________________
here front door o२५ ७.५ सू०२ सागरीपमादि कालमाननिरूपणम् ३५ स्यात् कदाचित् अनन्तपलोपमात्मकानि सामरोपवाणीति । ' एवं ओसपिणी उस्सप्पिणीवि' एवम् - सागरोपमयदेव यावत् अवसर्पिण्यपि उत्सर्पिण्यपि स्यात् संरूपात पल्योपरस्परूपा, स्याहरू गतपल्पोपपात्मिका, स्यादनन्तरोपमा त्मिका इति भावः । 'पोगालपरियहाणं पुच्छा' पुळपरिवर्त्ताः खलु भदन्त ! किं संख्यातपल्योपमस्त्ररूपा, असंख्यातपल्योपमस्वरूपा वा अनन्तपल्योपम स्वरूपा वेति प्रश्नः । भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम 1 'णो संखेज्जा पलिओत्रमा जो असंखेज्जा पलिओत्रमा अनंता पलिओक्सा' नो संख्यातपल्योपमस्वरूपाः पुद्गलपरिवर्त्ताः 'नो असंख्यातपल्योपमस्त्ररूपाः, किन्तु अनन्तषल्योपमरूपाः पुद्गरवित। समीति भावः । ' ओसपिणी भंते । कि संखेज्जा सागरोदमा ० ' आपरिणी खल्ल भदन्त ! कि संख्यातसागरी: पमरूपा असंख्यातसागरोपमरूपा, अनन्तसागरोपमरूपा वा भवतीति प्रश्नः । उत्तरमाह - 'जहा' इत्यादि, 'जहा पलियोवमस्प बत्तव्वया तहा सागरोत्रमस्सवि' रूप होती है कदाचित् असंख्यात पल्घोपमरूप होती है और कदाचित् अनन्त पल्योपमरूप होती हैं ।
'पोग्गल परियद्वाणं पुच्छा' हे भदन्त ! बहुत पुद्गल परावर्त्त क्या संख्यात पल्घोषम रूप होते हैं ? अथवा असंख्यात पल्योपमरूप होते है ? अथवा अनन्त पत्योपम्प होते है ? इसके उत्तर में प्रभुश्री कहते हैं - 'गोपमा ! 'णो संखेज्जा पलिओचमा णो असंखेज्जा पलिओना० अनंता पलिओषमा' हे गौतम! बहुत पुद्गल परिवर्त्त संख्यात पल्योपम और असंख्यात पत्योपमरूप नहीं होते हैं किन्तु अनन्तपल्योपमरूप होते हैं । 'ओसपिणी णं भंते प्पिणी वि' ४ प्रमाणे समस्त उत्सर्पिणी आज भने समस्त अवसर्पिथी आज પણ કોઈવાર સખ્યાત પચેપમ રૂપ હોય છે કે.ઈશ્વર અસખ્યાત પ૨ેપમ રૂપ હોય છે. અને ફાઇવાર અનંત પડ્યે પમ રૂપ હોય છે
L
'पोग्गलपरियट्टाणं पुच्छा' हे भगवन् समस्त સખ્યાત પચેપમ રૂપ હેાય છે ? અથવા અસખ્યાત છે ? કે અનંત પદ્યેાપમ રૂપ હાય છે ? આ પ્રશ્નના ४ ॐ - 'गोयमा णो स खेज्ज । पलिओदमा जो असखेज्जा पहिओवमा० अनंता
युद्धास परावर्त शु પળ્યે પમ રૂપ હોય ઉત્તરમાં પ્રભુશ્રી કહે
पलिओवमा' हे गौतम सघणा युग ખ્યાત પચેપમ રૂપ હાતા નથી, પરંતુ
पिणीणं भंते ! किं सखेज्जा नागरोवमा०' हे भगवन् गवसर्पिली अर्ज शु
탕
परिवर्तो सभ्यात पहयेोषम अने अस અન ત પત્યેાપમ રૂપ હાય છે‘જોવ