Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टी०।०९३०३२ सू०६ भवान्तरप्रवेशनकनिरूपणम् एगे अहेसत्तमाए ' यावत्-अथवा एकः शर्क राप्रभायाम् , एको वालुकामभायाम् , एकस्तमायां भवति १८, अथवा एकः शर्करामभायाम् , एको वालुकाप्रभायाम् , एकोऽध सप्तम्यां भवति ४-(१९) इति । 'अहवा एगे सकरप्पभाए, एगे पंकप्पभाए, एगे धूमप्पभाए होज्जा' अथवा एकः शर्क रामभायां भवति, एकः पङ्कमभायाम् , एको धूमप्रभायां भवति २० । 'जाव अहवा एगे सकरप्पभाए, एगे पंकप्पभाए, एगे अहे सत्तमाए होज्जा' यावत् अथवा एकः शर्क रामभायाम् , एकः पङ्कप्रभायाम् , एकस्तमायां भवति २१, अथवा एकः शर्करामभायाम् , एक: पङ्कमभायाम् , एको नैरयिकोऽधःसप्तम्यां भवति ३-(२२) 'अहवा एगे सकरप्पभाए, एगे धूमप्पभाए, एगे तमाए' अथवा एकः शर्कराप्रभायाम् , एको धूमपभायाम् , एकस्तमायां भवति २३, ' अहवा एगे सक्करप्पभाए, एगे (जाव अहवा सकरप्पभाए, एगे वालुयप्पभाए, एगे अहे सत्तमाए) यावत्-अथवा-एक शर्कराप्रभा में, एक वालुकाप्रभा में और एक तमः प्रभा में उत्पन्न हो जाता है १८, अथवा-एक शर्कराप्रभा में, एक वालुकाप्रभा में और एक अधः सप्तमी में उत्पन्न होता है १९, अथवाएक शर्कराप्रभा में, एक पङ्कप्रभा में, और एक धूमप्रभा में उत्पन्न होता है २०, (जाव अहवा एगे सकरप्पभाए, एगे पंकप्पभाए, एगे अहे सत्तमाए होजा) यावत्-अथवा-एक शर्कराप्रभा में, एक पङ्कप्रभा में और एक तमः प्रभा में उत्पन्न होता है २१, अथवा-एक शर्कराप्रभा में, एक पङ्कप्रभा में और एक नैरयिक अधः सप्तमी में उत्पन्न हो जाता है २२, अहवा-एगे सकरप्पभाए, एगे धूमप्पभाए, एगे तमाए) अथवा-एक शराप्रभा में, एक धूमप्रभा में और एक तमः प्रभा में सकरप्पभाए, एगे वालुयप्पभाए, एगे अहे सत्तमाए होज्जा ) (१८) अथवा : શર્કરા પ્રભામાં, એક વાલુકાપ્રભામાં અને એક તમ પ્રભામાં ઉત્પન્ન થાય છે. (૧૯) અથવા એક શર્કરા પ્રભામાં, એક વાલુકાપ્રભામાં, અને એક નીચે સાતમી નરકમાં ઉત્પન્ન થાય છે (૨૦) અથવા એક શર્કરા પ્રભામાં, એક પંકપ્રભામાં मन मे धूमप्रमामi Guन्न थाय छे. (जाव अहगा एगे सक्करप्पमाए, एगे पंकप्पभाए एगे अहे स मोए होज्जा) (२१) मथ। मे शशप्रसाभा, से પંકપ્રભામાં અને એક તમ પ્રભામાં ઉત્પન્ન થાય છે. (૨૨) અથવા એક શર્કરાપ્રભામાં, એક પંકપ્રભાભાં અને એક નીચે સાતમી નરકમાં ઉત્પન્ન થાય છે. (अहवा एगे सकरप्पभाए, एगे धूमपभाए, एगे तमाए होज्जा) (२3) पथ! એક શર્કરા પ્રભામાં, એક ધૂમપ્રભામાં અને એક તમ પ્રભામાં ઉત્પન્ન થાય છે.
भ७
श्री. भगवती सूत्र : ८