Book Title: Nyayalok
Author(s): Yashovijay Gani
Publisher: Divyadarshan Trust
View full book text
________________
998 व्यायालोके प्रथमः प्रकाश:
सम्मतिटीकाकदवचनतात्पर्योताम्
परक्तज्ञानाऽविषयत्वमर्थः, अन्यथा 'मामहं जानामी' त्यत्राऽऽत्मनोऽपि कर्मत्वादलग्नकत्वापत्तेः ।
ननु 'कृशोऽहं', 'गोरोऽहमित्यादिप्रत्ययानां देहधर्मेःसहाऽहंकारस्य सामानाधिकरण्यग्रहात् देहस्यैवाहंप्रत्ययवि------------------भानुमती ------------------ सम्मतिटीकायां -> न च शरीरादीनां ज्ञातता, यथाहि शरीराद व्यतिरिक्ता घटादयः प्रतीतिकर्मतया प्रतिमानित - 'मम घटादयः, अहं घटादीनां शाता' एवं 'मम शरीरादयः, अहं शरीरादीनां ज्ञाता' इत्येवा प्रतीतिकर्मत्वेन घलादिभिस्तुल्यत्वाहा शरीरादिसातस्य शातता' <- (सं. त. कां. -9 गा.9-प. ३२०) इत्येवं पाठ उपलभ्यते इति ध्येयम् । तत्र = तदीयवचने ज्ञानकर्मतापदस्य स्वकर्मत्वानुपरक्तज्ञानाविषयत्वमर्थः इति । स्तं-घट-देहादि, तत्कर्मत्वेनानालिहिलं यज्शानं तलिपिविषयताचा अभाव इत्यर्थः । तथाहि घटे अहं घट जानामी'त्येवं स्वनिषकर्मत्वावगाहिज्ञानस्य विषयत्वं वर्तते अहं जानामी'त्येवं घटततित्वेन वर्मत्वाख्यविषयतानुल्लेरिखज्ञाननिरपिततिषयत्तस्य चाभावो वर्तत इत्यत: घटस्य न ज्ञातत्वम् । एवमेत शरीरे अहं शरीरं जानामी'त्येतं स्वनिष्ठतया कर्मत्वाभिधानविषयतोपरक्तज्ञानाविषयत्वं वर्तते 'अहं जानामी'त्येतं स्तवतित्वेन कर्मत्वनामकविषयत्वानवगाहिनो ज्ञानस्य विषयतायाश्चाभावो वर्तत इत्यत: शरीरस्य न ज्ञातत्वम् । आत्मतास्तु स्ववतित्वेन कर्मत्वानवगाहिज्ञानस्य विषयत्वादेत ज्ञातत्वमुभयगानपायमित्येतं ,सम्मतिटीकाकृभिमतमिति मन्तव्यम् । विपक्षबाधमाह - अन्यथा = ज्ञानकर्मताया स्वकर्मत्वानवगाहिज्ञानाविषयत्वार्थ लक्षणानन्यपगमे, 'अहं शरीरं जानामी'त्या शोरोव 'मामहं जानामी'त्यत्र ज्ञाने आत्मनोऽपि कर्मत्वात् आत्मनि ज्ञातत्वस्य अलग्नकत्वापतेः, ज्ञानवर्मत्वस्य ज्ञातत्वतराधिकागाभ्युपगमात् । ततश्चाजां निष्काशयत: क्रमेलकापात इति न्यायापात: । कर्मवस्य स्ववतिकर्मत्तानवगाहिज्ञानीविषयत्वाभावार्थकत्वस्वीकारे तु 'मामहं जानामी'त्या कर्तत्व-कर्मत्वोस्सामानाधिकारोऽपि न क्षतिः, अहंपदार्थ आत्मनि अहं घट जानामी'त्येवमात्मनिष्लकमत्तानास्कतिज्ञानीविषयतापास्सत्वेन ज्ञातत्वव्याधिकरणतयाऽस्मदभिमतस्य स्वकर्मत्वाल्परक्तज्ञानाऽविषयत्वलक्षणस्य ज्ञानकर्मत्वपदार्थस्य विरहात् । ततो नात्मनो ज्ञातत्वाभातापति:, व्याप्यतिरहे व्यापकापादनाऽयोगादिति । स्वकर्मत्वानुपरक्तज्ञानाविषयत्वमित्युपलक्षणं स्वकरणत्व-सम्प्रदानत्वाहानुपरक्तज्ञानाविषयत्तस्म, तेन प्रहमात्मानमात्मजा जानामी'त्यानावात्मनः करणत्वाधाश्रयत्वेऽपि न ज्ञातृत्वव्यातिन वा 'चक्षुषाऽहं पश्यामी'त्येवं चक्षुनिष्टतया कर्मत्वानवगाहिनो ज्ञानस्य विषयत्वेऽपि चक्षुषो ज्ञातृत्वापतिः ।
इत्थमात्मा मडो सर्वत्र दर्शितस्वकर्मत्वानुपरक्तज्ञानाऽविषयत्वलक्षणस्य ज्ञानकर्मत्तस्य सत्तामा देहाहातिरिक्तात्मभिटो कुगापि ज्ञातत्वापतिः, आत्मनस्तु 'घरमहं जानामी'त्यो स्ववत्तित्वेन कर्मत्वावगाहिज्ञानस्य विषयत्वादेव ज्ञातृत्वाव्याहतिरित्येवं दृढतरमवधेयं पर्युपासितगुरुकुलैः ।
प्रसादात् श्रीसरस्वत्याः कृपायास्सदगुरोस्तथा ।
भानुमतीविताने हि, प्रज्ञोन्मेषो विवर्धते ॥१॥ ननु 'कृशोऽहं', 'गोरोऽहमि'त्यादिप्रत्ययानां आविदवहिनापसिन्दाना तात्मगोचरत्वं देहातिरिक्तात्मवा
કર્મ હોવાથી શરીર પગ જ્ઞાતા=જ્ઞાનાશ્રય બની શકતું નથી, કારણ કે જ્ઞાનકર્મતા એ જ્ઞાતૃત્વાભાવની વ્યાપ્ય છે. આથી દેહભિન્ન કોઇ પદાર્થ જ્ઞાતાસ્વરૂપે સ્વીકારવો પડશે. એનું નામ જ આત્મા છે. <– અહીં જ્ઞાતૃત્વાભાવના વ્યાખ્યરૂપે જે જ્ઞાનકમર્તાપદાર્થ બતાવેલ છે. તેનો અર્થ એ છે કે પોતાનામાં રહેલા કર્મતાનું અવગાહન ન કરનાર એવા જ્ઞાનની વિષયતાનો અભાવ એ જ્ઞાતૃત્વાભાવનો વ્યાપ્ય છે. 'घटं जानामि' शान था घमतानुमानमा नथी थातुं वा 'अहं जानामि न्या: शाननी वि५५ मां रहेती नोवाथी : नथीम 'शरीरमहं जानामि' मेjान यातi शरीरमा खेल तानुमानमा यतुं नयी सेवा 'अहं जानामि' 5-4131२४ शाननी विषयतानोमनापोवाथी शरी२ पासता यई शतुं नथी. न्यारे सामान्यन म न नडिनार 'अहं घट जानामि' शेवाननी वि५यता ती खोपाधी मातृत्वही छे. खादाता पहनो સ્વવૃત્તિ કર્મનાઅનરગતિ વિજ્ઞાનવિષયતાનો અભાવ' એવો અર્થ કરવામાં ન આવે અને તેનો મુખ્યાર્થ= શાર્થ જ માન્ય કરવામાં मापे तो 'मामहं जानामि' मेवाशाननी तामामामा पाथी मात्मामा पाशातृत्व मानी नEि 14, १२ पानता એ જ્ઞાતૃત્વાભાવની વ્યાપ્ય છે - એવું સમ્મતિટીકાકારનું કથન છે. જ્ઞાતૃત્વાભાવની વ્યાપ્ય જ્ઞાનકર્મતાનો પોતાનામાં રહેનાર કર્મતાના એનવગાહી જ્ઞાનની વિષયતાનો અભાવ-એવો અર્થ માન્ય કરવામાં આવે તો આત્મામાં જ્ઞાતૃત્વ અબાધિત રહેશે, કારણ કે આત્મામાં मतानुसन४२नार सेवा 'घटमहं जानामि' त्या२६ शाननी वि५यता मामामा पाथी तेना अमावस्५३५ हर्शित શાનકર્મ આત્મામાં રહી શકતું નથી. જ્ઞાતૃત્વાભાવનો વ્યાપ્ય હાજર ન હોવાથી આત્મામાં જ્ઞાતૃત્વ અબાધિત રહેશે.
'अहं कृश:' प्रतीति मप्राभाशि ननृ कृ. । सहा मेवी शं। थाय -> दूमनो छु, हुँगोरो' वगैरे दिमामा तोरनु विनय

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366