________________
* मुक्तावलीक़त्मनिरास: *
819
ज्ञानादीनां क्षणरूपता च क्षणसत्तया सिद्धा क्षणसत्तायाः क्षणतादात्म्यनियतत्वात्, क्षणस्वरूपे तथादर्शनात्। समर्थश्च क्षणः सजातीयक्षणमारभत एव, शरीराद्यपेक्षाकारणानामनियतत्वात् तद्विरहेऽपि मुक्तिकालीनज्ञानाद्युत्पत्त्यविरोधात, विशिष्टदेशकालादेश्चापेक्षाहेतोस्तदाप्यक्षतत्वादिति ।
सङ्ग्रहनयावलम्बिनस्तु सङ्गिरन्ते कर्मक्षयाविर्भूतं सुखसंवेदनमेव मुक्तिः । तद्धि जीवस्य स्वभावः सेन्द्रियदेहा------------------भानमती---- सतोऽपि ज्ञानस्यानुपलम्भ: सइतिमाइति । तदकं सम्मतितर्कटीकायां - पथा चावविकल्पकाले प्रवाहेणो- || पजायमानमपि गोदर्शनं ज्ञानातरवेद्यामपि भवभिप्रायेणानुपलक्षितमास्ते, अन्यथा अश्वविकल्पप्रतिसंहारावस्थायां 'इयत्कालं यावन्मया गौर्टष्टो न चोपलक्षितः' इतिज्ञानानुत्पतिप्रसके: प्रसिन्दव्यावहारोच्छेदः स्यात् तथा सुषमावस्थायां स्वसंविदितज्ञानवादिनोऽप्यनुपलक्षितं ज्ञानं भविष्यतीति न तदवस्थायां विज्ञानाऽसत्वातत्सत्तत्युच्छेदः । न च सुगपज्ञानाजुत्पतेरस्तविकल्पकाले ज्ञानान्तरागोदर्शनाऽसम्भव: सविकल्पाविकल्पयोनियोगिपदवतेरनुभवात् यथा प्रतिनिवतास्तविकल्पस्य तावत्कालं यावद गोदर्शनस्मरणाध्यवसायो न स्यात् । क्रमाभावेऽपि च तपोर्तिज्ञानयोर्विज्ञानं ज्ञानान्तरविदितमप्यनुपलक्षितमवश्यं तस्यामवस्थायां परोणाभ्युपगमतीयम् । तदभ्युपगमे च यदि स्वापावस्थायां स्वसंविदितं गधोकं ज्ञानमभ्युपगम्यते तदा न कश्चिद विरोध: (सं.त.कां. ५ गा.9.प.६88) इति। एतेन सुषुशिकाले त्वचं त्यक्त्वा पुरितति वर्तमानेन मनसा ज्ञानाऽजानमिति (का. १५ मुका.) | मुक्तावलीकारवचनं निराकृतम्, नाड्यादिप्रक्रिययापि सुषुपिसाभवात्, ‘पदा मता: त्तत्वं परिहत्य' इत्याधमिधानास्य प्रायिकत्वात्, अन्यतज्ञानोत्पतौ बाधकाभावाच ।
ज्ञानादीनां क्षणरूपता = क्षणात्मकता च क्षणसत्तया सिन्दा । क्षणसत्तायाः = झणमागसत्तस्य क्षणतादात्म्यनियतत्वात् = क्षणाभेदव्याप्यत्वात् क्षणस्वरूपे तथादर्शनात् । यथा क्षणमागसावाद क्षणस्वरूपस्य क्षणाभिडात्वं तथैव क्षणमागसत्वात् ज्ञानादेः क्षणामित्वम् । प्रयोगश्चापैवम् - ज्ञानादिवंक्षणात्मकं, क्षणमागसातात, क्षणस्वरूपवत् । . समर्थश्च = कुर्वदूर्मवशिष्टच क्षण: सजातीयक्षणमारभत एव । स्वत: समर्थस्यान्यानपेक्षाणात्, कार्यानुपधानसमये सामणे मानाभावात् । न च मुक्तौ शरीरादीनामसत्ताज्ञानसन्तानोत्छेद इति शनीयम्, शरीरादीनां ज्ञानादिकं प्रति केवलं सहकारिकारणत्वात् चाक्षुषं प्रत्याअनादेरित । न हि सहकारिणो नियतावस्थानमपेक्षणीयम्।। शरीराद्यपेक्षाकारणानां = ज्ञानादिकं प्रति सहकारितारणानां शरीरादीनां अनियतत्वात् = कार्योत्पादाव्यवहितपूर्व लिमेन ततितातिरहात् तद्विरहेऽपि - शरीराहाभावेऽपि मुक्तिकालीनज्ञानाद्युत्पत्यविरोधात् = मुकौ ज्ञानादिसत्ताननिर्वाहसम्भवात् । विशिष्टदेशकालादेश्च अपेक्षाहेतोः = ज्ञानादिसहकारितारणस्य तदापि = मुकालपि अक्षतत्वात् = उपस्थितत्वादिति । ततोऽतिक्छेिलज्ञानसुखसतास्गत मुतित्वमिति सिन्दम् । वस्तुतस्तु देहादीनां ज्ञान प्रति नापेक्षाकारणत्वमपि तु देश-कालादीनाम् । तदकं सम्मतितर्कटीकायां - शरीरादीनां तु शानोत्पतिवेलायां सहिधा-कोऽपि तद्गुणदोषान्त्तय-व्यतिरेकालुविधानस्य तज्ज्ञानेऽलपलम्मानापेक्षाकाराणत्तं कल्पयितुं युक्तम् । तथापि तत्कल्पोऽतिपसहः । देश-कालादिका विशब्दज्ञानक्षणस्यान्वपिनो ज्ञानान्तरोत्पादने प्रवर्तमानास्पापेक्षाकारणं (णत्वं) न प्रतिषिध्यते मुक्त्यवस्थायामपि । शरीरादिकन्तु तस्यामवस्थायां कारणाभावादेवानुत्प नापेक्षाकारणं भवितुमर्हति (सं.त.कां.9 गा.9.प.६३४) इति ।
सङ्गहनयावलम्बिनस्तु इति । कर्मक्षयाविर्भूतं सुखसंवेदनमेव मुक्तिः । एवकारेण अखाडज्ञानसुखसतानस्य मुतित्वं व्यतिछेहाम् । तब्दि = सुखसंवेदनामिति । अयं भाव: देहेन्द्रियादीनां साततज्ञान प्रति
મુકિતમાં પણ જ્ઞાન-સુખની ધારા ચાલતી રહેશે. અહીં એવી શંકા ના કરવી કે – મોક્ષમાં શરીરાદિ ગેરહાજર હોવાથી જ્ઞાનાદિ કેવી રીતે ઉત્પન્ન થઇ શકશે ? <– કારણ કે શરીર વગેરે જ્ઞાનાદિના અપેક્ષાકારાગ = સહકારી કારાગ છે. સહકારી કારાગ નિયત નથી હોતા. અંજન વગેરે ચાક્ષુષ પ્રત્યક્ષ પ્રત્યે સહકારી કારાણ હોવા છતાં દરેક ચાક્ષુષ પ્રત્યક્ષની નિયત પૂર્વવર્તી હોય જ - એવો નિયમ ન હોવાથી અંજનાદિ વિના પાગ જેમ ચક્ષુજન્ય સાક્ષાત્કાર ઉત્પન્ન થઇ શકે છે તેમ શરીર વગેરે જ્ઞાન, સુખ પ્રત્યે સહકારી કારણ હોવા છતાં દરેક જ્ઞાનાદિની પૂર્વક્ષાગે તે ઉપસ્થિત હોય જ એવો નિયમ ન હોવાથી શરીરાદિ વિના પણ મુકિતમાં પૂર્વજ્ઞાનાદિ ક્ષણ દ્વારા નૂતન જ્ઞાનાદિ ક્ષાગનો જન્મ થવામાં કોઈ વાંધો નથી. બીજી વાત એ છે કે જ્ઞાનાદિના અન્ય અપેક્ષાકારણ = સહકારી કારણ વિશિટ દેશ, વિશિષ્ટ કાળ વગેરે તો મુક્તિમાં પાગ હાજર છે જ, આથી મોક્ષમાં જ્ઞાનાદિની ધારા ચાલુ રહેવામાં કોઇ બાધા નથી. માટે મોક્ષ એ અખંડ = ક્યારેય જેમાં વિચ્છેદ = ભંગ ન પડે તેવી જ્ઞાન-સુખસંતતિ સ્વરૂપ જ છે - એમ નિશ્ચિત થાય છે. <
धर्भक्षयाविर्भूत सुजसंवेहन = भोक्ष - संग्रहनय " સંગ્રહનયના અનુયાયીઓનું એવું વકતવ્ય છે કે - કર્મક્ષયથી પ્રગટનાર સુખનું સંવેદન એ જ મોક્ષ છે. સુખ સંવેદન એ જીવનો |