Book Title: Nyayalok
Author(s): Yashovijay Gani
Publisher: Divyadarshan Trust
View full book text
________________
१२२ न्यायालोके प्रथम: प्रकाश:
* आधुनिकव्याख्यानिरास: *
न च व्यणुकपरमाणुरूपाद्यप्रत्यक्षत्वाय चक्षुःसंयुक्तमहदुद्भूतरूपवत्समवायत्वादिना प्रत्यासत्तित्वे त्रुटिग्रहार्थ संयोगस्य प्रत्यासत्तित्वावश्यकमिति वाच्यम्, द्रव्यतत्समवेतप्रत्यक्षे उद्भूतरूप-महत्त्वयोः समवाय-सामानाधिकरण्याभ्यां ------------------भानुमती------------------ स्वसंयुक्तसमवेतत्वसम्बन्धेन कारणत्वं सम्भवति, देहस्वरूपस्याऽऽत्मनः मन:संयुक्तावयवसमवेतत्वात् । परं शरीरातिरिक्तात्मवादिमते आत्मनो निरवयवत्वेन तत्र मनसः स्वसंयुक्तसमवेतत्वसम्बन्धो न सम्भवतीति स्वसंयोगसम्बन्धस्य तत्प्रत्यक्षकारणतावच्छेदकप्रत्यासतिविधया कल्पनीयत्वम् । शरीरात्मवादिमते तु लौकिकविषयतया द्रव्य-तत्समवेतप्रत्यक्षत्वावच्छिन्नं प्रति स्वसंयुक्तसमवेतत्वसम्बन्धेनैवेन्द्रियस्य कारणत्वमभ्युपगम्यते । तथाहि घटस्य चक्षुःसंयुक्तकपालसमवेतत्वेन घटखपादेश्च चक्षुःसंयुक्तघटसमवेतत्वेन चक्षुषः ता स्वसंयुक्तसमवेतत्वसम्बन्धेन सत्त्वात्तत्र लौकिकविषयतया चाक्षुषोत्पत्युपपत्ति: सुकरा । अतो नात्मशरीरवादिभिः संयोगस्य स्वातन्त्र्येण लौकिकविषयतासम्बन्धावच्छिा-द्रव्यप्रत्यक्षनिष्ठकार्यतानिरपितकारणतावच्छेदकप्रत्यासत्तित्वं कल्पनीयमिति लाघवम् ।
केचितु आधुनिका: 'शरीरातिरिक्तात्मालुपगमेन शरीरात्मनोः संयोगाऽकल्पनलाघवमिति व्याचक्षते, तदसत, अग्रिमग्रन्थाऽलमजतापतेः ।
नव्यचार्वाका अतिरिक्तात्मवादिशकामपाकर्तुमावेदयन्ति - न चेति । अस्य वाच्यमित्यनेनान्वय: । व्यणुकपरमाणुरूपाद्यप्रत्यक्षत्वाय = व्यणुक-परमाणु-चक्षुरादीन्द्रियसमवेतरूपादीनामचाक्षुषत्वोपपत्तये चक्षःसंयुक्तमहदुद्भूतरूपवत्समवायत्वादिना प्रत्यासत्तित्वे = चक्षुष:स्वसंयुक्तसमवायसंसर्गस्य स्वसंयुक्तमहद्भुतरूपवत्समवायत्वेन द्रव्यसमवेतचाक्षुषकारणतावच्छेदकप्रत्यासतित्वस्वीकारस्यावश्यकत्वे इति । अयं शहाकदभिप्राय: - स्वसंयुक्त-समवायस्य स्वसंयुक्तसमवायत्वेन लौकिकप्रत्यक्षकारणतावच्छेदकप्रत्यासतित्वोपगमे व्यणुक-परमाणुरूपयो: चाक्षुषत्वापत्तिर्दारा, चक्षुषः स्वसंयुक्तसमवायसम्बन्धेन तत्र सत्वात् । न च तत्प्रत्यक्ष भवति । अत: चाक्षुष-कारणतावच्छेदकप्रत्यासत्तिमध्ये महत्वस्य प्रवेश: शरीरात्मवादिनाऽवश्यकर्तव्यः । तथापीन्द्रियपिशाचरुपादेश्चाक्षुषप्रसङ्गो दुर्वारः, तत्र स्वसंयुक्तसमवेतत्वसम्बन्धेन चक्षुषः वृत्तित्त्वसम्भवात् । अत: तदप्रत्यक्षत्वानुरोधेनोद्धृतरूपस्यापि तत्र निवेश: कार्यः । ततश्च लौकिकविषयतासंसर्गेण द्रव्य-तत्समवेतगोचरप्रत्यक्षत्वावच्छिन्नं प्रति स्वसंयुक्तपदद्धृतरूपवत्समवेतत्वसंसर्गेण चक्षुर्मन:स्पर्शनान्यतमेन्द्रियस्य कारणत्वं देहात्मवादिना स्वीकर्तव्यम् । तथा च प्रसरेणुसाक्षात्कारानुपपतिः, तत्समवायिनो व्यणुकस्य महत्त्वहीनत्वेन सुटौ स्वसंयुक्तमहद्भुतरूपवत्समवेतत्वसंसर्गेण चक्षुरादेरसत्वात् । अत: त्रुटिग्रहार्थ = प्रसरेणुचाक्षुषोपपत्तये संयोगस्य स्वातन्त्र्येण प्रत्यासत्तित्वं = लौकिकप्रत्यक्षकारणतावच्छेदकसनिकर्षत्वं आवश्यकम् । इत्था सुटिचाक्षुषानुरोधेन चक्षुषः स्वसंयोगसम्बन्धेन प्रत्यक्षकारणत्वाभ्युपगमे शरीरात्मवादिनः 'संयोगस्य पृथक्प्रत्यासतित्वाऽकल्पनलाघवमिति वचनं प्लवते, उभयत्र तुल्यगौरवादिति देहभिन्नात्मवादिनस्तात्पर्यम् ।
तत्वात्मवादिनो दर्शितशङ्कामपाकर्तुमाहुः -> द्रव्य-तत्समवेतप्रत्यक्षे = लौकिकविषयतया द्रव्य-तत्सદેહાત્મવાદીના મતમાં ન હોવાથી લાઘવ સ્પષ્ટ જ છે.
न च द्व.। भजी मिन मामाहीतरथी ओवी लिख २१मा -> "द्यार, ५२मा भने यशुमाहिना રૂપ વગેરેના ચાક્ષુષ પ્રત્યક્ષના વારણ માટે ચક્ષુસંયુક્ત સમવાયને ચક્ષુસંયુક્ત મહદુદ્દભૂતરૂપવત્સમવાયત્વરૂપે જ ચાક્ષુષ સાક્ષાત્કારની કારણતાનો અવદક સંબંધ માનવો પડશે. જેના ફળસ્વરૂપે દ્યણુક અને પરમાણુમાં મહત્ત્વ તથા ચક્ષુ વગેરેમાં ઉત્કટરૂપ ન હોવાથી વયણુક, પરમાણુ અને ચક્ષુ વગેરેના રૂપની સાથે નયનનો સ્વસંયુક્તમહતઉદ્દભૂતરૂપવિશિષ્ટસમવાય સંબંધ અશક્ય બની જવાથી આપાદિત ચાકૃષનો પરિહાર થઇ જશે. પરંતુ આ સ્થિતિમાં એક નવી સમસ્યા એ ઉપસ્થિત થશે કે ત્રસરેણુનું ચાક્ષુષ પ્રત્યક્ષ થઈ નહીં શકે. આનું કારણ એ છે કે ત્રસરણુના અવયવ દયાળુકમાં મહત્ત્વ = મહતપરિમાણ ન હોવાથી સ્વસંયુક્ત મહદુદ્દભૂતરૂપવિશિષ્ટસમવાય સંબંધથી ત્રસરેણુમાં રહી શકે તેમ નથી. પરંતુ ત્રસરેણુનું ચાક્ષુષ પ્રત્યક્ષ તો થાય છે જ. માટે ત્રસરેણુના ચાક્ષુષની સંગતિ કરવા માટે તો સંયોગને સ્વતંત્રરૂપે પ્રત્યક્ષકારણતાઅવછેદક સંબંધ માનવો પડશે. તો જ ચક્ષુ સ્વસંયોગસંબંધથી ત્રસરણમાં રહેવાને લીધે ત્યાં વિષયતાસંબંધથી સરસુવિષયક, ચાક્ષુષ પ્રત્યક્ષ ઉત્પન્ન થઈ શકશે. આમ ત્રસરેણચાકૃષની અન્યથા અનુપપત્તિથી સંયોગને પૃથફ સાક્ષાત્કારકારણતાઅવચ્છેદકપ્રયાસત્તિસ્વરૂપે માનવો આવશ્યક છે જ. તો પછી દેહાત્મવાદીના મતમાં પ્રત્યાત્તિલાઘવ કઈ રીતે શક્ય यशे?" <
VGट३५ सने महत्त्व स्वतंत्र रीते प्रत्यक्षठारश - नव्यनास्तिV द्रव्यत.। परंतु मालित योग्य खोपा शुभेछ लोवियता संपथी द्रव्य प्रत्यक्ष प्रत्ये समायसंयी ४८३५

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366