________________
२२ न्यायालोके प्रथम: प्रकाश:
* तौतातिततन्त्रतर्जनम् * नित्यनिरतिशयसुखाभिव्यक्तिर्मुक्तिरिति तौतातिताः । तन्नेति नैयायिकादयः नित्यसुखे प्रमाणाभावात् । न च 'नित्यं विज्ञानमानन्दं ब्रह्म' (बृ.आ.३/९/२८) इतिश्रुतिरेव तत्र प्रमाणम् न च नित्यसुखे सिद्धे ब्रह्माभेदबोधनं
--------भानुमती------------------ तत्सत्वे तस्य नित्यत्वानिवर्तनाऽसम्भवात् । एतेन दुःखहेतुत्वेनाऽऽत्मनो ज्ञानरूपस्य हानमेव मुक्तिरिति नव्यनास्तिकमतमपहस्तितम्, सुख-दुःखाभावेतरत्वेन तस्याऽपुरुषार्थत्वात, ज्ञानरूपात्महानस्यायत्नसिन्देः, अतिरिक्तहानस्थाऽशक्यत्वादिति ।।
नित्येति । अत्र नित्यत्वं सुखे विशेषणं न त्वभिव्यक्ती, तथा सति तस्याः तत्वज्ञानजन्यताव्याकोपेन तदर्थ योगाभ्यासादिषु प्रवृत्यनुपपते:, मुक्तसंसारिणोरविशेषप्रसाच्च । सुखविशेषणत्वे तु तादृशसुखविषयक-साक्षात्कारस्य कादाचित्कतया न निरुक्तदोषावतारः । जीवमात्र नित्यसुखसत्वेऽपि तत्साक्षात्कारस्तु तत्वज्ञानादेवेति न संसारितादशायां तत्साक्षात्कृतिरिति भावः । निरतिशयत्वञ्च तत्वज्ञानग्राह्यतावच्छेदकतया सिब्दोऽखण्डधर्मविशेषस्ताहशजातिविशेषो वा । न च तत्त्वज्ञानजन्यतावच्छेदकतया सुखसाक्षात्कारनिष्ठ एव मानसत्वव्याप्यजातिविशेष: स्वीक्रियतां लाघवादिति वाच्यम्, सुस्वनिष्ठातिशयं विना तविषयकसाक्षात्कारे उत्कटेच्छाविषयत्वानुपपत्तेः। तच्च वैषयिकसुखापेक्षयोत्कृष्टत्वपपमवगन्तव्यम् । ताहशसुखस्याभिव्यक्तिरेव मुक्तिरिति तोतातिताः = तौतातितभताः वदन्ति ।
तति नैयायिकादयः प्रतिविदधति । तथाहि - सा हि न नित्या, मुक्त-संसारिणोरविशेषप्रसङ्घात् । नोत्पाद्या, तब्देवशरीराद्यभावात् ज्ञानमाचे सुखमा वा तदेतत्वावधारणात् । न च संसारिदशायां शरीरादिः तदेतुः; सामान्ये बाधकाभावात् । अत एव स्वर्गादौ शरीरकल्पना । किञ्च तज्जनकं न तावदात्ममनोयोगः; तस्याऽदृष्टादितिरपेक्षस्याऽजनकत्वात् । विषयामागाऽपेक्षणे तु संसारिदशायामपि तदभिव्यक्तिप्रसङ्गः । नापि योगजो धधर्मः सहकारी, तस्योत्पन्नभावत्वेन विनाशित्वेऽपवर्गनिवत्यापतेः । न च तजव्याभिव्यक्तिरनन्ता, तस्या अप्यत एव नाशात् । न च तत्वज्ञानात् सवासनमिथ्याज्ञाननाशे दोषाभावेन प्रवृत्याद्यभावाद्धर्माधर्मयोरनुत्पादे प्राचीनधर्माधर्मक्षयात् दुःखसाधनशरीरादिनाशस्यैव तदेतत्वातस्याऽऽनन्त्येनाभिव्यक्तिप्रवाहोऽप्यनन्त इति वाच्यम्, शरीरं विना तदनुपपते: तस्य तदेतुत्वे मानाभावाच्च । न च मोक्षार्थिप्रवृतिरेव ता मानमिति वाच्यम्, नित्यसुखे प्रमाणाभावात् । न चेति । अस्य व्दितीयवाच्यपदेन सहान्चयो बोध्यः । 'नित्यं विज्ञानमानन्दं ब्रह्म' (३/e/ २८) इति श्रुतिरेव = बृहदारण्यकोपनिषदचनमेव तत्र = नित्यसुखे प्रमाणम् । न चेयं श्रुति: परमात्मपरेति, वक्तव्यम्, परमात्मनो बन्धवत् मोक्षाभावात्। न च धर्माहते कथं तत्र सुखमिति शठनीयम् वाजपेयादिजन्यविजातीयाऽपूर्वणां विजातीयस्वर्गहेतुत्वकल्पनात् सामान्यतो धर्मत्वेन सुखत्वेन च कार्यकारणभावात्, 'यद्विशेषयोः कार्यकारणभाव: स तत्सामान्ययोरपी'तिन्यायस्याऽप्रयोजकत्वात् । 'ईश्वरो न सुखवान् सुखसामग्रीविरहादिति प्राचीननैयाचिकानुमानस्य 'ईश्वरः सुखवान् सुखवत्वेन वेदबोधितत्वादिति श्रुतिसचिवप्रबलानुमानेन बाधितत्वात्। धर्मधर्मभावाधकल्पनेन लाघवात् नित्यसुखाऽभिमेश्वरसिदिः, गुणस्य साश्रयकत्वव्यापी मानाभावादिति तौतातिताकूतम् ।
न च नित्यसुखे सिन्दे सति ब्रह्माऽभेदबोधनं = नित्येश्वराभेदभानं, तद्बोधने = नित्यब्रह्माऽभेदबोधने આત્મવિનાશ પુરુષપ્રવૃત્તિનો ઉદ્દેશ્ય જ નથી બનતો તો પછી તેને પરમપુરુષાર્થ કહેવું એ તો અતિસાહસ છે. તે વિવેકસ્વરૂપ ચક્ષના અભાવને સૂચવે છે.
नित्य निरतिशय सुजनी अलिव्यठित = भुठित-भीभांस & नित्य० । भीमांसानिनो मत वो छ । 'विषयेन्द्रिय सम्पथी उत्पन्न २१।१३॥ सुपथा भिन्न सुम पास डोय छ । નિત્ય અને નિરતિશય હોય છે. નિરતિશયનો અર્થ એવો છે કે અતિશયથી શૂન્ય, જેનાથી અધિક બીજું ન હોય, જે સર્વશ્રેષ્ઠ હોય. આવા | સુખની અભિવ્યક્તિ-આવા અનાદિ-અનંત-મહત્તમ સુખનો પ્રત્યક્ષ અનુભવ એ જ મોક્ષ છે.
3 नित्यसुण प्रभाथी असिद्ध- नैयायि तन्ने। परंतु माना विशेषमा नैयायि मेरे विद्वानोनुं मंतव्य भेछ । नित्य सुमनी सिद्रिमा प्रमान डोपाथी | તેનાથી ઘટિત મુક્તિ પણ અપ્રામાણિક છે. અપ્રામાણિક પદાર્થથી ઘટિત વસ્તુ પ્રામાણિક કઇ રીતે હોઈ શકે?
भीमांस :- न च नि० । 'नित्यं विज्ञानं आनन्दं ब्रह्म' मा श्रुति = पेयनयी नित्य सुमना सिद्रियाय छ, ॥२६॥ કે એનાથી નિત્ય એવા આનંદ = નિત્ય સુખ સાથે બ્રહ્મઅભેદનું સાક્ષાનું પ્રતિપાદન થયેલ છે.
नैयायि::- न च नित्यसु० । नित्य सु५ सिद्ध यथे तो तेनी साथे 4 = विशुद्ध सामानासमेहनुमान थथे, ॥२६॥ કે પ્રમાણથી અલિદ્ધની સાથે કોઇ વાસ્તવિક વસ્તુનો અભેદ અન્વય થઈ શકતો નથી. પરંતુ નિત્ય સુખની સિદ્ધિ તો નિત્ય બ્રહ્મતત્ત્વ સાથે અભિન્નત્વરૂપે તે ભાસે તો જ થઇ શકે. મતલબ એવો છે કે નિત્ય સુખ જેવી કોઈ ચીજ પ્રમાણથી સિદ્ધ થાય તો નિત્ય એવા