Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टी० श०९ 30 ३२ सू० ३ भवान्तरप्रवेशनकनिरूपणम् ४७ प्पभाए, एगे वालुयप्पभाए, एगे अहेसत्तमाए होज्जा' एवं पूर्वोक्तरीत्या यावत्अथवा एको रत्नप्रभायां भवति, एको वालुकाप्रभायाम् , एक स्तमायां भवति ८, अथवा एको रत्नप्रभायाम् एको वालुकाप्रमायाम्, एकोऽधःसप्तम्यां भवति ४ (९) । 'अहवा एगे रयणप्पभाए, एगे पंकप्पभाए, एगे धूमप्पभाए होज्जा' अथवा एको नैरयिको रत्नप्रभायां भवति, कएः पङ्कप्रभायाम् , एको धूमप्रभायां भवति १०, । 'जाव अहवा एगे रयणप्पभाए, एगे पंकप्पभा , एगे अहेसत्तमाए' यावत् अथवा एको नैरयिको रत्नप्रभायां भवति, एकः पङ्कप्रभायाम् कस्तमायां भवति ११, अथवा एको नैरयिको रत्नप्रभायाम् , एकः पङ्कप्रभायाम् , एकोऽध:सप्तम्यां भवति, ३-(१२) इति । अवा एगे रयणप्पभाए, एगे धूमप्पभाए, एगे
प्रभा में उत्पन्न हो जाता है ७, ( एवं जाव एगे रयणप्पभाए, एगे वालयप्पभाए, एगे अहे सत्तमाए होज्जा ) इसी तरह से एक रत्नप्रभा में, एक वालुकाप्रभा में और एक तीसरा तमः प्रभा में उत्पन्न हो जाता है ८, अथवा-एक रत्नप्रभा में एक वालुकाप्रभा में और एक तीसरा अधः सप्तमी में उत्पन्न हो जाता है ९, (अहवा एगे रयणप्पभाए, एगे पंकप्पभाए, एगे धूमप्पभाए होज्जा ) अथवा-एक रत्नप्रभा में, एक पङ्कप्रभा में और एक तीसरा धूमप्रभा में उत्पन्न हो जाता है १०, (जाव अहवा एगे रयणप्पभाए, एगे पंकप्पभाए, एगे अहे सत्तमाए ) अथवा-एक रत्नप्रभा में, एक पंकप्रभा में और एक तमः प्रभा में उत्पन्न हो जाता है ११, अथवा-एक नैरयिक रत्नप्रभा में एक पंकप्रभा में और एक अधः सप्तमी में उत्पन्न हो जाता है १२, (अहवा -एगे रयणप्पभाए, एगेधूमप्पभाए, एगेतमाए होजा) अथवा एक नारक
અને એક ત્રીજે તમ પ્રભામાં ઉત્પન્ન થાય છે. (૮) અથવા એક રત્નપ્રભામાં એક વાલુકાપ્રભામાં અને એક ત્રીજે નીચે સાતમી નરકમાં ઉત્પન્ન થાય છે. ) ( अहवा एगे रयणप्पभाए, एगे पकप्पभाए, एगे धूमप्पभाए होज्जा) (१०) अथवा અન્યગતિમાંથી નારક ગતિમાં પ્રવેશ કરતા ત્રણ નારકમાંને એક નારક રત્નપ્રભામાં,
४ असामा भने मे धूमप्रमामा त्पन्न थाय छे. (जाव अहवा एगे रयणप्पभाए, एगे पंकप्पभाए, एगे अहे सत्तमाए होज्जा) (११) अथवा मे २त्न. પ્રભામાં, એક પંકપ્રભામાં અને એક તમ પ્રભામાં ઉત્પન્ન થાય છે. (૧૨) અથવા એક રત્નપ્રભામાં, એક પંકપ્રભામાં અને એક નીચે સાતમી તમસ્તમપ્રભા નર. Zi Bपन्न थाय छे. ( अहवा-एगे रयणप्पभाए, एगे धूमप्पभाए, एगे तमाए
श्री. भगवती सूत्र : ८