Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 08 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टी० श०९ उ० ३२ सू० ३ भवान्तरप्रवेशनकनिरूपणम् ४५ याम् , एकोऽधःसप्तम्याम् भवति २, अथवा एकस्तमः प्रभायां द्वौ अधः सप्तम्याम् १, अथवा द्वौ तमायाम् एकोऽधःसप्तम्यां भवतीति भावः, ४-४-३-३ २-२-१-१-इति विंशति (२०) अनया सह पूर्वोक्तद्वाविंशत्याः संमेलनेन जाताः सर्वे द्विचत्वारिंशत् (४२) । अथ पञ्चत्रिंशद् भङ्गाः प्रदर्श्यन्ते-' अहवा एगे रयणप्पभाए, एगे सकरप्पभाए, एगे वालुयप्पभाए होज्जा' अथवा एको रत्नप्रभायां भवति, एकः शर्करामभायाम् एको वालुकाप्रभायां भवति १, ' अहवा एगे रयणप्पभाए, एगे सकरप्पभाए, एगे पंकप्पभाए होज्जा' अथवा एको रत्नतमः प्रभा में उत्पन्न हो जाते हैं १, अथवा एक धूमप्रभा में और दो अधः सप्तमी में उत्पन्न हो जाते हैं २, अथवा दो धमप्रभा में और एक तमःप्रभा में १, अथवा दो धूमप्रभा में और एक अधः सप्तमी में उत्पन्न हो जाता है २, अथवा-एक तमःप्रभा में और दो नैरयिक अधः सप्तमी में उत्पन्न हो जाते हैं १, अथवा दो तमः प्रभा में और एक अधः सप्तमी में उत्पन्न हो जाता है इस तरह से ये ४-४-३-३ -२-२-१-१-२० मिलकर हो जाते हैं। २० वीस ये और ऊपर के २२ मिलकर ४२ विकल्प यहांतक प्रदर्शित किये गये-अब और जो बाकीके ३५ भंग हैं-वे इस प्रकार से हैं-( अहवा-एगे रयणप्पभाए, एगे सक. रप्पभाए, एगे वालुयप्पभाए होज्जा १ ) अथवा-एक नैरयिक रत्नप्रभा में, एक नैरयिक शर्कराप्रभा में, और नैरयिक वालुकाप्रभा में उत्पन्न हो जाता है १, (अहवा एगे रयणप्पभाए, एगे सकरप्पभाए, एगे पंकप्रभामा भने से तमामामा ५न्न थाय छे. (38) अथवा ना२४ ५'४પ્રભામાં અને એક સાતમી તમસ્તમપ્રભા નરકમાં ઉત્પન્ન થાય છે. (૩૭) અથવા એક ધૂમપ્રભામાં અને બે તમઃપ્રભામાં ઉત્પન્ન થાય છે. (૩૮) અથવા એક ધૂમપ્રભામાં અને બે નીચે સાતમી નરકમાં ઉત્પન્ન થાય છે. (૩૯) બે ઘૂમપ્રભામાં અને એક તમઃ પ્રભામાં ઉત્પન્ન થાય છે. (૪૦) અથવા બે ધુમપ્રમામાં અને એક નીચે સાતમી નરકમાં ઉત્પન થાય છે. (૪૧) અથવા એક તમ પ્રભામાં અને બે નીચે સાતમી નરકમાં ઉપન્ન થાય છે. (૪૨) અથવા બે તમ પ્રભામાં અને એક નીચે સાતમી નરકમાં ઉત્પન્ન થાય છે.
હવે ત્રિકસંગી ૩૫ વિકલ્પ આપવામાં આવે છે – ( अहवा एगे रयणप्पभाए, एगे सक्करप्पभाए, एगे वालुयप्पभाए होज्जा)
અથવા એક નારક રત્નપ્રભામાં, એક નારક શર્કરા પ્રભામાં અને એક ना२४ पासुलामा उत्पन्न थाय छे. (1) ( अहवा एगे रयणप्पभाए, एगे सकरप्पभाए, एगे पंकप्पभाए होज्जा ) अथवा अन्य गतिमाथी ना२४ गतिमा प्रवेश
श्री. भगवती सूत्र : ८