Page #1
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anukramaNikA patrAGka: viSayaH prathamaH pricchedH| maGgalAcaraNam / abhidhiyanirdezaH / sajana-durjanayoH stutininde / dharmapravRttyupadezaH / granthasya saralatAyAM, prAkRtabhASAnibandhe ca prayojanaM / / pranthArambhaH / tiryaglokajambUdvIpakurudezahastinApura, / amaraketunRpavarNanAni / citrakarasya rAjasabhAyAM pravezaH / kanyAcitrapradarzanam / taddarzanAdrAzo mohotpattiH ! kanyAsthAnakulAdivRttAntapRcchottare / vivAhAdi c| dhanadevazreSThinaH kulajanmAdivyAvarNanam / dhUrtayogibhyAM sakAzAt pallIpatisupratiSThabAlasya sadevazarmANyavAlapAlakasya lakSadravyeNa parimocanam / tadaudAryavi patrAGkaH viSayaH khyaatiH| pitRdrvyopbhogopaalmbhshrvnnaashne| dravyopArjanAya saha sArthena videze dhanadevasya paryANam / aTavIpravezazca / dvitIyaH pricchedH| aTavyAM sAthai bhilladhATIpatanam / bhillAnAM krUratAyA varNanam / sArthasyetastataH palAyanam / dhanadevasya millayuddham / dhanadevaparAjayaH / bhillestaM gRhItyA pallIpateH samarpaNam / devazarmaNo dhanadevaparikSAnam / pAlIpataye tanivedanam / dhanadevasya nijapallyAM naya nam , AttithyavidhAnAdi c| 12 dhanadevasya millapaticaritrapRcchA / bhillapatinA tatpra tivacanarUpaM 'svasya rAjakulajanmata Arabhya svamAtR For Private and Personal Use Only
Page #2
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI anukramaNikA cari // 3 // 28 maraNapitranyakanyApANigrahaNatadAsaktisvAvamAnanAyauvarAjyaparityAgAdigarbha pallIpatitvavRttisvIkAraparyantaM svavRttAntanivedanaM ca / / dhanadevasya gamanAnuzA / pallIpatinA tadA divyamaNeH samarpaNam / etAdRzadivyamaNermanuSyalokAsaMbhavinaH kathaM bhavatAM prAptiriti dhanadevasya supratiSThaM prati praznazca / supratiSThasya maNiprAptivRttAntanivedanopakramaH / tatra supratiSThasya bane mRgayArtha gamanam / tatra sarpopadravAkAntavidyAdharAkandazravaNam / taccUDAsthamaNinopadravanAzanaM ceti / tRtIyaH pricchedH| vidyAdharavRttAntasya supratiSThakRtA jijJAsA / tannivedanArambhaH / tatra-vaitAbyavarNanam / ratnasaMcayanagaravarNanam / nijamAtApitasvajanmAdivyAvarNanam / citravega iti nijAbhidhAnam / vidyAbhyAsAdi / siddhAyatanayAtrAmahotsavavarNanam / vasantanuvarNanam / yAtrAyAM, tataH mAtulasutena saha kuJjarAvartapure gamanaM ca / madanatrayodazImahotsavamadanamandirAdivarNanam / tatra kanakamAlAdarzanam / citravegakanakamAlayoISTimelaH / mohotpattiH / ubhayordAsIdvArA vRttjnyaapnptraadipressnnaanynpremdaaddhrthsuuryaastaadivyaavrnnnm| virahAgnipIDAvarNanam / sUryodayavarNanam / pricchedsmaaptiH| caturthaH pricchedH| kanakamAlAyA nabhovAhanena saha varaNasya mahotsavaH / citravegamUcrchA / devopAlambhaH / pUrvameva kanakamAlApitrA nabhovAhanAya nijakanyAvitaraNam tivRttAntasya dAsyA citravegAya nivedanArambhaH / tatraamitagatergaGgAvartapure gamanam / suravAhanamunisamavasaraNakevalotpatti-dezanAzravaNa-kanyAbhAgyavivara-praznottarAdi / gandhavAhanasya svasutanabhovAhanAthai kanakamAlAyAcyA, tatsvIkAralamanirdhAraNasvapurAgamanasvadayitAtaghRttajhApananabhovAhanakanyAvitaraNAgrahAdivarNanam / // 3 // For Private and Personal Use Only
Page #3
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassaqarsuri Gyanmandir * * * * * * patrAGka: viSayaH 32 kanakamAlAyA abhilaSitavarasiddhinirAzA / Atma ityodyamaH / devavANIsamabhISTabhartRlAbhazApanatadupAyapra. darzanAdivarNanam / tatazcitravegasyAbhISTasiddhayAzA / AzAyA nirAzAyAM parivartanam / AtmavadhodyamaH / citragatinA tatrAgamamanapAzacchedasvasthIkaraNAdi / paricchedAntaH / paJcamaH pricchedH| citragatezcitravegavRttapRcchA / prativacanam / citravegavRttAntArambhaH-jagaramAtApitrAdivarNanam / nijamAtamAtulayoranyonya bhAvisvApatyavIvAhakaraNapratikSA / mAtularAjyaprAptiH / svabhaginImAtulasutayozcitralekhAjvalanaprabhayoH pANigrahaNam / mAtulasya prabhaJjanasya dIkSA / jvalanaprabharAjyAvAptizcatiprabhRtivarNanam / kanakaprabhasya jyeSThabhrAtrA jvalanaprameNa yuddham / jvala- | naprabhaparAjayaH / jvalanaprabhasya zvazuranagare gamanam / citravegajvalanaprabhayoH zAlakabhaginIpatyoH purabahi- / patrAGkaH viSayaH rgamanam / prabhaJjanamunikevalotpattidezanAzravaNarAjyAvAptipraznottarAdi / dvayorvidyArAdhanAya gamanam / tatra nijabhaginIM kanakaprameNopadryamANAM dRSTvA citragatestatpRSThidhAvanam / kanakaprabhasya nijanagare Agatya vidyayA citravegaci. ttabhramakaraNam / jvalanaprabhasya rohinniividyaasiddhiH| citragatebiMdyAmukhAd vRttAntazravaNam / tadAnayanAya damaghoSapreSaNam / citragatisvAsthyam / yonijanagare prasthAnam mArge istikRtopadravAt kanyAyAH paritrANam / kanyAcitragatyomithaHsnehamudrArpaNasvasthAnagamanAdi / citragateH kanyApurAgamana-tatpurodvasatAvilokanakAraNa pRcchAdi / 43 kanakaprabharAjasya pramAdAjinabhavanollaGghanadharaNendrAkro zatadvidyAvinAzapalAyana-puralokAnyAnyanagaragamanAdivRttAntazravaNam / tatazcitragatevismayavirahaduHkhakanyA * * -* * * For Private and Personal Use Only
Page #4
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandie K-*- surasuMdarI anukrama cari NikA * // 4 // * * * * gaveSaNAnyAnyapurabhramaNacitravegapAzacchedamithonijavR- / takhyApanakanakamAlAprAptyupAyapradarzanavarNanaM c| .. SaSThaH pricchedH|| dvayostayormadanamandire pracchannatayA gamanam , kanakamAlAyAstatrAgamanamakaradhvajasopAlambhastavanapAzabandha mocanamithomelanAdivarNanam / citragateH kanakamAlAveSeNa madanamandirAbhimukhaM prasthAna ca / dharmani dhananikuje kacana tayovidhAmakaraNama, tatra mbakhiyA citragaterApatanam , caturNAmapi melanasaMbhApaNagoSThyAdiH citragatistriyAH priyaGgamaJjaryA nagarakulajanmasthAnAdivRttavyAvarNanopakramazca / / priyaGgamAryA jAtismaraNotpattiH, vistareNa citragatipUrvabhavasaMpandhagarbha nijapUrvabhavayormanuSyadevarUpayormadhye vasumatIsvarUpasya manuSyabhavasya nirUpaNam , devalokaprAptizceti / saptamaH pricchedH| devacyavanadevIvilApakebalidezanAzravaNacitragatyutpatti sthAnadarzanAdiviSayakaparyanuyoga-prativacanasahitaM priyaGgamaJjaryA devabhavasya vyAvarNanam / priyakumaJjarIpracaladbhavAvaziSTavRttopadarzanam, taccha vaNAt citrgterjaatismrnnshaanotpttishctyaadi| vananikuJjAt sastrIkacitragateH suranandananagare prasthAnam , kanakamAlAcitravegayorapi tataH sthAnAnutpatanam, vartmani gacchatordevasAkSAtkArasaMbhASaNanabhovAhanAgamananivedanatatpreSitavyavighAtakavidyApratighAtasamathadivyamaNisamarpaNadevatirodhAnAdiparyupAkhyAnaM ca / aSTamaH pricchedH|| 62 nabhovAhanasya sasubhaTAdisAmagrayasya durAdvilokanam, kanakamAlAbhayavihvalatAkrandanAdi, citragatinA tatsaMdhIratApAdanam, nabhovAhanasamApatanacitragatinirbha sanabANAneyavAruNAdizatravarSaNamaNiprabhAvasaMjanitataniSphalatAdivarNanagarbhitamantato nAgapAzavidyAhAnamocanatatkRtaviSomiprabhAvasaMjAtacitravegapatanapIDana-- mUcchAdi c| * * * // 4 // * * For Private and Personal Use Only
Page #5
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir supratiSThasya tatra gamanam / citravegApattitrANAdidvitIyaparicchedAdhikRtavRttAntasamanvayasaMkalitaMca devasya punraagmnm| tadAgamananijatrANAdiprayojanapUrvabhavasaMbandhAdicitragatiparyanuyogasya devavihitaM sarvaparicitapUrvabhavaghaTanAvarNanopahitaM prtivcnm| - navamaH pricchedH| devasya ghanavAhanamunyupasarganivAraNamunikaivalyotpattidezanopasargavidhAyakasurapUrvavairavRttAntasvAgAmibhavaviSayakadevakRtapraznakevalipratikathanAepavarNanam / citravegasya svamAyA nabhovAhanakRtApahArapazcA dbhUtavRttAntapraznaH / devasyottaram / kanakamAlAM na. bhoSAhanAdapahatya devena citravegAya samarpaNam / citra vegasya kRtajJatAnivedanam / devasya ghrgrhnnaayaagrhH| citravegAya vidyaadhraadhiptitvdaanm| devAntardhAnaM cetyaadi| dvitIyaparicchedAdhikRtasupratiSThadhanadevayordivyamaNivRtopasaMharaNam / dhanadevAya maNeH samarpaNam / dhanadeva syAne prasthAnam / kushaaprpursNpraaptiH| zrIdattadhanadebayomithomaitrI. dhanadevasya zrIdattagRhe bhojanAya nimantraNam, tatra shriikaantaadrshnnehpraaptiicchaadivRttaantopkthnm| zrIkAntAyAH kRSNabhujaGgadazanam / naanopaayvidhaanm| dhanadevena divyamaNiprayogeNa tadviSavyapAkara nnm| dhanadevasya zrIkAntApariNayananijapuraprasthAna mArgasthasIhaguhAdAhavilokanadevazarmamelanadAhavRttAnta zravaNadevazarmadevalokAptisyapurAgamanazrIkAntAputraprasatyAdivarNanaM ceti| dazamaH pricchedH| putrajanmotsavasarAzIkanRpanimantraNanAmavidhAnarAzIpu. trAbhivAcchAsutAbhAvajanyazokAdivarNanam / rAzo devArAdhanam / devtaasaakssaatkaarH| rAzIsvapna- drshngrbhaadhaanhstyaarohnnaadidohdotpttitdphaaraadi| naimittikAgamanarAzIviSayakapraznottaranRpottaradikprayANarAzIsamAgamAdivarNanam / 76 For Private and Personal Use Only
Page #6
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir **468 surasuMdarI cari anukramaNikA -*-* *-* rAjhyA gajavihitanijApahArAdArabhya nijavRttAntanive ndaryA dAsyai svavRttanivedanopakramazcetyAdi / tatradanArambhaH, tatra hastinau gaganotpatanam, rAjhyA gaga- 95 svapuramAtApitRkalAgrahaNayauvanaprAptyAdivarNanam / unAt sarovare patanam, sarovaravarNanam, zrIdattasa dyAne priyaMvadAdarzanasaMbhASaNavismRtavidyApadopalambhamAgamaH, rAjyAstena kuzAgrapurAbhigamanam , vartmani nacitradarzanasnehamRcchasikhyAlApapriyaMvadAgamanAdi / millAvaskandaH, rAjhyAH sArthAdviyogaH, aTavIbhrama dvAdazaH pricchedH| Nam, putraprasUtiH, tadapahArazceti / sakhInAM mitho hAsyAlApaH / parivrAjikAyA AgamaekAdazaH pricchedH| nam / tasyA AtmaparalokAbhAvAdisAdhanagarbhanAstirAzyAH krndntaapsiismaagmaashvaasnsthaashrmnynaadi| ktopdeshH| surasundaryA yuktibhistatkhaNDanaM cetyAazvahRtasurathAgamanam, tena kulapataye nijavRttakatha divrnnnm| nam , rAjhyAstena saha svapurAbhiyAnam, mArge sura- 100 zatruJjayanupasya mantridvArA surasundarIyAcanA, naravAthasya rAzIzIlakhaNDanodyamaH, rAjyAH palAyanaM kurvatyA hanena tadanaGgIkAraH, dvayoyuddhaM c| kUpe patanam , tatra nijapatinRpasya samAgamazcetipra- 102 ratnadvIpe surasundaryapaharaNam , apahArakeNa nijavRttanibhRtiparivarNanam / vedanam, vidyAjApadAnAya tasya vaMzajAlyAmavasthAudyAne nabhastalAt surasundaryAH patanam , udyAnapAlena nam, surasundaryA AtmaghAtAya viSaphalabhakSaNam, rAjJe tannivedanam, rAjapuro tasyA nayanam , rAzA ta mUrchA cetyaadi| vRttapRcchAyAM saMkSepeNa paricayadAnam , rAjhyA dAsI- | 105 makaraketovaMzajAlIcchedaH, vRkSAdhaH surasundaryavalokadvArA vistaratastadvRttAntAdhigamanaprayAsaH, surasu nam, viSApaharaNam , zatruJjayanUpavadhAya yuddhe gamanam , -*-*- 2** H-* // 5 // For Private and Personal Use Only
Page #7
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 118 124 priyaMvadayA saha surasundaryA tatrAvasthAnam , betAlena pUrvavairiNA surasundarImapahatyAkAzAt pAtanaM cetyaadi| trayodazaH pricchedH| 106 makaraketukRtazatruJjayanRpavadhaH / dhanadevasya rAjasabhA. yAmAgamanam / nRpapRcchottaraM tena sthIyasiMhaladvIpayA. trArdhamaGgavarNanaprakramaH / tatra samudre mkrketusNgmH| dhanadevasya tavRttajijJAsA / tatkathanArambhaH / tatra ratnadvIpe vidyAsAdhanasurasundarIviSApahAraraNaprayANaripubyApAdanAdivarNanam / nabhomArgeNa ratnadvIpe pratyAvartamAnasya madhye pUrvavairidevena vAdhau pAtanam / bAhu. bhyAM tttrnnprkrmshceti| prvhnnbhnggH| dhanadevasya phalakAsAdanam / nIradhi tIre sthitiH / devsaakssaatkaarH| tena devazarmabhavAvasthitau dhanadevakRtasyopakArasya smAraNA, vividharatnavitaraNam , hastinApure nayanaM cetyAdivarNanam / caturdazaH pricchedH| 115 sursundriikmlaavtiivilaapH| supratiSThasUrisamavasa- raNam / tadupadezamukhena saMsArAsAratAnArakAdiduHkhadaurgatyAdivarNanam , dharmatattvAdisaMkIrtanaM c| rAzo makaraketvapaharaNavRddhisatvAdivRttAntAnuyogottaraM kevalikRtaM taduttaram / pUrvabhavAdArabhya tatkAlaparyantaM tadvinivedanArambhaH / paJcadazaH pricchedH| prkRtsmaaptiH| dhanadevasya pallIbhaGgAnantarajAtasUrivRttapraznaH / sUrestanivedanam / priyaMvadayA samudrAnmakaraketoruddharaNam / tena tasyai svavRttazaMsanam / makaraketoH surasundarIvRttajijJAsA, priyaMvadayA tadvizApana ca / dharaNendreNa nijapUrvacaritrakathanapUrvakaM tasmai vidyAvitaraNaM cetyaadi| AkAzamArgeNa makaraketorAgamanam / mahotsavena tasya purprveshH| sarveSAM mithaH samAgamaharSaH / sursundriimkrketuvivaahH| sUrivandanAyai nRpagamanam / kamalAvatyA nijapUrvabhava 128 130 For Private and Personal Use Only
Page #8
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir PHER surasuMdarI cari anukramaNikA // 6 // 132 E prshnH| riNA tajjJApanam / citradhegAdInAM dIkSA- / grahaNaM ceti| SoDazaH pricchedH| makaraketo raajyshaasnpddhtiH| zubhakRtyAni / sursundriisvpnH| rAmaH sabhAryasya himavati gamanam / tatrocAne dampatyoH praznottaravinodakRSNasarpadaMzavipApahArA:, garbhAdhAnam, putradvayaprasUtiH, yuvraajvivaahshc| madanavegasya dAsIrUpeNa nRpavadhodhamA / rAzA tasya kAyagRhe kSepaNam / paryuSaNAyAM tnmuktiH| punArAjavighAtaceSTA / tatrApi niSphalatA cetyAdi / citravegasUrisamavasaraNam / rAzA madanavegasya dhairani mittaM jnyaatumicchaa| riNA taduttaradAnam / surasundarImakaraketupravajyopAdAnaM c| citrgtyphaarH| suurideshnaa| makarake tumunermuktypaaptiH| sarisurasundarIprabhRtInAM kevlshaanotpttiH| sarveSAM moksspraaptiH| grnthkllghutaa| prshstiH| anysmaaptishceti| 136 HER -* . // 6 // For Private and Personal Use Only
Page #9
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandit www.kobatirth.org namotthu NaM samaNassa bhagavao mahAvIrassa / sirIdhaNesaramuNiviraiyaM sursundriicriaN| WE ARARHR 482*48-8-246392* suhasAmanapainAsamayasamAraddhaloyakammassa / amaravaivayaNadhario parikuDilo kuMtalakalAvo // 1 // kannAsanne sohai jassa ava| sthANapatthaNatva / cittamaMtararuddhappavesakaMdappaDancha // 2 // ahvaa| sohai jassa susNgyubhyNslulNtkuNtlklaavaa| muttI suvanavannA sakajalaggavva dIvasihA ||3||jss paNAmA pAvai palayaM pauropi vigghasaMghAo / tassa risahassa paDhamaM namAmi payapaMkayaM payao // 4 // caturbhiH kalApakam // ajiyAiNo jiNide baMde jammaMmi | jesimamariMdA / rAgAiNo vi sattU paMcataM pAviyA samayaM // 5 // jammaNasamayANatarasumerusiharAbhiseyasamayammi / sakaMdaNakayakuviya sAmannaM zrAmaNyam / 2 amarendrapakSe svIyapazcarUpatvam , jinezvarajanmAbhiSekasamaye cAmarAdidhArakatayA sauvarUpapaJcakakaraNasya teSAmAcArAt , rAgAdipale paJcavaM nAzaH / 3 samakaM yugapat / For Private and Personal Use Only
Page #10
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paDhamo priccheo| surasuMdarI ppanAsaNe kayapayattassa // 6 // rAgAivairiseNavva jassa daTTuM aNannasAmatthaM / tharahariyA accatthaM sasiloccayasAyarA vasuhA // 7 // nimmcri| lakamanahaniyaro paDibiMbiyapaNayatihuaNo jassa / uvvahai jAyagavo kevalanANassa samasIsiM // 8 // jassa ya paNAmamecA nimmalaka | maNakkhapaDiyapaDibimbA / ekkArasaguNamuvalabbha appayaM harisiyA tiyasA // 9 // taM vaMde jiNayaMdaM deviMdanariMdaviMdavaMdiyayaM / siddhtth||shaa | nariMdasu carimaM carimaM gaI pattaM // 10 // paJcabhiH kulakam / / duJjayaaNaMgamAyaMgabhaMgasAraMgapuMgavasaricche / sAsayasivasuhasahie siddhe sirasA namasAmi // 11 // duddhasadhaMtaviddhaMsadhIrasiddhRtadesae dhIre / paMcavihAyArarae sirasA vaMdAmi Ayarie // 12 // visayasuhanippivAse saMsAraccheyakaraNatallicche / vaMdAmi uvajjhAe suttatthavisArae sayayaM // 13 // paMcamahavvayaduvvahapavvayauvvahaNaJcale sirsaa| gharavAsapAsamukke sAhU savve namasAmi // 14 // jIe kamakamalaM pAviUNa pAviti pANiNo paramaM / nANaM annANA vihu sA jayai sarassaI devI // 15 // jANa pasAeNa puNa maevi jaDabuddhiNA kahAkaraNe / lIlAe peyaTTijai, visesao te gurU vaMde // 16 // iya pujpnnikrnnppnnaasiyaasesvigysNdhaao| voccha saMvegakari kahaM tu surasuMdariM nAma // 17 // annaM ca tassa kIrai paDhama ciya patthaNA khalajaNassa / bIhei kavijaNo jassa mUsao iva birAlassa / / 18 / / ahavA sahAvaucciya dosaggahaNammi vAvaDaeNmaNassa / abbhatthaNAsaehi vi na khalassa khalattaNaM galai / / 19 / / kuDilattaNaM na ujjhai paricchiddagavesao ya dojIho / patthikhaMto vi kavIhiM duJjaNo sappasAriccho // 20 // abbhatthio vi vaMko kalusiyahiyao suvittprihiinno| caMdovva dujaNo iha 'dosAsaMge payAsei // 21 // kmpitaa| 2 ziloccayaH parvataH / 3 samasIsI-spardhA / 4 caramagatirmuktiH / 5 sArazaH siMhaH / 6 vAntaM timiram / 7 tallipsAn ttpraan| 8 pratyalAn-samarthAn / 9 prvRtyte| 10 cyApRtamanasaH / 11 paricchidragaveSakaH, sarpapakSe chida-bilam , durjanapakSe chidradUSaNam / 12 candrapakSe suvRttaM zobhanaku16 NDalAkAraH, durjanapakSe sadAcAraH / 13 candrapakSe doSAyA rAtreH svAJa, durjanapakSe doSANAM dUSaNAnAmAsane / For Private and Personal Use Only zA
Page #11
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir lalie va niThure vA kavve doso khalehiM ghettayo / udyamuhAo ahavA nIharai na jIrayaM kahavi // 22 // dujaNasahAe paDiyaM nimmalakavvaM |pi lahai na paiTuM / jalabiMdunya sutatte AyasabhANammi pakkhitto // 23 // Asaja duJjaNaM kavijaNassa abbhatthaNA tao vihalA / na | hu sakkararasasittovi cayai kaDuyattaNaM niNbo||24|| ahavA kahApabaMdho kIrai kiM dujaNANa saMkAe ? / z2yAbhaeNa pairihaNavimoyaNaM haMdi ! nahu juttaM // 25 // dujaNaasaMmayaM pi hu kuNai kavI kavvamettha kimajuttaM ? / uluyANamabhAsaMtovi diNayaro kiM na uggamai ? // 26 // apatthiovi suyaNo kaINa kavve guNe payAsei / dhavalei jayaM sayalaM sabhAvao ceva nisinAho // 27 // niMdAkArijaNassa vi dosaaeil ggAhI na sajaNo kahavi / kuNai suyaMdhaM vAsi tecchijaMto vi malayaruho // 28 // anaM ca / havai hu virUvayaMpi hu kavvaM suyaNANa saMgame lttuN| sippiMpuDammi paviTu jalaMpi muttAhalaM hoI // 29 // abbhatthaNArihA jaM suyaNA to te u patthimo ihi / egaggamaNA houM sAhiti nisAmeha // 30 // ghore aNorapAre saMsAre joNilakkhapaura mmi| aidulahaM laghRNaM maNuyattaM bhaviyaloeNa // 31 // deviMdacaMdanAgiMdaviMdamaNuiMdavaMdiyajiNehiM / vaJjarie ujjamiuM juttaM dhammammi Sel suddhammi // 32 // so aMtarArivijae rAgaddosA ya aMtarA sattU / tavijae ciya sokkhaM tehiM jiyANaM puNo dukkhaM // 33 // ___ evaM ca Thie / rAgaddosANugayA jIvA pAveMti vivihdukkhaaii| tamhA tabijae cciya vibuhehiM hoi jaiyavvaM // 34|| eyatthasAha 1 nissarati / 2 bhANa-bhAjanam / 3 parihaNa paridhAna=vastram / 4 jayaM jagat / 5 tathA vAsyA chidyamAnaH / 6 laTuM zreSTham / 7 zuktipuTe / 8 kathyamAnAm / 9 aNa=nAsti uraM-ArambhaH pArazcAnto yasya tasmincanAdyanante ityarthaH / 1. maNuiMdA-manujendrAH / 11 vajarie kthite| 12 saH shuddhdhrmH| 13 doso dveSaH / For Private and Personal Use Only
Page #12
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir sursuNdriicri| paDhamo priccheo| // 2 // NaparA solasapariccheyasaMgayA laliyA / pAiyagAhAhi kahA kIrai surasuMdarInAmA // 35 // acuhajaNabohaNaM taha dukahaloyANa cittaraM| jaNaya / jugavaM No sakkiAi kavIhiM ubhayapi kAUNa // 36 // | jo| sAlaMkAreNa ghaNakkhareNa raMjijae jaNo vibuho / payaDatthalaliyakavvaM abuhANaM bohaNa kuNai // 37 // doNha vi ekavae| | ciya sakijai raMjaNaM na kAUNaM / ekaM geNhatANa avassa kira nAsae bIyaM // 38 // niyagurukamappasAyA kAvi hu sattI u jaivi maha atthi / vimAsilesarUvagavaNNagabahulammi kavvammi // 39 // tahavi hu tayaM na kIrai asamatthaM patthuammi jaM atthe / to abu| habohaNatthaM payaDatthA kIrae esA // 40 // kizca / sIsiNimeyahariyAe gurubhagiNIe alNghvynnaae| sirikallANamaIe pavattiNIe u vayaNeNa // 41 // pAraddhAjaM esA | kavittagavveNa no mae teNa / kIrai uttANatthA pAiyagAhAhiM laliyapayA // 42 // hu pajjattaM bahuNA patthuyavigyAvaheNa vihlenn| | vihavakulabAliyAkayakaDakkhavikkhevasariseNaM // 43 // nisuNaha egamgamaNA houmiyANiM kahaM kahijaMtaM / aDDAijasaehiM gAhANaM ka| yapariccheyaM // 44 // atthettha suvitthino uDAhologamajjhayArammi / nAmeNa tiriyalogo vibuhANugao sumeruvva // 45 // dIvo u atthi tatthavi vittharao joyaNANa lakkhaM tu / jalahivalayAvagUDho jaMbuddIvo tti vikkhaao|||46|| tassa ya dAhiNabhAge bharahaM nAmeNa atthi varakhettaM / veyaDDanagavareNaM duhA vihattaM suvitthinnaM // 47 // aha dAhiNabharahe gaMgAsiMdhUNa mjjhyaarmmi| kappadumovva 1 ekapade yugapat / 2 bIyaM dvitIyam / 3 upamA shlessruupkaadyo'lbaarvishessaaH| 4 prastute / 5 mayahariyA mhttraa| 6 uttaanaarthaa-spdyrthaa| 7 ardhttiiyshtaiH| 8 majjhayAraM-madhyam / 6 vibudhAH paNDitAH, devAzca / // 2 // For Private and Personal Use Only
Page #13
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassaqarsuri Gyanmandir 8HER** * | dumANaM bahudesANaM pahANayaro // 48 // dhanasamiddhilapAmararAsayasaMsaddapUriyadiyaMto / avikarahamahisarAsahanANAvihagohaNAino // 49 // pidiyhvhNtaanneysaarnniivisrrehirujaanno| puranagaragAmapauro bhuriddhismiddhsyljnno||50|| nicca pamuiyaloo nANAvihauccha| vehiM avirhio| bhayaDamararahiyagAmo kurutti nAmeNa varadeso // 51 // catubhiH kalApakam // ___aviya / aNavasyavahaMtANeyavaNiyasatthohavaisimasayalapaho / jattha na najai pahi pahiM aDavivasiThANayaviseso // 52 // annaM ca kA tammi dese guNANa bhavaNammi eyamacchariyaM / soarahiovi jaM suNai jaNavao loyabhaNiyAI // 53 // aviya / jattha ya gAmamahallA kararahiyA dhammavajiyA munninno| desassa tassa saMvaNNaNammi ko ujama kuNai 1 // 54 // tatthavi ya asthi vitthinnajalahivalayANukAriparihAe / parapurisAlaMghAe parikkhittaM bhaMmiramayarAe // 55 // paDivakkhabhayuppAyaNavisAlasAleNa. parigayaM rammaM / ramaNIyamagaratoraNagouradArehiM parikinna // 56 // ainIlabahalauvavaNavirAyamANAvasANabhAgehiM / mattAlaMbagavakkhayaju: Jok| ehiM varacittajuttehiM // 57 / / nANAbhUmijuehiM pAsAehiM tusAradhavalehiM / tannayaravAsijaNajasathUhehivva niccamairammaM // 58 // taha abaBArAvaradesAgaeNa tannayaravAsiNA ceva / vaNiyakalAniuNeNaM paidiyahaM vaNiyaloeNa // 59 // kiMjaMtavaNijjehiM virAyamANaM aNegahaDvehiM. paripUriehiM aMto bahumullakiyANagasaehiM // 60 // uttuMgamagaratoraNapavaNudhuyadhavaladheyavaDaDDehiM / suMdaradevaulehiM uksohiyasuMdarapaesa 1 godhanAkIrNaH / 2 rehA rAjanaM zobhA sA'sti yeSAM rehirANi / 3 vasimA vAsavAn / 4 Azcaryam / 5 soo=zrotaH zrotram , zokazca / 6 mahallo vRddho nivahazca prathame'theM virodhaH, kara(hasta)rahitAnAM mahattvabAdhAt ; dvitIye'rthe parihAraH, sarvagrAmANAM kara(rAjadeyabhAga)varjitatvAt / 7 dharmaH puNyaM, dhanuzca / aura 8 bhamirA bhramavanto makarA yasyAM tayA / 9 mattAlAbaH prAGgaNAvaraNam / 1. thUho-prAsAdazikharaM / 11 krIyamANavANijyaiH / 12 vajapaTADadhaiH / *48- *6* For Private and Personal Use Only
Page #14
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sursuNdriicri| paDhamo pricchenyo| // 3 // | // 61 // taha paMDDupaumasaMDohamaMDiyANeyagurutarasarehiM / sovANapaMtisugamAvayAravAvIsahassehiM // 62 // varatiyacaukkacaccaraArAmujANadI- | hiyAIhiM / devANamavi kuNataM pae pae cittasaMharaNaM // 6 // sayalannapurapahANaM nayara sirihatthiNAuraM nAma / nayaraguNehuvaveyaM saMkAsaM * amaranayarassa // 6 // dazabhiH kulakam // jattha ya nivasai loo piyavao dhammakaraNatalliccho / dakkhinacAyabhogehiM saMgao taha | kalAkusalo // 65 // jattha ya purammi nicaM io tao bahupaoyaNapareNa / bhamirajaNasamudaeNaM dussaMcArAo ratthAo // 66 // jattha ya koDipaDAyApacchAiyasayalagayaNamaggammi / loo gimhadiNesuvi ravikaratAvaM na yANei // 67 // jattha ya purammi purisA gharabhiti| nihittamaNimaUhehiM / nica hayaMdhayAre gayapi rAI na yAti // 68 // rammattaNao jassa ya paloyaNatthaMva AgayA devA / kougava| khittamaNA aNamisanayaNataNa pattA // 69 // dhavalaharasiharaviraiyapavaNahallaMtavejayaMtIo / sennati va raviNo sArahissa aiucca| gamaNaTThA // 70 // jattha ya purammi dIsaha pAyapahAro u raMgabhUmIsu / daMDo u dhayavaDANaM sIsaccheo juyArINa // 71 / / kusumANa sirasi baMdho sAgacchettesu jiivkttnnyaa| taha paMDiyaparisAsu pattANaM haMdi ! bhiMdaNayA // 72 // aha ekko ciya doso guNANa bhavaNammi | tammi nayarammi / nidosasAhuNo jaM sayAvi dIsati guttiThiyA // 73 / / aha tammi purammi pahU pabhUyakariturayarayaNabhaMDAro / jaha| bhaNiyanIipAlaNaANadiyasayalajaNacitto // 74 // niyabuddhisamudaeNaM vasIkayAsesasattusaMtANo / saMpUriyatthisamudayamaNapatthiyaattha| vitthAro // 75 // daDhakaDhiNabhuyA'parimiyaparakkamakaMtasayalapaDivakkho / paDivakkhabhAmiNIvayaNanaliNasaMkoyaNamayaMko // 76 // maroba 1 rathyA rAjamArgaH / 2 rAtrim / 3 kautukAvakSiptamanasaH / 4 pahallaMtI ghUrNayamAnA vicalantItyarthaH / 5 saMjJAM kurvantIva / 6 juyArI dhAnyavizeSaH / 7 pattaM pAtraM patraM ca / 8 guptiHkArAgRham , manovAkkAyasaMyamanarUpaH sAdhorAcArazca / 1 prabhuH svAmI rAjetyarthaH / / // 3 // For Private and Personal Use Only
Page #15
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassaqarsuri Gyanmandir pihupayAvo sIho iva akayaparabalAsaMko / uyahivva sugaMbhIro caMdo iva jaNamaNANaMdo // 77 // rUveNa kAmadevo buddhIe suragurussa sAriccho / nivasai pamoyapatto rAyA siriamarakeutti // 78 // paJcabhiH kulakam // tassa ya tivaggasAraM rajasiriM sammamaNuhavaMtassa / | vacaMti vAsarAI iMdassa va devalogammi // 79 // aha annayA kayAivi atthANagayassa rAiNo tassa / viNayapaNauttamaMgo paDihAro | baMdhulo bhaNaI // 80 // deva ! kusaggapurAo cittayaro cisakammapattaho / nAmeNa cittaseNo samAgato ciTThai duvAre // 8 // so deva| pAyadaMsaNasuhakaMkhI icchae iha pavesaM / evaM ca Thie amhaM devAeso pamANati // 82 // tatto raNNA bhaNiya lahuM pavesehi tAhe so vihinnaa|| atthANammi paviTTho kayaviNao rAiNo purao // 83 // uvaviTTho bhUmIe rannA bhaNio kuo'si taM bhadda! 1 / keNa va kajeNa ihaM samAgao maha samIvammi? // 84 // to bhaNai cittaseNo kusagganayarAu Agao deva ! / cittagaro sAisayaM jANAmi ya cittakammamahaM // 85 // cittappio ya devo summai vattAsu teNa ahamettha / cittakalaM paiyaDeuM samAgao devapAsammi // 86 // taco rannA bhaNiyaM kerisayaM cittakosalaM tujha ? / daMsehi tAva majjhaM AlihiyaM kiMci vararUvaM // 87 // aha teNa kakkhadesammi goviyA cittapaDiyA | sahasA / payaDIkAuM raNNo samappiyA hiTThavayaNeNa // 88 // pasaraMtapayaDapulao rAyA peloei tattha AlihiyaM / nANAvanayakaliyaM pamANarehAhiM suvisuddhaM // 89 // ahiNavajovvaNavararUvajuttamaccatamaNaharAgAraM / ahiNavasihiNAraMbha kaNNAe rUvayaM pavaraM // 10 // daTuM naranAho ciMtai eso hu cittakammammi / aikusalo jaM lihiyaM a~uvvarUvaM ima rUvaM // 91 // tilokammivi manne erisarUvA ne itthiyA atthi / cittakalAniuNattA adiharUvA imA lihiyA // 12 // jai puNa katthavi hojA erisarUveNa itthiyA kannA / tIe | 1 AsthAna=sabhA / 2 pattaTThobahuzikSitaH / 3 zrUyate / 4 prakaTayitum / 5 pazyati / 6 sihiNo stanaH / 7 apUrvarUpam / For Private and Personal Use Only
Page #16
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paDhamo priccheo| surasuMdarI- vi saMgamo jai tA raja hoja sakayatthaM // 13 // evaM ciMtetassa ya vammahasaragoyarammi paDiyassa / vIsario se appA citte'vkkhicritr| ttacittassa // 9 // tatto khaNaMtarAo saMmIliyaloyaNo amarakeU / sIhAsaNAu paDio mucchAe paravaso sahasA // 15 // hA! hA! * hatti bhaNaMtA atthANagayA samuTThiyA loyA / vIyaMti vIyaNehiM sIyalasalileNa siMcaMti // 96 // vayaNe khivaMti khippaM kappUra taha // 4 // | maleti aMgAI / taM daTuM cittaseNo pahasiyavayaNo daDhaM jAo // 97 // re! re ! kovi hu pAvo himararUveNa Agao eso / kamma-| zaNagArI jeNiha vimohio amha sAmitti // 98 // tAleha haNaha baMdhaha evaM bhaNatehiM aMgarakkhehiM / gahio so hammaMto evaM bhaNiuM semADhatto // 19 // bho ! bho ! bhaddA ! nAhaM duTTho tA mA muhA kayattheha / tatto ya tehiM bhaNiya kahaM na duTTho tuma pAva ! 1 // 10 // | kammaNakayaM hi cittaM paiyasiya kIsa rAiNo tumae / taha mucchiyammi deve viyasiyavayaNo ya kiM jAo? // 101 // tA kahasu keNa| raNNo vahaNatthaM pesio tuma pAva ! 1 / to bhaNai cittaseNo akkhissa tumha savvaMpi // 102 // ranno abbhudayatthaM samAgao na uNa | duTTabuddhIe / aimAi bhaNaMtovi hu baddho so rAyapurisehiM // 103 / / etthaMtarammi rAyA gayamuccho saMsthaceyaNo jAo / aha naravaiNA | bhaNiya muMcaha bho! cittagarameyaM // 104 // ucchoDiyabaMdho so rannA bhaNio ya bhadda ! uvavisasu / Aikkhasu maha saccaM keNa tumaM| pesio ettha ? // 105 / / to bhaNai cittaseNo nisuNasu naranAha ! ettha paramatthaM / cittagaravesadhArI samAgao jeNa ahamettha / OM // 106 // atthettha kusaggapuraM supasiddhaM ceva devapAyANa / nayaraguNehuvaveyaM dhaNadhanasamiddhajaNakaliyaM // 107 // paNaijaNapUriyAso | 1. vammaho=manmathaH / 2 vismRtaH / 3 abhimaro dhanAdilobhato maraNabhayarahitaM sAhasakarmakArI / 4 hammato inyamAnaH / 5 samADhatto samArabdhaH / / kadarthayata / 7 pradarzitam / 8 AkhyAsyAmi / 9 evamAdi / 1. svasthacetanaH / 11 praNayijanaH arthismudyH| // 4 // For Private and Personal Use Only
Page #17
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rAyA ghaNavAhaNotti tatthAsi / pANappiyA se devI vasantaseNatti nAmeNa // 108 // tANa ya putto naravAhaNoti nAmeNa ukddpyaavo| | kamalAvaittinAmA dhUyA acaMtarUvabaI // 109 // aha annayA ya rAyA dAuM naravAhaNassa niyarajaM / kamalAvaI ya bhagiNI aNurUva varassa dAyavvA // 110 // iya bhaNiUNa puttaM sugurusamIvammi jaaysNvego| saMsAruccheyakara sAmannaM uvagao vihiNA // 111 // | naravAhaNovi rAyA rajaM pAlei paNayapaDivakkhaM / ciTThai kannateuramajhe kamalAvaI vi suhaM // 112 // etto ya tammi nayare nivasai vaNio u sAgaro nAma / rano bAlavayaMso jiNavayaNe gaaddhmnnurtto||113|| sirimainAmA bhajA aippiyA tassa sIlasaMpannA / siridatto se putto sirikatA tahahya duhiyatti // 114 // sirikatA aNudiyahaM vacaI kamalAvaIe pAsammi / jAyA ya garuyapII atrotraM tANa dohaMpi // 115 // itthIjaNajogAo gahiyAo kalAo bAlabhAvevi / sagalakalAniuNassa u pAsammi sumittaseNassa // 116 // rAyaduhiyAe samayaM citcAIyAhi vivihakIlAhiM / sirikaMtA kIlettA vigAlasamayammi ei gihaM // 117 / / sirikatAe samaya siNehasArAe rAyadhUyAe / bolINo bahukAlo nANAvihakIDaNarayAe // 118 // kamaso vaDhuMtIo tiyasANa vi ptthnnijruuvaao| pattAo paDhamajoccaNamaNaMgasiMgAraAvAsa // 119 / / aha ancayA ya rAyA maisAgarasAgarehi saMjutto / atthANamaMDavammI AsINo acchaI jAva // 120 // niyasahiyaNasaMjuttA tAva ya kamalAvaI tahiM aayaa| bhUsaNapasAhiaMgI geMduyakIlAe kIlaMtI // 121 / / aha sA bhagiNI ranA pIIe nivesiyA "niucchaMge / tato daTTuM tIe rUvaM taha jovvaNamudaggaM // 122 // bhaNio ramA maMtI maisAgara ! * taiya pavvayaMteNa / tAeNa ahaM bhaNio bhagiNI ThANammi dAyavvA // 123 // ihi varassa uciyA jAyA esatti tA mahaM khsu| 1 dhUyA-duhitA-putrI / 2 bAlavayasyo bAlamitram / 3 atikrAntaH / 4 aaste| 5 niucchaMge-nijotsajhe / 6 tadA prabajatA-dIkSA grhtaa| For Private and Personal Use Only
Page #18
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI criaN| AL paDhamo priccheo| // 5 // | ko aNurUvo puriso imIe sukulappasUo y||124|| maisAgareNa bhaNiyaM devo cciya ettha jANae uciyaM / tatto rannA bhaNiyaM evaM me phuraI cittammi // 125 / / kIrai sayaMvaro iha hakkArijaMtu savvarAyANo / jo ceva hiyayaiTTho taM ceva vareI jeNesA // 126 / / maisAgareNa bhaNiyaM jaM devo ANavei ta kiccaM / nevari sayaMvarakaraNaM saMpai uciyaM na kAuMje // 127 // savvevi nivA jaiyA AyattA hoti egnrvinno| tadaNunAeNa tayA sayaMvaro hoi kaaydyo||128|| egassa jao varaNe sesANaM so nivArago hoi| saMpada puNa rAyANo nariMda ! samvevi ahamiMdA // 129 / / tA tANamegavaraNe sesA savvevi sattuNo hoti / na ya sakkA saMgAme jiNiuM sabvevi egeNa // 130 // tA alamimiNA naravara ! viggahamUleNaNatthabahuleNa / kamalAvaIsayaMvarakaraNeNa ettha ptthaave||131|| tatto raNNA | bhaNiyaM kassesA terihi bhadda ! dAyavvA / ko va imIe iTTho maNassa iha kaha Nu nAyavaM? // 132 / / jassa va tassa va ranno dAyavvA | na ya mae niyybhginnii| dinnA hoi sudinA jassa, imA tassa dAyavvA // 133 / / evaM ca jAva jaMpai rAyA maisAgareNa saha tattha / tAva ya duvArapAlo paNAmapaccuTThio bhaNai // 134 // aTuMganimittaviU bhuuybhvisstthpyddnnpNddittttho| sumaInAmo ihaI samAgao deva ! nemittI // 135 / / so devadaMsaNatthaM duvAradesammi ciTThai iyANi / iya souM naravaiNA bhaNiyaM turiyaM pavesehiM // // 136 // tayaNaMtaraM ca sumaI nimmalasiyavasaNasohiyasarIro / goroyaNakayatilao samAgao rAiNo purao // 137 // AsIpayANa| puvvaM dAuM rduvvakkhae nariMdassa / rannA kaovayAro uciyAsaNagammi uvvittttho||138|| ranA paJcayaheuM atIyavatthummi pucchio 1 Anantarye'vyayam / 1 pAdapUraNe'vyayamidam / 3 ydaa| 4 anarthabahulena / 5 tarhi / 6 paTiSThaH cturH| AzI:pradAnapUrvama / 8 durvAkSatAn / // 5 // For Private and Personal Use Only
Page #19
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kebatirth.org Acharya Shri Kailassagarsuri Gyanmandir * eso| paJcakkhaM piva savaM sAhei so avitahaM jAva // 139 // tAhe pahasiyavayaNo rAyA naravAhaNo imaM bhaNati / bho sumai ! majjha * bhagiNI esA kamalAvaI kaNNA // 140 // eIe ko bhattA hohI maNavallahutti vajarasu / sumaI nirUviUNaM nimittamevaM samullavai // 14 // naravara ! citte lihiyaM eIe rUvayaM puloettA / mucchijissai jo iha hohI bhattA imIe so||142|| sayalorohapahANA tassa ya hohI imA mahAdevI / etthatthe ya naresara ! mA kAhisi annahAbhAvaM // 14 // etthaMtarammi sAgaraseTThI saMlavai sumainemittiM / siri| kaMtAe bhattA ko hohI majjha dhUyAe // 144 // vajarai tao sumaI kasiNabhuyaMgeNa DaisiyameyaM jo| ujIvissai so cciya bhattA dhUyAe te hohI // 145 // evaM ca pucchiUNaM uciyaM kAUNa tassa uvayAraM / paiTThavio naravaiNA jahAgayaM paDigao sumaI // 146 // tatto ya bhaNai maMtI sohaNamahuNA nariMda ! saMjAya / tA iNhi tabbhaNie kAyavo ujamo hoi // 147 // bhaNiyaM ramA ko iha sAisayaM lihai cittakammati / maisAgareNa bhaNiyaM supasiddho tAva iha nayare // 148 // ekko ciya kamalAvaiujjhAyasumittaseNanAmassa / All taNao u cittaseNo aikusalo cittakammammi // 149 / / yugmam ||rnaa bhaNiyaM sigdhaM vAharaha tayaMti takkhaNeNa ahN| vAhario saMpatto bhaNio rannA sabahumANaM // 150 // kamalAvaIe rUvaM sigpaM Alihasu cittaphalahIe / jaM ANavesi bhaNiuM, sohaNavahi taM lihiyaM // 151 // dekkhAliyaM ca rano sAisayaM pekkhiUNa so tuttttho| bhaNio ya ahaM ranA etthatthe taM si uciuti // 152 // | cittagaravesadhArI evaM ghettUNa savvarAINaM / daMsesu jassa mucchA jAyai eyaM puloeuM // 153 // so maha sAheabo sigdhaM Agamma, jeNa 1 abitatham=satyam / 2 avarodhaH antaHpuram / 3 kasiNo=kRSNaH / 4 daSTAm / 5 prasthApitaH / 6 AjJApayasi / 7 drshitN| 8 tvam / sells asi| 1. raSTvA / For Private and Personal Use Only
Page #20
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paDhamo * priccheo| surasuMdarI cri| // 6 // tasseva / mahayA uvayAreNa dijai kamalAvaI esA // 154 // yugmam // evaM raNNA bhaNio tatto paNamittu tassa payakamalaM / kaivayapariyaNasahio kusagganayarAu niihrio||155|| suggIvakicivaddhaNapamuhANaM naravaINa me esaa| saMdasiyA na puNo jAyA iha asthsNsiddhii||156|| ajja puNo iha nayare samAgao deva ! tumha pAsammi / eyaM niyacchiUNaM mucchA jAyA ya tumhANaM // 157 / / jAyaM maha sAmisamIhiyaM ti ciMtittu teNa naranAha ! / jAo hariso majjha sumariya nemittiyaM vayaNaM // 158 // eeNa kAraNeNaM mucchAe tumha harisio ahayaM / tA mA nariMda! annahabhAveNa viyappasu mamaMti // 159 // ii cittaseNavayaNaM soUNaM vigyannaasNko| vaJjarai amarakeU vimheio cittarUveNa // 160 // kiM tIe kamAe erisayaM atthi ruuvsohgg| tA bhaNaI cittaseNate nimesameta imaM lihiyaM ||16||ko sakkai kusalovi hu jaihaDDiyaM tIe rAyakanAe / nijjiyatiyasavilAsiNIrUvaM rUvaM samAlihiu~ // 162 // tavvayaNaM soUNaM harisiyahiyaeNa rAiNA tassa / aMgavilaggamasesaM pasAiyaM kaDayavasthAI // 16 // to bhaNai cittaseNo | AesaM deha deva ! amhANaM / naravAhaNassa raNNo jahaTThiyaM jeNa saahemo||164|| raNNaNNunAo so kameNa patto kusagganayarammi / naravAhaNassa rano siTTho sabovi vuttNto||165|| aha teNavi niyabhagiNI pabhUyadhaNapariyaNeNa pariyariyA / paTTaviyA hiDeNaM sayaMvarA amarakeussa // 166 // sirikatAisahijaNaM | AbhAsittA ya sayalaparivAra / kamalAvaIvi caliyA harisavisAyAurA hiyae // 167 // icchiyavaralAbheNaM sANaMdA tahaya baMdhuviraheNaM / kiMci sasogA pattA kameNa sA hatthiNapurammi // 168 // mahayA vicchaDDeNaM sohaNalaggammi gurupamoeNaM / kamalAvaI u rannA pariNIyA niHsRtH| 3 dRSTvA / 3 smRtvA / 4 vismitaH / 5 yathAsthitam / 6 kathayAmaH / OM vicchaTo-bicchardo vistAraH vicchalo samUhaH vicchaGkA-RddhiH / For Private and Personal Use Only
Page #21
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir khattakulavihiNA // 169 // pANANavi anbhahiyA pavarA aMteurassa sayalassa / idassava iMdANI jAyA aha sA mahAdevI // 17 // | tIe saha visayasokkha aNuhavamANassa rAiNo tassa / nIIe sayalabhUmiM niyayaM parivAlayaMtassa // 171 // vacaMti vAsarAI suha| samudayamasamamaNuhavaMtassa / vibuhapahussava tiyasAlayammi addiTThadukkhassa // 172 // / tammi ya pure pasiddho pabaro paurANa Asi dhaNadhammo / seTThI nivassa iTTho pattaTTho savvasatthesu // 173 // nIsesaasthivitthara| patthiyaanbhahiyadinnavaradANo / aMjayapaMjayajaNayajiyAe lacchIe'laMkario // 174 // jiNasamayasatyavittharaviyakkhaNo mokkha maggatalliccho / jiNasAhupUyaNarao sAhammiyavacchalo dhaNiya // 175 / / avahasiyatiyasasuMdarisvAisayA paIvayA dakkhA / bhajA | maNoramanAmA tassa ya pANappiyA gheNiya // 176 // tANaM tivaggasAraM visayasuha sammamaNuhavaMtANaM / niyakulamaMDaNabhUo jAo aha dArao eko // 177 // vatte ya vArasAhe ammApIIhiM niyayakulavihiNA / dhaNadevotti ya sammaM nAma nivvattiyaM tassa // 178 // | aha paMcadhAikayavivihalAlaNo dArao sa baTuMto / patto kumArabhAvaM mAupiUNa kyaanndo||179|| abbhahiyaaTavariso samma abbha| siyasayalavijassa / ujjhAyassurvaNIo vinAyakalAkalAvassa // 180 // theveNe vi kAleNaM ahiMgamiyAo samatthaviAo / sayale kalAkalAve aha jAo sovi pattaTTho // 181 // tatto gahiyakalAvo samANio niyagharammi dhaNadevo / piuNA se ujjhAo sa pUio vatthamAIhiM // 182 / kamaso pavaDDamANo dhaNadevo jovvarNa samaNupatto / nijiyaaNaMgarUvo jAo varakAmiNIdaio // 183 / / aha ajjao-ArthakAmapitAmahaH / 2 pajjao prAryakaH prapitAmahaH / 3 dhaNiyaM gADhaM / 4 vRttaM jAtaM / 5 ambApitRbhyAm / / upanItaH samarpitaH / 7 stokena / 8 samastavidyAH / For Private and Personal Use Only
Page #22
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI cri| / paDhamo priccheo| // 7 // | so samANajovvaNarUvAisaehiM varavayaMsehiM / pariyario AhiMDai IsaralIla viDaMbato // 184 // aha annayA kayAivi vaiyaMsavisareNa * parigao eso / nayarAo nIhario patto ya maNoramujANe // 185 / / diTTho ya tattha ego puriso gurusoyaparigao teNa / vAvItaDo vaviTTho aMsujalohaliyagaMDayalo // 186 // dhaNadevo taM daTuM purisaM uppannagaruyakAruNNo / Asanne gaMtUNaM mahuragirAe imaM bhaNati | // 187 // ko si tumaM katto vA kiMvA te soyakAraNa bhadda ! 1 / evaM ca teNa bhaNio so puriso evamullavai // 188 // kaha tammi vaJjarijai dukkhaM gurudukkhapIDiyamaNehiM / na kuNai jo paDiyAraM na ya duhio ahava jo hoi ? // 189 // tahavi hu kahemi suMdara! | mA vayaNaM tujjha niSphalaM jAu / sIhaguhAnAmeNaM aivisamA atthi pallitti // 190 // tIe ya supaiTTho pallivaI tassa bhAriyA lcchii| | tIe putto jAo jayaseNo jaNamaNANaMdo // 191 // tassa ya bAlaggAho ahayaM nAmeNa devasammotti / kIlAmi ya jayaseNaM tattha | ahaM vivihakIlAhiM // 192 // aha annayA ya bAhiM viNiggao geNhiUNa jayaseNaM / purisehiM dohi diTTho tattha ahaM jogirUvehi *193 // saMbhAsiUNa puci dino maha tehiM pavarataMbolo / tammi samANiyamitte maisaMmoho mahaM jAo // 194 // tatto kumarasameo tesimaNumaggameva laggo hai / jANAmi neva kiMcivi vimohio tehiM pAvehiM // 195 // tehi sameto ahayaM vayAmi jA kittiyapi | bhUbhAgaM / tAva ya tisieNa mae egammi uvavaNaniguMje // 196 // bahuvihataruphalakalusa pIyaM nIraM tu tappabhAveNa / jAo sattha| sarIro viciMtiya tAhi me eyaM // 197 / / rayaNIi gahiya kumaraM nAsissamimANa pAvapurisANaM / iya ciMtiya calio haM alakkhio| 1 svecchayA paribhramati / 3 vayasyavisareNa=mitrasamUhena / 3 vApItaTopaviSTaH / 4 pratikAram-upAyam / 5 yAtu / 6 bAlapAlakaH / 7 kIDayAmi | * khelayAmi / " bahiH / 9 tRSitena / 10 paJcamyAH sthAne'tra SaSThI / // 7 // For Private and Personal Use Only
Page #23
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org ceva saha tehiM // 198 // pattAe rayaNIe nisuyA annotramullavemANA / eeNa bAlaeNa sijjhissai jakkhiNI amhaM // 199 // tuMgIyapabvayammI pattA hu~NiUNa bAlaya eyaM / siddhAe jakkhiNIe pAvissAmo nihiM taM tu // 200 // iya tesiM soUNaM bhaNiyaM, bhayaveviroM daDhaM jAo / suttemu tesu ghettuM jayaseNaM tAhi naTTho haM // 201 // kahakahavi hu nAsaMto gavesamANehiM tehiM haM patto / baMdhittu tao | vasame samAruhettA ihANIo // 202 // aja puNo iha nayare saMpatto sattamAu divasAu / ta~nhAchuhAbhibhUo muko haM ettha ujANe | // 203 / / tA bhadda ! imaM gurusoyakAraNaM sAhiyaM mae tumha / jai asthi kAvi sattI tA rakkhaha bAlayaM 'ta tu // 204|| bhaNiyaM dhaNadeveNaM saMpai ciTThati kattha te purisA / so bhaNai gahiyakumaro ego naggohaheDhummi // 205 / / bIoM pure paviTTho surAikajeNa saMpayaM ceva / iya bhaNie dhaNadevo jogiyapAse gao turiyaM // 206 // bhaNio ya teNa eso eyaM maha desu bAlayaM bhadda ! / ayaM suvana-| | lakkhaM tuha demi, na ettha saMdeho // 207 // to jogieNa bhaNiya jAva na so ei duiyao jogI / tAva maha desu lakkhaM jeNa ima demi tuha bAlaM // 208 // tatto dhaNadeveNaM samappiyaM aMgulIyayaM tassa / dINAralakkhamulla muko ya imeNa jayaseNo // 209 // ghettUNa | aMgulIyaM sigghayaraM jogio tao nttttho| ghettUNa ya jayaseNa dhaNadevo devasammassa // 210 // pAsammi samallINo bhaNio eso ya | ginha kumarati / tatto ya devasammo pahasiyavayaNo imaM bhaNai // 211 // taM sAmI taM baMdhU taM ciya maha jIyadAyago suyaNu / / hai kiM kiM na kayaM tumae jIyaM kumarassa dinteNa ? // 212 // maha sAmiyassa dina, jIyaM jaM pANavallaho putto / pAviTThaduTThajogiyakayaM 1 shrutau| 2 etannAmni parvate / 3 hutvA / 4 vepanazIlaH kampraH / 5 tRSNA-pipAsA, chuhAmcat tAbhyAmabhibhUtaH piidditH| 6 tvam / 7 nyagrodhasyAdhaH / Is dvitIyaH / 6 dvitIyaH / For Private and Personal Use Only
Page #24
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit sursuNdriicrish| // 8 // | tavayaNAu nIhario // 21 // tatto dhaNadeveNaM nIo gehammi bhoio sammaM / satthassa meliUNaM paTTavio niyayaThANammi // 214 // | paTamo eso puNa vuttato vitthario tattha puravare sahasA / aicAI dhaNadevo dei dhaNaM laikkhagannehiM // 215 // tA jattha jattha dIsai dhaNa- priccheo| | devo niyavayaMsapariyario / annona puraloo tattha imaM vivihamullavai // 216 // eso so dhaNadevo cAI bhogI ya taha klaakuslo| atthijaNapatthio jo barisai lakkhehiM dhanoti // 217 // anne puNa macchariNo bhaNati niyacAyagabbiyA tattha / kiM sailahijai eso niyapiulacchIe khayakAlo ? // 218 // taM dANamiha pasassaM taM ceva ya porusassa buDDikaraM / jaM niyaparakameNa viDhaviya vila| sijai jahicchaM // 219 // jaM puNa aJjayapajayajaNayajjiyaatthamajjhao dANaM / paramatthao kalaMka tayaM tu purisAbhimANINaM // 22 // | bhaNiya ca bappaviDhaviyaM davveNaM ko na 'viDiraM kuNai / saiviDhavaNavilAsaNayaM jaNayai viralaM suyaM nArI // 221 // evaM jaNappavAyaM nisuNittA ciMtaI u dhaNadevo / saccaM bhaNaMti ee na hu juttaM majjha erisayaM // 222 // tA paradesaM gaMtuM viDhavittA bhUribhUipabbhAraM / | vilasAmi jahicchAe dINA'NAhANa avisako / / 223 // iya ciMtiya dhaNadevo mAupiUNaM sagAsamAgamma / viNayapaNauttamaMgo ke kayaMjalI bhaNiumADhatto // 224 // tubbhehiM aNunAo gaMtUrNa tAya ! annadesammi / viDhavAmi bhUridavaM iya icchA saMpayaM majjha // 225 // *tA aNujANau tAo pujaMtu maNorahA ime majjha / gacchAmi annadesaM vaNijabuddhIe sayameva / / 226 // bhaNiyaM jaNaNIe tao gamaNavayaNapi dussahaM putt!| acchau tA dUre ciya puNa gamaNaM annadesammi // 227 / / anaM ca atthi lacchI tuha jaNaeNAvi atityAgIbdAtRpravaraH / 3 lakSagaNyaH lakSasaMkhyAbhiH / / zlAdhyate / 4 viDhaviya arjitvA / 5 bappo pitA tenArjitadravyeNa / 6 vihira Abhogam / // 8 // 7 saha svayaM / 8 prakAza-samIpamAgamya / 9 ArabdhaH / 1. anujAnAtu-AjJapayatu / " pUryantAm / For Private and Personal Use Only
Page #25
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * 98488**899***** ajiyA putta / jIe vilasaMtovi hu aMtaM kAuM na satto si // 228 // aviya / jaNaeNa ya tuha puttaya! atthuppattIe kAraNaM jaM jN| taM sarva kAraviyaM kiM kajaM tuha vaNijeNa? // 229 // bhaNiyaM dhaNadeveNaM jAvajavi ammi! bAlao putto / tAva niyajaNaNisihiNe karisaMto lahai sohaMpi // 230 // volINabAlabhAvo chippaii pAveNa taM kremaanno| taha piulacchI jaNaNinca hoi susamatthaputtANaM // 231 // susamattho vi hu jo jaNayaajiyaM saMpayaM nisevei / so ammi ! tAva loe mamaMva uvahAsayaM lahai // 232 // iya bhaNiuM dhaNadevo aMsujalupphuNNaloyaNo sahasA / mukkalaha iha bhaNaMto paDio jaNaNIe calaNesu // 233 // to dhaNadhammo seTThI nAuM avasANa(ya)kAraNaM tassa / vajarai putta! ko tujjha vaMchie kuNai vigchati ? 2 // 234 // jaNaeNaM se jaNaNI puttaviogaM aNicchamANIvi / kahakahavi hu saMThaviyA vinAyasuyAvamANeNa // 235 // evaM so dhaNadevo | mAyAvicehiM abbhnnunaao| paradesagamaNajogaM gahiUNa caMunvihaM bhaNDaM // 236 / / aTThAhiyamahimAo kArAvettA jiNiMdabhavaNesu / | saMpUiya sAhujaNaM saMmANiya mANaNijajaNaM // 237 / / sayalammi tammi nayare kAriya AghosaNaM jaNe milie / nemittiyaAiDhe suhadivase vihiyamaMgalle // 238 / / gahiUNa pavarasauNaM aMgIkAuM kusaggavaranayaraM / hiyabaMdhuvaNiyasahio nIhario niyynyraao| // 239 / / caturbhiH kalApakam // evaM so dhaNadevo sNvaahiyshyjnnniyro| lahulahupayANaehiM vaccai saha garuyasatyeNa // 240 // | tatto'NuvAsaraM so sattho vasimaM aikkameUNa / aha kamaso saMpatto eka aibhIsaNaM aDaviM // 241 / / jattha adIsaMtANavi ghaNapattala 1 zaktaH / 2 amba ! / 3 spRshyte| 4 mamevopadAsyatAm / 5 upphuNNaM-ApUrNam / 6 mukkalaM ucitaM, svairaM vA mAM kuruta / 7 mAtApitRbhyAm / 8 catuvidham , gaNimadharimamevapAricchedyamedAt / 1 payo prAttaH / 1. vasima vasatim / For Private and Personal Use Only
Page #26
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI cri| bIo priccheo| | purpaayvttnno| kUiyasarasaMsavaNA gammai vihagANa atthittaM // 242 / / annaM ca jIe loyA nIipahANassa puhaipAlassa / nayarIe * | iva na kuNaMti kahavi ummaggasaMcaraNaM // 243 // viyaDADavIe tIe majhamajjheNa vayai so sattho / niyakolAhalapaDikhapaDipUriyarju- | bhtruvivro||244|| tuNgtruniyrsaahppsaahsNchnaNcrttnno| savvaMpi vahai diyaha alaggaravikiraNasaMtAvo // 245 // kaivikayagu rutaravokArasavaNasaMhasuttasaMtabahuvasaho / uttsiyvshvaalnnnimittpmukkhkkaaro||246|| hakArasaddapaDikhasaMsavaNuttAsiyANa saiyarAhaM / ke AyanaMto disi disi ghUyANaM bhUrihuMkAre // 247 // vshkNtthplNbirghNttiyaa-rnniypuuriybhuuritrNbro| visakhurukkhayareNuniraMtaro, cayai | tattha sa vaanniysttho||248|| saahudhnnesrviriysubohgaahaasmuuhrmmaae| rogaggidosavisaharapasamaNajalamaMtabhUyAe // 249 // | eso ettha saiMmappai aDavipavesassa vanaNo nAma / surasundarinAmAe kahAe paDhamo priccheo||250|| // paDhamo pariccheo smtto|| bIo priccheo| aha annavAsarammI kameNa bahuvoliyAe aDavIe / gahiya jalAsayamegaM aha so AvAsio sattho // 1 // aha tammi satthaloe ullNddiysylvshniyrmmi| jalaiMdhaNAiaTThA io tao 'pariyaDaMtammi // 2 // pamukkesu disi disi caraNatthaM savvavasahamahisesu / , yasyAm / 2 junna-jIrNam / 3 kapi-1 4 sahasottrasat / 5 vAraNa-1 6 sayarAI zIghram / 7 AkarNayan / 8 vRSarotkhAtareNubhirnirantaro vyAptaH / rAganImarANAgniH / 1. smaapyte| 11 bahatikAntAyAm / 12 ulladiya=bhArAkAntam / 13 paryaTati / // 9 // For Private and Personal Use Only
Page #27
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassaqarsuri Gyanmandir pAraddhesu ya takAlamuciyakiccesu loeNa // 3 // nAUNa paNihivasao bhoyaNakanjammi AulaM satthaM / sasthammi tammi paDiyA jhaDitti * millANa dhADitti // 4 // caturbhiH kalApakam // avi y| navamuggavanaaDDaNakiyaAjANubhIsaNasarIrA / masirAsI iva kAlA kuviyakayaMtovva duppicchA / / 5 / / kharavIbhacchasarIrA palA| sapattehiM vihiysehryaa| guMjAphalarattacchA umbhaMkharakesapambhArA / / 6 / / sanaddhabaddhakavayA paDipaesA'vaNaddhatoNIrA / kanAyar3iyadhaNuhapaTTadIsaMtabhalloDA // 7 // kevi asivaggahatthA kevi hu karagahiyaleuDayA avre| guMphaNapheraNasuMkAraehiM jIyaM va avarNetA // 8 // dhiTThA nirahiyayA diso disiM 'mAri mAri' bhnnmaannaa| annAyA eva kuovi jjhatti bhillA samAvaDiyA // 9 // paJcabhiH kulakam // | paDiesu tao tesuM sattho savvo vi aauliibhuuo| bhillANa 'paiurabhAvA vakkhevA satthapurisANa // 10 // aha tammi saraNarahie lhasijaMte samatthasatthammi / dappaparipUriyaMgA hakkiya jaMpati kevi narA // 11 // re| re! pisAyarUvA ! katthihi jAha dihipahapa| ddiyaa| payaDaha savvaM jai asthi tumhamiha porisaM kiMpi // 12 // kevi puNa bhIruhiyayA varaiyA dsnnuddghiyaNgulinno| hA! hA ! rakkhaha rakkhaha evaM kaluNAI jaMpati // 13 / / kevi hu luTijaMtA io tao taha pahammamANA ya / kIvA palAyaNaTTA tattha gavesaMti chihANi // 14 // kevi kahakahavi pAviyachiddA gADhaM ca khsphsemaannaa| saNiyaM saNiyaM osakkiUNa lIyaMti gaihaNesa praNidhayazcarapUruSAH, tadvazAt / 2 ghaattii| 3 DhakiyaAcchAditaM / 4 duSprekSAH / 5 rktaakssaaH| 6 unbhaM uurym| 7 panbhAro prArabhAraH samUhaH / 8 karNAkRSTa-1 9 laguDaka: yaSTiH / 1. carmAdimayaM praharaNaM, 'gophaNa' iti bhASAyAM tasya 'pheraNaM' bhramaNaM tena jAtA ye 'muMkArayA shbdaastaiH| ajnyaataaH| 12 pracurabhAvAt / sasyamAne 14 yAsyata / 15 varAkAH / 16 pranyamAnAH / 17 balIvAH / 18 zanaiH zanaiH / 19 vaneSu / For Private and Personal Use Only
Page #28
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bIo priccheo| surasuMdarI- lar // 15 // kevi hu veviradehA siDhilIkayakacchabaMdhaNA dhaNiyaM / pamukkapurisayArA aMgIkayadINajaNaceTThA // 16 // paricattasayala-* criaN| lajjA kahakahamavi mokkhaNaM vimggNtaa| tesi ciya pAvANaM, kurNati bahucADakammANi / / 17 / / kevi hu mayamiva bhUpaTThisaMThiyaM appayaM paiyaMsati / kevi hu chuhaMti gaThiM mahIe pakkhANi joettA // 18 // jevi hu io tao iMdhaNAiaTThA gayAsi stthaao| // 10 // | tevi hu kalayalasaI souM vacaMti dUrayaraM // 19 // re! leha~ haNaha baMdhaha mAraha vayaNAI bharaha dhUlIe / summati tattha satthe disi disi | | evaMvihA sadA // 20 // eyAvasarammi tao pAsittu io tao vilumpataM / bhillehiM satthaloyaM kaivayaniyapurisapariyario // 21 // | uppAeMto tesiM AgiIe ceva cittasaMkhohaM / vasunaMdayakhaggakaro dhaNadevo evamullavai ||22||re| re! pAvA ! jai asthi tumha iha | kAvi dppkiiii| tA havaha majjha purao sahasA taM jeNa avaNemi // 23 // mA bhaNaha jaM na bhaNiyaM esa kaiMsavaTTao supurisANa / na hi niyajuvaisalahiyA purisA purisacaNamurveti // 24 // hA! dhI! dhI! eyassa u re! duTThA! tumha purisagArassa / nAsaMtaloyapaTThIdhAvaNauvaladdhapasarassa // 25 // evaM ca nisAmittA doccaM taccaM samullavaMtassa / dhaNadevassullAve suhaDANavi bhUribhayajaNage // 26 // re.! | re! leha imassavi "pheDemo. dhIrayaM kirADassa / evaM samullavaMtA baliyA te jhatti tayabhimuhaM / / 27 / / pattA ya AhasaMtA dhaNadevassaM| tiya samaMtA te / tikkhAsikoMtatomarabhallIhi ya pahari laggA // 28 // dhaNadevovi asaMko tahA payaTTesu tesu bhillesu / tANa,ramoDi 1 mRtam-mRtakam / 2 AtmAnam / 3 pradarzayanti / 4 lAta-gRhIta / 5 zrUyante / 6 AkRtyA / 7 vasunandaka etadAkhyo yaH khagaH sa kare yasya saH / 8 kaNDatiH pAmA / 9 apanayAmi / 10 kaSapaTTakaH / 11 salahiyA ilaassitaaH| 12 dviH / 13 triH / 14 bhraMzayAmaH / 15 dhIratAm / 16 ISaddhasantaH / 17 pravRtteSu / 18 teSAM puraH svaM vakSa oiyitvA saMsthApya, saMmukhIbhUyetyarthaH / // 10 // For Private and Personal Use Only
Page #29
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir UNaM kuNai niyaporisaM payarDa // 29 // jaha jaha te bhillanarA deMti pahAre daDhaM dayAhINA / dhaNadevo uNa taha taha abbhasiyakalo parvacei // 30 // aviya phairaeNa kevi hu io tao kevi kAyakaraNeNaM / kevi hu dUrAucciya eMte khaggAbhighAeNa // 31 // kahakahavi hu millehiM gahio pharaehiM uTThaheUNa / bhaNiyaM ca tehiM re! re! eso sasthAhivo vaNio // 32 // tA baMdhiUNa evaM akkhayadehaM tu pallinAhassa / appemo jeNeso deha vaNio dhaNaM bahuyaM // 33 // tato ya tehiM gaMtuM pallIvaiNo samappio eso / etthaMtarammi diTTho dhaNadevo devasammeNa // 34 // tatto ya teNa bhaNio sadukkhamevaM tu pallinAhassa / hA! hA ! sAmiya! eso mahANubhAvo sa dhaNadevo // 35 / / jeNa tayA tuha taNao jogiyagahiovi moio Asi / dAuM suvanalakkhaM nikAraNavacchaleNaM tu // 36 // jayaseNakumarajIvi| yadAyA dhaNadhammasedvipuso so / paramuvayArI sAmiya ! kahaNu ahannehiM vihiutti? // 37 // iya devasammamaNiyaM souM sabhaMtaloyaNo sahasA / aha bhaNai suppaiTo muMcadda muMcaha mahAbhAgaM // 38 / / pAsaTThiyapurisehiM takkhaNamucchoDiyA ya se baMdhA / pallIvANA tAhe avaKell gUDho sAyaraM eso // 39 / / tato vihiyapaNAmo takAlamuciyammi AsaNe dine / pAsaTThiyapurisehiM, uvaviTTho tattha dhaNadevo // 40 // tatto ya dIhadIhaM nIsasiya visAyagambhiNaM evaM / lajAvaNamiyavayaNo pallivaI bhaNiumADhatto // 41 // parasuvagAritti tuma uvecca kila hosi amha dadRyo / navaraM gihAgayassavi sAgayamevaMvihaM vihiyaM ! // 42 // jAyai avagAraphalo vihio pAvANaM ahava uvyaaro| | sappassa jahA dina duIpi visaraNamuvei // 43 // pAvo ahaM kayagyo suyajIviyadAyagassa jeNaje / gihamAgayassa evaM ahammakamma 1 phalakena / 2 sArthAdhipaH / 3 akSatadeham / 4 arpayAmaH / 5 adhanyaiH 'asmAbhiH' iti zeSaH / 6 saMbhrAntalocanaH saMbhramayuktanayanaH / 7 garbhitam / 8 kRtaghnaH / ( yenAdya / 10 dharmAdanapetaM dharmya tadviruddhamadhayaM taca tat karma ketyarthaH / For Private and Personal Use Only
Page #30
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sursuNdriicri| bIo priccheo| // 11 // | samAyariyaM // 44 // bhaNiyaM dhaNadeveNaM kIsa imaM vahaha guruvisAyaMti / annANaM avarajjhai, ko doso ettha tumhANaM 1 // 45 // daTuM * aNannasarisaM millavaI tassa vayaNavinANaM / rUvaM taha suyaNattaM puNovi airaMjio bhaNai // 46 // pecchaha egammi nare kettiyaguNa- | samudao samaM vasai / bahurayaNA hu vasumaI sacco loyappavAo'yaM // 47 // dhI! dhI! maha purisattaM dhI! dhI! maha erisAe | vittIe / niyakulakalaMkabhUyassa majjha dhI! purisajammeNa // 48 // dhI! majjha jIvieNa kukammanirayassa dhammarahiyassa / eyArisa| purisANa luMTaNakammammi nirayassa // 49 // ettiyametteNaM ciya dhanno'haM jaM mahANubhAvassa / akkhayadehassa imassa desaNaM jhatti saMjAyaM | // 50 // jai puNa hoja vivattI samayaM bhillehiM jujjhamANassa / tA kaha majjha aunnassa hoja pAvassa nitthAro // 51 // emAi | bahuvigappaM appANaM niMdiUNa to bhaNai / bho! bho! bhillA! satthe jaM gahiyaM ettha tumhehiM // 52 // taM sabaMpi samappaha imassa ghaNa-|| | devanAmavaNiyassa / tehi taNamajAyaM samappiyaM tassa taM satvaM // 53 / / yugmam // tatto sabAlavuDDhe milie logammi bhayavimukkammi / | vajarai suppaiTTho dhaNadevaM nehagabbhamiNa // 54 // etto gAuyamette sIhaguhA nAma asthi me pallI / tIe lahu~mAgacchaha ajaM maha ||* | pAhuNA hoha // 55 // bhaNiya dhaNadeveNaM evaM houtti tAhe so sattho / dhaNadevamaggalaggo sIhaguhaM jhatti saMpatto // 56 / / AvAsiyassa | tatto vesimAsanammi satthaloyassa / pallIvaiNA nIo dhaNadevo niyayagehammi // 57 // ambhaMgiUNa vihiNA sugaMdhatellehiM pavara| juvaIhiM / addhANaparissamanAsageNa varavAriNA nhavio // 58 // ghaNasArasArasirikhaMDacaccio tAhe pallinAheNa / sahio pavarAhAraM | 1 aparAdhyati / 2 sujanatvam / 3 vRttiH AjIvikA / 4 vipattiH vinAzaH / 5 nistAro muktiH paapaat| tRNamaryAdaM yathA syAttathA tRnnpryntmityrthH| | 7 laghu zIghram / 8 maggo pazcAt / 9 vaassthaansmiipe| 10 apitaH / For Private and Personal Use Only
Page #31
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhottUNa samuDio kamaso // 59 // kappUrapUrasahie taMbole AyareNa se dine / vajaraI dhaNadevo suhAsaNatyo imaM vayaNaM // 60 // esA hu tAva pallI AvAso nigSiNassa loyassa / tummevi tassa pahuNo aNannasojannadayakaliyA // 61 // eso na sammajogo ahivaibhi| cANa maha ThiyaM citte / jaM soyasaccadakkhinnavajiyANaM imaM ThANaM // 62 // bhillANaM nAhAvi hujaM erisaguNagaNeNa saMjuttA / evaM maNa mmi bhAvai mahaMtamacherayaM majjha // 63 // asarisasojannajuyA tumhe eyAe vasaha pallIe / uttamanarAvi houM sAhaha maha keNa | | kajeNa? // 6 // to bhaNai supaiTo kiM kahieNaM imeNa dhaNadeva ! | vaMcaNamavamANaM ciya maijutto no pagAsejA // 65 // tahavi hu |bhaNAmi mA hou tujjha anbhatthaNA imA vihalA / egaggamaNo houM sAhijaMtaM nisAmehi // 66 / / niccaM pamuiyanaranAripunagAmAvalIe rmnniio| bahadivasavanANijo aMgo nAmeNa deso'sthi // 67 // tammi ya puraM purANaM pavaraM suranayarasarisariddhillaM / bhayaDamarakaravimukka siddhatthapuraMti vikkhAyaM // 68|| tammi ya mayaMdhariukaraDikaraDanimmeyaNammi pttttttho| kaMbunnayasuggIvo suggIvo nAma naranAho // 69 // sayalorohapahANA suMdarasaradiMdubiMbasamavayaNA / buddhIe aNannasamA kamalA nAmeNa se devI // 70 / / tIe saha visayasokkhaM aNuhavamANassa taha ya rajadhuraM / puvvabhavapunapIyavasamappiyaM pAlayaMtassa // 71 // vaccaMtesu diNesuM tIe devIe aha ahaM putto / jAo kayaM ca nAmaM vihiNA maha suppaiTThotti // 72 // lAlijjato paMcahiM dhAIhiM kameNa vaDDamANo'haM / saMjAo paMcavariso mAupiUNaM kayANaMdo 1 nighRNaH niSkRpaH / 2 ananyat-advitIyam / 3 saujanyaM dayA ca tAbhyAM kalitAH sahitAH / 4 adhipatiH svaamii| 5 zaucasatyadAkSiNyavarjitAnAm / 6 pratibhAti / 7 accherayaM Azcaryam / 8 kthyt| 9 kathyamAnam / 10 riddhilaM Rddhimat / 11 DamaraM paracakrAdibhayam , bhItyA palAyanaM ca / 12 karaTI= Isall krii| 13 karaTaH karigaNDaH / 14 kambuH zaGkaH / 15 pAyavo-pAdapo-vRkSaH / For Private and Personal Use Only
Page #32
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit *E sursuNdriicri| // 12 // 83*48****** -H-**** // 73 // etthaMtarammi gimhe saMtAviyamahiyale vaikaMte / nivvaviyamahIvIDho resaMtasAlUrasaMghAo / / 74 // pavahatabahalavAhiNikhalahalasaM cIo | sddbhiriydigNto| gajaMtagahirajalaharadasaNanaccaMtasihinivaho // 75 // ppphullphullsohiyniivohviraaymaannvnnniyro| muca priccheo| kuMdakuDayasaMdiyarayagabmiNavAiyasamIro // 76 // puliNapaiTThiyabAlayakayavAluyadeulehiM rmnniio| karisayajaNapAraMbhiyahalauttaya cacciyabaillo // 77 // harisavasahasirapAmara disi disi cabbhattabhUrikeyAro / patto vAsAratto kaddamadullaMghamaggillo // 78 // paJcabhiH | kulakam / eyArisammi navapAusammi pattammi annadivasammi / naranAho suggIvo vihiNA kayabhoyaNo saMto // 79 // caMdaNacacciyadeho | | prihiymiusnnhnimmlduguulo| taMbolavaggahattho samAgato devibhavaNammi ||8||yugmm / sattatale pAsAe ArUDho uvarimAe bhuumiie| | devIe kayaviNao maharihasejjAe aasiinno||81|| khaNamegamacchiUNa parihAsakahAhiM piyayamAe saha / siyavasaNacchAiyAe komala| tUlIe paasutto||82|| tatto ya sajalajalaharagajiyasaheNa naTThanido so| udvittuM saMniviTTho nijjUhagasaMThiyamasUre // 8 // addhAsaNe | niviTThA kamaladevIvi tAhe narapahuNo / vajarai to rAyA harisavasullasiyaromaMco // 84|| maha saMgamagaruyasamullasaMtamaNaharapaoharA jhatti / peccha pie ! saMjAyA tujjha saricchA kuberadisA // 85 / / taralattaM nayaNANaM kuDilataM sutaNu ! tujjha kesANaM / aNukarai peccha| vijjU ghaNamajhe "cimicigAyantI // 86 // anaM ca piya! pecchasu parimbhamaMtehiM iMdagovehiM / najai pAusalacchI paMcuniyA mahi-* 1 nirvApitaM prazamitaM mahIpIThaM yena varSArAtreNetyuttarasyAM paJcamagAthAyAM sNbndhH| 2 rasan zabdAyamAnaH sAlarANAM dardurANAM saMghAto yatreti / 3 nIbo-vRkSa- ke // 12 // vizeSaH / 4 sthanditaM kSaritam / 5 vAlukAdevakulaiH / / karisao-karSakaH / 7 halauttaya-halayotrakam / 8 laptaprathamAntaM padam / 9 varSArAtraH varSAsamayaH / 1. parihitamRdulakSNanirmaladukUlaH / " saptatale sptbhuumike| 12 prkaashyntii| 13 jJAyate / 14 pAuso prAt / 15 pracUrNitA / * ** ****** ****** For Private and Personal Use Only
Page #33
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | yale paDiyA // 87 / / pAusanariMdanavasaMgamammi jAyammi bhUmimahilAe / hariyaMkuracchaleNaM pecchasu romaMcao jaao||88|| niThura | karapasareNaM imeNa saMtAviA imA puhaI / iya roseNava ruddho ghaNehiM sUrassa karapasaro // 89 / / maha Agamevi piyavirahiyANa mahilANa | | kiM na phuTTAI / hiyayAI sAmarisaM vijjujoeNa joei / / 90 // nAuM maha AgamaNaM tahavi hu kiM calliyA piyA mottuM / garjato rose Nava pahiyANa dalai hiyayAI // 11 // dhavalabalAyAdADho vijjulayAcavaladIhajIhAlo / kasaNazarIro dhAvai pahiyANa paauspisaao| | // 12 // peccha suracAvaniggayadhArAvANehiM virahihiyayAI / vidhaMto uvahasaiva paMcasaraM paMcasarasahiyaM // 13 // etyantarammi devI naranAhaM bhaNai harisiyA saMtI / sesauUNaM naravara ! anbhahio pAuso eso // 94 // mottUNa virahiNijaNaM suhao je esa kaamuyjnnss| pAmaravacchataNosahipamuhANaM tahaya jIvANaM // 95 // aha bhaNai puhainAho IsiM haseUNa, devi ! taM saccaM / AhINa saMjAyaM jaM su // 97 // savvevi devi ! uuNo seunaloyassa hoti suhaheU / punavihUNANa puNo pAusasamaovi duhaheU // 98 // o! peccha peccha suMdari ! addhasamArammi jairakuDIrammi / oghaisarasayavirAiyaDiMbhasamUhe ruyaMtammi // 99 / / niyayaghariNIe bADhaM coijjato puNo puNo | vro| AvaraNarahiyadeho hammaMto vAridhArAhiM // 10 // 1prAvRT / 2 vidyuyotena, dyotyti| 3 jIhAlo jiddhAvAn / 4 sukhdH| 5 vatsAH go'rbhakAH, tRNAni, oSadhayazca tatpramukhANAm / 6 AhINaM ki vdntii| 7 'dhe tRptau' dhaataastRptaaH| 8 AdarAt / 9 sapuNyalokasya / 1. ardhsmaarcite| 11 jaratkuTIre-jIrNakSudragrahe / 12 'oghasarANAM' anarthAnAM gRhavAri | pravAhANAM zatAni / 13 codyamAnaH-preyamANaH / 14 barao varAkaH / For Private and Personal Use Only
Page #34
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sursuNdriicri| ** | bIo priccheo| // 13 // * ** uddhesiyaromakUvo sIyalaanileNa sNkuiygtto| eso dariddapuriso kahakahavi samArai kuDIraM // 101 // tisRbhiH kulakam // | olaMbiyakannajuyaM hammata garuyavAridhArAhi / oluMggabhaggadeulakoNagayaM rAsabhaM niryasu // 102 // taha peccha imaM suMdari! suNahaM cu- |llIe sunnagehammi / sIeNa kuNukurNataM kharakharakhaDaM khaNemANaM // 103 // taha peccha rjarabaillA jalaharadhArAvalIhi hammaMtA / IriyAsami* uvva suNI vaJcati mahiM ploeNtaa||104|| sevAliyabhUmitale phillusamANA ya thAmathAmammi / hatthagayaladvikhaMDA bhikkhaM pariyaDai | jararoroM // 105 // evaM ca jAva sAhai devIe tAva kaMcuI jhatti / pAyavaDaNuDio aha vasudatto bhnniumaaddhtto||106|| deveNa jo | u puzviM paTThavio Asi caMpanayarIe / sirikittivammarako dUo dAmodaro nAma // 107 // so devapAyadasaNasuhakaMkhI Agao duvA. | rammi / ciTThai evaM ca Thie devo pamANati taM socA / / 108 // diTThIe Apucchiya devi sahasatti uDhio rAyA / atthANamaMDavassa u| Asano jAva sNptto||109|| tAva ya vijjucamukkAraNaMtaraM caMDacaDaDasaMsaho / Asano saMjAo "mesiynrnaarisNghaao||11|| *tisRbhiH kulakam / / tayaNataraM ca mahAhAravasaMmIsaM samuTThiyaM sadaM / devIgihammi souM sahasA valio mahInAho // 11 // vajaha devidhAvI ruyamANI ghagghareNa saddeNa / naravara! muTThA muTThA devI vijjUe daddhatti // 112 // dahaNa bhUmipaDiyaM devIdehaM jieMNa paricattaM / hA! hA! hati bhaNaMto rAyA mucchAvasaM ptto||11|| daTThaNa bhUmipaDiyaM naranAhaM mucchiyaM vigayacehU~ / bhUritaro saMjAto pariyaNaakaMdasaddovi // 114 // pAsaTThiyapurisehiM sIyalapavaNAiyammi vihiymmi| rAyAvi vigayamuccho vilaviumevaM smaaddhto|| 1 udghasiya-pulakitam / 2 samAracayati / 3 oluggaM chAyArahitam / 4 pazya / 5 zvAnam / 6 jarabalIvAn / 7 patantaH / 8 sthAne sthaane| 9 rorarahaH / 10 kaJcukI pratihAraH / 11 vidyuccamatkArAnantaram / 12 meSitaH bhaapitH| 13 muya / 14 jIvena parityaktam / *** * *4899-* // 13 // For Private and Personal Use Only
Page #35
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 984839 *16 * * // 115 // hA vallahiM ! hA sAmiNi ! hA jIviyadAyage! visaalcchi!| hA maha hiyayanivAsiNi ! hA! kattha gayA mamaM mottuM na // 116 // hA goradehi ! hA pihupaohare! hA sukomlsriire|| hA kaha nigSiNavihiNA tuha uvariM pADiyA vijjU ? // 117 // ghaNasAraghusiNacaJcaNauciyasarIrammi kaha Nu hyvihinnaa| vijjUnivAo vihio majjha aunnehiM pAveNa // 118 // hA devi! | tujjha virahe naranArIsaMkulaM imaM nayaraM / udhvasiyanayarasarisaM aDavisamANaM ca paDihAi // 119 // kila devi! taM bhaNaMtI tuha virahe | acchiuMna sakemi / taM kaha ahaM aMhalo tumae sahasA paricatto? // 120 // hA! kiM na kiMpi jaMpasi kiMvA taM supaNu! majjha ruTThA *si / kiMva mae avara suMdari ! taM majjJa sAhasu ? // 12 // taM ciya maha vallahiyA neho maha natthi annaitthIsu / tujjha kae pari catto sayalo orohanArijaNo // 122 // tahavi tumaM kiM suMdari! ninbhararattassa desi nAlAvaM ? / tA paMsiya pasiya sAmiNi ! udviya maha desu paDivayaNaM // 123 // emAi jAva vilavai vivihaM rAyA sakaluNasaddeNa / tAva ahaM saMpatto rovaMto tattha dhaNadeva ! // 124 / / u| chaMge viNivesiya mamaM tao gADhakaluNasaddeNa / taM ceva palavamANo suMdIharaM ruvai bAlovva // 125 // etthaMtarammi matI sumaInAmo bhaNai naranAha / deva !'alaM runeNaM maiyakiccaM kuNaha devIe // 126 // bhaNai tao naranAho caMdaNadArUNi bAhiM nINehe / devIe jeNa samayaM ahaMpi aggIe vissAmi // 127 / to bhaNai sumaimaMtI kAyarajaNaceTTieNa kiM imiNA / maraNajjhavasAeNaM, avalaMbasu dhIra! dhIrattaM // 128 // maraNeNa tujjha naravara ! deso sambovi hoi jaM gammo / paDivakkhanaravarANaM bAlo taha supaiTThotti // 129 // devANa . apuNyaiH / 2 adhanyaH / 3 aparAddham bhAgo vihitam / 4 prasIda / 6 sudIrgham / 7 ruditena / 7 mRtkRtym| 8 bahiH / 9 nAyayata / 10 gamyaH| AkramaNIyaH pratipakSanaravarANAm-zatrunRpANAm / * * * * * For Private and Personal Use Only
Page #36
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI upa tumha bIo criaN| // 14 // | baMbhaNANa ya ligINaM taha pAgayajaNassa / dhammakiriyAo savvA vaihaMti deve dheratammi // 130 // mahilAmettassa kae na hu juttaM tumha | uttamanarANa / asamaMjasamAyaritraM vinAyajagassabhAvANaM // 131 // priccheo| ___aviya / niruvakkamakAyassavi usabhajiNiMdassa Aidevassa / maraNaM jAyaM jaiyA kA gaNaNA annamaNuesu ? // 132 // nijiya| paDivakkhassavi chakkhaMDamahIsarassa bharahassa / jaiyA jAyaM maraNaM kA gaNaNA anmnnuesu||133|| garuyaparakamaniJjiyariubalapAikkacakkakayarakkhA / soMDIrA naravaiNo somajasA''iccajasapamuhA / / 134 // jaI tAva te ya nihayA pAvakayaMteNa nigghiNamaNeNa / ani vAriyapasareNaM kA gaNaNA annloymmi?||135|| yugmam // jesipi ya tittIsaM AuyamudahINa pavaradevANaM / tesipi hoi caivaNaM kA | gaNaNA annasattesu // 136 // bhavaNavaivANamaMtarajoisiyANa vimANavAsINaM / jai nAma hoi cavaNaM kA gaNaNA maNuyaloyammi | // 137 // so kovi natthi jIvo tiloyamajjhammi jo vasaM na go| maccussa pAvamaiNo mottuM siddhe muMhasamiddhe // 138|| iya kAla* kavaliyaM pecchiUNa sayalaMpi tihuaNaM deva / jAyammi devimaraNe kiM sogaM kuNaha vihalaM tu ? // 139 // juJjai kAuM sogo maraNa |* | jai hoja tIe ekkAe / sAhAraNammi maraNe ko sogo kiMva runeNa? // 140|| aitaNutaNaggasaMgayajalalavatullammi jIviyavammi / | nidAsaMge jaM puNa udvijai taM mahacchariyaM // 1412 // iya loyassa sarUvaM kuviyakayaMtassa erisaM daTuM / devimaraNammi naravara ! na hu juttaM liGgInA-tapasvinAm / 1 nirvahanti / 3 dharAM pAlayati sati / 4 guruNA parAkrameNa nirjitaM ripUNAM balaM yaiste ca pAikANa padAtInAM cakreNa samUhena // 14 // kRtarakSAzca / 5 zauNDIrAH garviNaH / 6 kRtAntaH yamaH / 7 cyavana-maraNam / 8 mRtyoH / 9 siddhAn-muktajIvAn / 10 sukhsmRddhaan| 11 ruditena / 12 taNagga-tRNApram / 13 mahAzcaryam / For Private and Personal Use Only
Page #37
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | sogakaraNati // 142 // evaM ca bahuvigappa bhaNio so sumaiNA nrvriNdo| takAluciyaM savaM maikiccaM kuNai devIe // 143 // kaiva-| yadiNAI pricttloysNbhaavnnaaivaavaaro| gahagahio iva ciTThai rAyA devIe sogeNa // 144 // sumaimuhehiM tAvaya nANAvihasoyamoyaNahiM / bohijaMto girAhiM jAo kAleNa gysogo||145|| nAUNa aTThavarisaM mamaM tao garuyaputtaneheNa / saMgahiya uvajjhAyaM | gAhei kalANasaMdohaM // 146 // gahie kalAkalAve gAmasahassaM tayA mahaM dinaM / maha daMsaNeNa rAyA sAhArai devivirahaMpi // 147 // | aha anayA kayAivi atthANagayassa rAiNo jhatti / paNamiya duvAravAlo vajarai sahavo evaM // 148 // caMpApurIo sAmiya! mahaMtao kittidhammanaravaiNo / devassa desaNatthaM ciTThai paDihArabhUmIe // 149 / / sigdhaM pavesasutti ya bhaNie so rAiNA annunaao| Agamma vihiyaviNao uvavidvo uciyaThANammi // 150 // taMbolAipayacchaNapuvaM so rAiNA samullaMvio / AgamaNakAraNaM bho! sAhasu to bhnniumaaddhtto||15|| capAe puravarIe supasiddho ceva devapAyANaM / vitthAriyavimalakittI rAyA sirikittidhammotthi // 152 / / nijiyasuriMdasuMdarikhvAtisayA samatthamahilANa / abbhahiyA se devI kicimaI loyavikkhAyA / / 153 / / tIya dhUyA sohaggarUvaviNNANagauravagyaviyA / pAyAlakannayasamA kaNayavaI nAma varakannA // 154 // saMpattajovvaNA sA AbharaNavibhUsiyA piusayAse / paTTaviyA mAUe taduciyavaradANaaTThAe // 155|| Agamma pAyapaDiyA piuNA sA saharisaM niucchNge| viNivesiya avagUDhA bhaNiyA ya imaM tu sA kannA // 156 / / putti! niyahiyayaiDaM sAmaMtamahaMtayANa majjhammi / sAhasu jeNa tuhaM so kijai bhattA, kimameNaM // 157 / / 1 mRtikRtyam / 2 paricatto=parityaktaH / 3 prahagRhItaH / 4 paDU-paTuH / 5 bodhyamAnaH / 6 saMdohaH samUhaH / 7 dinnaM dattam / 8 pycchaa=prdaanm| gAravaM gauravaM, tena agghaviyA puurnnaa| For Private and Personal Use Only
Page #38
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sursuNdriicri| bIo priccheo| // 15 // evaM piuNA bhaNiyA lajAe ahomuhI ThiyA bAlA / puNaruttaM puTThAvi huna kiMci paDiuttaraM dei // 158 // to ciMtiuM payatto eyA | lajjAluyA imA vareI / na husakA vAriu eso maha tAya ! iTThoti // 159 // tA ciMtemi sayaM ciya aNurUvamimIe pavaramattAraM / / | vinANarUvasaMpayakaliyaM varavaMsauppaca // 160 // khaNamegamacchiUNaM rAyA ciMtAuro bhaNai ttto| putti ! tuha rUvasariso bhattA laddho All mae ihi // 161 / / siddhatthapure rAyA suggIvo nAma maha paraM mitta / tassa tumaM gaccha laeNhu~ sayaMvarA, ettha kiM bahuNA ? // 16 // evaM ca bhaNiyamette sA kannA deva ! tumha nAmeNa / nisueNaM ciya jAyA harisavasullasiyaromaMcA // 163 / / nAUNa tIe bhAvaM rAyA | saMpekkhiUNa maha vayaNaM / vaJjaraha, taM mahAbala! vaccasu siddhatthanayarammi // 16 // ghettu sayaMvaramimaM kaNagavaI bhUribhUisaMjuttaM / kaiva| yabalasaMjutto sohaNatihikaraNanakkhatto // 165 // yugmam / / jaM ANavesi bhaNiuM tatto haM taM gahIya saMcalio / jAva ya kameNa etto | joyaNamecammi saMpatto // 166 // aJja rayaNIvirAme kaivayaturaehiM vegavaMtehiM / uggiliya Agao haM tumhANa piyaM niveemi / / Na // 167 // deva ! mahameyamAgamaNakAraNa pucchiyaM hi tumae / evaM caMvatthiyammi saMpaha devo pamANati // 168 // harisAUriyahiyo aha rAyA bhaNai pariyaNaM niyayaM / mahayA vicchaDDeNaM nayare kanaM paveseha // 169 // to pariyaNeNa sammaM tahatti saMpIDiyammi vayaNammi / sohaNalagge ramA pariNIyA tattha kaNagavaI // 170 // sA rano kaNagavaI kAleNa aIva vallahA jAyA / maha mAUe ThANe vi| hiyA aha paTTabaddhA sA // 171 // aivallahaMpi vIsaraha mANUsa desakAlaiaMtariyaM / vallIsamaM hi pimmaM jaM AsannaM tahiM caDai // 172 / / 1 puNarutta-bhUyaH / 1 varAkI / 3 acchiUNa-AsitvA / 4 laghu yathA syAttayA, zIghramiti yAvat / 5 nisurya-zrutam / 6 karaNa=vava-bAlabAdi jyoti:zAkhaprasiddham / 7 ito nagarAt / 8 bhane bhUtvA / 9 cAvasthite / 1. saMpAdite niyuMDe / 11 antarita vyavahitam / 12 prema / // 15 // For Private and Personal Use Only
Page #39
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | vacaMti vAsarAI maha piuNo tIe gADharattassa / siDhilIkayasesoroheramaNigamaNAiceTThassa // 173 // aha annayA kayAivi kaNagava| Ie suo sumuppano / surahotti vihiyanAmo patto so kumarabhAvammi // 174 // annadiyahammi evaM egate bhaNai kaNagavaI devI / | juvarAyapae ki navi ahisiccai deva ! me putto // 175 / / to bhagai naravariMdo jeDhe puttammi suppaiTThammi / 'vijaMte na hu juttaM juva| rAyaM ThAviuM surahaM // 176 / / bhaNiya devIe tao jeDaTThavaNe nihorDeu ko Nu / jai tujjha ahaM daiyA tA surahaM kuNasu juyarAyaM | // 177 // tAhe ramA maNiya suTu piyA taM suloyaNe ! majjha / kiMtu imassa'NurattA sAmaMtamahaMtayA savve // 178 // taha eso susa mattho evaM vihie viheja taM kiMpi / avamANio hu jeNaM mamAvi rajaM avaharejA // 179 // to bhaNai hasiya devI erisasatteNa kaha | tuma vihiNA / piyayama ! rAyA vihio nevari kirADo kaeNo honto // 180 // jeNeva suppaiTThoerisao ukaDo payAveNa / teNeva | ima sigcha kaTThahare khivasu jaiteNa // 18 // tato ya mama puttaM juvarAyaM ThAviu payatteNa / acchasu vigayAsako rajaM ca mamaM ca mANato // 182 / / evaM devIvayaNaM souM paDiuttaraM adAUNaM / rAyA samuTThiUNa atthANe gaMtumuvaviTTho // 183 / / eyaM ca devivayaNa | sahaviyAnAmiyAe ceDIe / pacchanne soUNaM saI ghaNadeva ! maha siDheM // 184 // taM souM maha vigappo citte eyAriso sddppno| | ki kaNagavaIe vutto kareja evaM piyA majjha1 // 18 // . ahvaa| na gaNaMti puvanehaM na ya nII neya loyaavavAyaM / na ya bhAviAvayAo prarisA mahilANa auyattA // 186 / / tA jA avarodhaH antaHpuram / 2 abhiSicyate / 3 vidyamAne / 4 nivArayatu / 5 anythaa| kirAtaH / 7 kRtaH / 8 utkaTaH / 1 kaSTarahe, kASTharahe El vA-kArAgRhe ityrthH| 10 yatnena / " ceTI-dAsI / 12 uktaH / 13 pitA / 14 AvayA Apat / 15 AyattAH AdhInAH / For Private and Personal Use Only
Page #40
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI ** cri| * na kiMpi annaM devIvayaNAo maha piyA kuNai / tAva ahiDemi sayaM rajaM, piyaraM viNAsettA // 187 // ahava na eyaM juttaM viveyajuH || bIo tassa majjha kAuM je / tA baMdhiUNa piyaraM kaTThaharagayaM aNucarAmi // 188 // kiMvA kaNagavaI ciya saha suraheNaM nayAmi jmvynne| priccheo| | kiMvA kaTThaharammi donivi ghettami baMdhe // 189 / / ahavA kiM maha imiNA pekkhAmo tAva je piyA kuNai / adiTThapANiyammi nahu | juttaM pANahummuyaNa // 190 / / aha rAyA maha uvari diNe diNe piyayamAe bhnnto| jAo siDhilasiNeho kannavisaM jaM mahaMtavisaM | // 191 / / sahasatti anadiyahe kiMpi misaM dAviUNa maha rnaa| hariyaM gAmasahassaM dina lahukheDaMya ekaM // 192 // saMjAyaamariseNaM | tAhe mae ciMtiyaM duraayaarN| mAreUNaM evaM rajamahiDhemi, kiM bahuNA ? // 193 // ahavA na puvvapurisehiM majjhaM vaMse kayaM imaM pAvaM / | tamahaMpi kaha karomI asArarajassa kajjeNa // 194 // mahilAvayaNeNa imo rAgaMdho kuNai, kuNau abhAyaM / maha puNa viveyajuttassa haMdi ! na hu erisaM juttaM // 195 / / tA kiM karemi iNhi avamANaM tAva dUsahaM piunno| appavahovi na jutto desaccAo paraM jutto // 196 // gaMtUNamannadesaM tamhA sevAmi annanaranAhaM / huM tapi hu nahu juttaM avamANapayaM hi sevatti // 197 / / suggIvanariMdasuo juyarAyA Asi esa riddhijuo| saMpai puNa baiThoiva kaha sevaM kuNai bhicANa // 198 // emAivayaNavistharavAraNasamujaeNa loennN| "daMsirjato riUNaM kaha gehesuM paribhamissaM 1 // 199 // tamhA kaivayaniyapurisaparigao akyannjnnsevo| gaMtuM ciTThAmi ahaM ka ** * ** // 16 // 1 adhitiSThAmi / 2 kromi|| bapyA ghAtayAmi / 4 aSTapAnIye praveze / 5 upAnahoH paadrksskyorunmocnm|| karNaviSam / 7 kheTakaM prAmaH / 8 anyaaym| 1 AtmavadhaH / 1. caao-tyaagH| " dAsaH / 12 mRtyo dAsaH, anyarAjAnAM svarAjyApekSayA laghutvena svAzAvazavartitayA yA dAsaprAyasvAt / 13 drymaanH| ** For Private and Personal Use Only
Page #41
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mmivi paJcaMtadesammi // 200 / jAjIvai esa piyA eyammi mayammi puNa jahA juttaM / taiya ciya kAhAmo kiM ihi tIe ciMtAe? // 201 // evaM viNicchiyamaI kaivayapiyapariyaNeNa priyrio| sAmaMtamaMtipuranAyagehiM ranA ya annaao||202|| nIhario tatto |haM kameNa aha pAvitraM imaM palliM / sIhaguhaM nAmeNa acchiumeIe pAraddhaM // 203 // miliyA majjha aNege bhillA corA kukammanirayA | ya / tehiM parivArio haM saMpai pallIvaI jAo // 204 // taM jaM tumae puDhe tumhANaM kaha Nu ettha aavaaso| uttamanarANa pAviTThaloyajogAe pallIe // 205 // evaM saMkheveNaM kahiyamavatthANakAraNaM ettha / taM tuha dhaNadeva! mae garuyasiNeheNa sabaMpi // 206 // bhaNiyaM dhaNadeveNaM abo ! jaNaopi erisaM kuNai / avamANaM puttANaM dhI! dhI! saMsAravAsassa // 207 // so ciya kajavaseNaM ballahao hoi | | ettha saMsAre / kAraNavaseNa sovi hu riuvva vaso jaNo hoi // 208 // paramatthao na kovi hu pio va sattU va atthi logammi / | nai mAyA neya piyA sakaJjavasao jaNo saho // 209 // puttovi sattusariso dIsai niyakAraNe apujaMte / piuNA suviNIovi hu | dhiratthu saMsAravAsassa // 210 // taM ciya kumara! mahappA taM ciya pasamassa laddhaparamattho / taM ciya viveyajutto tumae ciya maMDiyA || | vasuhA / / 21 / / piuNA'vamANiovi hu acaM asamaMjasaM akAUNaM / saMtammi bale tahavi hu desaccAo kao jeNa // 212 // emAivayaNavittharaavaropparavaDDamANanehANaM / tANaM paMca va satta va volINA vAsarA jAva // 213 / / tAvaya sematthasatthaM daTTaNaM gamaNaucchugIbhUyaM / dhaNadevo Apucchai gamaNatthaM suppai8 taM // 214 // tumha viogo dUsao eso sattho smucchugiibhuuo| taM kumara ! amha jAyaM pratyantadeze smiipdeshe| 2 ajJAtaH / 3 AsitumetasyAm / 4 dhik / 5 dveSyaH / 6 apUrvamANe / 7 mahAtmA / 8 atikrAntAH / 9 samastasArtham / 10 utsukIbhUtam-utkaNThitam / For Private and Personal Use Only
Page #42
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bIo priccheo| surasuMdarI- Thed ettha taDI ettha bagdhotti // 215 // eeNaM ciya necchaMti sAhavo sajaNehiM saMsamgi / jamhA viogavihuriyahiyayassa na osahaM cri| | annaM // 216 // yugmam // jaivi hu vahai na jIhA erisavayaNe samullavijate / tahavi hu bhaNAmi muMcasu gacchAmo saMpayaM amhe // 217 // tA kiMpi ciMtiUNaM khaNaMtaraM dIheraM ca nIsasiuM / bajarai suppaiTTho savisAyaM erisaM vayaNaM // 218 // amhArisehiM gihmaa||17|| gayANa tumhArisANaM suyaNANaM / ko uvayAro kIrau erisaThANe vasaMtehiM 1 // 219 / / tahavi hu bhaNAmi kiMcivi kAyavo neva patthaNA mNgo| jeNa parakajasAhaNanirayA khalu sajaNA hoti / / 220 / / tatto phurNtnimmlmuuhviccheriydsdisaa''bhogo| ekkovi aNega* guNo pavaramaNI tassa uvaNIo // 22 // daTuM divvamaNi taM dIsaMtANeyalakkhaNaM vimalaM / viyasiyaloyaNajualo aha dhaNadevo ima bhaNai // 222 / / erisapavaramaNINaM maNussakhettammi saMbhavo natthi / navaraM jai suraloge haveja na hu annakhettammi // 223 // evaM vi| Nicchiyammivi tahavi hu kohalaM mahaM hiyae / to bhaNasu kaha Nu jAyA saMpattI tumha eyassa ? // 224 // to bhaNai suppaiTTho samma | hi viNicchiyaM tume bhadda! mANusakhettasamuttho na hoi eso maNI tAva // 225 / / kiMtu suralogajAo eso saMpAvio jahamhehiM / |taM egamaNo houM jai kou~gamatthi to suNasu / / 226 // puvvaM egammi diNe pabhAyasamayammi ghiykodNddaa| calio kaivayaniyapu risaparigao migavahaTThAe / 227 // uttaradisAmuho haM gAuyamecammi bhUmibhAgammi / ghaNapatcalataruvarasaMkulammi viyarAmi jAva vaNe | // 228 // tAva ya nisuo saddo dUsahagurudukkhasyao kailuNo / AgAse mahilAe saghaggharaM royamANIe // 229 // yugmam // hA! kaha saMsakkim-sAtim / 1 dIrgham / 3 sujanAnAm / 4 upacAraH smaadrH| 5 kriyatAm / 6 mayUkhA:-kiraNAH / 7 vicchuritaH vyAptaH / 8 AbhogaH= * pradezaH / 9 vinizcite / 1. kutuhalam / 11 saMprAptiH / 12 kautukam / 13 kodaNDaM dhanuH / 14 karuNaH karuNotpAdakaH / // 17 // For Private and Personal Use Only
Page #43
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir majha nimitte piyayama ! atigaruyaAvayaM patto / hA! ajautta! ihi tuha virahe natthi maha jIyaM // 230 // tadaNaMtaraM ca keNavi | | hakkiya ainiThuraM samullaviyaM / katto maha vasagAe sAhAro tujjha eeNa ? // 231 // taM soUNaM manaM maNammi kohilaM samuppanna / EljAva ya doNNi va tiNNi va vaccAmi payAI tA nisuo||232|| egammi vaNaniguMje adissamANassa kassavi narassa / garudukkha| sUyaNaparo maMdo nitthaNaNasaMsaddo // 233 // yugmam // tatto mahaMtakohileNa tattomuho ahaM clio| pecchAmi saMbaMlitaruM saralaM uttuMga| maigaruyaM // 234 // daMsaNamettuppAiyaaigaruyabhaehiM rattanettehiM / kasiNasarIrasamunbhUyabhRripehAbhariyagayaNehiM // 235 / / nimmalamaNi| valayasamucchalaMtakaMtIe payaDavayaNehiM / gururosavasaviyaMbhiyaphAraphaNAghorabhuyagehiM // 236 // dIharalalaMtajIhAsahassaviSphuraNabhIijaNa| gehiM / asarisaamarisavasavippamukka'kArasaddehiM / / 237 / / aigaruyapannagehi samaMtao veDhio aNegehiM / ego divyAgAro puriso | diTTho ahe tassa // 238 // catasRbhiH kalApakam / / aidUsahaviya~NAvasavimukkapuNaruttamaMdahuMkAraM / AkaMThaveDhiyaM taM daTuM purisaM mae| | bhaNiyaM // 239 // dhI! dhI! hayavihiNo vilasiyassa aMsamikkhiyassa eyassa / eyArisevi purise erisadukkhaM kareMtassa // 24 // emAi mae perideviyammi bhaNiyaM imaM tao teNaM / alamimiNA te paridevieNa suNa tAva maha vayaNaM // 241 // ciTThai cUDAe mahaM | majjhe baddho phurNtkirnnillo| diyo maNINa pavaro maNI bhuyaMgohavirdevaNo // 242 / / jassa pabhAveNa ime DasiumaNAvi hu cayaMti no DasiuM / ghoravisAvi hu sappA sappaMti na baddhavayaNavya / / 243 // taM ghettUrNa varamaNi siMcasu salileNa teNa to pacchA / acchoDesa Apadam / 2 jIvitam / 3 kutUhalam / 4 zAlmalItarum / 5 pahA prabhA / 6 adhaH / 7 viyaNA-vedanA / 8 asamIkSitasya / 9 paridevite-bilaINI pite-vilApe kRte satItyarthaH / 10 vidrAvaNaH nivArakaH / 11 baddhavadanAH bddhmukhaaH| 12 AcchoTaya / For Private and Personal Use Only
Page #44
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bIo sursuNdriicri| priccheo| // 18 // bhuyaMge aMgavilagge mahamaNege // 244 // AmaMti bhaNateNaM tabvayaNaM soyaraM kayaM savvaM / acchoDiyA jaleNaM jhatti vilINA aha bhuyaMgA // 245 // ____ aviya / maNisalileNaM sittA khaNeNa savvevi pAviyA vilayaM / kharajAlAvalijalaNovatAviyA mayaNapiMDavva // 246 // aha so paNaTThaviyaNo sIyalataruchAhiyAe uvvittttho| mehapurisakayasukomalakisalayasaMchaNNasaMtharae // 247 // AbhaTTho paDhamaM ca teNa ahayaM katto tuma Agato, kiMvA nAma kahiM kulammi vimale jAo si, ko te piyA / evaM bho dhaNadeva ! teNa taiyA puDhe mae sAhiyA puvvuttA sayalAvi tujjha kahiyA jA sA paMuttI tahiM // 248 // sAhudhaNesaraviraiyasubohagAhAsamUharammAe / rAgaggidosavisaharapasamaNajalamaMta|bhUyAe // 249 / / eso etya samappai vijAharamoyaNotti nAmeNa / surasuMdarinAmAe kahAe bIo priccheo||250||50|| ||biio pariccheo smtto|| paNadRviyaNA, kiMvA nA // 18 // 1 sAdaraM yathA syaattthaa| 2 chAhiyA chAyA / 3 matpuruSeNa kRte sukomale kisalayaH saMchanne sNstaarke| 4 aabhaassitH| 5 kathitA / 6 pravRttiH= vRttaantH| For Private and Personal Use Only
Page #45
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit taio priccheo| aha sovi mae puTTho keNa tuma erisAe ghorAe / khitto si AvayAe keNa va kajeNa bhadda muhA! // 1 // evaM ca pucchio so | sadukkhamaidIharaM ca nIsasiu~ / cittamaMtaragurudukkhasyagaM mottuM aMsujala ||2|ah so bhaNai subhaNio saMsAre rAgamohiyamaNANaM / E sulahAo AvayAo jIvANa baMdIhadaMsINaM // 3 // saMsArasAgarammI parimamatANa bhadda! jIvANaM / na hu coamAvayAhiM anijaMtiya karaNavaggANaM // 4 // puvakayakammadosA dukkhaM sabaMpi jAyai jiyANa / avarAhesu guNesu ya nimittamevaM paro hoi / / 5 / / paramatthao na keNai suhaM va dukkha va kIrai narassa / puvakayameva kammaM suhaduhajaNaNammi talliccha // 6 // tatto ya mae bhaNiya evaM eyaMti natthi | al | sNdeho| tahavi hu visesakAraNaviyANaNe amha icchatti // 7 // aha bhaNai bho suMdara ! jai evaM suTTha tumha nibaMdho / tA egamaNo | houM sAhijataM nisAmehi // 8 // atthetha bharahakhette vikkhAo kheyraavliigmmo| tuMgovya ruppapuMjo dasadisipasaratakaMtillo ||9||jhr-1 | jharajharaMtanijjharahuMkAraravehi bahiriyadiyaMto / mayaraMdapANalaMpaDaalivalayavirAyamANavaNo // 10 // vahamANavAhiNINaM disidisisuvvaMta khlhraasddo| ThANe ThANe vijAharorupurapaMtisohillo // 11 // vijApasAhaNujayavijAharasaMniruddhaegato / varasiddhAyayaNehiM parimaMDiya-* | Apadi / 2 adiirghdrshinaam-avimRshykaarinnaam| 3 codym| 4 ApadviSayo naca praSTavyaH, sugamatvAdityarthaH / 5 aniyantritaH avazIkRtaH karaNAnAmindriyANAM ke vargaH samUho yaisteSAm / ( jIvAnAm / 7 vijnyaane| 8 nibandha: AgrahaH / 9 kdhymaanm| 10 vAhinI ndii| 11 suvvato bhUyamANaH / 12 sohillozobhAvAn / 13 ujjayA udyatAH / For Private and Personal Use Only
Page #46
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI- cri| // 19 // cUliyAsiharo // 12 // siddhAyayaNapariTThiyajiNavibaccaNanimittamitIhi / vivihavibuhAvalIhiM viNAyamANaMbarA''bhogo // 13 // kayalIharaDiehiM paimajjhaNhaM vaNe vaNe bahuso / katAbiijavijAharehiM kijatasaMgIo // 14 // aimahurabhAraIe ThANe ThANammi cAraNa- priccheo| *|| muNIhiM / pAraddhadesaNehiM paDibohijaMtajaMtugaNo // 15 // punvAvarasAgarapAvieNa hoUNa majjhadesammi / pisuNeNava jeNa kao dubhAvo | | bharahavAsassa // 16 // suvisAladakkhiNuttaravibhatta seDhIdugeNa sohillo| oNsiyasabbiDDIo veyaDDo nAma selotti // 17 // navabhiH | kulakam / tatthatthi dakSiNAe seDhIe khayaraloyapaDiputraM / bhamiracyaraMgaNAgaNaneurajhaMkAraravamuhalaM // 18 // uttuMgamagaratoraNaasamANa duvAradesasohehiM / nica virAyamANaM vijAharabhavaNavaMdehiM // 19 // sayalatailokalacchIniyanilayaM rayaNasaMcayaM nAma / nagaraM nayaragu| gaDDhe pamudiyanaranArIsaMghAyaM // 20 // tisRbhiH kulakam / tammi ya purammi bahuvihavijAharasayasahassasaMkinne / parivasai guNanihANo | pavaNagaI nAma vrkhyro||21|| vinANaviNayajuttA paNo accaMtavacchalasahAvA / niyaparimalajiyabaulA baulavaI nAma se bhabjA | // 22 // tIe saha visayasokkhaM aNuhavamANassa tassa kAleNa / ahamegaeva putto uppanno kayamaNANaMdo // 23 // jammadiNe ciya pura-| naracittacamukkArakArayaM majjha / vaddhAvaNayaM piuNA kArAviyamasamahariseNaM // 24 // kamaso ya vArasAhe volINe majjha jnnnnijnnehiN| gurutuTTIe paiDiyamahihANaM cittavegotti // 25 // volINesu ya kaivayavarisesu ahaM mahaMtabuddhissa / ajjhAvayassa muMhatihirikkhammi 1 arcanam pUjanam / 2 AvatIbhiH AgacchantIbhiH / 3 kAntA dvitIyA yeSAM taiH svastrIsahitaividyAdharairityarthaH / 4 bhaartyaa| 5 durbhAvaH dvayorbhAvaH, // 19 // yo vo virbhAva iti vigraheNa dvitvaM ca seDhI zreNI / 7 AzritAH sarvA Rddhayo ya vaitADhathaM saH / 8 khecarA vidyAdharAsteSAmajanAnAM strINAM gaNasya nUpurANAM mahAraravaijhabArazandairmukharam / 9 vRndaiH / 10 ptyuH| 11 bhabhidhAnam / 12 bhajjhAvao-adhyApakaH / 13 gume-tithiRkSe; RkSa nakSatram / For Private and Personal Use Only
Page #47
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * samappio piuNA // 26 // tato akAlahINaM tahavihaajjhAvayappabhAveNa / niyamaisAmatyeNa ya gahiyAo kalAo sayalAo // 27 // niyakulakamAgayAo piuNA vijAo majjha dinAo / nahagAmiNipamuhAo jaihavihiNA saahiyvvaao||28|| daMsiyamayaNaviyAraM mahilAjaNahiyayamohaNamudAraM / aha kamaso saMpatto ahayaM navajovaNAraMbhaM // 29 // annammi diNammi ahaM samANajovvaNavayaMsapariyaII rio| patto aNeyatarusaMDamaMDiyaM maNaharuANaM // 30 // pAraddhavivihakIlA ciTThAmo jA khaNataraM tattha / tAva ya gayaNe divA dinva-IT vimANANa riMgolI // 31 // psrNtpvrrynnorudittivicchuriynhylaa''bhoyaa| uttaradisA paryaTTA surasuMdarI geyasohillA // 32 // | yugmam // taM daTu mae bhaNiya kattha imo haMdi / devsNdoho| calio calaMtakuMDalamuttAhaladhavalagaMDayalo? // 33 // Isi hasiUNa | bhaNiyaM majjha vayaMseNa baMdhudatteNa / supasiddhameva evaM veyaDDanage vasaMtANaM // 34 // jiNavaMdaNatthametthaM siddhAyayaNesu ei suranivaho / nicaMpi vayaMsa ! ao pasiddhavatthummi kA pucchA ? // 35 // tatto ya mae bhaNiya evaM eyaMti kiMtu nisuNesu / mahayA vicchaDDeNaM na eti nizcaM surA ettha // 36 // anja puNo savimANA sabbiDDIe mahaMtahariseNaM / dIsaMti meM veyatA teNa mae pucchiyaM mitta ! // 37 // aha bhaNai baMdhudatto khaNaMtaraM ciMtiUNasavitakaM / huM nAyaM pAraddhA siddhAyayaNesu jattAo // 38 // pasaraMtasurahimalayAniludhuro jeNa vaTTai vasaMto / kisalaiyasayalataruvaravirAyamANoruvaNaniyaro // 39 // __ aviya / vAyaMtamalayamAruyacalaMtapattalavisAlasAhAhiM / nacaMtiva taruNo pahariseNa mahumAsaAgamaNe // 40 // kusumA''moyo'' 1 akAlena hInaM yathA syAt-kAlaprAptyetyarthaH / 2 yathAvidhi / 3 sAdhayitavyAH-sAdhayituM yogyAH zakyAzcetyarthaH / 4 ahakama, svArthe kH| 5 kIlA= ell krIDA / 6 pravRttA / . ISat / 8 vayasyena-mitreNa / 9 brajantaH / 1. kisalaya-navapallavitam / 11 AyaDUDhiyA AkRSTAH / For Private and Personal Use Only
Page #48
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI- crikh| surasuMdarI- yA tiva vasaMtamAsAgamaM daI / samaevi kAlimA vayaNe / isa kAma yaDDiyaaliulajhaMkAragahirasaddeNa / gAyativa taruniyarA vasantamAsAgame tuTThA // 41 // mayaraMdapiMjarAo visdRsugNdhkusumvynnaao| vaNarAIo hasaMtiva vasaMtamAsAgamaM daTuM // 42 // dahvaNava taruniyaraM mahusamae bahalapattalacchAyaM / avamANio palAso kasiNamuho priccheo| jhatti saMjAo // 4 // acchau tA phalakAle phullimaMsamaevi kAlimA vayaNe / iya kaliuMca palAso catto pattehiM kiviNocca // 44 // | davaNa vaNasamiddhiM palAsaviDavehiM mauliyaM vayaNaM / amevi hu appattA parariddhiM neya visahati // 45 // aviya / pAviyavasaMtamAso vaNammi nissespiiylohiyo| piyavirahiyapahiyANaM bhayajaNao kiMsuyapisAo // 46 // ana ca / paMcasaralo eNa maihumAsabiijaeNa dyrhiye| hammaMtIo gADhaM davaNava phiymhilaao||47|| hasiyava majjhasaMThi- * |yakalayaMThikaeNa kUiyaraveNa / payaDiyamaMjarigurudaMtapatiyaM cUMyaviDavehiM // 48 // daddUNa pahiyanivahaM nihayaM mahumAsalo yanareNa / o. yamuhIo kusumaMsuehi royaMtiva lyaao||49|| mayapahiyANa jalaMtiva ThANe ThANe mhNtciiyaao| ghaNakiMsuyacchaleNaM alirakami-I simisiyasahAo // 50 // nijjharataDesu taruNo pavaNapahallaMtajalanibuDehiM / sAhAkarahiM deMtiva jalaMjaliM jattha pahiyANaM // 51 // kiNc| ghaNakiMsuyanavaraMgayavirAiyA baddhapavaramayaNahalA / pADalakusumA sohaI vasaMtalacchI navavahuvva // 52 // 1tyakaH / 2 kRpaNaH / 3 apAtrANintucchAH, apatrAzca patrarahitAH / 4 lubdhakaH vyAdhaH / 5 madhumAsadvitIyena vasantasahitenetyarthaH / 6 prakaTitA kI // 20 // maJjarya eva ye guravo mahAnto dantAsteSAM pakkiyatra isane taditi / 7 cUtaviTapaiH AmrazAkhAbhiH / 8 avanata-mukhAH / 9 kusumAnyevAzrukANi taiH / .citAH / 1 nibujhA=nikuhitAH mgnaaH| For Private and Personal Use Only
Page #49
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ___ abhaM ca / buhasahiovi husaro kavvAsatto vasaMtamAhappA / uva jiUNa mINaM saMpai mesa~ssa ukotti // 53 // tA erise vasate * disidisipsrNtprhuyaasdde| vitthriycccriirvmuhriyujaannbhuubhaage||54|| vilasaMti kAmuyajaNA aMdolijjati trunnjubiio| | vittharai paDahayaravo piyati varavAruNiM taruNA // 55 // sAhINapiyayamANaM taruNINaM vallahammi mhumaase| dhammaparAyaNaloeNa ettha | | kIrati jettaao||56|| jiNabiMbANaM bhattIe teNa ee samAgayA devaa| sabvAyareNa veyaDDasiddhakUDesu jattatthaM // 57 // tatto ya |mae bhaNiyaM jai evaM to vayaMsa ! amhevi / gaMtUNa siddhakUDe saaNsysvvnnupddimaao||58|| bhattIe paNamiUNaM karesu niyamANusa-1 taNaM sahalaM / pecchAmo jilajattaM suyakhayarohaNa kirjataM // 59 // bummam // aha savvehivi bhaNiyaM evaM houtti suThu te bhaNivaM / e-* tyaMtarammi patto maha dhAisuo calo nAma // 60 // Agamma teNa bhaNiyaM piuNA te cittavega! letaM / eso hurayaNasaMcayarvatthayo sayalakhayarajaNo // 61 // nhAo vilittadeho suhanevattho mahAvibhUIe / calio jiNajatsAe Asane siddhakUDammi // 62 // teNa samaM | || amhevi hu caliyA tA sigdhameva Agaccha / kayaNhANAivihANA jeNa samaM ceva gcchaamo||63|| tabbayaNaM soUNaM niyagehe Agao piusamIve / tevi ya majjha vayaMsA niyaniyagehesu saMpattA // 64 // kayaNhANAivihANo saha piuNA tAhe pavaNagaiNA hai| takAluciyaM * savvaM gahiUNaM dhUvapupphAI // 65 // nAgarajaNeNa sahio uppaio ba~ggasAmalaM gayaNaM / gacchaMteNa kameNaM diTuM bhavaNaM jinnidss||66|| 1 budhaH paNDito prahavizeSadha / 2 kambo=kAmyA zakaH, kavva-kavya mAMsa c| 3 mInarAziM matsya ca / 4 meSarAzeH, UraNasya ca / 5 utkaH= utsukaH / 6 parabhRtA kokilA / 7 gItamedaH / 8 sAhINA svAdhInAH / 9 jattA yAtrA / 1. zAzvatasarvazapratimAH / 1 saphalam / 12 oghHsmuuhH| IBIL dhAtrIsutaH / 14 saMlaptam-uktam / 15 vAstavyaH / 16 nepadhyayanam / 17 khaDgavat zyAmam / / For Private and Personal Use Only
Page #50
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI cri| taDao priccheo| vAyatamadhyamAruyamadadolaMtadhayavaDaggehiM / sannava karemANaM AgamaNatthaM jaNohassa // 67 // duMduhimauMdamahalatilimApamuheNa tuursddenn| * hakAreMtaMva jaNa jattAsamae jiNiMdassa // 68 // tatto kameNa pattA disi disi nacaMtaaccharAniyaraM / maNaharageyajhuNIe ANadiyabhaviya- saMdohaM // 69 // nANAvihavatthehiM kayaulloyaM maNoharAyAraM / vichiMcIe laMbiyanimmalavarahAraocUlaM // 70 // viraiyaghaNaphullaharaM vicitalabaMtatAriyAina / pavarapaDimaMDaveNaM ucchAiyaaMgaNAbhoyaM // 71 // nIsalataMDDiyacaMdAyaehiM maMDiyacaukiyAdesaM / phullamayapavarato raNasohiyamajha jiNidagihaM // 72 // catasRbhiH kalApakam // tassa ya duvAradese nimmalajalapUriyAe vAvIe / kAUNa pAryasoyaM ni* yayavayaMsehiM pariyario // 73 // jiNabhavaNaduvAraDiyauccalliyaphullamAliyohassa / pupphAI geNhaMto aMto vihiNA paviTThoM // 7 // // yugmam / / pUiya jiNidabiMbe kAuM'cIivaMdaNaM jahAvihiNA / bAhiM nIhario haM uvaviTTho khayaramajjhammi // 75 / / vatte jiNamajaNae io tao tattha saMcaraMto haM / avaropparadaMsiyakougehiM sahio vayaMsehiM / / 76 // katthai vilAsiNijaNaM pecchaMto nacamANayaM vivihaM / katthai kavivaranivahaM jiNacariyaM ahiNavemANaM // 77 // vINAravasaMvaliyaM kathavi gIyajyuNiM nisiimeNto| viraiyavivihAyAraM katthavi | ya baliM peloeMto // 78 // katthai taruNanarehiM dijaMtaM rAsayaM suNemANo / surasuMdarIhiM katthai giaMtaM dhavalasaMghAyaM // 79 // evaM ca jAva 1 bAt (calat ) mRdukamArutamandAndolyamAnadhvajapaTApraiH / 2 saMjJAm / 3 mukundo vaadyvishessH| 4 jhuNI=dhvaniH / 5 ullocaH candrAtapaH "caMdarabo" iti bhASAyAm / 6 vicchittiH prAntabhAgaH / 7 bhavacUla: dhvajasyAdhomukhaH kUrcako'vacUlaH, uccUlaM dhvajasyorthasthitaH kUrcaka: uscUlaH / 8 nistalaMntalam / etadvirya jaga tatam vistRtam / 10 pAdazaucam / 11 ucclitH-smiipaagtH| 12 phullmaaliyaa-pusspssiketrii| 13 caityavandanam / 14 bahiH / 15 nizamayan zRNvan / | 16 pralokamAnaH / 17 gIyamAnam / // 21 // For Private and Personal Use Only
Page #51
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * koUhaleNa avarAvaresu ThANesu / hiMDAmi tattha bhavaNe lIlAe samaM vayaMsehiM // 80 // tAva maha mAulasuo saharisamAgamma sAiyaM * | dAuM / vajjarai bhANuvego pabhUyakAlAo diTTho si // 8 // yugmam / / kusalaM ca pavaNagaiNo piubhagiNIe ya baulavaiyAe / tatto | ya mae bhaNiya kusalaM sabvesi, annaM ca // 82 // ettheva AgayAi imAI ciTThati bhadda ! jiNabhavaNe / ammApiUNa mUlaM samAgao teNe | sahio hN||83|| sAyaramavagUDho so tehiM pauttiM ca pucchio bhaNai / kusalaM maha jaNagANaM nAgamaNaM kAraNAvekkhaM // 84 // aha so mae pabhaNio vittappAyA imA hu jiNajattA / saMpai puNa amhANaM Agacchasu pAhuNo tAva // 85 // ____ to bhaNai bhANuvego evaM eyaMti kiMtu nisuNesu / maha cittabhANuSiuNA lahumAgaccheja iti bhaNiyaM // 86 // tA cittavega! saMpai taM ciya nagarammi ehi mahataNae / utkaMThio paigAma jaM acchai tumha mAulao // 87 // evaM ca teNa bhaNio ammApIIhiM abbha nnunaao| bhAusameo patto nagaramahaM kuMjarAvacaM // 88 // tahiyaM ca cittabhANU maM daTuM suTu harisio bhaNai / suMdaramAyariyaM te jamAgao amha pAhuNao // 89 // niyayapauttiM savvaM kahiu~ kybhoynnaaivaavaaro| pattAe rayaNIe pAsutto pavarasa~yaNIe // 90 // tattha ya pabhAyasamae levamANe taMbaicUlaniuraMbe / diTTho adiduputro eso sumiNo mae taiyA // 91 / / kila dhavalaphullamAlaM maNoharaM daTu tamga* haTThAe / calio haM na ya sakemi geNhiuM taM jayA kahavi // 92 / / keNavi mittaNa tao samappiyA AyareNa me ghiyaa| olaMbissaM | galae kila niyae tAva sA jhatti // 93 / / paDiyA maha hatthAo katthavi ya gayatti neya jANAmi / tAhe mahaMtadukkha tavirahe majjha 1 mAtulasutena / 2 vRttpraayaa=puurnnpraayaa| 3 mdiiye| 4 prakAmam / 5 abhyanujJAtaH AdiSTaH / 6 prAghUrNakaH atithiH / 7 prsuptH| 8 shyme| 9 la. IPIL ptishbdaaymaane| 10 taamrcuuddnikurmbe-kukkuttsmuuhe| 11 svamaH / 12 avalambidhye niveshyissyaami| For Private and Personal Use Only
Page #52
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ** priccheo| *** ** surasuMdarI- saMjAyaM // 94 // tisRbhiH kulakam / sukAvi mae esA puNovi amilANakusumiyA vihiyaa| iya bhaNiUNaM keNavi kaMThe viNivesiyA criaN| majha // 95 // tAva paDupaDahajhallarikAhalabhabhAmauMdasaddAlaM / souM tUrassa khaM jhatti paNaTThA mahaM niddA // 96 // to harisavisAyaDDhaM daTuM sumiNa viciMtiyaM hiyae / kiM nAma majjha syai adiTThapuvvaM imaM sumiNaM 1 // 97 // kA haMdi ! imA mAlA vijA vA saMpayA va maha // 22 // | hojA / dinA keNavi naTThA puNaravi laddhA, na yANAmi // 98 // evaM aNicchiyattho suviNasarUvassa uDhio ahayaM / kAuM pabhAya kicca aha sahio bhANuvegeNa // 19 // ArUDho pAsAe uvarimabhUmIe cittasAlAe / maNirayaNakoTTimammI uvaviTTho maittavAraNae // 100 // yugmam ||ah taM pabhAyadi8 siTuM suviNaM tu bhANuvegassa / nicchaiuM no sakkai sovi hu suviNassa senbhAvaM // 10 // | ciMticA mRviNaphalaM vigappasaMkappakhittaniyacittA / jA ciTThAmo amhe khaNaMtaraM tattha ThANammi // 102 // tAva ya varanevattho mahagdha| AbharaNabhUsiyasarIro / savvovi nayaraloo gaMtuM katthavi payaTTotti // 103 // yugmam // taM daTuM mae bhaNiya sabAlavuDDo imo jaNo | kattha / kayau~vasoho vaha sAhasu bho bhANuvegamha ? // 104 // bhaNiyaM ca teNa nisuNasu ajaM jaM meyaNaterasI bhdd!| mayaraMdujA| gaThiyassa teNa jatAe mayaNassa // 105 // eso naranArigaNo pUyatthaM tassa baccai pmoyaa| amhevi hu gacchAmo pecchAmo | kusumasarajattaM // 106 / / yugmam / / / tato ya mae bhaNiya evaM houtti dovi sNcliyaa| kayasiMgArA peyao pattA ya kameNa ujANaM // 107 // kIlatakAmiNIyaNa 1 anizcitArthaH / 2 mattavAraNamattAlambaH / 3 ziSTam uccam / 4 nizcetum / 5 sadbhAva paramArtham / 6 mahAgha-bahumUlyakam / 7 pravRttaH / 8 upazobhAafell vibhUSA / 9 mdntryodshii| 10 majati / 11 pramodAt / 12 kusumazaraH kAmaH / 13 payao-padataH pAdAbhyAm / ** *** * // 22 // *** For Private and Personal Use Only
Page #53
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir raNataneuraraveNa taruniyaro / mayaNamahasavatuTTho gAyai iva caccariM jattha // 108 // malayAnilahallAviyasAhAhiM vighummamANayA dhaNiyaM / | koilakayakalakolAhalehiM aphuDakkharAlAvA // 109 / / AyaMbiranavakisilayaAyabamuhA mahIruhA jattha / AsAiyamahumAsA mattA iva E saMcaviMati // 110 // yugmam / / suvisadRkusumasohaMtamaMjarIpuMjaraiyaseharayA / johorativa pavaNoNayAhiM sAhAhiM paurajaNaM / / 11 / / tammi // ya pavaruANe ghaNataruvaramaMDie suramaNIe / dasaNamettuppAiyamayaNe myrNdnaammmi||112|| nANAnevattheNaM nAyaraloeNa parigayA jaav|| kA pavisAmo tA dig dUrAo mayaNadevaharaM // 113 / / yugmam // raijuttamayaNapUyaNanimittamitteNa pauraloeNa / paDiputraM suvilAsaM uttuMgaM| | tuMgapAgAraM // 11 // uddAmaveaMtaaJcaMtavaramaddalaM mttvrkaaminniisNghkyguNdlN| caccarIsaddaakkhicakAmuyajaNaM paDahiyAsahanacaMtabahu vAmaNaM // 115 // piyayamAsattanararuddhakayalIharaM doliyArUDhapurabAliyAsuMdaraM / saviDavesAjaNAraddhajalakIDayaM salilasaMpAyakayakadamuppIMil layaM // 116 // taM majjhe pavisittA daLUNa raIe saMjuyaM mayaNaM / niggaMtUNaM doNNivi uvaviTThA bAraveIe // 117 // nANAvihakIlAhiM | kIlaMtaM purajaNaM puloeNto| jAva khaNaMtaramegaM kumara ! ahaM tattha acchAmi // 118 / / tAvAsabammi dume aMdolitI sahINa mjjhgyaa| | divA auvvarUvA jubaI navajovaNAraMbhA // 119 // pINunayaghaNasihiNucchalaMtahArAvalIe kysohaa| uttattakaNayavanA maNikuMDala-| | maMDiyakavolA // 120 // amayamaiyavya vihiNA vihiyA kyloyloynnaannNdaa| daMsaNametteNaM ciya palhAyaMtI jaNamaNAI // 121 // hllaaviyaa=clitaa| 2 vighUrNayamAnakA / 3 gADham / 4 aspaSTaM-avyaktam / 5 AyaMbirA=AtAmrAH / 6 AyaMba-AtAmram / 7 sccvijjti-shynte| ' praNamanti / 9 vajjata vAdyamAnam / * guMdalaM-AnandadhvaniH / 10 uppIlo saMghAtaH / 11 dvAravedikAyAm / 12 pazyan / 13 uttaptaM-uttaptam / 14 amRtamayA / 15 prhlaadyntii-aanndvntii| For Private and Personal Use Only
Page #54
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI cri| // 23 catasRbhiH kalApakam // taM daTuM ciMtiyaM me kA esA haMdi ! maNaharasaruvA / kiM nAgakannagesA avainA, ahava vaNalacchI ? // 122 // tahao | kiMvA suralogAo panbhaTThA tiyasasuMdarI esA / kiMvA mayaNaviuttA hoja raI gahiyadehatti? // 123 // evaM vigappamANo aNamisa- priccheo| nayaNehiM taM puloeMto / tIevi puloio haM sasiNiddhaavaMgadiTThIe // 124 // puTTho ya bhANuvego kA esA kassa bAbi mahilatti IsIsi vihasiUNaM aha bhaNiya mANuvegeNa // // 125 / / eIe saMkahAe na hu kajaM kiMci uTThimo tAva | esA hu baMkarvakaM joyai * | tuha saMmuhaM jeNa // 126 // aMgesu nivaDamANA diTThI evaM vihANa mahilANa / dehaM kuNai asatthaM avassa hiyayaM avhrejaaH||127|| | tatto ya mae bhaNiyaM parihAsaparo si amhe emeva / pucchAmo kougeNaM taM puNa anaM viappesi // 128 // to bhaNai mANuvego * | imammi nayarammi atthi paiyaDajaso / khayaro amiyagaI tassa bhAriyA cittamAlatti // 129 // esA egA dhUyA tANaM jAyA aNo-* vamaguNaDDA / nAmeNa kaNagamAlA vinANasemaniyA kannA // 130 // tatto ya mae bhaNiyaM kA esA mayaNapUyaNaM kuNai ? / esAvi kA sahIe purao vattaM kahemANI // 131 // ko va imo avalaMbai galae vesAe taruNao puriso? / emAi mae puTTho hasiUNa tao o imaM bhaNai // 132 // evaMvihapucchAhiM kIsa tumaM suyaNu ! meM paiyAresi ? / ko junnamaMjariM kajieNa paviyAriu taraha 1 // 133 // na hu suyaNu! paDhamapucchaM erisapucchAhiM chAiuM tarasi / kiDeehiM payatteNavi chAijai kaha Nu peccUso 1 // 134 // evaM ca teNa bhaNiora lajAe ahomuho Thio ahayaM / taM daThu bhANuvego Thio alakkhovva hoUNaM // 135 / / lajAe tassamae baoNlijaMtIvi annaohuttaM / avatIrNA / 1 snigdhApAjharaSTyA / 3 ISadISat / 4 asvastham / 5 vikalpase / 6 prakaTayazAH / 7 duhitA-putrI / 8 anupmgunnaavyaa|| samanniyA // 23 // samanvitA / 10 vArtAm / 11 pratArayasi / 12 jIrNamArjArIm / 13 kAJjikaM 'kAMjI' iti bhaassaayaam| 14 zaknoti / 15 kttaiH| 16 pratyUSaH sUryaH / *17 alkssyH| 18 vaarymaannaapi| For Private and Personal Use Only
Page #55
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyarmandir maDDAe tahavi nivaDai maha diTThI tIe muhakamale // 136 // aNurAyataMtibaddhA diTThI jaNasaMkulevi maggammi / sariUNa saNiya saNiyaM jattha piyaM tattha alliyai // 137 / / sahijaNapacchannehiM puNo puNo taraladiTThipAehiM / bhaddavayamehavijjUe vilasiyaM tIe vijiyaMti // 138 // to tIe taralamhaladiTThIbANehiM jaJjare hiyae / majjha paviTThA paMcavi kusumasarA mayaNapavimukkA // 139 // etyaMtarammi tIe sahinivaho niyagihesu saMcalio / sAvi hu bAlA caliyA puNo puNo maM puloeMtI // 140 // baliyaggIvaM tIe sasiNija| vaMgadidvidoreNe / AyaDDiya pacchavaM maha hiyayaM zatti avahariyaM // 141 // nAuMvaharijaMtaM maha hiyayaM tIe pyvilggaaii| kUyaMti neurAI puNo puNo kuDhiyapurisoya // 142 // mayaNattA sA jaMtI aNamisanayaNehiM pulaiyA tAva / jAvujANatarUhi aMtariyA didvi| mggaao||143|| bolINadaMsaNAe tIe maha mANasammi saMtAvo / duvvisaho saMjAo samaya aidIhasAsehiM // 144 // aha bhaNai | bhANuvego gacchAmo niyagihammi amhevi / evaMti mae bhaNie samAgayA dovi gehammi // 145 / / tatto ahamArUDho uparimabhUmIe | tattha sayaNIe / pAsutto uvaviTTho maha pAse bhANuvegovi // 146 // to bhaNai bhANuvego kIsa tuma dummaNovva sNjaao?| muMcasi visAyagambhe sudIhare kIsa nIsAse 1 // 147 // kiM kuNasi aMgabhaMga dIhaM nIsasiya mukkhuNkaaro| bhaTThiyacaNago viva sayaNIe kIsa | taDaphaDasi // 148 // kiMkiMpi ciMtiUNaM aNimittaM ceva kIsa taM hasasi / niyayavigappavaseNaM kIsa puNo dummaNo hosi // 149 // nANArasasaMkina nauDayakavvaM ahiNavemANo / kiM ciTThasi na ya sAhasi sambhAvaM kiMci amhANaM ? // 150|| evaM ca teNa bahuso pu 1 balAtkAreNa / 2 AlAyate-zliSyati / 3 bhaddabao-bhAdrapadaH / 4 pamhala-pakSmalam / 5 doro-guNaH / 6 apahiyamANam / 7 kuDho hRtAnugamanam , * tadvAn kuDhio / 8 madanArtA / 9 dRSya / 10 samaya-saha / " prAdhyAsthitacaNaka iva / 12 taDaphaDasi-paritazcalasi / 13 nATakakAvyam / 14 abhinayan / For Private and Personal Use Only
Page #56
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI taio cri| // 24 // cchiaMteNa kumara ! me bhaNiyaM / jANAmi neva kiM puNa maha dehaM gADhamassatthaM // 151 // hasiUNa teNa bhaNiyaM puvvaM ciya sAhiyaM |* | mae tujjha / evaMvihamahilANaM na suMdaraM daMsaNaM hoI // 152 / / tA tIe cakkhudosA eso samvovi tujjha saMtAvo / dAviJjai sA htthNpriccheo| | paTThIe jeNa hoi suhaM // 153 // nIsasiya mae bhaNiyaM saMdeho jIviyassavi ya amhaM / taM puNa suhio bhAo ya parihAsa kIsa no kuNasi ? // 15 // | to bhaNai mANuvego sambhAvavivajiyassa purisassa / annAyammi sarUve kiM kAuM sakkimo amhe ? // 155 / / tAhi mae bajariyA || sAhijai tassa jo na yANAi / taM puNa jANatovi hu auliyaM ciya pucchisi mamaMti // 156 // emAivayaNavittharavajaraNaparAyaNANa | amhANaM / cUpalayA gihadAsI AgaMtUNaM ima bhaNai // 157 // acchai duvAradese samAgayA tumha daMsaNanimittaM / somalayA nAmeNaM vara|dhAI kaNagamAlAe // 158 // to bhaNai mANuvego lahuM paveseha eSa bhaNiyammi / aha sacciya somalayA samAgayA amha pAsammi // 159 // kayau~vayArA tAhe uvavidyA bhaNai sAyaraM vayaNaM / egaMtaM kuNaha tao cUyalayA pesiyA tatto // 160 // bhaNiyaM somalayAe saraNAgayavacchalA jao suyaNA / paritAyaha paritAyaha mamaM tao bhImavasaiNAo // 161 // harisAUriyahiyaeNa tAhe evaMvihaM maeka bhaNiya / katto bhadde ! vasaNaM, sA bhaNaI kusumbaannaao||162|| IsIsi vihasiUNaM vaJjariyaM tAhi bhANuvegeNa / kaDakaDiyasavvasaMdhi gayalAyanaM tuha sarIraM // 153 / / nibaTThadaMtapaMti siyakesahasaMtasIsasohillaM / darapalaMbiravalivalayasahiyasihiNehiM bIbhacchaM // 16 // // 24 // asvastham / 2 tasmAt sA tava pRSThe hastaM dApyate yena sukhaM bhavet / 3 alIkam / 4 upacAraH stkaarH| 5 vyasanaM kaSTam / 6 gatalAvaNyam / . akall ninaSTadantapaktikam / bhaNai sAyaraM vaya mama tao bhImavaseNAo ariyaM tAhi bhANuvegeNa bAbhaLa // 164 // For Private and Personal Use Only
Page #57
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -*48 *48*-*-832*4884-8-28 | dahaNa mIyabhIo dUraM reNa vaccAha annNgo| tatto kaha tujjha bhayaM jarAe jaJjariyadehAe // 165 // somalayAe bhaNiyaM mA ma uvaha| sasu suNasu vuttaM / jaha kusumabANavihiyaM paraMparAe maha bhayaMti / / 166 // ujANAu kIliye samAgayA niyagihe knngmaalaa| vi|cchAyavayaNasohA virDappagahiyA sasikalabba // 167 // tatto ya mae puThThA kIsa tumaM putti ! vimaNadummaNiyA? / na ya tIe kiMci | siTuM sudIharaM navari nIsasiuM // 168 / aMsujalasyiAI nayaNAI kayAI dINavayaNAe / tatto ya mae puTThA tIe sahI haMsiyA nAma / / // 169 // tIe maNiyaM aMbe / ujANaM aja pAviyA amhe / pUiya mayaNa bAhiM nIsariyA jAva tA dittttho||170|| kougavakkhitta| maNo uvaviTTho bhaannuvegpaasmmi| paJcakkhovva aNaMgo ego taruNo mhaabhaago||171|| yugmam // taM davaNaM esA jAyA niSphaMdaloyaNA | sahasA / AsaMttA tanvayaNe AlekkhagayaJca nicaTThA // 172 // saMbaMgio imIe aNimisadiTTIe joio sa yuvA / na ya teNa imA | diTThA kougavakkhittacitteNa // 17 // to tassa nayaNagoyaramapAvamANA salajamuhakamalA / dohaggadUsiyaM piva attANa mantramANavva | // 174 // kiMkiMpi ciMtiUNaM bhaNai sahIo! imammi cUyame / kIlAmo tAva khaNaM baMdhiya aMdolayaM amhe // 175 // yugmam / evaM | tAhiM bhaNie taheva saMpADiyammi esAvi / gurusaddeNa saMhIo AsannAovi vAharai // 176 // jai eso maha sadaM soUNaM saMmuhaM palo| ejA / hojAmi tA kayatthA haii AsAe taDijaMtI // 177 // taM pekkhiUNa ya mae parihAsavaseNa jaMpiyaM eyaM / Asanapi sahijaNaM | uccucca kIsa vAharasi // 178 // kougavakkhittamaNo eso tuha dei neya paDivayaNaM / taM vayaNa soUNaM saMvilakkhA kiMci saMjAyA 179 / / etyaMtarammi divA teNa juvANeNa'NaMgarUveNa / saMjjhasaharisehi imA tAhi auvaM rasaM pattA / / 180 // teNAloiyamettA soha1 krIDitvA / 2 raahugRhiitaa| 3 sarvAgINaH / 4 dRSTaH / 5 dohagga-durbhAgyam / / sakhIH / . iti / 8 savailakSyA / 9 sAdhvasaharSAbhyAm / For Private and Personal Use Only
Page #58
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI cri| // 25 // ggasamanniyaM ca appANaM / jIviyamavi sakayatthaM marmatA puliysriiraa||18|| avaruMDai sahinivahaM uccaM saMlavai hasai animittaM / pArya- kA taio | guDeNa mahiM vilihai kese ya saMjamai / / 182 / / emAI saiviyAraM ceTuMtA kIliUNa khnnmegN| mayaNasaravihuriyaMgI ihAgayA erisA jAyA priccheo| | // 183 // evaM ca haMsiyAe bhaNiyammi puNovi sA mae puTThA / ko so puriso haMsiNi !, kahiyaM sarvapi maha tIe // 184 // sohaNaThANe rAmo puttIe, ciMtiuM gayA pAse / tIai diTThA ya mae sayaNIyagayA kaNagamAlA // 185 // oNpaMDuramuhakamalA sudIhasAsehiM sosi-IN | yasarIrA / kahakahavi hu niyajIyaM mahayA kiccheNa dhAratI // 186 // piyavirahajalaNajAlAvalIhiM saMtAviyAe varaIe / hAro caMdaNapaMko muMmmurasarisovva paDihAi // 187 // cIyavva muNAlAI naliNIdalAIpi jAlatullAI / aMgArarAsisarisA paiDihAsai haMsatUlIvi // 188 // *puTThA na dei vayaNaM Alavai na sahijaNaM siNiddhapi / jhANovagayA varajogiNica jAyA vigayaceTThA // 189|| piyavirahapisAeNaM gahi| yA gayaceyaNAvi hu sahIhiM / AsAsijai varaI suMdara! tuha nAmamaMtehiM / / 190 // piyavirahapIDiyaM taM tuMDigayaniyajIviyaM muMNeUNaM / tadukkhadukkhiyA hai samAgayA tumha pAsammi // 191 // evaM kusumasarAo aigaruyaM AgayaM mahaM vasaNaM / jaM tIe dukkhiyAe ahaMpi aidukkhiyAceva // 192 / / tA suyaNu kaNagamAlA jA sA niisaassosiysriiraa| AsAsijau varaI jAva na sAsA saimappaMti // 19 // | lahu kuNasu kiMcuvAyaM jAva na nIsaraha jIviyaM tIe / gayajIviyAe pacchA kiM kAhI lAvayaraseNa // 194 // tavvayaNaM soUNaM taiyA * aha rauyautta! me bhaNiyaM / eyapi na jANAmo kA esA kaNagamAlatti // 195 // tA puccha bhANuvegaM patthuyavatthummi ghiyprmtthN| // 25 // avaruDaiparirabhate-AliGgati / 2 saMyamayati / 3 savikAram / 4 ApANDuram iisstpaannddu| 5 varAkyAH / 6 murmuraH-tuSAgniH / 7 jvAlAtulyAni / | 8 prtibhaaste| truTi sNshyH| 1. jnyaatvaa| 11 AzvAsyatAm / 12 smaapynte| 13 rAjaputra !| * citA iva For Private and Personal Use Only
Page #59
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ** * ** | amhe puNa pAhuNayA ayANuyA ettha vatthummi / / 196 // aha bhaNai bhANuvego amhevi hu neva jANimo kiMci / to bhaNai somalayA | sAMsyaM erisaM vayaNaM // 197 // hariUNa tIe hiyayaM diTThIvANehiM pahariyaM aNge| tuDigayajIya kAuM taM saMpai ayANuo jaao||198|| | kaMThagayajIviyAsA tuha virahe marai natthi sNdeho| ayaNa avalaMbiya taM ciTThasi niddao bhadda! // 199 // anaM ca / jo jattha jaNo nivasai rakkhai so AyareNa taM gehaM / tIe maNammi vasaMto kiM niya! taM maNaM dahasi // 20 // | hariUNa tIe hiyayaM saMpai corovva ninhvemaanno| na hu chuTTasi suyaNu! tuma kiMci uvAyaM viciMtesu / / 201 // tatto ya mae bhaNiyaM amme! taM ceva sAhasu uvAyaM / evaM cavatthiyammi jaM juttaM amha kAuMje // 202 // bhaNiyaM somalayAe cittaM pattaM va paMcayanimicaM / paTTavasu jeNa cittaM saMdhIrei sA tayaM daTuM // 203 // tato ya mae lihiyA patte naliNIotIe paumammi / mottUNa sesakusume nilI| yamANo alI lihio||204|| hiMdaMThe ya tassa lihiyA esA gAhA unbunnayaraseNa / niyabhAvasUyaNaparA pacchannatthA tayA kumara! | // 205 // taha kahavi paridvaviyaM aliNo naliNIe parimalaM hiye| leyaNuppayaNaM jaha tassa kevalaM sesakusumesu // 206 // taM ca bahu pattamajhe kAuM to pesio stNbolo| cUyalayAe hatthe dovi gayA tIe pAsammi // 207 // tato khaNaMtarAo cUyalayA AgayA imaM bhaNai / etto viNiggayA hai pattA ya kameNa taggehe // 208 // mattavya mucchiyA iva giliyA iva suyaNu! gurupisaaenn| diTThA u kaNagamAlA visamamavatthaMtaraM pattA // 209 / / tIe sahIhiM bhaNiyaM samAgayA cittavegaitti / aha sA tuha nAmakkharAyamaNaladdha| 1 ajJAtAH / 2 asUyayA sahitam / 3 ajanatvam pazutvam / 4 nirdayaH / 5 nirnavAna: apalapan / chubyase-mucyase / . ammaa-ambaa| 8 prtyyHvishvaasH| 9 saMdhIra-samyag dhairyamAyAti / 10 hetu-adhaH / 11 ubunnao-ulUTaH / 12 layanotpatanam avasthAnoraplavane / 13 AyannaNaM=AkarNanam zravaNam / ** ** *18 For Private and Personal Use Only
Page #60
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sursuNdriicrishN| // 26 // | buddhIyA // 210 // zatti niviTA tatto pAsiya meM lajiyAva meNayaMti / tAhe samappio se taMbolo saharisaM gahio // 211 // gahi al taio yatthAe bhaNiyaM keNeso pesio mha taMbolo 1 / me bhaNiyaM taha suMdari ! maNohareNaM piyayameNaM // 212 // tIe bhaNiyaM kannA ahaMti priccheo| | kaha majjha piyayamo bhadde 11 / me bhaNiyaM naNu hohI aha sA aphuDakkharaM bhaNai // 213|| kaha mAmi! aMunAe ettiyamevANi | majjha punANi / jaM so bhacA hohI saNamipi aidulahaM // 214 // ettiyametaM bhaNiuM aMsujalupphuNNaloyaNA jhatti / nIsAsa | mottUNaM gayaceTThA sA puNo jAyA // 215 / / tatto sahIhi bhaNiyaM sAhejasu tassa nigghiNamaNassa / jahadiDha hi sarUvaM imIe aiga| ruyapemmAe // 216 // | amaM ca / jai kahavi tAva borlai rayaNI kusaleNa tA pabhAyammi / ujANammi gayAe dAyavvaM daMsaNamimIe // 217 // tasaH | NeNa jIvai na anahA esa nicchao amha / evaM bahuhA bhaNiyA samAgayA tumha pAsammi // 218 // evaM cUyalayAe bhaNiyaM soUNa Gll tIe vuttataM / duguNataro me jAo tadhirahe garuyasaMtAvo // 219 / / jai mairihI sA bAlA kahavi hu guruvirahatAviyA hNdi|| eeNa | nimitteNa tA majjhavi AgayaM maraNaM // 220 // ahavA siNehajuttA jai sA tA kIsa majjha paDivayaNaM / navi dinaM tA manne maMdasiNehA u maha uvari // 221 // jaivi hu sA ninnehA tahavi maNaM majjha tIe virhmmi| pajaliyajalaNasamujjalajAlAliddhva paDihAi // 222 / / *nayaNehiM pulaiyA sA tAI ciya dahau esa piyvirho| hiyaeNa kimavaraddhaM jeNa tayaM niyaM dahai ? // 223 / / annaNa kayaM anno na paSTavA / 3 manAk / 3 sakhyA AmantraNe'vyayam / 4 apunnyaayaaH| 5 upphuNa=pUrNam / 6 gcchti| 7 mariSyati / 8 niHsnehaa| 1 Aliddha // 26 // all AzliSTam / 1. raThA / For Private and Personal Use Only
Page #61
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aMjae aliyamerisaM vayaNaM / sA diTThA nayaNehiM jAo hiyayassa saMtAvo // 224 // rovaMtu nAma taM jaNamapecchamANANi dvnynnaanni| taM hiyaya! kiM vimUrasi sAhINe ciMtiyanvammi 1 // 225 // nayaNehiM joiyA sA hiyaeNa ko ya gruypddibNdho| sarisevi hu | avarAhe viraho hiyayaM daDhaM dahai // 226 // etthaMtarammi sUro mamiUNaM suvaNamaMDalamasetaM / atyagirimatthayattho jAo addhANakhinoda | // 227 // niThurakarehiM bhuvarNa imeNa saMtAviyaMti roseNa / nAiva atthagiriNA sIsAo DhAlio sUro // 228 // nAUNa sUrapaDaNaM aNulagyA uvari atthaselassa / roseNava rattamuhA samAgayA jhatti aha saMjhA // 229 // tayaNaMtaramaMdhAriyadisivalayA navari AgayA syaNI / payaDiyatArayanivahA kosiyahuMkArabhIsaNayA // 230 // tAva ya khaNaMtarAo ninaasiyvhltimirsNghaao| mANiNimANummahaNo vitthario sasikaranihAo // 23 // mayalaMchaNapavaNeNaM gADhaM sa~dhukio "vioyaggI / saMtAviuM payatto maha hiparya tAhe saya|guNiyaM // 232 // aha ciMti payato amayamao summaI imo caMdo / navaraM tavirahe aja vijjupuMjovamo jAo // 23 // he hiyaya! | kIsa ujjhasi uvyevaM kIsa kuNasi azvatthaM / dullahajaNammi rAgaM paDhama ciya kIsa taM kuNasi ? // 23 // ayaM ca / jo kira karei nehaM tasseva ya hiyaya! ciuM juttaM / dUraDiovi jo dahai mANasaM tammi ko rAgo // 235 // so ciya vubhai hiyae so ciya ainiThuro dahai dehaM / kassa kahijai vattA saraNAo bhayammi umbhUe? // 236 // kiM manne hojja | diyahaM jaimmI laggeja majjha hatyammi / maiNanivvayaNo tIe kamaloyarakomalo hattho // 237 / / acchau tA dUre ciya pANiggahaNAiyaM vibhajyase / 2 sIsAo DhAlio-zIrSAt pAtitaH / 3 koziko cUkaH / 4 mAninImAnonmathanaH / 5 nihAo=samUhaH / 6 pradIptaH / OM viyogmagniH / el pUbate / 1 khse| 1. avrym|ek-raagN kartum / 12 aate| 15 yasmin / 14 manonirvAphyaH sNtaapaaphaarii| For Private and Personal Use Only
Page #62
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagersuri Gyanmandie sursuNdriicri| // 27 // tu saha tIe / amhANa maNodaiyaM dasaNamavi dullahaM manne // 238 // kiM majjha jIvieNaM kiMvA maha haMdi! maNuyajammeNa / jo virahadu- taDao khasamaNaM tIe vayaNaM na pecchAmi 1 // 239 / / ahavA cUyalayAe bhaNieNaM bhavissaI pbhaaymmi| tIe saha IsaNayaM aNukUlo jai priccheo| | vihI hohI // 240 / / guruvirahajalaNajAlAvalIhiM saMtAviyassa hiyayassa / anno natthi uvAo piyadasaNaosahaM mottuM // 241 // emA| ivigappehi paNaTThaNiddassa majjha sA rynnii| caujAmAvi hu taiyA jAmasahassovamA jAyA // 242 / / asarisadasahasaMtAvatAviyaM kahavi mANasaM majha / phuDamANapi na phuI manne taIsaNAsAe // 243 / / sIyalakaraniyareNavi saMtAvaM pheDiuM maha astto| aha lajiubva caMdo atthagiriM pAvio tatto // 244 // paccUsagayavarummUliyAe uDDINasasivihaMgAe / rayaNilayAe galativa kusumAI tArayaniherNa | // 245 / / aha "iMdadisA sahasA kesuyasuyatuMDasacchahA jaayaa| AsannasUramaMDalavajaraNatthaMva loyassa // 246 // paDibohiyakamalavaNo | * pasariyakharakiraNapUriyadiyaMto / meliyaraihaMgajuyalo tadaNaMtaramuggao suuro||247|| etthaMtarammi ahayapi samuTThiUNa kiccaM pa'bhAyataNayaM kariuM peytto| bho suppaiTTha! tajhyA deiyAi hohI saMdasaNamha ii pahiTThamaNo paigAmaM // 248 // saahudhnnesrviriysubohgaahaasmuuhrmmaae| rAgaggidosavisaharapasamaNajalamaMtabhUyAe // 249 // esovi parisamappai virahe saruggamotti supsiddho| surasuMdarinAmAe kahAe taio pariccheo // 250 // 750 // // taio pariccheo smtto| // 27 // davitam abhiissttm| 3 prazayitum / / azaktaH / 4 nibhaH chalam / 5 pUrvA dik / 6 kiMzukazukatuNDasadazI (scchdaa-sdshii)| 7 rathAGgaH cakavA 8 pabhAyataNarya prabhAtasaMbandhi / 1 pravRttaH / 1. dayitAyAH vllbhaayaaH| " prakAmam / Fer Private and Personal Use Only
Page #63
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir cauttho priccheo| ___ aha bhoo bhANuvego samAgao pahasio mama bhaNai / gammau ujANammi cUyalayAvayaNamaNusari // 1 // harisAUriyahiyaeNa | tAhi evaMti japamANeNaM / takAluciyaM jAva ya kAyaI kAumAraddhaM // 2 // etthaMtarammi nisuo maMgalatUrassa ghirnigyoso| puTTho ya | mae bhoyA kattha imaM vajae tUraM // 3 // to bhaNai bhANuvego sammaM jANe na kAraNaM ettha / navaraM amiyagaigihe bhA~vijai esa tuur*kho4|| aha ciMtiyaM mae kiM AsamapiyAsamAgamassAvi / abbhahio saMtAvo pharai ya vAmaM tahA nayaNaM // 5 // tA bhaviyavvaM | keNavi ettha naNu kAraNeNa tAhe mae / cUyalayA vahiriyA samAgayA aha imaM bhaNiyA // 6 // kattha imo tUrakho keNava kajeNa samma | mevalabbha / AgaMtUNaM bhadde ! sigdhaM ciya kahasu amhANaM // 7 // gaMtUNaM cUyalayA khaNaMtarAo samAgayA dhaNiyaM / vicchAyavayaNakamalA afell puTThA ya mae imaM bhaNai // 8 // etto viNiggayAe amiyagaigihassa daardesmmi| bhUrijaNasaMkulammI mae na laddho pavesovi // 9 // tatto ya baMdhudatto patthuyavatthummi pucchiyA bhaNai / varaNammi esa bhadde ! mahocchavo kaNagamAlAe // 10 // sirigaMdhavAhaNasuo gaMgA|vattammi khayaranayarammi / nahavAhaNotti summai tassa viInA kaNayamAlA // 11 // evaM viyANiUNaM samAgayA ettha tumha pAsammi / kenakaDuyaMpi tumhaM sAhijjai maMdabhAgAe // 12 / / tIe vayaNaM souM dhasati gurumoggareNa pahao ii| mucchAnimIliyaccho paDio . bhrAtA / 2 anusmRtya / 3 bhAvyate saMbhAvyate / 4 vyAhRtA / 5 upalabhya vijJAya / 6 patthuyavatthummi prastutavastuni / " vitIrNA / OM vijJAya / karNakaTukam / For Private and Personal Use Only
Page #64
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI- crikh| cauttho priccheo| // 28 // bhUmIe gayaceTTo // 13 // ghaNasArasAragosIsamIsasalileNa tAhi sNsito| sukumAlatAlaviMTayasIyalapavaNeNa gymuccho||14|| pari| ciMtiuM payaco pecchaha ducihiyavilAsiyaM vihinno| piyasaMgamaNorahabhaMsaNammi ujjuttacittassa // 15 // / ahavA / anaha pariciMtijai saharisakaMDujaeNa hiyaeNa / pariNamai agrahaciya kAraMbho vihivaseNa // 16 // kattha imA kattha | ahaM abhoNaM kattha gruyannuraago| navaraM hayAsavihiNA savvaM ciya anahA vihiyaM // 17 // puvvaMpi hu jai buddhI erisayA Asi tujhA re diva! / tA kaha maha paDhama ciya tIe saha IsaNaM vihiyaM // 18 // kAUNa daMsaNaM garuyarAyasahiyaM yAsa! re! divya annattha taM maiyacchi joDeto kiM na lajihisi // 19 // ___aviya / nayaNANa paDau baja ahavA vajassa bahilaM kiMpi / amuNiyajaNevi dive aNupaMdhaM jANi kuvvaMti // 20 // khaNapari| ciyadullahaloyakAraNe kIsa hiyaya ! taM mihaMsi ! / muMcasu garuyavisAyaM vivarIo hayavihIM jeNa // 22 // erisadubbisahevi hu saMjAe | hiyayaM garuyadukkhammi / vajaghaDiyaMva moja navi saiyasikaraM jAsi // 22 // emAibahuvigappaM ciMtemANassa garuyasogassa / tavi-| | rahamiyamANasassa taiyA mahaM kumara ! // 23 // puNaravi sA somalayA samAgayA kiMci harisiyAva maNe / uvaviTThA meM daTuM sudRDhaM | | visAyAuraM taiyA // 24 // yugmam // tA bhaNai kIsa suMdara! dIsasi taM dummaNovva accatthaM / suNiuM varaNayavattaM, tAva nisAmesu maha |kyaNaM // 25 // bhaNiyaM ca mae aJjavi kiM AsA kAvi atthi amhANa | vajarasi jeNa evaM somalae!, tAhi sA bhaNai // 26 // tuha virahe | tAlavRntakaM vyajanam / 2 bhraMzanaM nAzanam / 3 harSeNa sahitA yA kaNDaH abhilASAtirekastatrodyatena / 4 deva / / 5 tAm / 6 mRgAkSIm / 7 yojayan / 8 mahat / 1 bhaNumio-ajJAtaH / 1. medhase snihyasi / " zatasIkara-zatacaNDam / 12 dUmiyAdAvitaLapIDitam / // 28 // For Private and Personal Use Only
Page #65
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gayacehUM daDUNa tAva kaNagamAlaM tu / cUyalayA keDammi paTTaviyA tumha pAsammi // 27 // sAvi hu sahIhiM kahavi tuha saMgamasyagehiM | vayaNehiM / AsAsiyAvi varaI tuha saMgarmapAvamANA u||28|| khaName mucchiAi uDiyai puNovi muMyai huNkaare| gAyai hasai ya | vevaI rovai ya khaNeNa utsaha // 29 // gahagahiyA iva bAlA asamaMjasaceTThiyAi kuNamANA / hasiyAvi sahijaNeNaM navi | jANai kiMci hayahiyayA // 30 // visamiH kulakam // taM pekkhiUNa ya mae viciMtiyaM jAva muMyai no peNe / guruaNurAgA esA tAva | uvAya viciMtemi // 31 // tato tarUvutto kahio gaMtUNa cittamAlAe / tajaNaNIe u mae egaMtagayAe sabovi // 32 // vibhAyasarU| vatthA pAse Agamma kaNayamAlAe / vajarai cittamAlA kIsa tumaM putti ! ubbiggA // 33 // acchasi osamamahI bhaNiyAvihu kIsa desi nAlA / muhasajyaM ceva imaM mA putti ! visAyamubahasu // 34 // amhANa cittabhANU Ayatto taM ca putti ! katrA si / ucio ya cittavego rUveNaM kalAhiM jaM tujjha // 35 // tassa ya uvariM jAo aNurAgo tujha teNa savvaMpi / aNukUlamiNaM jAyaM mA ciMtasu anahA vacche / // 36 // kiMtu tuha putti ! jaNao gaMgAvattammi khayaranayarammi / pAsammi gaMdhavAhaNaviAhararAiNo hu gao // 37 // Agacchau so sigdha kasaleSa tAhe tujjha vIvAhaM / mahayA vicchaDreNaM kArissai cittavegeNa // 38 // esovi cittamAso vittappAutti lembhihI laggaM / sigdha ciya putti ! tuma mA kAhisi kiMci u~gvevaM // 39 // evaM niyajaNaNIe bhaNiyA sA vigayavirahasaMtAvA / jAyA maiNayaM satthA samuDiyA tAhe so jaNaNI // 40 // etthaMtasammi sahasA samAgao tAo khyrnyraao| amiyamaI se kalye-yaH / 2 saGga-saMgamam , aprApnuvatI / 3 muzcati / 4 bepte-kmpte| 5 prANAn / 6 avasannam-khinnam / 7 AyattaH AdhInaH / 8 vRttaprAyaH= ITI gataprAyaH / 9 lpsyte| 10 umvevo udvegH| 11 manAk / 11 svsthaa| For Private and Personal Use Only
Page #66
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sursuNdriicrij| cauttho priccheo| // 29 // jaNao kayaviNao priynnenneso||41|| hAya vilito bhutto uvaviTTho uvarimAe bhUmIe / ahayapi cittamAlAsahiyA tattheva saM- pattA // 42 // kusalapauttiM pucchiya niyadaiyaM tAhe cittamAlAe / niyadhUyAe pauttI savvAvi hu tassa akkhAyA // 43 // taM so | amiyagaI sAmamuho takkhaNeNa sNjaao| bhaNai aho ! aigaruyaM samAgayaM amha vesaNaMti // 44 // to bhaNaha cittamAlA piyayama ! kiM| kAraNaM nu vesnnss!| tatto ya amiyagaiNA bajariyaM piyayame ! suNasu // 55 // naravaikajeNetto gaMgAvattammi tammi nayarammi / siriMgaMdhavAhaNassa o pAsammi gao ahaM taiyA // 46 // kayaviNao uvaviTTho atthANagayassa rAiNo pAse / saMbhAsieNa ya to | niveiyaM rAyakajaM se // 47 // | etthaMtarammi suMdari ! paDihAraniveio aNubhAo / atthANammi paviTTho ego vijAharakumAro // 48 // vihiyapaNAmo rano pAraddho erisaM sa vnyjriuN| vijAharANa rAyA veyaDDhe Asi jo deva ! // 49 // saMsiddhasayalavijo ssuraasurmnnuyloyvikkhaao| suravAha Notti nAma vijAharacakkavaTTitti // 50 // avamANavajjiyaM jo vijAhararAyalacchimaNuhaviuM / vikkhAyajasaM puttaM niyayapae ThAviUNa al tumaM // 51 // saMsAravAsabhIo nAUNa asAraya vibhuuiie| rajasiriM abaujhiya paDaggalagga jarataNaMva // 52 // siriusahanAhajiNavara baJjariyaM savvavirairUvaM jo| cArittaM paDivano cittaMgayamuNivarasamIve // 53 / / gahaNA''sevaNarUvaM sikkhaM abbhasiya gurusamIvammi / | ahiyasuo paDivaJjiya egallavihArapaDimaM so // 54 // chaTThaTTamadasamaduvAlasAinANAvihe tavokamme / ujjutto viharato gAmAgarama 1 AkhyAtA kathitA / 2 vyasanaM-kaSTam / 3 asAratAm / 4 apotya-tyaktvA / 5 jaratRNamiva / 6 adhikazrutaH viziSTazrutazAnazAlI; adhItazrutaH= paThitazAstro thaa| 7 uyuktH| // 29 // For Private and Personal Use Only
Page #67
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassaqarsuri Gyanmandir DiyaM vamuhaM // 55 / / saMpaco etyeva ya veyaDhe cittakUDasiharammi / tumha piyA suravAhaNavijAharamuNivaro aja // 56 // paDimApaDiva assiha sukamANeNa khviymohss| loyAloyapayAsaM uppana kevalaM tassa // 57 // navabhiH kulakam // tatto ya tassa vayaNaM soUNaM | gaMdhavAhaNo rAyA / harisavasaviyasiyaccho bhaNai tayaM sAyaraM evaM // 58 // bho Agacchasu saMgaya ! Asano, aja tAyavattAe / sahalI kayaM mha jIyaM kevalauppattigabbhAe // 59 // sasarIraparihiyaM so savaM AbharaNavatthamAIyaM / vilaiya tassa sarIre tatto bhaMDAriyaM bhaNai | // 60 // addhatterasakoDI pavarasuvanassa desu eyassa / pIIdANaM tatto tahatti saMpADiyaM teNa // 61 / / tayaNaMtaraM ca rAyA vijAharaniyaraparigao clio| jaNayassa citrakUDe bhattIe vaMdaNanimittaM // 62 // vijaaviriyvrvimaannaaruuddhpriynnaannugo| suhanevatthavirAi| yanAyarajaNaparigao sahasA // 63 / / yugmam // teNa sahio ahaMpihucalio muNipAyavaMdaNanimittaM / aha savve saMpacA Asane cittakUDassa // 64 // cauvihadevanikAya nivayaMtaM dacittakUDammi / savisesaharisiyamaNo viyasiyamuhapaMkao rAyA // 65 // sigyataraM gaMtUrNa bahujaNaparivArio payatveNa / surakayakevalimahimaM dhuvvaMtaM divvanArIhiM // 66 // daGNa muNivaraM taM kAUNa payAhiNaM ca tikkhutto / bahumANavasasamuTThiyaromaMcacayaMciyasarIro // 67 // bhUmitalaluliyamaiuDaM paMcaMga kariya tAhe 'paNivAyaM / paharisagalaMtanayaNo aha evaM thunniumaaddhto|68|| catasRbhiH kalApakam / / jaya jaya jIvadayAvara ! sukkjhaannenndnggukmmvnn!| vocchinnabhavanibaMdhaNa! jAijarAmaraNadukkhahara ! // 69 // uppannavimalakevalauvaladdhasamatthaNeyasambhAva! | sAsayasivasuhasAhaNa! pttahkkhaaycaaritt!||7|| 1 kSapitamohasya=nirNAzitamohanIyakarmaNaH / 2 saphalIkRtam / 3 viracathya paridhApyetyarthaH / 4 bhANDAgArikam / 5 prItidAnam / 6 nipatantam / 7 stUyamAnam / 8 triH / 9 cayaniyaMcayAJcitam / 10 muddo-mukuttH| 11 praNipAtaM namaskAram / 11 stotum / 13 samatvaM samastam / For Private and Personal Use Only
Page #68
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI * *48a crij| // 30 // bhayavaM aNAinihaNe parimbhamaMtANa bhavasamudammi dAuM hatthAlaMbaM amha samuttAraNaM kRNasu // 71 // evaM thuNiUNa muNiM muNimuhakamalani-jA calI hiyamaNanayaNo / uvaviTTho dharaNIe nAso nAidUrammi // 72 // priccheo| etthaMtarammi muNiNA parasthasaMpAyaNekarasieNa / gaMbhIrabhAraIe pAraddhA desaNA evaM // 73 // aidulahaM maNuyattaM asArasaMsArasAgaragayANaM / kugaINa paurabhAvA sakammavasagANa jIvANaM // 74 // taMpi hu jarAbhibhUyaM AvAso rogasogavAhINaM / sArIramANasANeyadukkhasaMpAyakaliyati // 75 // pavaNAhayadhayavaDacaMcalAo lacchIo tahaya maNuyANaM / aNavaTThiyA ya nehA suhisynnpiyaaijnnvisyaa||76|| | visayasuhaMpi hu pariNAmadAruNaM nArayAiduhaheU / AraMbhapariggahasaMciyassa pAvassa prinnaamo||77|| aibhIsaNeNa baMdheNa garuyapIDA| vaho khu jIvANaM / micchAviyappavasao savvaMpi hu sokkhamAmAi // 78 // aNavarayasaMpayaTTo maccU avaharaha jIvasaMghAyaM / evaM ca Thie |bho bho bhadA! samma viciMteha // 79 // kevalibhaNiyaM dhamma mottaNaM nasthi kiMci acaMti / saraNa bhavabhIyANaM bhaviyANaM bhavanitANaM ||80 // tamhA kuNaha peyacaM dulahaM lakSNa mANusaM jammaM / jiNaiMdabhaNiyadhamme sAsayasivasokkhaheummi // 8 // sAvaJjakajavANarUvaM parigeNhiUNa 4vvaja / khaviUNa kammasattuM sAsayasokkhaM vayaha mokkhaM // 82 // iya kevaliNA bhaNie viNivesiya karayalaMjaliM siise| baJjarai gaMdhavAhaNarAyA u tahatti jaM bhaNaha // 83 / / dAuM vijjAniyaraM rajjeNa samaM tu niyayaputtassa / nahavANassa tatto karomi giha-| vAsacAyati // 4 // ___etthaMtarammi sundari ! patthAvaM jANiUNa pucchAe / vihiyapaNAmeNa mae puTTho muNikevalI evN||85|| loyAloyaviloyaNakevalanANeNa // 30 // 1 parArthaH paropakAraH / 2 anvsthitaaH|| sahI muhat / 4 nivddo-amH| // prayatnam / 6 pranagyA dIkSAm / 7 bajata / 8 zIrSe / *-*468-*-*-88* *#634-3 * *-*- For Private and Personal Use Only
Page #69
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nAyabhAvassa / paJcakkhaM hi bhayavao evaM jamahaM tu pucchissaM // 86 // ekacciya maha dhUyA jAyA vivANarUvasaMpunA / pANANavi vallahiyA | nAmeNa kaNagamAlaci // 87 // dhUyAe ko bhattA hohI maNa vallahotti eyaae| ciMtAe maha hiyayaM bhayavaM ! nizcapi akkhaliyaM // 8 // tA maNanivvuiheuM sAhiau esa amha vucato / pANiggahaNaM tIe ko kira vijAharo kAhI // 89 / / evaM ca pucchieNaM kevaliNA suyaNu ! erisaM bhaNiya / mA bhadda 'kuNa visAyaM thovaM ciya ettha vasthummi // 10 // tuha dhRyAe bhattA so hohI jo imammi veydddde| guNakaliyaM pAlissai vijAharacakavaTTitaM // 11 // punvabhavanehabaddhA tuha dhRyA tassa pANavallahiyA / hohI sayalaMteuralalAmabhUyA mahAdevI // 12 // kevalivayaNaM souM saMjAo majjha garuyaANaMdo / esvaMtarammi rAyA sakhuDio vaMdiUNa muNiM // 93 // tato rabA sahio samAgao tammi ceva mayarammi / aha ramAI maNio bahumANajuyaM imaM vayaNaM // 94 // aivallahAvi dhUyA dAyavvA tAva kassai | narassa / jaM esA logaDiI teNamhe erisa bhnnimo||15|| nahavAhaNassa dijau sA kamA jeNa vittviivaah| niyayapae ThaviUNaM sevAmo | tAyapayajuyalaM // 16 // tato bhaevi bhaNiya etthatthe nasthi kiMci vattaI / dhRyA kittiyame pANAvi hu tumha AyattA // 97 // sacciya ko dhUyA dhannA senhA jA ho| devapAyANa / kevaligirAvi saccA jaM kiJjai erise vihie // 98 // tumha suyaM mottUrNa veyaDagirimmi hoja ko anno / vijANa cakavaDDI jassa piyA hoja maha dhUyA // 19 // evaM ca mae maNie vivasiyavayaNeNa rAiNANato / somajaso * joisio vivAhalaggaM nirUvesu // 100 // satto joisieNaM sammaM AlociUNa aaittuN| vaisAhasuddhapaMcamirattIe sohaNaM laggaM 1zAtabhAvasya-viditArthasya / 2 asaliya-pratiphalitam prativimbitam / / tAtapavayugalam / / saiva / 5 snuSA-putravadhU / 6 ANatto AzaptaH AviSTaH / | 7 Alocya samyagavalokya / rattI rAtriH / For Private and Personal Use Only
Page #70
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sursuNdriicri| cauttho priccheo| // 31 // // 101 // tatto ya mae bhaNiya AesaM deha jeNa gaMtUNa / niyanayare 'saMjutti vivAhakajjassa kAremi // 102 // teNANunAo haM sigdhaM |ciya Agao ihaM suyaNu ! / rAyAmazcehiM samaM caMdajasA''icanAmehiM // 103 // eevi kaNagamAlAvaraNatthaM AgayA mae samayaM / kalle | pabhAyasamae kila hoi varaNayaM tIe // 104 // evaM ca Thie / esA ekA dhUyA suThu piyA tAva kaNagamAlamha / eIe aNurAo saMjAo cittavegammi // 105 / / tAjA maNo'NukUlaM saMpADissaM na ekdhuuyaae| eIyavi, tA suMdari ! kiMca mae jIvieNaMti // 106 // uvayAreNaM mahayA vimaggiyA rAiNA suyanimittaM / sirigaMdhavAhaNeNaM maevi dinA imA tassa // 107 // taM ca iyANiM abahakAuM cAijae na ja (ynnu| eeNa kAraNeNaM | me bhaNiya AgayaM vasaNaM // 108 // evaM piyayamavayaNa soUNaM cittavega! saMjAyA / maha sAmiNIvi vicchAyavayaNiyA cittamAlatti 109 // tatto tIe bhaNiyaM maha citte phurai erisaM tAva / paricayai kaNagamAlA tabirahe jIviyamavassaM // 110 // kahakahavi mae jasA | tappAvaNasyagehiM vayaNehiM / puci saMdhIraviyA evaM puNa anahA jAyaM // 111 // bhaNiyaM ca amiyagaiNA evaM hi Thie karemi kiM suya nnu!| jai tAva na demi imaM to rAyA sai avassaM // 112 // kevalivayaNA rakho aigaruo ettha Ayaro jaao| teNa imAi adANe aigaruyaM hoi maha khUNa // 11 // rudveNa teNa veyaDanagavare jaM na hoi AvAso / aithovaM ciya eyaM, anapi virUvayaM hoi||11|| ___annaM ca / gihissai maiDDAivi rAyA eyaM na ettha saMdeho / tAva varaM sayameva ya samappiyA"nehaviddhIe // 115 // jai puNa 1 saMyukti sAmagrIsaMyoga praguNatAmityarthaH / 2 amAtyo mantrI / 3 samaya-sama-saha / / 4 bhanyathAkartum / 5 zakyate / / satanu ! / vicchAya-vadanikAlAnamukhA / 8 tatprApaNasUcakaiH / 9 dhairyamApAditA / 10 rudhyet roSaM kuryAt / 11 kssunnm-haaniH| 12 vipakam aniSTam / 13 mA blaatkaarH| 14 snehAdhyai / / 31 // For Private and Personal Use Only
Page #71
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | dijai esA rAyasurya mottu cittavegassa / tA tassAva amhANavi pANANavi saMsao hoi // 116 // tA suMdari ! na hu karja amehiM * ettha bahuvigappehiM / taha bhaNasu kaNagamAlaM jaha ujjhai tammi aNurAyaM // 117 // kiMca / uttamakulappasUo piyavao sayalajaNamaNANaMdo / sUro dhIro cAI niyapiulacchIalaMkario // 118 // sveNa jovvaNeNa ya kalAhiM vijAhiM nimmalaguNehiM / vikkhAo nahavAhaNakumaro savvammi veyaDDe // 119 // tatto sa eva bhattA kamAgao hou | kaNagamAlAe / na hu kajaM aNa avAyabahuleNa puriseNaM / / 120 // evaM ca amiyagaiNA bhaNiyAe tAhi cittamAlAe / bhaNiyA hai| somalae ! kiM juttaM saMpayaM kAuM? // 121 // tattoya mae maNiya taM ceva ya ittha gahiyaparamatthA / niyadhUyAe saruvassa ettha kimahaMbhaNAmiti // 122|| to bhaNai cittamAlA tIe gaMtUNa bhAvamuvalabhasu / icchai va navA acaM purisaM guNadosakahaNeNa // 123 / / nahavAhaNaM pasaMsiya amahiya guNehi, nidiUNa / taha kuNasu jahA icchaha vIvAhaM eyataNaeNa // 124 // tattoya mae bhaNiya sAmiNi ! kiMtaM na yANasi | samAvaM / niyadhUyAe jeNaM AesaM desi maha evaM // 125 / / manissai vIvAhaM jaM sA aNNassa, acchau sudUraM / souM pauttimeyaM manne jIyaM pariAyai // 126 // maha vayaNaM soUNaM gurudukkhasamAhayA bhaNai ttto| viyalaMtasakajalanayaNasalilasAmaliyagaMDayalA // 127 // ja bhaNasi | tuma bhadde ! majjhavi hiyayammi pharaha taM saccaM / navaraM hayAsavihiNo vaseNa aidukkaraM jAyaM // 128 // yugmam / tatto aigurusogaMruyamANiM picchiUNa niyadaiyaM / vAriyamamiyagaiNA suMdari ! kiM ettha bhaNa? // 129 / / kiM maha thovaM dukkhaM navaraM na caemi abhhaakaauN| priyaMvadaH / 3 tyAgI / 3 apAyaH kaSTam / 4 anbhahiya-abhyadhikam / 5 ninditvA'nyam nabhovAhanA bhinnam 6 parityajet / 7 vicalatU sakajja| lAbhyAM nayanAbhyAM sakAzAt yat salilaM vena zyAmalite gaNDataLe yasyAH sA / 8 divena / 1 zaknomi / For Private and Personal Use Only
Page #72
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir cauttho priccheo| surasuMdarI suiraipi ciMtiUNavi labhAmi na uvAyati // 130 // tamhA mahilAgAhaM mottuNaM AyaI nirUvesu / rAyasuyassa adANe dose ya guNe cridh| vicitesu // 131 / / abhaca, kaNagamAlA bahumANaparA hu jaNaNijaNagANaM / paDikUlissai vayaNaM na amha guNadosakahaNeNa // 132 // | armaca, kamagAe bhacA kila hoi guruaNumao / tadaNunAe ya jao sayaMvarAIvi kIrati // 133 // // 32 // | kinna / nahavAhaNarAyasuo jAva na diDIha goyare paDai / tAvacciya aNurAo imIe acammi purisammi // 134 // nijjiyA| maMgalave dive uNa tammi hohihI rAgo / tA kiM suMdari / bahuNA vigappasaMkappajAleNa // 135 // gaMtUNa kaNagamA suniuNavayaNehi maNasu taM suyaNu / / eyammi vaIyarammi jaha amhaM hoi na hu ksaNaM // 136 // evaM ca amiyagaiNA bhaNiyAe tAhi cittamAlAe / maNiyA haM somalae ! piyayamavayaNaM lahuM kuNasu // 137 / / tatto tahatti bhaNiuM samuTThiyA jAva tAhi me puTThA / caMdamanAmA ceDI SE kesthacchai kaNagamAlatti 1 // 138 // tIe bhaNiyaM esA uvarimabhUmIo uttareUNa / gihaujjANAbhimuhA gacchaha vicchAyamuhakamalA // 139 // taM soUga vigappo uppano maha maNammi eriso| nUNa alakkhiyAe piuvayaNaM tIe nisuyaMti // 140 // teNeva imA | manne jAyA vicchAyavayaNiyA bAlA / tA jAva etva gaMtuM virUvamAyarai navi kiMci // 14 // tA sigdhaM ciya gaMtuM nivAraNe tIe | ujjamAmiti / evaM viciMtayaMtI aNumaggeNeva caliyA hN||142|| yugmam / / pattA ya gherujjANe io tao taggevasaNanimicaM / jA pariyaDAmi ahayaM ghaNaruyarasaMkaiDillammi // 143 // paNapatailakayalIharamaNohare tattha egadesammi / pattalatamAlatarutalahe?niviDA mae suciramapi / 1 AyatiH uttarakAlaH / 3 gurubhiH kalAbairanuzAtaH / 4 vyatikare prasajhe / 5 kattha=kutra, acchai-Aste / 6 IdRzaH / 7 alakSisayA-pracchannasthitavA / 8 zrutam / 9 udyacchAmi-upamaM karomi / 1. ghara-gRham / 11 saMkaDillaM saMkaTaM vyAptam / 12 pattale patram / 13 adhH| *-9682-%89%89- 28-* // 32 // For Private and Personal Use Only
Page #73
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * 8 | divA // 144 // kiMkiMpi ciMtayaMtI galatadhulaMsusittagaMDayalA / aNahaMtamaNasamIhiyagurudukkhA kaNagamAlatti // 145 / / tatto vici| tiyaM me kiM manne niyagiha pamottRNa / egAgiNI hu pasA samAgayA ettha ujANe // 146 / / yugmam / tA eI adiTThA pacchabhaThiyA || *niemi jaM kuNati / vinAyasarUvatthA esA niyajaNayavayaNassa // 147 // evaM viciMtiUNaM tuhikkA kylithNbhaNtriyaa| khaNamegaM |jA ciTThAmi tattha tA suNasu jaM jAyaM // 148 // dIhaM nIsasiUNaM evaM bhaNiyaM tu kaNagamAlAe / aJjavi kimittha bahuNA vigappasaM kappajAleNaM // 149 / / suciraM viciMtiUNavi teNa jaNeNaM na saMgamo tAva / punarahiyAe majjhaM hayavihiNo vilasiyavaseNa // 150 // | acchau saMgamasokkhaM daMsaNAsAvi dullahA jAyA / jAe tassa vioge phuTuMtaM dhAriyaM hiyayaM // 151 / / tA kA aavi AsA jeNa ka tuma hiyaya! phusi na jhati / khaNamittadiTThavallahavioyavajjeNa dliyNpi||152|| na ya piuvayaNaM sAuM icchiyajaNavirahakArayaM hiyy!| vaaghaDiyava manne janavi sayasikkaraM jAsi // 153 // ammAe tAyassavi vallahiyA haM ti iya maraTTo jo| hiyayammi Asi | manaM sovi hu ihi palINotti // 154 // suhasajjJa ciya evaM karja mA putti ! kuNa visAyati / evaMviSayaNehi pa~yAriyA jeNa | aMbAe // 155 / / jassuvari tujyA icchA dAyavvA tassa taM mae putti! | iyaniyavayaNaM tAeNa saMparya abhahA vihiyaM // 156 // vinA| yamahasarUvo o annahA jai karei tAovi / maha vaMchiyasaMpattIe saMbhavo tA kahaM hou // 157 / / evaM viyANiUNavi hiyaya! tuma kIsa muMcasi na AsaM / tajjaNasaMgamavisayaM jeNajavi jIviyaM dharasi // 158 // ahavA na kovi doso pahuparavasaciTThiyassa taayss| aNahuntaM abhavat asaMjAyamAnam / 2 pazyAmi / 3 vijJAtasvarUpArthA / 4 tUSNIkA / 5 bhraMzamAnam / 6 maraTTo grk| * prtaaritaa=vnycitaa| tvam / 9 prabhuparavazasthitasya / For Private and Personal Use Only
Page #74
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sursuNdriicri| cauttho priccheo| // 33 // | summai jaNammi payaDa kaTTho khalu bhiccabhAvotti // 159 // jaivi hu vijiyANaMgo rUveNaM jaivi sNpyaaklio| jaivi hu uttamavaMso sekkhA sakaMdaNo jaivi // 160 // tahavi na bhAvai anno puriso taM hiyayavallahaM mottuM / jai esa nicchao hiyaya ! tujjha tA kiM vilaMbeNa? // 161 // yugmam // eso so patthAvo aidulaho pAviotti kaliUNaM / ujjama viciMtiyatthe hou aviggheNa sNpttii|| | // 162 // evaM hi kae tAyassa dei dosaM na kiMpi raayaavi| dUsahavioyadukkhassa hoi evaM ca voccheo||163|| emAibahuvigappA bhaNiUNaM cittavega! sA vAlA / kayamaraNajjhavasAyA ArUDhA aha tamAlammi // 164 // dahaNa sAhasaM tIe navari dehaM pakaMpiyaM mjhN| | na vahai vAyA kahavi huthekkAo svvsNdhiio||165|| tatto ya kaNagamAlA AruhiUNa tamAlasAhAe / baMdhiya niuttarIyaM baMdhai niyakaMdharAbhoe // 166 // aha paNiuM payattA amme ! jaMkiMci baalbhaavaao| paMbhiI kilesiyA taM taM khamiyaI mahaM savaM // 167 / / | tAya ! tumaMpi hu maha khamasu saMpayaM paNayaparavasAi mae / pudi kilesioja paraloyaM patthiyA ahayaM // 168 // jaNaNIsamahiyanehe ! | somalae ! khama kilesiyA jaM si / susiNiddhasahIsaMdoha ! khamasujaM kiMci avaraddhaM // 169 / / khaNamittadiha ! vallaha ! hiyayabhaMta|rapaviTTha! nisuNesu / patthemi kiMci sAmiya ! pANaccAyaM karemANI // 170 / / tuha saMgamarahiyAe eso jammo hu tAva boliinno| | annabhave puNa sAmiya! taM ciya maha vallaho huA // 171 // anna bhaNAmi sAmiya ! jaivi hu ainiThuraM imaM vayaNaM / tahavi hu tuha ASayAvAraNathameso mha nibaMdho // 172 // nIsara maha hiyayAo ruddhe kaMThammi paasennhvaa| sakesi na nIsariuM sAmiya! maha 1 sAkSAt / 2 sakrandanaH indraH / 3 rocte| 4 tasyAH / 5 thakkA=sthitA / 6 nijkndhraabhoge-sviiygriivaadeshe| 7 ammA-mAtA / 8 pabhiI-prabhRti / 9 AvayA Apat / 10 nibaMndhaH aaprhH|" pAzakena-rajjvA / / 33 // For Private and Personal Use Only
Page #75
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir PAT82896446 | pANavallahaya! // 173 // manne na kiMci laddhaM hayavihiNA maraNakAraNaM annaM / maha teNa kAraNeNaM tumae saha daMsaNaM vihiyaM // 17 // | vaNadevayAo! nisuNaha tumha pasAyAo annajammevi / so khaNadivo logo daio maha hoja, nannoti // 175 / / evaM bhaNiuM tIe muko appA ahomaho jhatti / etthaMtarammi gayaNe samuTThiyA erisA vAyA // 176 // mA mA sAhasameyaM Ayara bhadde ! saimucchugA houM / | so ceva tujjha bhattA hohI naNu cittavegotti // 177 / / tattheva laggadivase pANiggahaNaM bhavissaI teNaM / aha suMdari! etthatthe mA | kiMcivi kuNa visaayti||178|| yugmam / / vayaNANatarameva hi tuTTo se pAsao, tao ahayaM tavvayaNagaliyasajjhasasatthasarIrA gayA | pAse // 179 // tatto salajjavayaNA bhaNiyA ya mae na putti ! tuha juttaM / erisamAyariuM jaNaNijaNagamAINaduhajaNayaM // 180 // tatto *ya tIi bhaNiya ambe ! amhArisANa kiM annaM / evaM hi gaie kAuM juttaM maraNaM pamottUNaM // 18 // jo| vari maraNaM mA viraho viraho aidUsaho'mha paDihAi / vari eka ciya maraNaM jeNa semapaMti dukkhAI // 182 // tatto ya mae | tIse kahio sabovi puvvavuttato / bhaNiyA ya putti ! saMpai kiM tuha paDihAsae kaauN?||183|| aha tIe vaJjariyaM laja mottu bhaNAmi evaM tu / navi majjha kare laggai anno puriso ihaMjamme // 184 // hasiUNa mae bhaNiyaM devayavayaNAu siddhameyaMti / kiMtu kaha tujjJa * jaNao chuTTissai gaMdhavAhaNao // 185 / / etthaMtarammi puNaravi gayaNe vAyA samuTThiyA esA / mA! kuNaha bahuvigappe maha vayaNaM tAva | nisuNeha // 186 // gaMtUrNa somalayA sAhau jaNayassa erisaM vayaNaM / bhaNiyA bahuppagAraM bhaNai tao kaNagamAlevaM // 187 // ja ceva kuNai tAo taM ceva majjha bahumayaM satvaM / jai hoi suMdaraM iha tAyassavi kIrai tayaMti // 188 // tatto avigappaM se varaNamAI paDicchi 1 nAnya iti / 2 samutsukA atyutkaNThitA / 3 pArzva-samIpe / 4 gate prApte / 5 samApyante-pUrNIbhavanti / 6 devatAvacanAt / 7 bahumatam / For Private and Personal Use Only
Page #76
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI cauttho priccheo| criaN| // 34 // yavyaMti / evaM hi kae kamaso hohI idrutthasaMpattI // 189 // iya devayAe vayaNaM soUNa cittavega ! amhANaM / saMjAto gurutoso tatto |ya mae imaM bhaNiyaM // 19 // maNavaMchiyavatthummI mA kIrau putti ! kAvi aasNkaa| kavaDeNavi teNa tumaM manasu niyajaNayavayaNaMti ||191 / / evaM ca devayAe vayaNaM annassa neva kahiyacvaM / mA vinAyasarUvo virUvamAyarai so rAyA // 192 // eyammi kae payaDe | loyapaMvAyAu nAyaparamattho / rAyA'vassaM tuha vallahassa Ayarai asuhaMti // 193 // to bhaNai kaNagamAlA evaM eyaMti nasthi sNdeho| | tA ambe ! patthuyasthe uoNma kiM ettha bahueNa 1 // 19 // tatto ya mae gaMtuM siTuM eyaM tu cittmaalaae| bhaNiyA bahuppagAraM tuha dhUyA | bhaNai evaM tu // 195 // je kiMci bhaNai tAo jaMciya iha bahumayaM tu ambAe / jaM ceva ya saguNataraM maevi taM va kAyadhvaM // 196 // | jaha abbhudao tAyassa hoi, jaha hoi nAvayA kayApi / taha ceva ya kAyavvaM maevi, kiM ettha ameNa // 197 // tatto ya cittamAlA tavvayaNaM kahai niyayadeiyassa / taM souM amiyagaI harisiyavayaNo imaM bhaNaha // 198 // suMdaramaNuTThiyaM haMdi! majjha dhUyAe jaNayoMtAe / dakkhinnavayaNavinANagariso daMsio evaM // 199 // tato pabhAyasamae rAyAmacehiM varaNayaM tIse / mahayA vicchaDeNaM vihiyaM | kyjnnyaannNdN||20|| ___ evaM ca tthie| tuha maNaninbuiheuM tIe vayaNeNa AgayA ahayA kahaNatthaM patthuyavatthuvittharassettha tuha pAse // 201 // tAmA suMdara! varaNayasavaNAo dummaNo tuma hosuja devayAe vayaNaM aliyaM na ya havai eyaM tu // 202 // evaM ca kaNagamAlA bhANai na nAha! tpmottuunn| annassa karo laggai maha hatthe ittha jammammi // 203 / / devayavayaNaM jai hoi saJcayaM tA dharemi niyapANA / tadabhAve puNa saraNaM maraNaM maha ni 1 zyarthasaMprAptiH / 2 prabAdaH paramparAgatavAkyam / 3 mAtaH / 4 udyaccha-udyama kuruSva / 5 dayitaH ptiH| 6 bhttaabhktaa| 7 pagariso-prakarSaH / 8 bhANayatimadvArA kathayati / tvAm / / 34 // For Private and Personal Use Only
Page #77
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir cchao eso||204|| bho suppai ! evaM somalayAvayaNasavaNao taiyA / jAya maNayaM maha mANasassa saMsthataNaM tatto // 205 // evaM viciMtiyaM me kevaliNA jeNa erisaM bhaNiya / puSvabhavanehabaddhA hohI majatti, tA eyaM // 206 // saMbhavai nUNa amhaM avaropparadasaNAo | aigaruo / aNurAo jAo jaM summai loyappavAo y||207|| jAisarAI manne imAI nayaNAI sayalaloyassa / viyasaMti piye diDhe abo! maiuliMti vesammi // 208 // tA bhaviyadhvaM imiNA navaraM aidugghaDamha paDihAi / jaM sA rAyasueNaM variyA kaha majja hohitti? 209 / / evaM viciMtiUNaM taMbolapayANapuvvayaM bharNiyA / jaM kiMci ettha hohI dIsissai ta sayaM aMbe ! // 210 // maNiya somalayAe |evaM eyaMti natthi saMdeho / tatto vihiyapaNAmA uDiyaseMDhANamaNupattA // 211 // aha bhaNai bhANuvego puci divassa tassa sumiNassa / leseNa kovi attho'vadhArio tAva taM suNasu // 212 / / esA hu kaSagamAlA mAlA hohitti, tIe jo raago| taggabaNaM taM ANasu | varaNaM puNa tIe appattI // 213 // ettiyametto attho paripphuDo tAva jANio hu mae / sesaMpi hu avvattaM viyANiyaM kiMci taM suNasu Jai // 214 // kovi uvAeNa imaM appissai tujjha sA puNo kahavi / bhaTThA tuha hatthAo pAvissai AvaI gairaI // 215 // tato rakkhiya kovi hu"Dhoissai tujha teNa pjNto| suviNassa suMdaro iya viNicchio suviNasambhAvo // 216 // taM soI" mae bhaNiya samma hi viNicchiyaM tume suyaNu ! / ghaDai jao esattho navaraM aidugghaDo lAho // 217 / / to bhaNai bhANuvego vatthu na ta asthi ettha 1 manAk / 3 svasthatvam / 3 avaroppara parasparam / 4 AtiM pUrvajanma smarantIti jAtismarANi / 5 mukulayanti / / dveSye 'dRSTe' ityatrApi yojyam / 7 atidurghaTam / 8 amha-ama / 9 bhaNitA, somalatAyA vizeSaNamidam / 10 svasthAnamanuprAptA / " bhaprAptiH / 11 agyakam asphuTam / 13 gaI gurvI / 14 DhokiSyate upasthApayiSyati / 15 zrutvA / For Private and Personal Use Only
Page #78
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sursuNdriicrikh| calyo priccheo| // 35 // logammi / aNukUlassa u vihiNo jaM manne dugdhaDaM hoi // 218 // bho suppaiTTha! evaM paidiyahaM takahAviNoeNa / tappAvaNaAsAe volINA vAsarA kaiti // 219 / / AsanamAgayaM aha laggadiNaM tAhi khayarapariyario / mahayA vicchaDDeNaM baMdhujaNasamabhio tattha | // 220 // vIvAhatthaM tIe nahavAhaNakhayararAyaaMgaruho / saMpatto aha pattA kameNa sA paMcamitihIvi // 221 // tatto'vairaNhasamae majjha | vigappo maNammi uppano / aho ! kiM taM aliyaM hohI iha devayAvayaNaM ? // 222 // ahava na dIsai kiMcivi aNurUvaM tassa teNa manAmi / somalayAvAriyaM savvamalIgaM hi saMjAyaM // 223 / / emAibahuvigappaM ciMteto raNaraNeNa gahio haM / katthavi ghiimalahato |'nIhario tAo nayarAo // 224 // patto ya tamujANaM saMcaviyA jattha sA mae purchi / aMdolaNataruhiTTha gaMtumahaM tAhi ubaviTTho | // 225 / / aha ciMtiuM payatto iNhi kiM majjha kAumuciya tu / parahatthaM saMpattA tAva piyA maha niyaMtassa // 226 / / devayavayaNAsAe | neva uvAovi ciMtio kovi / iNhi puNa no sakaM kiMpi u~vAyaMtaraM kAuM // 227 // esovi hu aNurAgo evaMpi gae na tuTTae kahavi / | paisamayaM ca pavai saMtAvo virahasaMjaNio // 228 // __aviya / dullahalaMbhammi jaNe jassiha purisassa hoi annuraago| chillarayapANieNava aNudiyahaM teNa susiyavvaM / / 229 // garuya| piyasaMgamAsAbhaMsasamucchaliyaragaraNAinna / na ya jANe kahava imaM niyahiyayaM saMThavAmitti ? // 230 / / tA kiM karemi ihi ahavA kiM tasyAH kanakamAlAyAH prApaNakSya prApte AzA tayA / 1 aMgaruho anggjnmaa-putrH| 3 avaraNiM aparAham / 4 raNaraNaH-udvegaH / 5 dhiI-bhUtim / 6 nissataH 7 saccaviyA-dRzya / 8 priyA / 9 pazyataH / 1. anya upAya upAyAntaram / 1 gate saMjAte / 12 chillarayaMpalbalam laghu taTAkaM tasya pAnIyenevAnudivasa zoSTavyam , alpatvAt tacchIghraM zuSyatItyarthaH / 13 raNaraNa autsukyam / // 35 // For Private and Personal Use Only
Page #79
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ettha bahuvigappehi / guruvirahadukkhasamaNo pANacAo para jutto // 231 // jaivi na juJjai eso viveyajuttANa uttamanarANa / tIe | virahe tahavi hu sakemi na jIviyaM dhari // 232 // tA ettheva taruvare tIe aMdolaNeNa supavitta / ubbaMdhiya appANaM pANacAyaM karemici // 233 // evaM viciMtiUNaM ArUDho tammi taruvare ahayaM / dAuM galae pAsa aha evaM bhaNiumADhatto ||234||re divvaM ! annajanme dullahalaMmammi mANase nehaM / mA maha karija esA hu patthaNA tuha mae vihiyA // 235 / / ayaM ca / kevaliNo taM vayaNa, sA vAyA deviyAvi, taM suviNa / AsAnibaMdhaNaM majjha divya ! savvaM kayaM aliya // 236 // |evaM bhaNiUNa mae mukko appA ahomuho jhatti / tAhe gADhIbhUe pAsammi sarIrabhAreNa // 237 / / ruddhaM galayaM AkuMciyAo dhamaNIo pasariyA viyaNA / bhagga loyaNajuyalaM ruddho pavaNassa saMcAro // 238 // uvvelliyamaMgehiM jAyaM udaraM ca pavaNapeDihatthaM / karaNAI |ghAiyAI jAyA aha veyaNA maMdA // 239 // bho suppaiTTha! evaM viyaNAparimaMdaIdieNa mae / etthaMtarammi nisuo sado apaNaDhacittaNa ||24||maa sAhasa mA sAhasameyaM kAurisajaNasemAiNNaM / Ayariya devadallahaniyarUvaM bhada! nAsesa // 24 // etthaMtarammi keNavi laMbata ukkhivittu maha dehaM / lahu cchidiUNa pAsaM vihio miusIyalo pavaNo // 242 // tatto tusArasIyalasAraNinIracchaDAhiM | saMsitto / ulhAsiUNa hiyayaM aMgaM saMvAhiyaM savvaM // 243 // mucchAnimIliyaccho savyaM suviNaMva te vimabhaMto / komalakisalayaraie 1 supavitre / 2 utUbadhya-gale pAzaM bayA / 3 daiva! deva / 4 devasaMbandhinI devI, sthAthike ke devikA vAcA / 5 paDihatya pUrNam / 6 karaNAniindriyANi / 7 apranaSTacittana / 8 kAuriso-kApuruSaH / 9 samAcIrNam samAcaritam / 10 bhAcarya / " ulhAsiuNa=avalaMsya / 12 saMvAhita marditam / For Private and Personal Use Only
Page #80
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sursuNdriicriaN| pnycmopriccheo| saMttharae sovio teNa // 244 // puNaruttapavaNakaraNAiyAhiM nANAvihAhiM ciTThAhiM / gayaveyaNeNa tatto khatarA ceyaNA lddhaa||245|| | ummIliyaloyaNajuyalaeNa diTho visiddhasaMThANo / navajovvaNo juvANo paJcakkhaM paMcabANovva // 246 // bhaNiyaM ca teNa kiM bhada | bAhae, 'dasiya mae galayaM / aha saMvAhaNavihiNA taMpi hu satthaM kayaM teNa // 247 // vigayasayalapIDo satthadeho tayA haM, kislyri||36|| yammI satthare sNnivittttho| virahavihuriyaMgo dIhanIsAsakhinno ahilasiyapayatthA'sAhaNuvvicitto // 248 // sAhudhaNesaraviraiyaal subohagAhAsamUharammAe / rAgaggidosavisaharapasamaNajalamaMtabhUyAe // 249 // esovi parisamappai pAsagaparimoyaNoti nAmeNa / sura| suMdarinAmAe kahAe turio pariccheo // 250 // 1000 // cauttho pariccheo smto|| paMcamo priccheo| aha so dahaNa mamaM vidANamuhaM galaMtanayaNillaM / karayalanimiyakavolaM evaM bhaNiu samADhatto // 1 // suMdara ! tuha sarisANaM uttamapurisANa jujaina kAuM / ahamajaNasamAilo apavaho kugaisaMjaNaNo // 2 // annaM ca / ko si tumaM kassa kao keNa va kajaNa eyamAyariyaM / kIsa sasogo suMdara ! aviralathUlasuai muyasi // 3 // 1 prastaraH zamyA / 2 yuvA / 3 bAdhate / 4 'tataH tatpraznAnantaraM' iti zeSaH / 5 umdhinnaudvignam / 6 nimiyAnyastam . bhAtmavadhaH AtmahatyA / 8 aviralAni bahUni ca tAni sthUlAbhUNi / // 36 // For Private and Personal Use Only
Page #81
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dIhaM nIsasiUNaM tato ya mae tayA imaM bhaNiyaM / kiM kahiyAe imAe vihalAe suSaNu vacAe // 4 // kahieNa jeNa labbhai kovi guNo, tamiha sAhiu~ juttaM / amaha puNa tusakhaMDaNasariseNaM kiM nu kahieNaM // 5 // | aviya / volINapAyakabje sAhAro kovi natthi khienn| gayapANiyammi pAlIi baMdhaNaM ke guNaM lahau ? // 6 // dussahaduskhasamu|ccheyaNammi ujjuttamANasassa tume / kIsa kayaM maha vigdhaM pANaccAyaM kareMtassa 1 // 7 // tA mA kAhisi iNhipi majjha vigdhaMti, tAhi BI so bhaNai / mA bhadda ! kuNasu evaM sAhasu maha kAraNaM tAva // 8 // vinAyammi sarUve jeNa uvAovi lanbhae kovi / tatto ya mae ka-1 *hiyA nIsesA punvavattA se // 9 // ullaMbaNaaksANA taM souM suSpaiDa ! teNAhaM / bhaNio juvaIe kae na hu juttaM uttamanarANa // 10 // erisamAyariu bho ! visesao tumha nIikusalANa / jIvaMtA jeNa narA kallANaparaMparamurviti // 11 // | kizca / dhano si tuma jassatthi tAva anonavayaNasaMcAro / taha devayAe kyaNaM AsAe nibaMdhaNaM atthi // 12 // taha eganama| vAso avaropparabhAvajaNaNasaMgambho / tA kIsa kuNasi soya, dhanno taM punavaMto y||13|| maha puNa punavihUNassa kahavi tahasaNammi |jA AsA / tIeNvi hudAliI tahavi hu dhAremi niyapANe // 14 // kittiyamittaM dukkhaM hote vayaNakamammi tuha bhadda ! 1 / jaM maha maNadayAe ThANAI ayANamANassa // 15 // tato ya mae bhaNiyaM sAhasu maha tAva niyayavutaM / ThANapi neya jANasi kaha zu turma niyayadaiyAe 1 // 16 // kammi pure tuha vAso keNava kajeNa Agao etya / tato ya teNa bhaNiyaM egamaNo bho ! nisAmehi // 17 // . atikraantpraaykaayeN| 3 ulambanam-udbandhanam / 3 uviti-upayanti / 4 vihaNa=vihInam / 5 tasyAH priyAdarzanasyAzAyA api dArizvam-abhAva i|| syarthaH / 6 bhavati-vidyamAne / 7 ajAnataH / For Private and Personal Use Only
Page #82
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sursuNdriicriaN| paJcamo priccheo| // 37 // ettheva atthi sele bahuvijAharapurohaparikalie / suvibhattatiyacaukaM nANAujANaramaNIyaM // 18 // suvisAlasAlakaliyaM sakaMdaNapu- | ravarassa sAricchaM / uttaraseDhIe puraM pavaraM suranaMdaNaM nAma // 19 // yugmam / / sAhINasayalavijo vijAharaniyarapaNayapayakamalo / kamala| dalatullanayaNo nayaNamaNANaMdaNo mero // 20 // sarovva nihayateyassiteyanivaho akhaMDiyapayAvo / dappiTThavairivAraNanivAraNe sIhapoya| smo||21|| vijAharANa rAyA supasiddho ceva savvakhayarANa / pasaraMtavimalakittI AsI haricaMdanAmotti / / 22 / / tisRbhiH kulakam // | sarasiruhasarisavayaNA nIluppaladalavisAlavaranayaNA / kamaloyararuidehA rayaNavaI nAma se mahilA // 23 // sayalorohapahANAe tIe pANappiyAe devIe / samayaM tivaggasAraM visayasuhaM aNuhavaMtassa // 24 // devakumArasariccho aha tIe dArao smuppno| uciyasamae | ya tehiM pahaMjaNo nAma se vihiyaM // 25 // dhUyA ya baMdhusuMdarinAmA asamANarUvalAvannA / donivi tAI kamaso pattAI jovvaNaM paDhamaM| | // 26 // aha annayA kayAivi avaropparanehagaruyabhAvANaM / egaMtammi ThiyANaM ullAvo tesiM sNjaao||27|| bhaNiyaM pahaMjaNeNaM paDhama Mell tuha hoi kiMci jamavaccaM / dhUyA vA taNao vA taM maha taNayassa dAyacaM // 28 // l aviya / tujjha mahaM vA je hoja kiMpi iha paDhamagaM tu DiMbharuyaM / avaropparasaMbaMdho tANaM amhehiM kaaydyo||29|| tA baMdhusuMdarIe | tahatti bahu matriyaM tayaM vayaNaM / garuyasahoyarasabbhAvanehaakkhittacittAe // 30 // etto ya atthinayaraM veyaDDe uttarAe seDhIe / * | saMbouyataruvaNasaMDamaMDiyaM camaracaMcati // 31 // tattha ya khayaranarIso bhANugaI nAma atullsaamttho| nijiyaaNaMgarUvo kaaminnijnnmaannsaannNdo||32|| haricaMdakhayarapavareNa niyasuyA baMdhusuMdarI tassa / dinA varapIIe vivAhiA sAyaraM teNa // 33 / / tIi sutaNUha samaya 1 trikam mArgatrayasaMyogaH / 2 zUraH / 3 potaH cAlakaH / 4 ruciHkAntiH / 5 avacca-apatyam / 6 matam / 7 savvouyA sarva kAH / 8 nriikho-nreshH| // 37 // For Private and Personal Use Only
Page #83
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * aNuhavamANo u garuyapIIe / paMcapayAre visae bhANugaI jhuMjaI rajaM // 34 // vaccaMtesu diNesu tIe devIe dAriyA jAyA / ujjoiyaka disivalayA u cittalehatti nAmeNa // 35 // tayaNaMtaraM ca devI suMdarasuviNehiM maiyaM taNayaM / sUryA suhatihirikkhe cittagaI nAma se vihiyaM // 36 // haricaMdovi hu rAyA cAraNasamaNassa sumuhanAmassa / payamUle soUNaM jiNadhammaM siddhisuhaheuM // 37 // niyayapae Thavi| UNaM pahaMjaNaM niyasurya vinnikkhto| saMsAravAsabhIo nimvino kAmabhogANa // 38 // yugmam ||saamnnN kAUNaM payamUle cAraNassa | sumuhassa / niTThaviyakammajAlo aMtagaDo kevalI jAo // 39 // jAo pahaMjaNovi hu vijAharanaravaI payAvillo / jhuMjai jaiNayaviiNNaM | rajaM gayasayalaAsaMko // 40 // tassa ya sayalaMteurapavarAo duni aNggmhisiio| kalahaMsI maMjUsA uttmvNsppsyaao||41|| kala| haMsIe jAo putto jalaNappahotti nAmeNa / maMjUsAe lahuo putto kaNagappaho nAma // 42 // niyayasahoyaravayaNaM sumaraMtI baMdhusuMdarI *devii| nAUNa cittalehaM niyadhUyaM jovvarNa pattaM // 43 // aha taM bhAuyavayaNaM sAhai daiyassa bhANugaiNo saa| tatto ya bhANugaiNA || niyadhUyA cittalehA sA // 44 // dinnA khayarapahaMjaNasuyassa jeTThassa rUvajuttassa / jalaNapahassa, teNavi pariNIyA paramapIIe // 45 // | yummam / / suranaMdaNammi nayare nIyA aha tIe nehasahiyAe / saha visae bhujaMto ciTThai devovva diyaloe // 46 // aha anayA kayAivi khayarAhivaI pahaMjaNo daTuM / gayaNe sasaMkadhavalaM devaulagorayaM gehaM // 47 // aha ciMti payatto maNoharo haMdi ! esa AgAro / bhunaki-pAlayati / 2 sUtA janitavatI / 3 rikkha-RkSa nakSatram / 4 viniSkAntaH pratrajitaH / 5 nirviSNA khinnaH / 6 kAmabhogebhyaH / niSThApita-nAzitam / 8 antakRt / 9 payAvillo pratApavAn / 10 janakavitIrNam / 11 -sakalaAzaMkaH / 12 aprmhissii-pttttraajnyii| 13 smrntii| 14 yuloke| 15 AgAraM-gRham , prAkRtatvAlliAvyatyayena pustvam / For Private and Personal Use Only
Page #84
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI- cri| priccheo| // 38 // eyAgiIe tA iMkAremi jiNAlayaM rammaM // 48 // maNikaTTimammi tatto Alihiu~ ujjao jayA rAyA / tAva ya jhatti vilINo pavaNahao jalaharo saho // 49 // daguNa taM vilINaM khaNeNa rAyA viciMtae evaM / evaMvihA narANaM lacchIo cvlruuvaao||50|| jaha eso abbhalavo khaNeNa divo puNo paNaTThoti / taha sabvevi payatthA khaNamittANadasaMjaNaNA // 51 // rUvaM ca jIviyaM jovvaNaM ca savveci baMdhusaMbaMdhA / evamaNicA audyo! dhiratyu saMsAravAsassa // 52 // paJcakkhaM hi aNiJca nAUNavijaM thiraMva manati / visayA''sattA sattA, evaM aviveyasAmatthaM // 53 // nAUNavi jiNavayaNaM AraMbhapariggahesu vaTuMti / kAmAsattA jaM puNa aho ! mahAmohamAhappaM // 54 // tAlaM mama rajeNa saMsAranivAsaheubhUeNa / jANiyajiNiMdavayaNassa haMdi ! gurudukkhamUleNa // 55 // tA sAvajaM vajjiya pavvajAujama karemi * lhuuN| kiM maha imiNA duggainibaMdhaNAsArarajeNa ? // 56 // anaM ca majjha base raja dAUNa niyayaSuttANa / bahave kayasAmanA rAyANo | pAviyA sugaI // 57 // tavvaMsapasUeNaM maevi kAyanvayaM imaM tamhA / iya ciMtiUNa rAyA saMsa~i saMnihiyakhayarANa // 58 // etyaMtare sughoso caunANI cAraNo muNI tattha / viharato saMpatto bhaviyANa vibohaNaDDAe // 59 // rAyA pahaMjaNo aha suyassa jalaNappahassa aha rajaM / dAUNa tahA kaNagappahassa pannattivaravijaM // 60 // tatto ya viNikkhaMto sughosasAhussa pAyamUlammi / avahAya rAyalacchi pahaMjaNo khayararAyaci // 6 // jalaNappahovi bhuMjai rAyasiriM khayaraniyaraparikiyo / sayalorohapahANAi cittalehAi samayaMti // 2 // | kaNagappahovi sAhiya vijaM pannattinAmiyaM vihiNA / vijApabhAvasaMjAyagaruyasAmathavitthAro // 63 // ujjhiya niyavaMsakama aNavi etdaakRtyaa| 2 udyataH / 3 khedArthe'trAvyavamidam / 4 dhigastu / 5 sattvAH prANimaH / / jANiya-zAtam / 7 pravajyA dIkSA / 8 zaMpati katha|| yati / 9 apahAya-tyaktvA / 10 niyaro=nikaraH-samUhaH / 11 sAdhayitvA / 12 anavezya / // 38 // For Private and Personal Use Only
Page #85
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kkhiya ayasapaDahayaM loe / bahu maniya aviveyaM aviyAriya doggaigamaNaM // 6 // aNavekkhiya gurubhAvaM aMgIkAUNa taha adakkhina / rAyasirilolueNaM vijAbaladappabharieNa // 65 // jalaNappahassa jidussa bhAuNo piuvidinnarajapayaM / uhAliya tu kaNaMgappaheNa vijApabhAvAo // 66 // catasRbhiH kulakam / tatto ahiTThiyaM taM rajaM savvaMpi uggaeNa / sAmAiNA savvo vasIko khayaraniuraMco // 67aa nIsArio saMbhUmIjo tAhi jalaNappaho kaNidveNa / nayarammi camaracaMce samAgao sasurapAsammi // 68 // bahumANapuSvayaM so pavesio niyadhurammi sasureNa / bhANugairAiNA aha samayaM ciya cittalehAe // 69 // aha paramapamoeNaM tahiM vasaMtassa sasusnayarammi / bho cicavega! tassa u volINA vAsarA kaivi / / 70 // aha abhayA kayAivi jalaNapaho sAlaeNa sNjutto| cicagaha nAmaeNaM nIharijo tAjo naparAjo 71 // pecchaMto bahuvihauvavaNAI ramaNIyataruseNAhAI / mAraMDacakamaMDiyasabajaladIhiyAnivaha E72 // pasariyasiyamAsAI dhecchato girivarassa siharAI / kinamihuNasusaMgayakayalIharavihiyasohammi // 73|| aikalakaiyakalayaMThi laiMDakolAhalAbhismaNIe / paribhamiramamaraniuraMbagaruyajhaMkAramahuraMmmi // 74 // egammi vaNaniguMje phalabharaviNamatadumasayAI pattI all sakougeNaM samayaM ciya cittagaNA u||75|| catasRbhiH kulakam / vAyaMtamauyamAruyahallaMtasupallavohasohillaM / pecchai rattAsIya mahu| yarigaNavihiyahalaMbolaM // 76 // tassa ya ahe niviTTho kaMcaNapaumammi muNivaro diTTho / vijAharanarakinnarasuravisareNa namijato // 7 // | uppamavimalakevalanANo aha suravarehiM dhuvvato / Asanne uNa jalaNappaheNa so pnycbhinnaao||78|| so eso majjha piyA pahaMjaNo| bhagavekSya / 2 sAmAdinA / 3 nikuramba samUhaH / 4 svabhUmItaH / 5 sanAyuktam / 6 prasUtAH sitAH zvetA bhAso dIptayo yeSAM tAni / laTuMaSTham / 8 paribhramanti tacchIlAH paribhamirA / 9 pAinna AkIrNam cyAptam / 10 halabolokalakalaH / 11 stUyamAnaH / For Private and Personal Use Only
Page #86
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarIcariaM | paJcamo priccheo| // 39 // nAma muNivaro evaM / siTThammi cittagaiNo tatto te dovi hariseNa // 79 // ti paikkhiNiu samma hrisvsuttuNtbhlromNcaa| paNa| miyakevalicalaNA viNiviTThA dharaNivaTThammi // 80 // yugmam // nijiyasanIrajImUyaghosagaMbhIrabhAraIe tao / tIi parisAi bhayavaM | pAraddho desaNaM kAuM // 8 // aviya / gayakalahakAcavalA lacchI maNuyANamAuryamaNicaM / jovvaNamavi maNuyANaM sahasatti jarA abhiddavai // 82 // rogasaya|pIDiya taMpi jovaNaM jAi jIvalogammi / iTThaviyogA'Niduppaogadukkhehi kesiMci // 83 // aiparimiyammi cavale rogajarAsoga| vAhipaurammi / jIvANa jovvaNe erisammi ko nAma paDibaMdho ? // 84 // visayA kugainimittaM uvabhuttA tucchagA tahA tevi / virasA saha avasANe tesu tao ko va paDibaMdho ? // 45 // iya saMsAre sAraM jaM kira paDihAsae vidhujAsA / taMpi hu duhasayaheutti | jANiuM kuNaha jiNadhammaM // 86 // jaM dulahA sAmaggI esA tumbhehiM bhavasamuddammi / pattA apattapuvvA tA mA taM niSphalaM neha // 87 / / | esA hu puNo dulahA jAIlakkhohasaMkulabhavammi / hiMDatANa tANaM na ya acaM jiNameyaM mottuM // 88 // tamhA jiNehiM bhaNiyaM dikkha | ghettUNa saMjamaM kAuM / uziya to saMsAraM pAvaha siddhIe" pavarasuhaM // 89 // evaM muNiNA dhammammi sauhie kevi tattha pathvaiyA / / jAyA uvAsayA taha anne samma paMvannatti // 10 // // 39 // 1 triH / 2 pradakSiNIkRtya / 3 dharaNipRSThe / 4 Auya AyuSkam / 5 prakarSeNa yogaH prayogaH / 6 sai-sadA / 7 viparyAsAtambhramAt / 8 trANaMtra zaraNam / 9 mata darzanam / 1. prApnuta / 11 siddhi muktiH / 12 sAhie kathite / 13 upAsakAH / 14 samyaktvam / 15 prapannA iti / Fer Private and Personal Use Only
Page #87
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir khayarAhivataNa tato te dovi jaNA sAraNI vijA ! jAmAsa jAva to pacchA -*-*4886-59-246808-244 etthaMtarammi paNamiya jalaNapaho vinavei niyapiyaraM / bhayavaM! puNaravi raja kiM taM maha hoja no ahvaa?||11|| aha kevaliNA 2. bhaNiyaM hohI, taM kaiiya, pucchiyamaNeNa / to bhaNai muNivariMdo kevalavinAyaparamattho ||92|bhaannugidinrohinni vijAe sAhiyAe E te bhdd!| hohI puNaravi khayarAhivattaNa natthi sNdeho||93|| evaM muNiNA bhaNie pahasiyavayaNehiM baMdio bhayavaM / etthaMtarammi parisA jahAgaya paDigayA savvA / / 94 // tato te dovi jaNA samAgayA jhati niyayanayarammi / cittagaiNA ya kahiyaM kevalivayaNaM ki tu niypiunno||15|| tato ya bhANugaiNA sohaNarikkhammi rohiNI vijA / jAmAuyataNayANaM dohavi samayaM vidibatti // 9 // | bhaNiyA ya puccasevaM karajAvavihANao kuNaha sammaM / vasimammi ThiyA samayaM chammAsaM jAva to pacchA // 97 // uttarasevA uggA | kAyavvA egagehiM aDavIe / bIeNa puNo uttarasAhagarUveNa hoyavvaM // 98 / / annaM ca bhIsaNAsuvi vibhIsiyAsu maNaM na dAyavvaM / | pugne sattamamAse dessai aha daMsaNaM vijA // 99 / / evaM rannA bhaNiyA donivi paNamittu tassa payakamalaM / pAraddhA taM kAuM chammAsA jAva | punnatti // 100 // aha sattammi mAse gaMtuM aDavIe taivihI savvo / jalaNappaheNa puci pAraddho jAvahomAI // 101 // vasunaMdayakhagga| karo cittagaI tassa rakkhao jaao| sovi hu aNannacitto pAraddho taM vihiM kaauN||102|| annadivasammi turiyaM AgacchaMtI parka | pamANataNU / diTThA u cittalehA bhayabhIyA tammi ThANammi // 103 // taM daLu niyamagiNiM cittagaI bhaNai kattha taM bhadde ! / AyA subhIsaNAe ekkallA etya aDavIe 1 // 104 // kassa va bhaeNa gADhaM kaMpasi taM bhagiNi! tAhi sA bhaNai / nayarAu niggayA haM pari 1 vijJapayati / 1 kadA / 3 khacarAdhipatvam vidyAdharasvAmitvam / 4 bstau| 5 vibhISikA-upasarthaH / 6 dAsyati / 7 sa cAsau vidhizca tadvidhiH / 8 AyAtA / E-*680**HEHRE For Private and Personal Use Only
Page #88
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI paJcamo cri| // 40 // **48**48**882*489* * yariyA dAsaceDIhi // 105 / / pattA ujANammI tattha mae pUio kuNumabANo / niyagihamAgacchaMtI vimohiyA jhatti kennaavi||106|| | mokUNa pariyaNaM taM palAyamANI samAgayA ettha / aDavIe tAva mae diTTho kaNagappaho sahasA / / 107 // pAveNa teNa bhaNiyaM iccha mamaM | tAhi gADhakuddhAe / akosio sa bahuhA niThuravayaNehiM me tAhe // 108 // uMggIriUNa khaggaM maNiyA haM teNa icchasu mmNti| aha | napi, to te sIsaM chiMdAmi imeNa khaggeNa // 109 // evaM ca teNa bhaNiyA palAyamANI bhaeNa kNpNtii| pattA tumha samIve rakkha mama tAo paavaao||110|| evaM bhaNamANiM taM sahasA Agamma gihiuM hatthe / uppaio kaNagapaho tamAladalasAmalaM gayaNaM // 11 // hA rakkha rakkha mAuya! hA vallaha ! kuNasu maha paritatti / emAi vilavamANiM hIrati dachu niyamagiNiM // 112 // niyakulakalaMkakAraya ! kattha mamaM jAsi dihiphpngio| 'puriso bhava esa tuhaM sIsaccheyaM karemitti // 113 / / emAi vAharaMto cittagaI gahi| ynisiykrvaalo| aNumaggeNuppaio bhagiNIe vimoyaNaTAe // 114 // tisRbhiH kulakam / / aha taM vimohayato kaNagapaho Agao | niyayanayare / cicayaIvi khaparo aNumaggaM tassa saMpatto // 115 // tato vimohaNIe vijAe mohiUNa cittagaI / suranaMdaNe paviTTho kaNamapaho niyayanayarammi // 116 // aha so mohiyacitto cicagaI tattha bAhirujANe / vIsariyabhagiNiharaNo avayario kouhalleNa // 117 // daTuMjaNasaMdohaM usabhajirNidassa pavarabhavaNammi / jattAsamae miliyaM vicittanevatvasacchAyaM // 118 // pavisiya jiNiMdabhavaNaM baMdiya bhattIi paDhamajiNanAhaM / uvaviTTho cittagaI vijAharaniyaramajjhammi // 119 // patto khaNaMtarAo jalaNappahapesio naro AkrozitaH / 2 ugIrya-utpAvya / 3 utpatitaH / 4 parittattI-paritrAtiH paritrANam / 5 hIratI-hivamANA / 6 anumArgeNotpatitaH anugata ityarthaH / | . bhaktIrNaH / // 40 // ** For Private and Personal Use Only
Page #89
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ego| pucchato cittagaI damaghoso nAma jiNabhavaNe // 120 // daTTaNa ya cittagaI paNamiya neUNa tAhi egate / damaghoso bhaNai tao bhagiNIe vimoyaNaDhAe // 121 / / uppaio tAva tuma, jalaNapaho picchiuMpi taM saca / akkhuhiyamaNo samma navi calio niyayaki| riyaao||122|| yugmam // nicalacitraM daTuMjalaNapahaM maMtajAvavAvAraM / aha sA rohiNi vijA paccakkhA jhatti saMjAyA // 123 // bha|NiyaM ca tIe puttaya ! aNavasarisaM hi suTTha dhIrattaM / tA siddhA tujjha ahaM bhaNasu ya ja majjha kAya ? // 124 // bhaNiyaM jalappaheNaM | avahariyA majjha bhAriyA jA saa| kaNagappaheNaM, taM tAva sigghamANeha maha pAsaM // 125 // bhaNiyaM vijAi tao suNasu imaM tAva vaiyaraM putta! kevalivayaNAIo sabovi hu vaiyaro tassa // 126 // pannattIe kahio tatto so Agao tuha samIve / khohaNahe savaM mAyAe | kayaM imaM teNa // 127 // yugmam // tuha mahilA niyagehe acchai nirubaddavA suheNaM tu / cittagaI puNa teNaM vimohio mohaNipabhASA | // 128 // suranaMdaNammi napare jirNidabhavaNammi acchai nivittttho|taa mA kAhisi kiMcivi eNtthatthe putta ! unvevaM / / 129 // yugmam / / evaM bhaNiu vijA asaNaM jhatti uvagayA tAhe / ayaM jalaNapaheNaM paTTavio tumha pAsammi // 130 // evaM ca teNa bhaNio damaghoseNaM amRDhacitto so| cittagaI saMjAo calio saha teNa niyaThANaM // 131 // etthaMtarammi nhavaNe vittappAyammi jinnvriNdss| pavisai nayare logo nANAvihavAhaNArUDho // 132 // aviya / kovi hu sibiyArUDho ArUDho rahabaresu 'cittesu / hayagayaassataresu Doliyajugesu vivihesu // 133 // etthaMtarammi niitvaa||bhkssubdhmnaaH / 3 mantrajApe vyApAro yasya tam / 4 ananyasadRzam advitiiym| 5 vyatikaraH prasannaH kSobhaNahetoH kSobhanimittam / 7 atrArthe / 8 snapane vRttaprAye-saMpUrNe sati / zivikA-sukhAsanam / 10 citrAH nAnAvidhAH / 11 azvataro-vesaraH / 12 DoliyA zibikAvizeSaH / For Private and Personal Use Only
Page #90
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI cri| paJcamo priccheo| // 41 // hatthI keNagappahasaMtio mahAkAo / mayamatto ummiTTho nIhario tAo nyraao||134|| bhajato gihadAre uDDoseMto vairaMDae bahuso / mArito jaNaniyaraM uccholito rahe vivihe // 135 / / aha taM kayaMtasarisaM uDDIkayagurukaraM sughoramuhaM / daTuM naTTho loo diso- | disi mrnnbhybhiio||136|| sovi hu paMvahaNanivahaM bhajato daMtapAyaghAehiM / uccholiMto suMDAi hiMDae sabao tattha // 137 // ko UhaleNa gayaNe pariDio puloiuM payaco so| cittagaI mattakari kayaMtavayaNava duppicchaM // 138 // etthaMtarammi egammi rahavare paDhama| jovvnnaarNbhaa| juvaI aNannarUvA bhuvihvrbhuusnnaaimaa||139|| ummaiggapayaDehiM jaiccaturaMgehiM hasthitaDehiM / bhaggammi rahe bhUmIha niva| DiyA vigayajIyavva // 140 // yugmam // navanIluppalasaicchahavisAlalolaMtaloyaNA vrii| saMbhaggakannakuMDalaviluliyavarakuMtalakalAvA // 141 // vicchinnakaNayakhikhiNi niyarapalabaMtamehalAdAmA / IsIsihArapacchannathaNaharA galiyasirakusumA // 142 // viDiyaaMgayajuyalA nivaDiyakaiDayA paNaDagevijA / guNahAraviyaliyamuttAhalasohiyasarIrA // 143 / / saMbhagganeurarjuyA musumariyarayaNamAliyAniyarA / bhUmitalaluliyadehA aha dihA teNa sA kariNA // 144 // catasRbhiH kalApakam // tatto ujjhiyahattho tIi vahaTThAi karivaro kanakaprabhasatkaH kanakaprabhasvAmikaH / 2 udmamayan nAzayan / 3 varaNDako bhittiH / 4 chiMdan / 5 ekasyA dizo'nyasyAM dizi / 6 pravahaNa rthH| 7 draSTuM / 8 kRtAnto yamastasya vadanamiva / 9 durdarzam duraalokmityrthH| 10 unmArgapravRttaiH vimaargptitaiH| 11 jacco jAtyaH / etvaa-prstaaH| 13 sacchaho sadRzaH / 14 khiMkhiNI kiGkiNI ghaNTikA='ghughari' iti bhASAyAm / 15 mekhalA-kaTIsUtram / 10 vighaTitaM dhvasta bhAdayoH keyUrayoryugalaM yasyAH s|| 17 kaTakaM karabhUSaNam / 18 praiveyakam zrIvAyA AbharaNam / 19 truTito guNo yasya sa cAsau yo hArastasmAd vigalitairmukAphalaiH zobhitazarIrA / 20 | juya yugam-yugalamityarthaH / 21 musumUriyaM bhaktam truTitam / 22 ah=asau| * niraMkuzaH / // 4 // For Private and Personal Use Only
Page #91
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir HHA24699*-8480* * *calio / ta daTu periyareNa garuo hAhAravo vihio||145|| susiliTThaaMguvaMrga aha taM paDipuSacaMdasamavayaNaM / karagijjhamajha* bhAga viyaDaniyaMvatthali juvaI // 146 // daLupi samAsanaM nAga, gaMtuM aMcAyamANiM tu / maraNabhayAo gADhaM vevaMtasarIrayaM khuddhaM // 147 // | toyAramapikkhaMti sataralatAraM diso niyacchati / daNaM cittagaI gayaNattho ciMtae evaM // 148 // tisRbhiH kulakam / / hA! hA! kAma nihANaM mahilArayaNaM viNassai lagga / oyariUNaM gayaNAu tAhi ammi sA gahi // 149 / / cittUNa sayaM sahasA ThANe niruvavammi | ke neUNa / sIyalataruchAhAe nivesiyA kuTTimucchaMge // 150 // tatto ya uttarIamiupavaNA''sAsiyAe so tIe / lajAsajjhasamauli| yanayaNehiM puloio tatto // 151 // ciyapariciyaMva daTuM taM taruNaM garuyanehasambhAvA / amaeNava saMsittA jAyA aha viyasiyakavolA // 152 // cittagaIvi ya tIe dahaNa aNovarma tayaM svaM / tavvayaNanisiyaniSkaMdaloyaNo ciTThaI jAva // 153 // tAva ya tIe | dhAI kaivayajuvaIhiM parigayA zatti / AgaMtuM uvaviTThA bhaNai tayaM mahuravANIe // 154 // yugmam / / parakamakaraNanirayA havaMti kira saaNatti saMcaviyaM / kanagameyaM moyaMtaeNa tumae 'gNidaao||155|| tA nikAraNavacchala ! tujjha pabhAvAo jIviyA esaa| emAi bahuvigappaM abhinaMdiya sA puNo bhaNai // 156 // gacchAmi amha gehaM usmaraM vaTTae jao ihi / bhaNiyaM ca cittagaiNA evaM kuNahati tatvo ya // 157 // niyanayarAbhimuhANaM tANaM caliyANa tIe kmaae| cittagaikarayalao muhArayaNaM lahuM gahiyaM // 158 // niyayakara parikaraH privaarH| 2 nAgaH hstii| 3 azaknuvatIm / 4 zundhAm / 5 trAtAram-rakSitAram / 6 pazyantIm / 7 gaganasthaH / 8 lAgaaghaTamAnam / 9 avatIrya / 10 aGkaH-utsataH / 11 amRteneva / 12 saccaviyaM satyApita saMvAditam / 13 mocayatA / 14 gajendrAt / 15 Urdhva sUro yatra taditi kriyAvizeSaNam / * *84-8-*488-*-* For Private and Personal Use Only
Page #92
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI crioN| // 42 // AgArasavaraM bhaNai / evaM kara 165 // taM puNa gacchasu nivi dihA ICI | saMThiyaM puNa samappiyaM tassa tANa pacchana / aha sA sajjhasaveviradehA gaMtuM payavRtti // 159 // valiyaggIvaM tIe aiguruaNurAyapisu- paJcamo | nnditttthiie| nijjhAio tahA so jaha jAo kusumasaravisao // 160 // aha sA sahiyaNasahiyA kameNa niyapuravaraM paviTThati / citta- priccheo| | gaIvi ya tIe jovyaSarUvehiM hayahiyaoM // 161 // cittalihiuvva jAo khaNataraM vigayaanavAvAro / taM daTuM damaghoso saviNayamevaM | * samullavai // 162 / / yugmam / / attha pirisiharamaNusarai diNayaro esa viyliypyaavo| tA gammau niyaThANe kumAra! kimiNA vila | beNa // 163 // tavvayaNaM soUNaM kAuM AgArasavaraM bhaNai / evaM karemu navaraM kAraNameyaM vilaMbassa // 164 // maha hatthAo paDiya sadA-1 | rayaNaM tu ettha katthavi ya / taM gaivisiu~ pabhAe jhaDatti ahamAgamissAmi // 165 / / taM puNa gacchasu sigdhaM kaheja jalaNappahassa * vRtta / Isi hasiUNa tao damaghoso evamullavai // 166 / / paccakkhammivi dihra kumAra! kiM ettha vaMkamaNiehiM / kiM navi divA | kannA tuha hatthA taM pagiNhaMtI // 167 / / tA kavaDaM mottUNaM jahaTThiyaM ceva sAhiu~ juttaM / kannAe mUlasuddhiM vilabhiu AgamissAmi || // 168 // evaM ca teNa bhaNio cittagaI vihasiUNa vaJjarai / sammaM viyANiyaM te maNoga majjha damaghosa! // 169 // aha so |kayappaNAmo uppaio pAvio niyaM ThANaM / cittagaIvi paviTTho jugAijiNamaMdire ramme // 170 // vaMdiyajiNiMdabiMbo jiNauggaha| vaJjiyammi egte| gaMtUNaM uvaviTTho samAgayA tAva rayaNIvi // 171 // aha ciMtiuM payatto kiM manne tIi majjha hatthAo / gahiu~ muddArayaNaM kiMvA maha DhoiyaM niyayaM // 172 // kaha Nu mae nAyavvaM tIe kulaM kahava sA vareyavvA / jai sA havija mahilA | // 42 // | havija tojIviyaM sahalaM // 173 / / tArisarUvajuyAe samaya iha visayasevaNaM juttaM / tadabhAve visayAsA viDaMbaNA majjha pddihaai||174|| 1 tebhyaH / 3 pizunaM-sUcakam / 3 ninnyaatH-dmH| 4 AkArasaMvara:-AkRtigopanam / 5 gvessyitvaa=anvissy| 6 tAM-mudrikAm / . upalabhya=vijJAya / For Private and Personal Use Only
Page #93
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * soya kayattho puriso laggijA jassa karayale bAlA / raMbhAgambhasukomalabAhulayA haMsagaigamaNA // 175 // dhano hamitieNaM gahiyA * | aMkammi sA mae sutaNU / akgRhiyA ya gADhaM jaM na mae, vaMcio taM tu // 176 // puNaraci havija jaicA hathibhae bhUminivaDiyA taha sA / cittUNa jeNa sahasA avayAsejjA tayaM gADhaM // 177 // emAi bahuvigappaM viciMtayaMtassa taggayamaNassa / nidAe samaM rAI khayaM | gayA, uggao ghro||178|| aha so pahAyasamae vihiNA vaMdittu jiNavaraM paDhamaM / calio kannA kelaharaviyANaNatthaM puraabhimuho| // 179 // patto ya puraM picchai japarahiyaM sumasayaladhavalaharaM / puralacchivippamukaM ubasiya aDavipaDirUvaM // 180 // aha picchiUNa taM so vimhiyahiyao maNeNa ciMtei / kaco haMta ! akaMDe purameyaM uvvasaM jAyaM // 18 // kiM hoja iMdayAlaM ahavA sacaM hi uvvasaM eyaM / kiM kuviepa sureNaM avahariyamimAo tthaannaao||182|| ahavA bhayAo kassavi naTTho logo imAo nyraao| evaM viciMtayaMto cittagaI pavisaI jAva // 183 // tAvaya semuhamito ego puriso puloio teNa / uvayArapuvvayaM so mahuragirAe imaM bhapio ||184 // tisRbhiH kulakam // bhadamuha / kiMnimittaM ubaisiya purakharaM imaM sahasA / tato ya teNa bhaNiya sAhiaMta nisAmehi // 185 / / tAva supasiddhameyaM vijApabattigavio suuro| pAlai puravarayeyaM kaNagapaho khayararAyati // 186 // jalaNappahassa jessa bhAuNo | piuvidinnarajapayaM / uddAliUNa jeNiha ahiTThiyaM appaNA ceva // 187 // nIsArio ya bhAyA jiTTho sasurassa so gao nyre| esovi imammi pure acchai raja aNuhavaMto // 188 // sasureNa bhANugaiNA kila vijA rohiNI u se dinA / so sAhiu~ payatto siTuM kRtArthaH kRtakAryaH / 1 ittierNa etAvatA / 3 jattA vAtrA / 4 avAsemjA-siSyeta / kulagRham pitRham / ( ujvasiya uduSitam . umbasaMIsleil udsam naranivAsarahitam / 7 pratirUpaM sadRzam / 8 akANDe akAle / 9 saMmukhamAyan-Agacchan / 1. kathyamAnam / For Private and Personal Use Only
Page #94
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sursuNdriicriaN| paJcamo priccheo| // 43 // ca imassa vijAe // 189 // tatto tabigghaTThA rAyA kaNagappaho gao tattha / na ya khobhiosa teNaM maNeNa mIo tao eso||190|| | niyanayarAbhimuheNaM AgacchaMteNa annacittaNa / kahavi hu pamAyavasao jiNabhavaNaM laMghiyamaNeNa // 191 // puvaM dharaNiMdeNaM eso samao | kao nahayarANa / jiNabhavaNasAhupaDimANa laMghaNaM etya jo kAhI // 192 // tassa khayarAhamassa o vijAccheo bhavissaI shsaa| * evaM veyaDanage aividiyaM sayalakhayarANa // 193 // yugmam / tatto imassa rano jiNabhavaNaM laMghiyati rudveNa / dharaNeNa takkhaNicciya | vijAccheo ko bhd||194|| jalaNappahassa vijA siddhatti viyANiUNa kaNagapaho / vijArahio ihayaM ThAumasattoci aha naTTho // 195 // gaMgAvattammi gao bhayabhIo dakkhiNAe seDhIe / siriMgaMdhavAhaNassa o saraNaM saha nAivaggeNaM // 196 // nAUNa vai* yaramiNaM khuhio sabovi nAyaro logo / pahurahio bhayabhIo avaropparamevamullavai // 197 // amhANa pahU naTTho na ya sakai vAsi || puraM eyaM / teNa viNA tA amhaM na juttamiha acchiuM iNhi / / 198 // ko kuNai amha rakkha ettha vasaMtANa nAharahiyANa / samvesiM Mel teNa uciyaM purameyaM ujjhiuM sigdhaM // 199 // evaM viNicchiyammI nayaramahaMtehi maMtakusalehi / savyovi jaNo naTTho jAyaM aha mubhayaM nayaraM // 20 // AsaJja kAraNamiNa uvvasiya teNa puravaraM eyaM / cittagaI bhaNai tao kattha gao so jaNo bhadda !? // 201 // tatto ya | teNa bhaNiya kovi jaNo gayaNavallahe nayare / kovi gao vijayapure kovi hu iha vejayaMtammi // 202 // sattuMjayammi kovi hu arijae kovi taha gao loo| amo naMdaNanayare avaro vimalammi nayarammi // 203 // rahaneurammi kovi hu ANaMdapurammi arijae 1 samayaH saMketaH / 2 nabhazcarANAM vidyAdharANAm / / khacarAdhamasya=vidyAdharApazadasya / 4 tatkSaNe eva / 5 sthAtumazakta iti / 6. jJAtivargeNa svajanasamUhena / 7 parasparam / 8 Asitam / 1 AsAdya / // 43 // For Private and Personal Use Only
Page #95
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kovi / sagaDAmuhammi kovi hu purIe taha vejayaMtIe // 204 // kovi hu rayaNapurammi sirinayare rayaNasaMcayaM kovi / nayarammijalA|vatte kovi gao saMkhanAbhammi // 205 // avarAvaranayaresuM peDivakkhasamAsaeNa purloo| savvovi hu vikkhirio sattuyapuMjovva | vAyahao // 206 / / evaM bhaNiUNa naro vihiyapaNAmo sa gaMtumAraddho / cittagaIvi ya tAhe socA tavvayaNayaM sahasA // 207 // pahaucca | moggareNaM gilio iva rakkhaseNa khuhieNa / vajeNa tADio iva dukkhaM aidUsahaM paco // 208 // yugmam / aha ciMtiuM payatto davA | kattha sA mae bAlA / maha hiyayakayANadA evaM vihiyammi hayavihiNA ? // 209 // etthavi nayare tIe kulakoDisamAulammi viu| lammi / daMsaNamavi aidulahaM aviyANiyakulaharAe u||210|| ihi puNa nANAvihanayaresuM pavesiyammi loymmi| daiyAe pauttI|yavi viyANaNe saMbhavo natthi // 21 // tA kiM karemi ihi hayavihiNA vihaDiyammi eyammi / labbhija kaha pauttI kahavA maha | dasaNaM hojA // 212 // ko pucchiAu nAma ko maha sAhibja kulaharaM tIe / jattha gayA mama daiyA akkhijA puravaraM ko ta ? Im213 // kahava Dijogao sA diTThA amhehiM hayavihiniogA / ihi puNa dahavvA ko jANai katthava navatti? // 214 // tIe nAmakkharAI virahapisAyassa maMtabhUyAI / suigoyaraM gayAI na majjha hA ! kattha baccAmi // 215 // hA ! hiyaya ! kAsa rasi nimbaMdha muMca tammi loyammi / aJjavi kA tuha AsA ThANaMpi ayANamANassa ? // 216 // __ aviya / jai Dajjhasi tA Dajjhasu kuTTasi he hiyaya ! na hu nivAremi / daiyAe jaM pauttIvi dullahA saMparya jAyA // 217 // 'caye / 2 pratipakSasamAzrayeNa zatrubhayena / 3 viksirio=vikIrNaH / 4 saktakaH bhRSTayavAdicUrNaH / 5 zrutvA / 6 prahata iva / . kSudhitena / 18 vipule / proSite / 1. AkhyAyAt / " daivavazAt / 12 smarasi / For Private and Personal Use Only
Page #96
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagersuri Gyanmandie sursuNdriicri| paJcamo priccheo| // 44 // ahavA kiM imiNA citieNa aigaruyavisAyagammeNa / avalaMbiya dhIrattaM kiMci uvAyaM viciMtemi // 218 // jeNa uvAyapayaTTA purisA pAviti icchiyaM atthaM / summai loyammi jao labbhai suviNa suyaMtehiM // 219 / / eso ya iha uvAo bhamAmi sabbesu khaya ranayaresu / mA kahaya kovi katthavi tIe pauttipi sAhilA // 220 // dAsijja ahava sakkhA parinbhamaMtehi kammivi purammi caMda* muhI sA bAlA, tahA ya aisaMdaraM ceva // 221 // evaM viNicchiyattho so hai bho cittavega! cittgii| daiyAvioyagurudukkhavaJjani| iliyamaNaselI // 222 / / paricattabaMdhuvaggo aha guruaNurAyaparavaso ttto| egAgI veyaDDe uttaraseDhIe nayaresu // 223 // sanvesuvi | paribhamio na ya laddhA tIe katthavi puttii| satto ya dakSiNAe seNIe Agao ahayaM // 224 // tatthavi puresu kesuvi AhiMDiya | icchiyaM apaavito| aja puNo iha patto tuha nayaraM kuMjarAvate // 225 // eyammi ya ujANe maha pavissaMtassa sohaNo saMuNo / | saMjAo taha phariyA dAhiNavAhU tahA nayaNaM // 226 // tatvo viyappiyaM me avassama va hohiI tIe / daiyAe dasaNaM, ahava kiMci aisohaNaM abha // 227 // evaM viciMtayaMto patto haM ettha kayaligehammi / kAUNa pAyasoyaM uvaviTTho kuTTisucchaMge / / 228 // bAba ya ka khaNatarAo samAgayA suyaNu! majjha niddatti / soUNa tujha saI jhatti pabuddho ahaM tatto // 229 // keNa imaM ullaviyaMti ciMtiI jA disAo pu~laemi / tAva ya tumaM hi divo palaMbamANo tarulayAe // 230 // hA! hA! aNaMgarUvo kaha Nu juvANo viNassae lagyo / * evaM viciMtiUNaM hAhAsa karemANo // 231 / / patto tujma samIve chino aha pAsao mae sahasA / bho cittavega ! sesaM paccakkhaM ceva | tuha savvaM ||232||yugmm // taM jaM tumae puDhe kaha Nu tumaM bhadda ! niyayadaiyAe / ThANaMpi neya jANasi taM savvaM sAhiya evaM // 233 // svapatiH / 2 tIi / 3 zailaH parvataH / 4 zakunaH / 5 pAdazaucam / 6 pazyAmi / // 44 // Fer Private and Personal Use Only
Page #97
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | to dulahaM maNuvataM daNaM rUvajovvaNasameyaM / mahilAmittassa kae na hu maraNa hoi kAyavvaM // 234 // bho cisavega! jahavi hu piya| virahe dUsahaM havai dukkhaM / uttamakulappasyANa tahavi eyaM na juttati / / 235 / / jANAmi ahaMpi imaM maNavallahamANusassa virhmmi| | narae neiyassava uppajai dAruNaM dukkhaM // 236 // tahavi huna hoi jutto appavaho kiMtu kovi hu uvaao| ciMteyavvo jaha sA pA| vijai hiyayavallahiyA // 237 // bho suppaiTTha! evaM vaJjarie teNa cittagaiNA o| dIhaM nIsasiUNaM evaM hi mae samullaviyaM // 238 // volINA tIi kahA nahu iNhi asthi kovi uvAo / aJjava ya rayaNIe je hohI tIha vivAho // 239 // cittagaI maNai | tao ekovi ya tIe pAvaNovAo / maha phurai mANasammI jai tuha paDihAsae suyaNu ! // 240 // bhaNiyaM ca mae ko soM'tatto so bhaNai bhadda ! nisuNesu / kila eso kulAyAro dakkhiNaseDhIe khayarANa // 241 // kanAvivAhasamae ekallA pUyae kusumpaann| niyakUlakamAgayaM aha pariNijai sA tao pacchA // 242 // taM kamamaNupAliMtI sA aihI mayaNapUyaNanimittaM / amhe puNa dovi jaNA puvvaM ciya ittha pvisaamo||243|| aha tIe AgayAe nevatthaM tIe saMtayaM ayaM / cittUNa itthirUvo gacchissaM varayapAsammi // 244 // cittUNa kaNagamAlaM taM puNa nAsijja taikkhaNA ceva / ahayapi uvAeNaM nAsissaM leddhapatthAvo // 245 / / evaM hi kae tIe saMpattI asthi, nanahA bhadda! / taha devayAe vayaNaM hojA evaM ca sarcati // 246 // | kiMca / puriseNa purisayAro kAyavvo tAva icchiyattharima / vihiNo niogao puNa havai hu kajassa niSphattI // 247 / / evaM narayikaH-narakajIvaH / 2 eSyati / 3 satkaMsaMbandhi / 4 tatkSaNAt / 5 labdhaprastAvaH prAptaprasaGgaH / 6 puruSakAraH-prayatnaH / niSpattiH siddhiH / For Private and Personal Use Only
Page #98
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI cri| priccheo| ca teNa kahie ucie uvAe AgAmiyaM garuyadukkhamaciMtiUNaM / bho suppaiTTha ! vayaNaM paDivanayaM se tivvANurAgaparimohiyamANaseNa // 248 // sAhudhaNesaraviraiyasubohagAhAsamUharammAe / rAgaggidosavisaharapasamaNajalamaMtabhUyAe // 249 // esovi kaNagamAlApAvaNauvaesamyago bhnnio| surasuMdarIkahAe paMcamao varaM pariccheo // 250 // 1250 // // paMcamo pariccheo smto|| chaTTo priccheo| // 45 // itthaMtarammi sUro bhamiUNaM gayaNamaMDalamasesaM avarasamuI patto pahakhinno majaNatthaMva // 1 // bhaNiyaM ca cittagaiNA anAyA eva | ettha pvisaamo| mayaNassa gihe saMpai patthuaatthassa heummi // 2 // tatto ya mae bhaNiyaM evaM houtti uDiyA dovi / ciNiya OM | kaivayAI pupphAI tattha ujANe // 3 // pavisiya mayaNassa gihe pUiya mayaNaM ca evamullaviyaM / bhayavaM! tuha ppasAyA saMpaJjao icchiyaM | amha // 4 // yugmam // evaM bhaNiUNa tao dovi niThekkA aNaMgapaTThIe / rayaNIe jAmamitne bolINe, kiMciahiyammi // 5 // bahupari| yaNapariyariyA giaMtA pavaramaMgalasaehiM / vajateNa ya vivihaM nANAvihatUranivaheNa // 6 // niyasahiyaNeNa sahiyA ArUDhA ucimAe | siviyAe / kayamaMgalovayArA siyabhUsaNabhUsiyasarIrA // 7 // siyavasaNapAuyaMgI AbaddhasugaMdhakusumaAmelA / pattA okaNagamAlA pratipanakam anggiikRtm| 2 majjanArthamiva snAnArthamiva / 3 ucciity-prcaayiikRty| 4 nilakkA-nilInau / 5 gIyamAnA / 6 pAuyaMgI prAvRtAGgI / | bhaamelo-aapiidd:-avtNsH| // 45 // For Private and Personal Use Only
Page #99
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAre aha kAmagehassa // 8 // catasRmiH kalApakam // uttinnA siviyAo pUyaNauvagaraNayaM gaheUNaM / dhariUNa dAradese sayalaM niyapariyaNaM tAhe // 9 // egAgiNI paviTThA mayaraddhayaviMdhapUyaNanimittaM / pavisittu bhavaNadAraM aggaliyaM tAe bAlAe // 10 // yugmam // saMpUiUNa kAmaM aha sA nivaDevi tassa calaNesu / dIhaM nIsasiUNaM galatathUlaMsunayaNillA // 11 // lahusaddeNaM evaM sovaoNlaMbha saMgaggaraM bhaNai / nijiyasuramaNuovi hu paharasi itthINa kiM bhayavaM! ? // 12 // yugmam // jai majjha tammi loe bhayavaM! garuo ko hu aNu| raao| tA kIsa taM pamottuM ghaDasi mamaM annaloeNaM // 13 // annaM ca / sammati ittha loe paMceva silImuhA o kila tujjha / navaraM mamaM paDuccA sahassabANocca taM jaao||14|| jaha jAva | majjha paharasi paharasu ko taM nivArai bhayavaM / / navaraM taha maha paharasu kayaMtabhavaNe jaha vayAmi // 15 // tumae puNa taha pahayA jaha na maiyA neya jIviyA ahayaM / tA kiM bhaNAmi ihi saraNammi samAgayA tujjh||16|| daDDassa hu~yavaheNaM soceva jahosahaM tu loyss| | tamae pIDiyadehA taha saraNaM tujjha aeNllINA // 17 // jai majjha tuma tuTTho dehi varaM patthio mae eyaM / mA maha havija erisaviDaM|vaNA annajammevi // 18 // tAva imo maha jammo piyajaNAsAe 'bolio ahalo / taM ciya daiyaM dijasu bhayavaM! maha anajammevi * // 19 // bho suppaiTTha! evaM bhaNiUNa tAhi knngmaalaae| vialNtthuulaNsuypvaahsNsisihinnaae||20||naannaavihrynnvinnimmiymmi pasaratavimalakiraNammi / gambhaharadAranihie ramme aha toraNe tIe / / 21 / / baddho niuttarIeNa pAsao tAhi sA puNo bhaNai / esA argalitam / 2 nipatya / 3 sopAlambha sAkSepavAkyam / 4 sagadgadam / 5 zilImukhAH caannaaH| 6 pahuccAmpratItya / 7 mRtaa| 8 hutavahaH amiH / Ha sa eva=amireva / 1. aaliinaa| 11 colio gataH / 12 garbhagRham gRhaabhyntrprdeshH| 13 nijottarIyeNa svIyottaravastreNa / For Private and Personal Use Only
Page #100
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI caar| marAmi saMpaDa kusumAuha! tujjha purao hN||22|| tisRbhiH kulakam // mA maha bhaNija kovi hu vihiyamajuttaMti kaNagamAlAe / e|ciyamittaM kAlaM vimAliyaM jeNa AsAe // 23 // ihi puNa na husakA kAuM bhaMga tu niyapeinAe / taM mottuM hiyayadaiyaM na lggepriccheo| maha kare anno // 24 // annaM ca devayAo! aliyaM jaMpati neya kaiyAvi / taMpi hu annaha jAyaM majjha aunnahiM pAvAe // 25 // ahava | | kavaDeNa keNavi pisAyarUveNa vaMciyA tiyaa| nahavAhaNabhatteNaM ahavA khayareNa keNAvi // 26 / / tA saMpayaMmi mA hojja majjha abhivNchiytthvaaghaao| bhayavaM! tuha ppasAyA sijjhau maraNaM aviggheNa // 27 // piyavirahagaruyamoggarajaJjariyamaNAe majjha pAvAe maraNaM hojjana hojja va ajjavi AsaMkae hiyayaM ? // 28 // piyavirahadukkhasamaNaM lambhai maraNapi garuyapugnehiM / taM jai havijja ihi sukayatthA hojja tA ahayaM // 29 // evaM bhaNiyaM tIe mukko appA ahomuho jhatti / turiyaM gaMtUNa mae chinno aha pAsao tiie||30|| gahiUNa tayaM aMke tAhe saNiyaM mae imaM bhaNiyA / nijjiyasurAsuriMdo tuTTho tuha suyaNu! rainAho // 31 / / asarisasAhasaAvajjieNa mayaraddhaeNa tuha suynnu!| eyammi ceva jamme uvaNIo so jnnoeso||32|| kijjau kaMThaggahaNaM gADhaM ukaMThio jaNo tujjha / evaM bhaNiyA bAlA lajjAe ahomuhI jAyA ||3shaa cittagaIvi ya tAhe samAgao tammi ceva ThANammi / tatto ya mae bhaNiyaM varaMmico | esa maha suyaNu ! // 34 // tujjha vioe suMdari ! appavahe ujjao ahamimeNa / viNivArio akAraNavacchallajueSa dhIreNa // 35 // | tuha pAvaNe uvAo eso maha sAhio imeNeva / eeNa sahAeNaM sijhissai icchiyaM amha // 36 // kannAsahAvasulahaM ujjhittA sejhasaM * | suyaNu! tamhA / niyanevatthaM saccaM jhatti samuppesu eyassa // 37 // kAUNa tujjha rUvaM jeNa imo suyaNu ! vaccae bAhiM / pariyaNavi-| vigAlitaM vilambitamityarthaH / 2 pannA-pratijJA / 3 apuSyaiH / 4 vAghAo=myAdhAtaH / 5 tvaritam / 6 shnaiH| 7 AyarjitaH prsnnH| setsyalokel timasiddha bhaviSyati / 9 sAdhvasa bhym| 10 bhiH| // 46 // For Private and Personal Use Only
Page #101
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * mohaNaTThA parakajjasamujjao dhIro // 38 // evaM ca mae bhaNiyA saharisahiyayA karei taM savvaM / aha dovi nilukAI puNa ravi mayaNassa paTTIe // 39 // cittamaIvi ya tIe nIsesaM nivisiUNa nevatthaM / ugghADiuM duvAra ArUDho atti siviyaae||40|| aha tammi gae loe nIsadaM jANiUNasaM bhavaNaM / bhaNiyA ya mae esA suMdari ! kiM iNhi kAyavyaM // 41 // oNayaMmuhIe tIe sajjhasavasakaMpamANagaicAe / kahakahavi hu ullavizao khalaMtaavvacakANIe // 42 // guruvirahapIDiyAe piyayama ! taM pAvio tuDivaseNa / kuNasu saMyaM jaM junaM saraNammi samAgayA tujjha // 4aa yugmam / / evaM tIe bhaNie gaMdhabyavihIe sA mae paalaa| pariNIyA taka mayaNaM devaM kAUNa sakkhiNayaM // 44 // apaNintu kameNa to sazastrameha vivihavayaNehiM / khaNamegaM ramiUNaM suco vAlimiUNa tyaM | // 45|| nidAvigame ya bhae pajariyaM suSaNu vaJcimo ihi / erisamAvariUNaM na hu juttaM acchiuM ettha // 46 // dIhaM nIsasieNaM aha* bhaNiya tII hiyayadaiyAe / hA ajautta! juttaM kamapatraM bAMsi maha maraNaM // 47 // majjha nimitte pAvisi sAmiya! garuyamAvaI | iNhi / nahavAhaNo paMthaDo vijAvalapio tahaya // 48 // nAsaMtANavi amhaM na nAha ! saraNaM tu vijjae kiMci / sA tuha nahariNirUvA | jAyA paramatthao ahayaM // 49 // tuhavirahatAviyAe na Asi maha sAmi ! tArisaM dukkhaM / jaM tuha nAha! vittiM saMbhASiya ihi | saMjAyaM // 50 // laddhovi nAha! kahavi hu majjha aubAe hosina hu ihi / punarahiyANa ahavA patnapi hu viDae sahasA // 51 // bho suppaiTTha! evaM bhaNiuM avalambiUNa maha kNtthe| gurudukkhanimbharAe rumaM aha tIe bAlAe // 52 // tato ya bhae bhaNiyaM suMdara 1 nivezya / 1 dvAram / 3 bhavanatamukhayA tayA / 4 gata-gAtra-zarIram / 5 sAkSikam / 6 apanIya-pUrIkRtya / * Aryaputra ! / 8 pracaNDaH / . dappio dRptaH / 1. vipttiH| 11 vighaTate nazyati / For Private and Personal Use Only
Page #102
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir chadro priccheo| surasuMdarI- kiM soyamasarisaM vahasi / laddhaM jaM lahiavvaM iNhi jaM hou taM hou // 53 // tuha saMgamarahiyANaM maraNaM jai hoja, hoja tA dukkhaM / carijA ihi puNamha suMdari! maraNevi hu natthi dukkhaMti // 54 // kiJca / eso aciMtiovi hu jaha jAo saMgamo saha tumAe / taha ceva mA kayAvi hu amaMpi hu sohaNaM hojA // 55 // kIrau // 47 // * tAva uvAo ahalo jai hoi hou, ko doso|| maMcayavaDiyANa puNo tahaTThiyA ceva bhUmitti // 56 // nahavAhaNakhayaraM taM dada TUNa | mae imaM kayaM suynnu!| bhaviyavvayAe diTuM hojA jaM kiMcimaha uciyaM // 57 // abhuvagayaM hi maraNa nAsijau tahavi tAo khaya raao| jailacavvaNuJjayANaM mA kahavi huei gulaovi // 58 // tA suyaNu ! muMca soyaM vaccAmo rayaNasaMcae tAva / kAlociyaM ca pacchA | dilai didvaM karissAmo // 59 // tatto ya tIe samayaM nIhario paNamiUNa rainAhaM / aha tIe kaMThalaggo uppaio gayaNamaggammi // | rAgaMdhayAramohiyanarANa daTuMva tArisa cariyaM / dUraM nAsiyatimiro aha sahasA uggao sUro // 61 // tatto ya tIe bhaNiyaM sAmiya! gADhaM pivAsiyA ahayaM / prasai galayaM ajavi kedre amha taM nayaraM ? // 6 // dUre ajavi nayaraM suMdari ! ittha vaNaniguMjammi / oyarimo je hohI ittha jalaM e~va me bhaNie // 33 // tato dovi jaNAI avainAI vaNammi rammammi / sIyalajalapaDipugnaM aha divaM tattha nijjharaNaM // 64 // pAUNa jalaM aha sA pattalataruchAhiyAe uvaviTThA / kAuM sarIracitaM ahamavi tattheva aayaao||65|| bho suppaPoiTTha! evaM khaNaMtaraM vIsamAmi jA tattha / tAva ya nisuo saddo Asanne keligehammi // 66 // jAyA satyasarIrA suMdari ! vaccAmu iNDiM / tvayA / 2 abhyupagatam aGgIkRtam / 3 jalacarvaNodyatAnAm / 4 guDakaH / 5 pipAsitA-tRSitA / 6 kiyadUram / . evame evaM mayA / Jakl8 bhavatINoM / 9 zrataH / // 47 // For Private and Personal Use Only
Page #103
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * niyaThANaM / evaM sadaM souM esa vigappo mahuppo // 67 // nUNaM cittagaissa ya eso saho na hoi anassa / eyammi vaniguMje ahavA ko saMbhavo tassa // 68 // evaM viciMtiyammI kayalIgehAo tAo guvilaao| taruNamahilAsameo cittagaI jhatti nIhario // 69 // tato gaMtUNa mae saharisamAliMgio sa neheNaM / ahamavi teNaM, tatto uvaviTThA dovi tattheva // 70 // taco ya mae bhaNio nIharieNaM tu mynngehaao| kiM mitta ! tume vihiya vimohio pariyaNo kahavA // 7 // kahava tumaM nicchuTTo kA vA esA maNoharAgArA / mahilA, katva va pattA, sAhasu maha savvameyaMti // 72 // cittagaI maNai tao nimuNasu bho cittavega! egamaNo / kAUNa kaNagamAlArUvamahaM tAva nIhario // 73 // ArUDho sibiyAe patto ya kameNa varasamIvammi / vijAhariMgaNagijatavivihavaramaMgaluppIlo ||74aa lagge samAgayammI gahio maha karayalo sahariseNa / nahavAhaNeNa, tatto kameNa vatto ya vIvAho // 75 // nahavAhaNassa purao nava vivihaMgahArasohillaM / pAraddhaM vAravilAsiNIhiM varageyasaMvaliya // 76 / / etthaMtarammi egA juvaI Agamma karayalaM niyayaM / muddA| rayaNasameyaM daMsaha maha sajjhasupphuNNA // 77 // taM daTTuM ciMtiyaM me esA sA majjha saMtiyA muddA / hathibhayamoiyAe jA gahiyA tIe| kannAe // 78|| aiguruyaM aMguTTi maNaya osAriu mae tatto / avaloiyA ya esA sahasA aha paJcabhinAyA // 79 // esA sA maha daiyA hatthibhae jA vimoiyA taiyA / vihiNo niogao kaha jAyA haggAvaNApacchaM / / 80 // peccha aidugghaDaMpihu sahasA kaha majjhadasaNaM jaayN| aNukUlo ahava vihI kiMvA taMja navi karei // 8 // evaM viciMtiUNa nidaMsio niyakaro mae tIe / pucvaM samappiyAe* 1 gupilaM gahanam / 2 parijanaH svajanaH / 3 nirmuktaH / 4 uppIlo samUhaH / 5 nATayam / / upphuNNA-pUrNA / * agulIyakam / 8 apacArya / 9 avlokitaa| For Private and Personal Use Only
Page #104
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI- tIe muddAe saMjutto // 42 // kanne houM tIe AsannasahIya sAhiyaM eyaM / avanidaeNa dukkhai sIsaM kira kaNagamAlAe // 8 // tA* paJcamo cri| esA khaNamegaM asogavaNiyAi suvaha lagpatti / tumhe ettha ThiyAo jahAsuhaM ceva acchAha // 44 // vatte puNa pekkhaNae jANAvinjAu priccheo| amha sigdhaMti / evaM maNiuM tIe udyaviSo vittavega! ahaM // 8 // tato tIe samayaM pavaradharujjANatilayabhyAe / kyisNtsurhi||48|| | maMjarimayaraMdAmopahiyAe // 8 // paco smapIpAe asogavaNiyAe saharisaM tIe / dinammI AsaNammI upaviTTho, sAvi maha puraMthI Elic7|| aha sA sajjhasamariyA jAhe na caei kiMci vajjariuM / tAhe niyacapauttI savvAvi hu cittavega! mae // 88 // pucvaM jA || taha kahiyA tIevi hu sA mae samAseNa / kahiyA ya jAva itthaM itthIrUveNa AyAo // 89 // suMdari! tujjJa vioge gurudukkhaM mANasaM mae pattaM / bhamio tuma nimitte savvesuvi khayaranayaresu // 90 // tA lajjaM mottUNaM sAhasu kiM tujha nAmadheyaMti / kammi kule tuha jammo kiMvA nAmaM tu te piuNo ? // 91 // kahavi pure iha pattA pabhUyaloyassa maeNjjhayArammI / itthIrUvovi ahaM vinAyo suyaNu! kaha tumae ||921evN ca mae maNiyA kahavi hu ujjhittu sajjasaM vAlA / maNayaM khalaMtavayaNA aha evaM bhaNiumADhattA // 93 | Aryanasu maNavallaha ! kahemi savvaMpi jaM tume puDhe / tumha supasiddhameva hi nayaraM suranaMdaNaM tAva // 14 // tatthAsi suvikkhAo pahaMjaNo nAma khavararAyatti tassa ya pavaro maMtI aikusalo nIisatyesu // 95 / / pahuNo ya daDhaM bhatto buddhIe caumbihAe sNpno| syo vissA- | | sapayaM Asi purA mehanAutti // 16 // yugmam // tassa ya pariNI pavarA paibbayA svasaMvayAkaliyA / uttamakulappasUyA iMdumaI nAmaka // 48 // kaNe / 2 bhapanidrakeNa-nidrAyA abhAvena / 3 duHkha karoti duHkhayati / 4 svapiti / 5 jJApyatAm / / suhayA-subhagA sukhadA vA / 7 mdhye| * AkarNaya / For Private and Personal Use Only
Page #105
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | Asitti // 97 // tIe saha ghisayasokkhaM nisevamANassa mehanAyassa / jAo suo surUvo nAmeNaM asaNivegotti // 98 // anbhasi yakalAniyaro sAhiyavijo guNANa aavaaso| jaNayANa kayANaMdo kamaso so jovaNaM patto // 99 // etto ya dakSiNAe imIe | seDhIe kuMjarAvate / eyammi peva nayare caMdagaI Asi vrkhyro||100|| tassa ya maNavallahiyA mahilA nAmeNa mayaNarehatti / kAleNa || vANa putto amiyagaI nAma saMjAo // 101 // dhUyA caMpayagorA caMpayamAlati tdnnusNjaayaa| pattA ya jovaNaM sA vijAharakumarama| NaharaNaM // 102 // aha sA caMpagamAlA variyA suranaMdaNammi nayarammi / maMtisuyaasaNivegassa, sAyaraM teNa pariNIyA // 1.3 // nIyA | niyae nayare saha tIe so visAlanayaNAe / parapIIe jutto bhuMjai mANussae bhoge||104|| aha anayA kayAivi maMtipayaM devi' | asaNivegassa / niyayataNayassa tatto virattacitto mhaastto||105|| rabA pahajaNeNaM sahio saMjAyagaruyasaMvego / sugurUNa pAyaME mUle pavvaio mehanAo so||106|| khayaro vi asaNivego caMpagamAlAe hiyayadaiyAe / samayaM gihavAsaphalaM aNuhavaI visaya| sokkhaMti // 107 // aha caMpagamAlAe kameNa pucA o paMca uppannA / tANaM piyayama ! nisuNasu kameNa eyAI nAmAI // 108 // | vajagaI vAugaI caMdo taha caMdaNo susIho ya / paMcaNDaM pucANaM uvari dhRyA ahaM jAyA // 109 // jammadiNe maha piuNA suyajammama| hUsavAo abbhahio / kArAvio saharisaM mahocchavo garuyaneheNa // 110 // vatte ya bArasAhe nAmaM tu piyaMgumaMjarI majjha / vihiyaM kameNa | ahayaM dehorvacaeNa baTuMtA // 111|| jaNayANa kayANaMdA lAlijaMtA ya dhAipeNageNa / pattA kumAribhAva kayapariyaNaloyaNANaMdA // 112 // | yugmam // jubaIjaNajoggAo navAIyA kalAo sylaao| gahiyAo kameNa tao pattA haM jovvaNaM paDhamaM // 113 // susiNiddhasa 1 parAutkaSTA / 2 dattvA / 3 ya / 4 upacayA vRddhiH / 5 paNa paJcakam / For Private and Personal Use Only
Page #106
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI criaN| // 49 // hIsahiyA ramAmi vivihAsu tattha kIlAsu / varacittapacAThiMjayanaccaNagaMdhavvavINAsu // 114 // tattha ya piyayama ! ahayaM sahAvao | purisavesiNI jaayaa| varayA ya majjha bahave iMti tahiM khayarapavarANa // 115 // vararUvakalAriddhIo tesiM, jaNaovi majjha sAhei / / saya mAde priccheo| | na ya katthavi maha IcchA jAyai to te nivArei // 116 // jo jo Avai varao taM taM necchAmi jAvaya ahaM tu / tAhe ya asaNivego majjha piyA soyamAvano // 117 // davaNa taM sasogaM caMpagamAlA u bhaNai niyadaiyaM / kIseM sasogo sAmiya ! dIsasi ciMtAuro dhaNiyaM // 118 // tatto ya teNa bhaNiyaM maha dhUyA tAva jovvarNa pattA / na ya icchai kiMpi varaM suMdari! garuI imA ciMtA // 119 // | dhUyA jovvaNapattA vararahiyA kulaharammi vasamANA / taM kiMpi kuNai karja lahai kulaM meilaNaM jeNa // 120 // ko hoja varo dhUyAe haMdi / maNaicchiutti ciMtAe / suMdari! na ei niddA rayaNIevi maha pasuttassa // 12 // evaM nisamma vayaNaM caMpagamAlAvi tAhi me jaNaNI / majjha nimitte suMdara ! jAyA sogAurA dhaNiyaM // 122 // annadiNammi piyasahI pabhAyasamayammi dhAriNInAmA / suaaphss| | dhUyA samAgayA majjha pAsammi // 123 / / bhaNai ya kimaja piyasahi ! hiMyavva vikiyavva vunavva / dIsasi annamaNA viva vidANa mahA sasogillA // 124 // ciraAgayAvi piyasahi ! kIsa na saMbhAsiyA ahaM tumae 1 / tA bhaNasu sogakAraNameyaM jaM tujjha saMjAya ? | // 125 // evaM ca piyasahIe bhaNiyAe mae tayA samullaviyaM / sammamuvalakkhiyaM te dhAriNi ! nisuNesu buttattaM // 126 // tujjhehi * samaM piyasahi ! kIlittA tA viyAlasamayammi / nANAvihakIlAhiM samAgayA niyayagehammi // 127 // uvarimabhUmIi tao nANAma // 49 // 1 chijjaya-cheyakam / 2 vesinnii-vessinnii| 3 AyAti / 4 kIsa-kasmAt / 5 malinatAm / 6 teva / 7 vikRteva / bunnAbhItA udvignA ca / vikAlasamaye sAyam / Fer Private and Personal Use Only
Page #107
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | NirayaNahemamaiyammi / pallaMke pAsuttA pavarAe haMsatUlIe // 128 // aha aDDarattasamae duMduhisadaM suNittu paDibuddhA / picchAmi gaya-* | NamaggaM divavimANehiM saMkina // 129 // dahaNa devanivahaM uJjoiyagayaNamaMDalaM tattha / surasuMdarigaNasahiyaM ciMtA me erisA jAyA | // 130 // kattherisAI manne divavimANAI ditttthpuvvaaii| evaMvihA ya devA devIo kattha diTThAo // 131 // evaM viciMtayaMtI piya| sahi ! mucchAvasaM ahaM pattA / mucchAvirame tatto jAIsaraNaM samuppanna // 132 // saMbhariyA puvabhavA doni mae maNuyadevasaMbaddhA / jaha taM* | nisuNasu dhAriNi ! sabaMpi hu vaijarijaMtaM // 133 / / jaMbuddIve dIve suragiriNo uttarammi pAsammi / eravayaM varakhittaM ihatyi telokkavikkhAyaM // 134 // tammi ya majjhimakhaMDe Ariyakhittammi Asi varanayaraM / amarapurasarisarUvaM paDivakkhanariMdaduggammaM // 135 // tihuaNalacchInilayaM ibhasahassovaseviyaM viulN| | AkAlasuppaiTTa nAmeNavi suppaiTThati // 136 // yugmam / / uvahasiyadhaNayavihavo uvayArarao ya sayalaloyassa / devagurupUyaNarao vaicchallayaro ya baMdhUNaM // 137 // dakkhinnadayAkalio aMggANI sayalavaNiyasatthassa / haridatto nAmeNaM ibho parivasai aha tattha // 138 // yugmam // nijiyaraisoheggA sIlavaI mahurabhAsiNI dakkhA / pANapiyA viNayavaI viNayavaI bhAriyA tassa // 139 // paMcapayAre visae tIe samaM tassa aNuhavaMtassa / jAo pahANaputto vasudatto nAma supsiddho||140|| tatto viNayavaIe kameNa dhRyAo tini jaayaao| nijiyasuriMdasuMdarirUvAisaeNa kliyaao||141|| jeTThA suloyaNatti ya bIyA kamA aNaMgavaInAmA / vasuvainAmA taiyA tiloya ardhraatrsmye| 2 jAtismaraNa-pUrvabhavajJAnam / 3 saMsmRtAH / 4 kathyamAnam / 5 trailokyavikhyAtam / 6 ibhyaH shresstthii| 7 vaatslykrH| 8 agraNI: 9 sohaggaM saubhAgyam / 10 dakSA-caturA / For Private and Personal Use Only
Page #108
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir chaTTho priccheyo| surasuMdarI-1 accherayambhUyA // 142 / / kamaso baDhatIo taruNajaNummAyakArayaM rammaM / aha bAo pattAo tithivi navajovvaNAraMmaM // 143 // kannA cri| | suloyaNA sA pariNIyA mehalAvaipurIe / sAgaradattasueNaM subaMdhunAmeNa vaNieNa // 144 // vijayavaInayarIe sueNa dhnnbhuuistthvaahss| ghaNavAhaNanAmeNaM vivaahiyaa'gNgvikmaa||145|| sAvi hu vasumaikannA nayarIe mehalAvaIe o| dhaNavaiNA pariNIyA taNaeNa samu idattassa // 146 // aha so ghaNavaivaNio kalAsu kusalo annNgpddisvo| samayaM tu vasumaIe jhuMjai mANussae bhoe // 147 // // 50 // vaTuMtasiNehANaM tANaM ayogarattacittANaM / navajovvaNANa sarasaM visayasuhaM sevamANANaM // 148 // gurujaNaviNayarayANaM avaropparaviraha-| dukkharahiyANaM / vaJcati vAsarAI ANadiyabaMdhuvaggANaM // 149 // yugmam / / aha anayA kayAivi pavare haimmiyatalammi paasuno| dhaNa| vaivaNio tIe vasumaidaiyAe sNjutto||150|| nimmalasasikaraujoiyAe rayaNIe pacchime jAme / niddAkhae vibuddhA muddhA sA | vasumaI varaI // 15 // niyasaiyaNIyapasuttaM parapurisaM pikkhiUNa bhayabhIyA / sA pavaNahayA taNutarulayaba aha kaMpiyA shsaa||152|| ciMtai sA miyanayaNA kattha gao majjJa niyayanAho so| dukkhapavesammi gihe eso puriso kaha paviTTho ? // 153 // kiMvA so | maNadaio havija nihao imeNa pAveNa / sociya daio anno paDihAsai kiM vivjaasaa||154|| ahavA na hoha eso maha daio tAva nicchao esa / esa aubo kovi hu dIsai divvANukAritti // 155 // taha subaha suMbIsattho pavisittA paragihammi | eso / taM nRNaM maviyaI keNAvihu kAraNeNittha // 156 // jai esa amapuriso daio vA tahavi iNhi maha jut / niyasAsuyAe sigdhaM jahake dviyaM ceva sAheThaM // 157 / / jai puNa eyaM na kahemi kahavi niyasAsuyAe vusataM / AjammaMpi kalaMka susahaM hoi tA majjJa // 158 // 1 srisN| 2 harmyam gRham / 3 zayanIyam shvyaa| 4 duHkhena pravezaH zakyo yatra tad duHkhapravezam / 5 viparyAsAt bhramAt / 6 apUrvaH / 7 suvi*shvstH| " sAmuyAvadhaH / 9 sAhe-kathayitum / **6* *8888888**698 // 50 // For Private and Personal Use Only
Page #109
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir evaM viciMtiUNaM uttariyA hammiyAo sA vAlA / pattAya sAsuyAe sudaMsaNAe samIvammi // 159 // sA saNiyaM uTTaviyA bhaNai | * kimAgamaNakAraNaM suNhe ! / tato ya vasumaIe jahaDiyaM sAhiyaM savvaM // 160 // bhaNiya sudaMsaNAe na saMbhavo asthi ittha annassa / / | niddAvasao hojA tuha jAo vinbhamo eso||161|| bhaNiyaM ca vasumaIe aMbi ! sayaM ceva tA niruvesu / evaM tIe bhaNiyA sudaM-1 saNA lahuM gayA tattha // 162 // sammaM nirUvio so nidAe pasuttao tahiM puriso| nAyaM sudaMsaNAe jaha esa na hoi maha putto| // 163 / / tatto sudaMsaNAe pokariyaM dIhareNa saddeNa / dhAvaha dhAvaha loyA! esa auvvo naro kovi // 164|| amha gharammi paviDo |jAro corovva nRNa hoUNa / evaM sudaMsaNAe vihiyaM soUNa halabola // 165 // re! lehaiM leha ghAvaha kattha gao kattha acchai niluko| emAi vAharaMto samuDio pariyaNo sabvo // 166 // milio ya bhUrilogo kiM kiM eyaMti eva jNpto| siTThI samuddadatto bhaNai pie! keNa musiyA si||167|| sodhi hu sayaNIyAo samuDio kalayalaM nisAmittaM / vajaraha keNa aMbe! musiyA, jaM evamullavasi // // 168 // na hu ittha kovi dIsai duGamaI kIsa adhi! uvviggaa| evaM tu teNa bhaNiyA sudaMsaNA evamullavai // 169 / / ko si tuma | kassa suo kIsa gihaM majA Agao pAva! 1|haa! dhihuuN| kiMnimitta aMbitti mamaM samullavasi // 170 // kIsa maha puttaseAe ittha suttosi naTThamajAya ! / kattha kao me putto dhaNavainAmo hayAsa ! tume // 171 // evaM ca tIi niThuravayaNANi nisamma vimhi-* | o citta / so puriso niyadehaM puNo puNo aha puloei // 172 // AloiUNa suiraM niyadehaM jAva sAmalamuho so| uppaiyamaNo tAhe 1 utthApitA / 2 snuSA-putravadhUH / 3 nirUpaya avalokaya / 4 pUtkRtam / 5 B esa-nUnam / 6 kalakalam / 7 lAta-gRhItetyarthaH / 8 dhRSTa ! 9 pshyti| For Private and Personal Use Only
Page #110
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagersuri Gyanmandie chaTTo priccheo| // 51 // surasuMdarI-* Aloyai nahayalaM sahasA // 173 // buDa buDa iya avvattaM jAvaM ditovva pvrvijaae| ullalai ya puNaruttaM dadura iva bhuumipttttmmi|| criaN| * // 174 // jAo khaNeNa dINo khayarakumArocca naTTha varavijo / gADhaM veviradeho mUDhovva hiuvva sNjaao||175|| aha taM tArisarUvaM | purisaM daTuM sudaMsaNA bhaNai / pAviTTha! kiM na sAhasi kattha kao maha suo tumae 1 // 176 / / sovi ahomuhavayaNo hoUNa Thiona jaMpaI jAva / tAhe so jaNanivaho vivihaM ullaviumADhato // 177|| eso inbhagharammI samAgao coriyAe dhnnluddho| anne bhaNati | coro jai tA sejAe ki sutto 1 // 178 // tA esa vasumaIe karaNa pairadAriyAe aayaao| anne bhaNati jAro jai tA aMvitti kiM | bhaNai 1 // 179 // tA esa dhaNavaicciya vihio keNAvi annarUveNa / deveNa dANaveNa va kelIe pieNa mannAmo // 180 / / anne bhaNaMti bhUo esa pisAunca Agao etth| amhANa chalaNaheuM erisarUveNa duTTappA // 181 // bho bho na evameyaM bhaNati anne u kiMtu nisuNeha / vasumaiyAe sIla parikkhiuM Agao tiyaso // 182 / / emAi bahuvigappaM paropparaM jA jaNo samullavai / tAva ya piyasahi ! | dhAriNi ! nisuNasu jaM tattha saMjAya // 183 // keUrahAraaMgayavirAyamANo maNoharasarIro / sahasA payaDIbhUo bhAsuradittI tahiM tiyso||184|| deveNa teNa bhaNiya nisuNaha | eyassa vaiyaraM bhaddA ! / aviyANiyaparamatthA kareha kiM bahuvihavigappe! // 185 // eso hu pAvakArI sumaMgalo nAma nahayaro Asi / sAhiyabahuvihavijo vijaahrnyrsupsiddho||186|| aha annayA kayAivi bhamamANo icchiesu nayaresu / eso ittha purIe samA-2 1 jApam / 1 ullalati-unnamati / 3 ita iva / 4 adhomukhaM adhastAd vadanaM yasya saH / 5 corikA-cauryam / 6 kRtena tadartha-vasumatyarthamiti yAvat / 7 pAradArikatayA / 151 // For Private and Personal Use Only
Page #111
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gao jocaNummatto // 187 // hammiyatalamArUDhA hANucinA hu vasumaI esA / gayaNaTThieNa divA imeNa suiraM ca nijAyA // 188 // daTuM imIe rUvaM khuhiyaM aha mANasaM tu eyassa / kAuM ghaNavaharUvaM avayario ittha gehammi // 189 // aviyANiyaparamatthA bhuttA aha vasumaI imeNAvi / surayammi raMjiyamaNo ciMtai evaM mahApAvo // 190 // dhaNavaharUveNa Thio annAo ettha sylloenn| eIe varataNUe samayaM sevAmi surayasuhaM // 191 // vijAharIhiM kiMvA maha kajaM kiMva anajubaIhiM / sohagganihANAe pattAe imAe mhilaae||192|| evaM viciMtiUNaM avahario dhaNavaI imeNaM tu / neUNa bharahakhitte mukko u viNIyanayarIe // 193 // pacchAiya niyarUvaM dhaNavairUvaM vihittu vijAe / vasumaisurayAsatto eso so ciThaI ettha // 194 // sovi hu dhaNavaivaNio viNIyanayarIe pAvio vairao / daTTuM aundhanayari vimhiyahiyao vicitei // 195 / / kA esA varanayarI kattha va sA mehalAvaI nyrii| kiM keNa va ava-| hario pecchAmi va sumiNayaM evaM // 196 / / evaM viciMtayaMto bAhiM nayarIe jAva paribhamai / tAvaya pavarujANe samosaDho kevalI | dittttho||197|| siriusahanAhajiNavaravaMsapasUo tiloyvikkhaao| nAmeNa daMDavirao royarisI muNigaNasameo // 198 // taM daTuM| jAyatoso kAUNa payAhiNaM tu tikkhutto| paNamiya kevalicalaNe uvaviTTho uciyadesammi // 199 // nAUNa ya patthAvaM vihiyapaNA| meNa teNa saMle / keNa ahaM avahario bhaya ! kiMvA imaM khit // 200 // kA vA esA nayarI evaM puDheNa bhagavayA tassa / dhaNa| vaiNo puvvuttaM savvaMpi hu sAhiMya taiyA / / 201 // vinAyasarUvo so bhaJApiimAibaMdhuparihINo / gurusogasamAvanno kevaliNA erisaM| | 1 snAnottIrNA / 2 nidhyAtA dRSya / 3 avatIrNaH / 4 ajJAtaH / 5 apahataH / 6 vinItA ayodhyA / 7 varao varAkaH / 8 samavasataH AgataH / Iskells rAjarSiH / 1. pradakSiNAm / 11 tri:-trivAram 12 saMlaptam uktam-pRSTamiti yAvat / For Private and Personal Use Only
Page #112
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandit sursuNdriicriaN| chaTTo 189*-** 99* *539- // 52 // bhaNio // 202 // mA bhadda ! kuNasu soyaM erisao ceva esa saMsAro / iTThaviogA'NiTTappaogadukkhehiM saMkino // 203 // eyammiA | vasaMtANaM jIvANaM visayamohiyamaNANaM / saMjogavippaogA aNaMtaso madda ! jAyati // 204 // paramatthao ya dukkha jAyai niyaduGaka- priccheo| mNA aNiyaM / havA hu nimittamittaM sesaM puNa bajjhaatthammi // 205 // tA teNa nahayareNaM na majjhaparamatthao kayaM dukkhaM / kiMtu niyakammajaNiya evaM bhAvesu niyacitte // 206 // aviya / "patthareNAhao kIvo patthara DekkRmicchaI / migArio saraM pappa sa~ruppaciM vimaggaI // 207 // " tA bhada ! jiNA| NAe kammasamuccheyaNammi ujjamasu / tatto vilINakammo pAvihisi na erisaM dukkha // 208 / / iya kevaliNA bhaNio paDibuddho dhaNavaI imaM bhaNai / icchAmo aNusaddhiM pavvaja deha me bhaya ! // 209 / / kevaliNA se dinA pavajA savvapAvamalaharaNI / aha jAo | so samaNo sAmanmaguNehiM uvaveo // 210 // puccasayasahassAI tIsaM kAUNa uggatavacaraNaM / temAsiya ca kAUNa aNasaNaM casaMdeho | so // 211 // uvavaNNo IsANe accharagaNasaMkule vimANammi / caMdajjuNAbhihANe devo caMdajjuNo nAma // 212 // yugmam / / ohilA NeNa tao nAUNaM sayalaniyayavuttata / so haM bho bho bhaddA ! samAgo ettha nayarIe // 213 // basumaikaThavilaggo sayaNIyagao pasuttao diDo / pacchAiyaniyarUvo dhaNavairUveNa esa Thio // 214 // jAo ya majjha kovo tavvasao ciMtiya mae eyaM / mAremi | | imaM pAvaM maha daiyAe saha pamutraM // 215 // jaNaNijaNayANa ahavA jANAvittA ya sayalaloyassa / eyassa duTTacariyaM kAhAmi | // 52 // 1 kammuNAkarmaNA / 3 bajjo yAyaH / 3 pattharo-prastara: pASANaH / / klIvaH, prastAvAdatra zvA / 5 hakku daMSTum / / pappa prApya / 7 svarasya | zabdasyotpattim / 8 anuzAstimbhAzAm / 9 zrAmaNyaguNaiH / 10 triMzatpUrvalakSamitAni 'varSANi' iti zeSaH / 11 zApayitvA / 08-*48 *** For Private and Personal Use Only
Page #113
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | viNiggahaM pacchA / / 216 // evaM viciMtiUNaM avahariyAo imassa pAvassa / savyAo vijaAo jAo ya imo sabhovatyo / / 217 // tatto ya vasumaIe sahasA nidA mae khayaM nIyA / eIe vibuddhAe nAyaM jaha esa parapuriso // 218 // gaMtUNa sAsuyAe siTThA vattA imIi savvAvi / tatto sudaMsaNAe davaNa imaM kao rolo // 219 // paDibuddheNa imeNavi teNiha aMbA sudaMsaNA bhnniyaa| souM niThu| raghayaNaM paloiyaM niyayadehaM tu // 220 // dahaNa puvvarUvaM niyadehaM vimhio imo citte| maha vijAe pabhAvo avahario keNa ajatti? 221 // evaM viciMtiUNaM uppaiumaNeNa tAhi eeNa / niyavijA saMbhariyA pavarA nahagAmiNI nAma ||222 / / tahavi hu uppaiUNaM | jAhe na caei tAhi vibhAya / kuvieNa majjha keNavi viAccheo kao'vassaM // 223 / / teNeva sabhAvattho jAo na caemi gayaNamuppaiuM / evaM vigappayaMto eso dINataNaM patto // 224 // evaM piyasahi ! dhAriNi ! souM tiyasassa bhAsiyaM tassa / seTThI samuddadatto sudaMsaNA sAvi se bhaa||225|| AliMgiya taM devaM aigurusuyadukkhadaliyahiyayAI / dIharasareNa doNNivi karuNaM rottu pvttaaii| 226 / / taha tehiM tattha rumaM karuNapalAvehiM nehabhariehiM / jaha so samAgayajaNo sambovi hu roviuM laggo // 227 / / soUNa runasaI seTThissa gihammi neyaravatyo / savvovi hu saMmilio sabAlavuDDo jaNo tattha // 228 // nAUNa ya vutta'taM savvaM annubhabaja* rijaMtaM / akkosaMti bahuvihaM sumaMgalaM nayaranArIo // 229 // eyassa paDau vijjU sutto mA esa bujjhau paavo| niddosovi dhaNavaI avahario jeNa pAveNa ||230||haa! pAva ! kina AsI khayarIo tuha sruuvjuttaao| muddhAe vasumaIe jeNa tume khaMDiyaM sIla? // 23 // svabhAvara mUlarUpaH / 3 rolo kolAhalaH / 3 utpatitumanasAuyitukAmena / 4 roditum / 5 nagaravAstavyaH / 6 annunnaM anyonyam / 7 budhyatAm Joil utthIyatAm ; supta eva niyatAmityarthaH / For Private and Personal Use Only
Page #114
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sursuNdriicriaN| // 53 // tA pAva ! iNhi pAvasu aNajakaJjammi niraya ! nillaja / niyaducceTThiyasarisaM ihaparaloe phalaM kaDuyaM // 232 // eyaM na hoi jogga sattamo nAmaM eyassa duddhcriyss!| pAvo amaMgalo esa jeNa evaM kayaM pAvaM // 233 / / kannakaDuehiM evaM asambhavayaNehiM teNa loennN| priccheo| | akosio sa bahuhA sudINavayaNo tahiM varao // 234 // teNeva deveNa tahiM mAyAvittAI rovamANAI / aNusAsiyAI sammaM tuhikAI | tu jAyAI // 235 // tatto sureNa bhaNiyA muMcatI thUlaaMsuyapavAha / bhadde ! vasumai ! iNhi ko tuha hiyayassa ucchAho // 236 // aha tIe vaJjariyaM lajjAe smonnmNtvynnaae| jaM kiMci tumaM sAmiya ! Aisasi tahiM samucchAho // 237 // bhaNiya sureNa suNdri| jai evaM tA karesu padhvajaM / jiNavarabhaNiyaM dhamma kammamahAkaMdakodAlaM // 238 // jaibi hu suMdari! tumae ayANamANAe eyamAyariyaM / * | tahavi hu imassa pAvassa osahaM hou panvajjA // 239 // tatto ya vasumaIe tahatti bahu manniyaM tayaM vayaNaM / mahaIe vibhUIe niya| baMdhavaaNumayA tAhe // 240 // tattheva ya nayarIe suhammanAmassa pavaramarissa / mayahariyAe bahuvihasAhuNigaNaseviyakamAe // 241 // caMdajasAnAmAe samappiyA suravareNa sayameva / tIevi ya AgamavihiNA dinA dikkhA vasumaIe // 242 / / tisRbhiH kulakam / sovi sumaMgalakhayaro gururoseNAvi teNa deveNa / davaNa dINavayaNo na mArio kahavi hu dayAe // 243 // neUNa mANusuttaragirissa parao sa ujjhio vro| aha so tiyaso patto niyayavimANammi vegeNa // 244 // sAvi hu vasumaiajjA samiIguttIsu smmmuvuttaa| sajjhAyajjhANajuttA ujjuttA viNayakaraNammi / / 245 // puvvasayasahassAI bahUNi kAUNa pavarasAmanaM / saMlehaNAe samma jhosittA 1 aNajja-anAryam / 2 maataa-pitrau| 3 utsAhaH / 4 Adizasi-AzAM karoSi / 5 ajAnatyA / 6 AryA-sAcI / 7 sajjhAo=svAdhyAyaH / 8 jhosittA-jhUSitvA-kSINaM kRtvA / 153 // For Private and Personal Use Only
Page #115
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niyayadehaM tu // 246 / / aNurAyavasA taM ciya jhAyaMtI suravaraM nie hiyae / kayaaNasaNA vasumaI kAlaM kAUNa uvavanA // 247 // | IsANanAmammi biijakappe caMdajjuNe divvavimANayammi / devassa caMdajjuNanAmagassa caMdappahA nAma pahANadevI / / 248 // sAhudha NesaraviraiyasubohagAhAsamUharammAe / rAgamgidosavisaharapasamaNajalamaMtabhUyAe // 249 // esovi parisamappai vasumaisuraloyapAvaNo | nAma / surasuMdarinAmAe kahAe chaTTho priccheo||250||1500|| // chaTTho pariccheo smtto|| satsamo priccheo| aha pubvasaMgaeNaM samayaM caMdajjuNeNa deveNa / gADhANurAyarattA jhuMjai diyalogasokkhAI // 1 // caMdappahadevIe suraloe suravareNa teNa samaM / bolINo bahukAlo divvasuhaM aNuhavaMtIe // 2 // aha annayA kayAivi vicchAyaM picchiUNa niyadaiyaM / bhayabhIyA sA devI taM devaM evamullavai / / 3 / / sAmiya! kIsa sasako araiparaddhovva dIsasi tumNti| taha kaMta! ruivivajiyadeho dINova kiM ihi // 4 // |sukkA kIsa akamhA kusumasamUho sirammi sNmio| basaNANi tujjha sAmiya! sAmalavannANi kiM ahuNA // 5 // tharaharai kIsa diTThI kAmammi ya siDhilaAyaro ihi / moDasi ya kIsa aMga puNo puNo, deva! vajjarasu // 6 // aha caMdajjuNadevo evaM puTTho paraddho pIDitaH / 2 saMyamitaH nibaddhaH / 3 vasanAnivastrANi / 4 tharaharai-kampate / 5 moTasi, moTayasi vA "maraDeche" iti bhASAyAm / For Private and Personal Use Only
Page #116
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI cri| sattamo priccheo| // 54 // | piyAe vajjarai / kiM na yANasi suMdari ! jeNa mamaM pucchasi imaM tu ? // 7 // devassa cavaNasamae imANi jAyati suyaNu ! liMgANi! |tA majjhavi cuisamao Asano vaha iyANi / / 8 / / evaM nisamma vayaNaM devI aivallahassa devassa / uppannagaruyasoyA dukkhaM narao-| | varma pattA / / 9 / / aha anayA kayAivi so devo tIi picchamANIe / kharatarapavaNasamuddhayadIvocca adNsnniibhuuo||10|| daTTaNa cuyaM devaM devI caMdappahA sudukkhattA / mucchAvirame karuNaM vilaviumevaM samAraddhA // 11 // hA! nAha ! pANavallaha ! mottUNa mamaM gao kahiM deva! tumae rahiyA sAmiya! ke saraNamahaM pavajjAmi ? // 12 // khaNalavametapi tumaM viNA mae neva nAha ! acchaMto / mottUNa mamaM | iNhi kattha gao loyaNANaMda ! // 13 // taM ceva majjJa saraNa taM nAho jIviyaM tuma deva ! / tumae mukkA sAmiya! bhaNa ihi katva | baccAmi // 14 // hA ! kattha gao vallaha ! ettha aNAhaM mamaM pamottUNaM / ko maha saraNaM ihi sAmiya! tumae pamukkAe / // 15 // | so ceva devalogo devasahassovasohio rmmo| tuha virahiyAe iNhi bhAvai naraovamo majjha // 16 // taM ciya imaM vimANaM ramma | maNikaNagarayaNavicchuriyaM / tumae mukaM bhauvA gheDiyAlayasa~cchahaM nAha ! // 17 // kiMkaravaggopi imo cADukaro vinnykrnntlliccho| | paramAhammiyasariso bhAsai tuha nAha ! virahammi // 18 // puMnAganAgacaMpayanamerumaMdArarehiraM rammaM / ujjANaM tuha virahe asipattavarNava paDihAi // 19 // varamajjaNavAvIo nimmalajalapUriyAo rmmaao| bhAsaMti tujjha virahe veyaraNinaIe tullaao||20|| dhanAo | nArIo jAo mayaM aNusaraMti bhattAraM / eyammi devabhAve katto eyArisaM majjha1 // 21 // emAi palavamANA sA devI haNai niyaya // 54 // 1 cyutiH-maraNam / 2 narakopamam / 3 bhAsate / 4 vicchuritaMtryAptam / 5 ghaTikAlaya-ghaTikAvAdanagRham / sacchaha-sadRzam / 7 mRtam / For Private and Personal Use Only
Page #117
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir hatthehiM / aMgAI sudukkhattA kaMdaMtI karuNasadeNa // 22 // mucchiAi puNaruttaM nIsAhArA ya paDai bhUmIe / saMpattaceyaNA sA puNaravi evaM | samalavai / / 23 / / hA! nAha ! kiM na pecchasi vilavaMtiM jaM na desi ullAvaM / kiM vA ruTTho vallaha ! kiM avaraddhaM mae tuma ? // 24 // paNayakuviyAe sAmiya ! cAisahassANi majjha kuvvato / ihi kIsa akaMDe vilavaMti muMcasi mamaM tu ? // 25 // hA? nAha! kiM na yANasi aiguruaNurAyamohiyA esA / maha virahe kaha hohI jeNa akaMDe tume mukkA ? // 26 // evaM bahuppagAraM piyayamavirahammi kaMdamANA sA / jAyA ummRliyakamaliNivva vicchAyamuhakamalA // 27 // dahaNa garuyasoya gurudukkhasamohayaM tayaM deviM / tIe niddhavayaMsA sayaMpabhA evamullavai // 28 // jANiyajiNavayaNAvi hu saMsArasarUvayaM suNeUNa / iyaramahilavva piyasahi ! vilabasi kiM erisaM bahuhA ? // 29 // piyasahi !na hu sAhAro bahuNAvi hu vilavieNa jaM asthi / tA kiM choliyagalathaNasameNa vihaleNa runeNa 1 // 30 // jai vilavasi sayahutaM piTTasi dehaM karesi gurusoyaM / tahavi huna ei dahao kAlakayaMteNa jo nIo / / 31 // to eyaM nAUNaM nehaM siDhilesu muMca gurusogaM / ujjama jiNiMdadhamme evaMvihadukkhasamaNammi // 32 // sotavasaMjama| rUvo devabhave natthi vaTTamANAe / sammattasuddhiheu suMdari ! tA ujamaM kUNasu // 33 // gaMtUNa videhesu vaMdasu tilokabaMdhavajiNiMde / keva|liNo taha sAhU saMjamakaraNujae dhIre // 34 // sAsayajiNabhavaNaTThiyajirNidavivANi paramabhattIe / kulaseladIvapavvayaThiyANi gaMtUNa | paNamesu // 35 // evaM visuddhasammattasaMjuyA pAviUNa maNuyat / lahu~ jiNavaradikkhaM hayakammA vayasi siddhIe // 36 // evaMvihadukkhAI praNayakupitAyA mama / 2 pabvAya / 3 samohayansamavahatAm / 4 snigdhavayasthA-priyasakhI / 5 chAlikA chAgikA anaa| tADayasi / 7 zithilalell laya-zithilaM kuru / 8 sAjinendradharmaH / 9 jasigacchasi / * niraadhaaraa| For Private and Personal Use Only
Page #118
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mAyA caMdappahA tahiM devI sattamo priccheo| pahirujANa pAdacA jiNavariMdavivAI zanaanaa tattha.bayA.neva pAvisi avassaM / jaramaraNarogasogehiM vajiyA hosi AkAlaM // 37 // evaM sayaMpabhAe bhaNiyA caMdappahA tahiM devii| | mottuNa daiyasogaM samAgayA ettha loyammi // 38 // sahiyA sayaMpabhAe vaMdittA jiNavariMdaviMbAI / naMdIsarammi tAhe samAgayA ettha bharahammi // 39 // tattha ya pecchai nayare rAyagihe pavarabAhirujANe / samaNagaNaseviyakarma sasurAsuramaNuyapariyariyaM ||40||dhmm vAga| ramANaM suhakaraM nAma kevaliM tAhe / gayaNAo oyariyA sA devI piyasahisamayA // 41 // yugmam // vaMdiya suhaMkaraM taM suhaM karataM tu bhaviyasattANaM / sesapi samaNasaMgha uvaviTThA uciyadesammi // 42 / / aha so bhayavaM tIe sadevamaNuyAsurAiparisAe / gaMbhIrabhAraIe evaM | bhaNiuM samADhatto // 43 // aidulaho maNuyabhavo sukuluppattI jiNiMdadhammo ya / pattammi tammi ujamaha savvahA mA pamAe~ha // 44 // | karagahiyasalilasarisaM khaNe khaNe jhiMjae imaM AuM / tamhA jiNavaradhamme mA hupamAyaM kuNaha tumhe // 45 // kusamaiaggasaMgayajalala| vatullammi jIviyavvammi / ujamaha bhAvasAraM aivisamA jeNa kammagaI // 46 // jamhA pamAyamUlaM dukkha savvaMpi ettha saMsAre / cau* suvi gaIsu niyamA teNa imo hoi mottvyo||47|| eso jammanimi rogajarAmaraNadukkhasayaheU / eyavasagA ya sattA bhamaMti bhava| sAgare ghore // 48 // mottuNa tA pamAyaM kareha varaujjama jiNidassa / dhammammi taggayamaNA saMsArasamuhabohitthe // 49 // paramatthabaMdhubhae imammi dhammammi ujama kuNaha / niddhRyasavvapAvA pAvaha to mokkhsokkhaaii||50|| nAuM kahataraM sA devI caMdappahA imaM bhaNai / bhayavaM! katthuvavanno daio caMdajjuNo majjJa // 51 // maha kittiyaM ca AuM io tatra=siddhau / 2 bAhirai bAhyam / 3 vyAkurvantam upadizantam / 4 pramAdyata-pramAdaM kuruta / 5 kSIyate / 6 bohittho yAnapAtram / . kathAyA upadezasyAntaraM vicAlarUpaM kathAntaraM prastAvamiti bhAvaH / // 55 // For Private and Personal Use Only
Page #119
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir cuyAe ya kattha maha jammo / daieNa teNa samaya hoja navA daMsaNaM majjha ? // 52 // evaM ca pucchio so bahumANajuyAe tIe devIe / bhayavaM suhaMkaro aha evaM bhaNiuM samADhato // 53 // bhadde ! so tuha daio iha ceva ya bhArahammi vAsammi / veyaDDapavvayavare uttaraseDhIe rammAe // 54 // nayarammi camaracace bhANugaInAmayassa khayarassa / piyajAyAkucchIe uppano puttabhAveNa // 55 // yugmam // paliovamANi aTTha o tuha Au Asi samudiyaM bhadde / / iNhiM tu vAsalakkhaM avasesaM ciTThae AuM // 56 // punammi vAsalakkhe caiUNa tumaMpi tIi seDhIe / suranaMdaNammi nayare khayarassa o asaNivegassa // 57aa dhUyA hohisi bhadde ! pavarA u piyaMgumaMjarInAmA / puvvadaieNa samayaM tattha ya tuha daMsaNaM hohI / / 58 / / yugmam // tatto ya bhaNai devI nAyavyo so mae kahaM bhayavaM / / kahavA pANiggahaNa hohI maha teNa samayapi // 59 // aha kevaliNA bhaNiyaM nisuNasu jatAe jiNavariMdassa / ummiTThakarivarAo moissai jo tuma bhadde ! // 60 // so ceva ya nAyabo eso so puvvavallaho majjha / puNaravi visesadasaNamevaM tuha hohihI teNa // 61 // yugmam // tuha mAuladhUyAe pANiggahaNammi kaNagamAlAe / kAuM tIe rUvaM ehI so mittakajeNa // 62 // jo tattha kaNagamAlArUbo hohI sa puvvadaiutti / nAyaco nIsaMkaM bhadde ! caMdappabhe! tumae // 63 / / tayaNaMtaraM ca hohI pANiggahaNapi teNa saha tujjha / jAIsaraNeNa tuma sumarissasi maha imaM vayaNaM // 64 // evaM piyasahi ! dhAriNi ! kevalivayaNaM nisamma sA devI / jAyA harisiyahiyayA kevaliNo namiya payakamalaM // 65 // taco uppaiyA sA sAsayajiNaceiyAI savvAI / vaMdittA titthayare mahAvidehesu savvevi // 66 // saTThANaM saMpattA taM ciya devaM maNeNa ciMtetI / aha annayA kayAivi sAvi cuyA Auyakhayammi // 67 // tisRbhiH kulakam / / 1samudita janmataH prabhRti sarvam / 2 smariSyasi / For Private and Personal Use Only
Page #120
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI matamo cri| priccheo| // 56 // evaM ca Thie / jA sA vasumaI ajA devI caMdappahA ya suraloe / sA haM piyaMgumaMjarinAmA iha suyaNu ! saMjAyA // 68 // daddUNa * devanivahaM jAIsaraNammi aJja uppanne / saMbhario so devo pANappio Asi jo sagge // 69 // cirapariciyassa piyasahi ! gADhaM ukaMThiyA ahaM ihi / tassaMgamaicchAe samucchugaM iNhi maha ciMtta // 70 // taM kaiya diNaM hohI jammi sasiNehanidiTThIe / puccabhavanehabaddhaM pecchissaM vallahaM tamahaM 1 // 71 // kaha so me daDabbo sigpaM kaha teNa saMgamo hohI / evaMvihaciMtAe jAyA sogAusa ahayaM // 72 // taM ciya citaMtIe'vakkhittamaNAi AgayAvi tumaM / piyasahi ! no saccaviyA teNa na saMbhAsiyA bhadde ! // 73 // taM jaM tumae puDhe jAyaM kiM sogakAraNaM tujjha / piyasahi ! dhAriNi ! taM tuha nIsesaM sAhiMya evaM // 74 // aha dhAriNIe bhaNiya kevali* vayaNaM na annahA bhade ||taa kIsa kuNasi soyaM evaM eeNa hoyacaM ? // 75|| hasiUNa mae bhaNiyaM evaM eyaMti nasthi saMdeho / mavaraM aiukaMThA tuvaraha maha mANasaM suynnu| // 76 // etthaMtarammi piyayama! caMpagamAlA samAgayA jnnnnii| bhaNaha lahu putti! majasu AMjasu kuNa pavarasiMgAraM // 77 // bhaNiyaM ca mae ki ammi ! kAraNaM jaM aippage ceva / jAyA bhoyaNavelA, ammAe tao imaM bhaNiya / / 74 ujANe jiNabhavaNe hohI NhavaNaM jugAdidevassa / mahayA vicchaDeNaM atthamaNa jAva sarassa // 79 / / tattha ya puravatthabvo vacai hakaNassa pekkhao logo / amhevi gamissAmo pariyaNasahiyAI tattheva // 8 // teNeva kAraNeNaM pabhAyasamayammi bhoyaNa siddhatA hose lahuM pauNA jiNabhavaNe jeNa vaccAmo // 81 // evaM niyajaNaNIe vayaNaM soUNa uTThiyA jhatti / kayabhoyaNAiceTThA ArUDhAsaMdaNe pavare // 82 // niyapariyaNapariyariyA gayA ya ujANabhUsaNe tattha / jiNamaMdirammi samma pUicA baMdio bhayavaM // 83 // diDha jirNida , kaiyakadA / 2 varate / / atiprage=atiprabhAte / 4 prekSakaH / 5 bhava / ( praguNAm majjA / 7 syandana: rathaH / // 56 // For Private and Personal Use Only
Page #121
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir havarNa kIraMtaM bhattijuttakhayarehiM / vittappAye nhavaNe niyapariyaNasaMjuyA ahayaM // 84 // ArUDhA rahapavare valiyA nayarassa abhimuhA jAva / ummiTTho nayarAo nIhario karivaro tAva // 85 // taM daTuM samuharmitaM turayA maha rahavarassa uttaTThA / ummaggeNa payaTTA bhaggo | so saMdaNo tAhe // 86 // bhRmIe ahaM paDiyA mucchAe vigayaceyaNA jAyA / teNa paraM jaM jAyaM piyayama! tamahaM na jANAmi // 87 // | navaraM diTTho si tumaM vIyaMto niyayauttarIeNa / davaNa tuma jAo garuo hiyayammi ANaMdo // 48 // tatto majjha vigappo piyayama! eso maNammi sNjaao| eyaM taM saMjAya kevaliNA jaM taiyAi8 // 89 // putvabhavasaMgao so tA nUNa esa valho majjha / ramai ya imammi | diTThI maNaM ca ANaMdamubahai // 10 // amaeNava saMsittaM diTThammi imammi maha sriirNpi| viyasiyanayaNo esovi dIsae sANurAgovva | // 11 // tAmaha pANapio so avassamesotti jAva ciMtemi / tAva ya pariyaNasahiyA samAgayA tattha maha dhAI // 12 // abhinaMdi| UNa tIe ApuTTho tAhiM piyayama! tumaMti / vaccAmo niyanayare ussUraM vaTTae jeNa // 93 / / evaM bhaNiuM caliyA tatto ya mae viciM|tiyaM eyaM / punehiM pio dihro ihi na caemi chaDDeuM // 14 // eyassa vayaNapaMkayapaloyaNa mottu maha imA ditttthii| paMkaniyuDA dubalagAIvva na sakae gaMtuM // 15 // aviya / evaMvihe muhutte nayaNajuyaM milai kassavi jaNassa / hatthivya paMkakhutto DhukkhuttAraM daDhaM hoI // 16 // esA vi majjha | | dhAI caliyA evaM pamottu maNadaiyaM / lajAe bajariuM ahaMpi sakemi no kiMpi // 97 // tA majjha imaM juttaM giNhAmi imassa kiMci uttrastA bhayabhItAH / 2 vyajanaM kurvan / 3 tadA AdiSTam / 4 chakeuM moktum / 5 nibuDA agnaa| 6 gaaii-gauH| / khutto-nimgnH| 8 duHkhena se uttaraNa uttAro yasya tat 'militaM nayanayuga' iti vizeSyam / For Private and Personal Use Only
Page #122
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sursuNdriicri| sattamo priccheo| // 57|| | AbharaNaM / taM ciya paloiUNaM jeNa maNaM nivvuI kuNai // 98 // maNavallaheNa eeNa virahiyA niyagihammi sNpttaa| taM ceva eNlaiUNaM saMdhIrissAmi niyahiyayaM // 19 // annaM ca / kila esa itthirUvo pANiggahaNammi knngmaalaae| ehI, tattha ya hohI puNovi kila desaNaM imiNA // 10 // * iya taiyA kevaliNA Aiha majjha teNa eyassa / taM ceva ya AbharaNaM sAbhinnANaM tahiM hohI // 1.1 // evaM viciMtiUNaM muddArayaNaM tu | tumha hatthAo / gahiyaM vallaha ! taiyA niyayA ya samappiyA muddA // 102 // piyakaraphAsapavitta parihittA taMpi gurupmoenn| caliyA | valaMtagIvA sapariyaNA nayarasamuhiyA // 10 // aha dhAriNinAmAe kanne hoUNa majjha ullaviyaM / eyaM kevalivayaNaM nivaiDiyaM tAva ikaM tu // 104 // tA esa devajIvo pucviM jo Asi tujjha vllho| evaM tIe bhaNie sarosamevaM mae bhaNiyaM // 105 // huM huM diTThA si * tumaM dhAriNi ! avasarasu didvimggaao| evaMvihamaNibaddhaM jA pasi amha purautti // 106 // imhi na vallaho kiM puvaM jaM Asi majjha bllho| Isi hasiUNa tao kayaMjalI dhAriNI bhaNai // 107 // piyasahi ! khama avarAhaM savvamasacaM imaM mae bhaNiyaM / |jaha puvaM taha ahuNAvi vallaho ceva tuha eso||108|| kiM puNa bhaNAmi saccaM jai daio kIsa ujjhiuM cliyaa| tA mA piya sahi ! rUsasu ghaDai ciya maha imaM vayaNaM / / 109 / / emAi bahuvigappaM sahAsavayaNAi tIi sNjuttaa| pattA gihammi kamaso astha| mio tAva sarovi // 110 // aha tIe dhAriNIe jaaisrnnaaisylvutto| kahio maha mAUe taM soUM harisiyA esA // 111 // 1 pralokya / 2 nirvRttiH| 3 dRSTvA / 4 svAbhijJAnam upalakSaka ciham / 5 phAso sprshH| / paridhAma / 7 nirvRttam-siddham / 8 apasara-dUrIbhava / anibaddha asNbddhm| 10 astam itogtH| 57 // For Private and Personal Use Only
Page #123
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tIevi savvaM kahiyaM maha piuNo asaNiveganAmassa / tatto ya harisieNa bajariyaM teNa evaM tu // 112 // Asi maha garuyaciMtA dhUyA | jaM purisavesiNI jAyA / na ya icchai kiMci varaM kahameyamahaM karissAmi // 11 // suMdarameyaM jAyaM jAIsaraNaM imIe jaM jaayN| amhaM | ciya anbhudao umbhinne pANiyaM paDiyaM // 11 // ___annaM c| purisehiM majjha siTuM hatthibhae jeNa moiyA esaa| so bhANumaiputto cittagaI nAma vrkumro||115|| tasseva demi evaM jai icchA asthi tammi eAe / tatto caMpagamAlA harisiyacittA imaM bhaNai // 116 // jogo ciya so kumaro imAi pavarAi majjha dhuuyaae| eIevi saMjAo aiguruo tammi aNurAo // 117 // kiMtu nisuNesu sAmiya! rano kaNagappahassa eyassa / bhANugaiNo ya raNNo paropparaM garuyaveti // 118 // jalaNappahakajjeNaM, suppasiddhaM ceva tumha eyati / tA kaha ehI ihaI cittagaI pANigahaNatthaM // 119 // dhUyA sayaMvarA jai pesijai tammi ceva nyrmmi| evaM na hoi piyayama ! ANaMdo majjha hiyayassa // 120 // jo| esA ekA dhUyA vallahiyA tA imIe vIvAhaM / jai navi pecchAmi ahaM tA kiM maha jIvieNaMti // 121 // evaM caMpagamAlA maha jaNaNI jAva tattha ullavai / tAva ya caMdaNanAmo maha bhAyA Agao bhaNai // 122 // kiM acchaha vIsatthA tumhe iha tAya ! nirviciMtati / evaM nayaraM tAva ya savvaMpi hu AulIbhUyaM // 123 // tatto bhaNiyaM piuNA keNa va kajjeNa putta ! jANAsi / aha caMdaNeNa bhaNiyaM iya vattA tAva nayarammi // 124 // kila kaNagappaharanno jiNabhavaNe laMghiyammi kuddheNa / vijANaM 1 udbhinne akuritamAtre pAnIya jalavRSTiryathA guNAvahA tathetyarthaH / 3 nirvicintA nizcintAH / For Private and Personal Use Only
Page #124
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir sursuNdriicrij| sattamo priccheo| // 58 // avahAro vihio dharaNiMdanAmeNa // 125 / / jalaNappahassa siddhA rohiNinAmA kilaja vijatti / tassa ya bhayAu naTTho rAyA kaNagappaho tAva // 126 // sirigaMdhavAhaNassa u khayarappahANassa so gao srnnN| tabirahe purameyaM sayalaMpi hu AulIbhUyaM // 127 // jalaNappahabhayabhIyA samvevi hu nAyarA palAyati / mottUNa imaM nayaraM vayaMti avarAvarapuresu // 128 // ___ evaM ca tthie| amhaMpi tAya ! ihi visesao hoi nAstriyavvaMti / kaNagappahassa rano pavaro maMtI jao tAo // 129 // |evaM ca puttavaNaNaM soUNaM tAhi asaNivegeNa / ANatA niyapurisA saMjattiM kuNaha gamaNatthaM // 130 // vijjAe baravimANa viu~vviyaM tAhiM. majjha jnnenn| AroviyaM ca savvaM gharasAraM tattha purisehiM // 131 // evaM ca majjha piyayama! dhAriNInAmAe sAhiyaM savvaM / ahamavi tammi vimANe ArUDhA pariyapeNa samaM // 132 // tatto ya taM vimANaM uppaiyaM khaggasAmalaM gayaNaM / vegeNa ya saMpattaM gaMgAvattammi nayarammi // 133 // kaNagappahassa ranno AvAse tattha taM saimoinna / aha gaMdhavAhaNeNavi | uciyapavittI kayA tassa // 134 // evaM gaMgAvate kaivayadivasANi jAva acchAmi / hiyaeNa ciMtayaMtI piyayama! tuha dasaNovAyaM // 135 // aviya / pecchissaM kaiya ahaM kaiyA maha teNa saMgamo hohii| kaiyA vIvAhadiNaM hohItaM knngmaalaae||136|| emAi bahuvigappaM ciMtemANI ahonisaM tattha / rayaNIevi no niI lahAmi tuha nAha ! virhmmi||137|| anmadivasammi bhAyA caMpagamAlAe majjha jnnnniie| | amiyagaI tattha pure samAgaorAyakajeNa ||138||dluunn asaNivegaM aha so saMjAyapahariso bhaNai / sirigaMdhavAhaNeNaM ramA bahumANapubvaM 1 nAgarA: nagarajanAH / 2 taatH| 3 sAmagrIm / 4 vikurvitam vikRtam / 5 samavatIrNam / // 58 // For Private and Personal Use Only
Page #125
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tu // 139 / / nahavAhaNassa kabje vimaggiyA aJja kaNagamAlati / saharisavayaNeNa maevi tassa dinA imA bhadda! // 140 // yugmam / / * eIe paMcamIe vivAhalaggaM nirUviyaM tIe / niyabaMdhavajutteNaM AgaMtavvaM tahiM tumae // 141 // aha bhaNai asaNivego sayameva ya tattha | gaMtumuciyamha / tumha vayaNAo saMpai pisesao hoi gaMtavaM // 142 / / kiMtu nisuNesu kAraNamamhaM gamaNaM na hoi jaha uciyaM / kaNagappa hassa raNNo vaTTai visamA dasA jeNa // 143 / / ekaM vijAcheo raMjanmaMso ya niyapuricAo / tA tammi sasogammi kaha gamaNa hoi maha | uciyaM // 144|| je duhiyammi na duhiyA Avayapatte biijayA neva / pahuNo na te u bhiccA dhuttA paramatthao neyA // 145 // etyatve | tA saMpai nibaMdho te na hoi kAyaho / tuha bhagiNI puNa ehI laggadiNe AulA jaivi // 146 // amiyagaI maNai tao pesehi piyaM gumaMjari tAva / eIe kaNagamAlA acchai ukaMThiyA jeNa // 147 // tatto jaNaeNa ahaM paTTaviyA mAuleNa saha ettha / pattA ya kameNa | iha miliyA to kaNagamAlAe // 148 // evaM piyayama! ayaM mAulayagihammi ettha aayaayaa| ciMtemi kaiya hohI laggadiNaM majjha |puNNehiM 1 // 149 / / jattha mae daDavo so hu jaNo jIviyAo abbhahio / evaM ciMtetIe samAgayA paMcamI esA // 150 // jAva ya | kameNa vatte pANiggahaNammi tAhe pikkhaNae / nahavAhaNassa purao pAraddhe ciMtiyaM hi mae // 151 / / esA hu kaNagamAlA sahijaNa| majjhammi dIsai niviTThA / so maha maNavallahao na kovi iha dIsae tA kiM // 152 // kevaliNo taM vayaNaM hojA aliya tu maha aubehiM / nahi nahi, avaradIsAe avi umgamai ravI kahavi // 153 // paiyalija va merugirI palayaM gaccheJja udahiNo savve / na ya kevaliNA bhaNiyA bhAvA iha anahA hoMti // 154 // tA kiM nu kaNagamAlA ahavA so hiyayavallaho majjha / dasiya muddArayaNaM karemi 1 rAjyabhraMzaH / 2 duHkhite / 3 preSaya / 4 AyAtA / 5 prekSaNakam-nATyAdidRzyam / 6 pracalet / For Private and Personal Use Only
Page #126
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sursuNdriicrishr| // 59 // nIsaMkiya eyaM // 155 / / evaM viciMtiUNa samAgayA tAhi tujha pAsammi / muddArayaNasameo niyayakaro daisio tAhe // 156 // tatto | sattamo piyayama! tumae muddAsahiyammi daMsie hatthe / eso so maha daiutti paccao jhatti uppano // 157 / peccha kaha esa evaM kaauunnvipriccheo| vigysylaasNko| ciTThai, kiM navi bIhai nahavAhaNarAyauttassa ? // 158 // kiMci uvAyaM tAhiM karemi eyassa moyaNaDhAe / evaM viciMtiUNaM vaMciya taM sahiyaNaM saI // 159 / / kavaDeNa mae sAmiya! samANio iha asogvnniyaae| taM jaM tumae puDhe taM savvaM | sAhiya eyaM // 160 // yugmam / / ___aviya / jaivi hu kannA piyayama ! sajjhasabhariyA na sakkae kahavi / maNavallahassa purao ekaMpi hu vayaNamullaviuM // 16 // * tahavi mae savisesaM NiyacariyaM sAhiyaM imaM jamhA / jAIsaraNaguNeNaM pariciya iva bhAsasi tumati // 162 // yugmam // bho cittavega! | evaM tIe vayaNaM nisamma sahasatti / mucchAvirame majjhavi jAIsaraNa samuppanna // 163 // saMbhariyaM savvaMpi hu maevi puvvoiyaM niya cariyaM / aha tIe saMlattaM piyayama! kiM iNhi kAyacaM // 164 // tatto ya mae bhaNiya viyANiya kulaharaM tu te suyaNutA vacca tumaM gehaM ahamavi Itto palAissaM // 165 // paDiyA hu kaNagamAlA maDDAe majjha ettha vAvIe / kalayalapuSvaM evaM sAhijasu sayalaloyassa // 166 / / evaM kae na kassavi AsaMkA hoi cittavegammi / nahavAhaNAo evaM vimoio hoi varamitto // 167 // ___annaM ca / nisuyaM ca mae suMdari! suranaMdaNapuravarammi Agamma / jalaNappaheNa puNaravi ahiTThiyaM niyayarajaMti // 168 // vaDiya *ca puravaraM taM ramA saMmANio ya puraloo / tA tattha ahaM gaMtuM ANAvissAmi tuha jaNagaM // 169 // jalaNappahovi rAyA pekkhissai pratyayo vizvAsaH / 2 pUrvoditam / 3 itaH / 4 balAt / 5 zrutam / 6 gRhItam / 7 AnAyayiSyAmi / // 19 // For Private and Personal Use Only
Page #127
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * puvvagauraveNeva / tattha tumaM pariNissaM ammApIINaNumAyA (maao)||170|| evaM ca kae vallahi ! sailAhaNija tu hoi sabaMpi / anaha puNa vihiyammi ubhayakulaM mailiya hoi // 171 // tato ya tIe bhaNiya jamiha tuma kiMci ANavesi mae / taM savvaM kAyavvaM navaraM piya! suNasu vittiM // 172 // jIviyasaMdeheNaM kahavi mae aja nAha ! saMpatto / mottUNa tuma iNhi katthavi sakkemi no gaMtuM | // 173 / / tAvacciya maha jIyaM jAva tuma nayaNagoyare vasasi / tuha daMsaNarahiyA puNa jhatti ya pANehiM muMcAmi // 174|| jaMpi nimi saMti nayaNA ettiyametapi dasahaM manne / kiM puNa jaM bahudivase tuha virahe nAha ! acchissaM 1 // 175 // tA nAha ! jattha vaccasi aNu| gaMtavvaM maevi tattheva / evaM ca Thie kaje jaM kAyavvaM taya bhnnsu.||176|| annaM ca / saTThANe pattAe pANiggahaNaM bhavissaI majjha / evaMvihaAsAe sagirha vaccAmi jai nAha ! // 177 // etto ya majjha jaNao BI bhaNiovi hu jai na vaccaI kahaSi / jalaNappaheNa ranA, kaNagapahaM mottu niyanayare // 178 / / tA maha kA hoja gaI tumae saha daMsaNaMpi na hu hojA / acchau pANiggahaNaM dUre ciya maha maNANadaM // 179 // tisRbhiH kulakam / tA kiM bahuNA vallaha ! mellAmi tumaM na tAva | hatthAo / anaM jaM kAyavvaM taM ciya maha ANavesutti // 180 // bho cittavega! evaM tIe bhaNie maevi saMlattaM / jai evaM tA suMdari! sigya pauMNA bhavesutti // 18 // viyalai jAva na rayaNI pekkhaNagakkhittamANaso jAva / nahavAhaNapamuho iha logo, tA vaccimo suynnu!||182|| bhaNiyaM ca tIe esA pauNA ciTThAmi nAha ! tuha puro| tatto uppaio haM sahasA gayaNammi saha tiie||18|| 1 pUrvagauraveNa-pUrvAdareNa / 3 zlAghanIyam / 3 malinam / 4 vijJaptim / 5 jIvitam / 6 etAvanmAtramapi / 7 muJcAmi / 8 saMlapitam-uktam / praguNA / For Private and Personal Use Only
Page #128
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI | sattamo priccheo| criaN| // 60 // jAva ya kittiyame khetaM vaccAmi vallahAi saha / tAva ya tIe bhaNiya udare pIDA mamaM jAyA // 184 // rthaka savvasarIraM hiyae mUlaM sudUsaha ei / tA sAmi ! kuNa parittaM sakemi na gaMtumahamihi / / 195 / / tatto ya mae bhaNiya suMdari! sukumAladehiyA taM si| rattIe neva suttA vAyai aisIyalo vAo // 186 // teNa tuha udarapIDA jAyA tA mA karehisi visAyaM / pauNIkaromi sigcha | oriuM iha niuMjammi // 187 / / evaM bhaNamANo haM oyario ettha vaNaniujammi / ettha nivAe daiyA pavesiyA kayaligehammi // 188 // ghasiUNa araNika8 aggI pajAlio mae pacchA / saMseviyaM sarIraM bahuhA tatto mae maNiya // 189 // jAyA satthasarIrA suMdari ! baccAmu iNhi niyaThANaM / tatto ya tIe bhaNiyaM piyayama! evaM karemotti // 190 // evaM dovi jaNAI nIhariyAI tu kayali| gehAo / bho cittavega! tatto dihro sahasA tuma ettha // 191 // esA hu kaNagamAlAbhagiNI u piyaMgumaMjarInAmA / taha uvayArakailAo saMpattA mitta ! evaMti // 192 / / taM jaM tumae puDhe taM savvaM sAhiyaM mae eyaM / bho suppaiTTha! evaM bajariyaM cittagaiNA o // 19 // tatto ya mae~ bhaNiyaM nigdhiNahiyao na asthi maha sariso / jeNa sakAraeNa pavesio mitta ! visamammi // 194 // tuha puNa mahANubhAvattaNeNa parakajakaraNanirayassa / abhivachiyatthasiddhI niyapunapabhAvao jAyA ||195||taa mitta? tuha sariccho nikAraNavacchalo jae naino / aidullahovi jeNaM daiyAe samAgao vihio // 196 // taha jIviyapi dinnaM tumae maha erisaM kariteNa / |tA mitta ! tuma mottuM uvagArI natthi annoti // 197 // tatto ya cittagaiNA bhaNiyaM kiM uvakayaM mae tujjha / taM ceva kayaM sukayaM 1 kiyanmAtram / 2 parizrAntam / 3 praguNIkaromi svasthaukaromi / 4 avatIrya / 5 nivAtaH AzrayaH / 6 phlaa| . mayA citravegeNa / seile viSamekaTe / nanno-nAnyaH / // 6 // For Private and Personal Use Only
Page #129
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pariNAme suMdaraM jamiha // 198|| muharasiyaM pariNAme ya dAruNaM sajaNA na saMsati / uvagAraM visamIsiyamoyaNadANaMva khuhiyassa | // 199 / / eyassavi maha suMdara ! paDihAsai na suMdaro prinnaamo| navAhaNo hi jeNaM vijAbaladappio cNddo||200|| dArAvahAraveraM aigaruyaM haMdi ! ettha loyammi / tA bhadda! tuma ciMtasu nitthAro kaha Nu rAyAo? ||201|ttto ya mae bhaNiyaM viciMtieNaM tu * ettha kiM bahuNA / taM ceva kiMci hohI je diDha majjha pugnehiM // 202 / / aidullahAvi hu mae saMpattA vihivaseNa jaha esA / acaMpi suMdaraM taha ! hohI bhaviyavyayAdiDha // 203 // bhaNai tao cittagaI evaM eyaM tu nicchayamaeNa / tahavi huna hoi juttA esA pAya|ppasAraNiyA // 204 // tato ya mae bhaNiyaM evaM tu vaivasthiyammi kajammi / je kAyavaM saMpai taM ceva ya ittha sAhesu // 205 / / bhaNai | tao cittagaI palAyaNaM ceva saMpayaM uciyaM / niyanayaragmivi gamaNaM saMpai uciyaM na hoitti // 206 / / mahaI velA vaha acchatANa imammi ThANammi / tA mA karesu iNhi kAlakkhevaM mahAbhAga ! // 207 // taha kahavi hu kAyavvaM sarIrahANI na hoi jaha mitta! / suranaMdaNammi nayare ahaMpi etto gamissAmi // 208 / / jalaNappaheNa samayaM ca saMgaiyaM ka? asaNivegassa / teNa vizna evaM pariNessaM puSvabhavadaiyaM // 209 // bho suppaiTa! evaM bhaNiUNa piyaMgumaMjarIi samaM / cittagaI uppaio patto ya kameNa sahANaM // 210 // tatto tamAladalasAmalammi gayaNe ahaMpi uppaio / bho suppaiTTa ! sahio daiyAe kaNagamAlAe / / 211 // navaviyasiyaaraviMdaviMdasaMchanasacchasalilAI / pulaeMto viulasarovarAI varahaMsakaliyAI // 212 // phalabharaviNamiyasAhAsahassasohaMtasAhisahiyAI / picchaMto giri 1 prazaMsantItyarthaH / 2 nistArasa vimuktiH / 3 vyvsthite| / AsInAnAm / 5 saMgata maitrIm / ( kRtvaa| For Private and Personal Use Only
Page #130
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir so priccheo| 16 surasuMdarI | varanijjharAI kayakoilaravAI // 21 // kiMnarasuramihuNa'ddhAsiyAI siyakaMtakaMtikaliyAI / laMghato rammAI girivaragurusANusiharAI cri| // 214 // bahuvihavAvAraparAyaNeNa sahiyAi khayaraloeNa / pecchaMto gAmAiyaM pamuiyanaranAripunAI // 215 // dakkhiNadisAmuho hai baccAmi kameNa jAva gehnnmmi| darAo tAva diDha taDillayAsacchahaM kiMci // 216 // taM daThTha mae bhaNiyaM kiM manne erisaM ima // 6 // die| dIsai aiteillaM etaM amhANa saMmuhayaM // 217 // bhaNiyaM ca tIe piyayama ! vijjU ukkA va tAva navi hoI / thirabhAvAo, navaraM hoja suro suravimANaM vA // 218 // bho suppaiTa! evaM ullavamANANa amha sahasatti / bhAsurasarIradhArI samAgao suravaro eko // 219 // namio ya bhaNaI eso| avi kusalaM tumha cittavegatti ? / pariyANasi bhadda ! mamaM navatti, tatto mae bhaNiyaM // 220 / / jANAmi kaMpi devaM sAmaneNaM, visesao na puNo / bhaNiyaM sureNa tatto cirapariciyamavi na yANesi // 221 // viNayapaNaeNa bhaNiyaM iha jamme paricayo na taavtthi| jai navaraM anabhave tumae saha maha mahAbhAga! // 222 / / navaraM tumammi diTTe diTThI ANaMdiyA maNaM mui~yaM / jANAmi teNa koSi hu pucabhave Asi sNbNdho||223|| evaM ca mae bhaNie pa~yaDIkAuM phuraMtateillaM / vaJjarai suravaro so mitta ! maNi geNha eyaMti // 224 // maNiNo samappaNatthaM samAgao suyaNu ! tuha samIvammi / tamhA visaharamahaNaM ''geNhasu pavaraM maNiM evaM // 225 // tatto ya | mae bhaNiyaM suravara ! vaJjarasu tAva maha eyaM / nikkAraNA pavittI na hoi jaM uttamA viti // 226 / / tA keNa kAraNeNaM majjha samappesi 1 adhyAsitAni adhiSThitAni / 1 gahane nirjalasthAne / 3 teillaM tejasvi / 4 Ayat Agacchat / 5 vidyut / 6 ulkaa| . muditaM irSitam / 8 prakaTIkRtya / 9 samarpaNArtham / 1. giNDa / // 6 // For Private and Personal Use Only
Page #131
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir divyamaNimeyaM / puvvabhave saMbaMdho tumae saha Asi ko majja // 227 // tato sureNa bhaNiyaM patthAvo vittharassa nahu eso| | sayalA''vayAviNAsaM geNhasu evaM maNiM tAva // 228 // bhaNiyaM ca mae kiMciha majjha kattovi AvayA hohI / tavigamatthaM suravara ! jeNa samappesi maNimeyaM 1 // 229 // bhaNiyaM sureNa suMdara! tuha cariyaM savvameva vijAe / pannattIe siTTha nahavAhaNarAyataNayassa // 230 // daiyAvahArakuviA amarisavasaphuraphuraMtaaharullo / bahunahayarapariyario tujjha vahaTThAe saMcalio // 231 // tujjha aNumagga| laggo Asano ceva baTTai iyANi / tattA jIvaMtayarI hohI suha AvayA garuI // 232 / / eyassa pabhAvAo nittharihisi Avai subhI| maMpi / tA giNha imaM suMdara! divvamaNi pANarakkhaTThA // 233 / / baMdhasu ni ttimaMge guttaM kuNtlklaavmjjhmmi| nahavAhaNavijANaM |paDighAyasamatthameccatthaM / / 234 // jai puNa kahavi hu ucasamai neya tavihiyaveyaNAnivaho / tA maNijaleNa dehaM siMceyavaM payatteNa | // 235 // evaM vihie hohisi paNaDhaviyaNo puNaNNavasarIro / tA esa maNI sayayaM saMnihio bhadda! kAyavyo // 236 // sayameva ahaMpi | tamaM suMdara ! rakkhemi tAo khayarAo / navaraM samucchugo haM aigaruyapaoyaNavaseNa // 237 / / tA taM paoyaNamahaM jhADitti saMpADiUNa ehAmi / kAhAmi sayalasutthaM mA kAhisi annahAbhAvaM // 238 // anaMca teNa samayaM vijAbaladappieNa khayareNa / mA kAhisi saMgAma | garuo vijAhi taha jaM so||239|| aidukaraM hi jaivi hu eyaM purusAhimANajuttANaM / kAraNavaseNa tahavi hu juddhAraMbho na kAyabvo | // 240 // teNa samaM jujhe avassa tuha hoi pANacAutti / tA maha vayaNAu tume vArahaDI neva kAyavvA // 24 // prastAva: prasaGgaH avasara iti yAvat / 2 jIvAntakarI jIvitavyavinAzakAriNI / 3 nistarISyasi ullvissyse| 4 nijottamAzaM-nijamastakam / 5 azvatthaM matyartham / 6 eNyAmi / * mustha-pramIcInam / 8 tvat / 9 yuddham / For Private and Personal Use Only
Page #132
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ahamo sursuNdriicri| priccheo| // 62 // kiMca / saMkuiya kesarI jaM uppaiumaNo gayassa vahaNaTThA / soMDIrattaM kiM tattieNa uvahAsayaM lahai ? // 242 // laddhAvasaro pacchA | sAhiyavijao karija ja ruiyaM / jhoDapaliyaMcaNeNavi turiyagaI siMgghao ceva // 24 // kiMbahuNA / eso ciya divbamaNI maMdapabhAvAo tassa vijaao| kAhI, kiM tuha karja sasarIrAyAsakaraNeNa 1 // 244 // evaM sureNa bhaNie kAUNaM aMjaliM payatteNa / vihiyapaNAmeNa mae bhaNiyaM jaM ANavesitti // 245 // bahumANapubvayaM aha divbamaNI sura| vareNa maha siise| baddho niyahattheNaM sarIrarakkhA ya vihiyatti // 246 // baddhe maNimmi sahasA garuyapamoo maNammi sNjaao| bho * suppaiDa ! naTuM bhayaM asesaM sarIrAo // 247 // saMbhoseuM hayagurubhayaM nehasAraM mamaM so| kaMtAjuttaM vivihvynnaalaavsNbhaasnnaae| tatto |dittIbhariyagayaNo nijiyANaMgarUvo / devo paco turiyagamaNo jhatti asaNati // 248 // saadhnnesrviriysucohgaahaasmuuhrmmaae| | rAgaggidosavisaharapasamaNajalamaMtabhUyAe // 249 // esovi parisamapada divvamaNisamappaNotti nAmeNa | surasuMdarIkahAe sattamao | varapariccheo // 250 // 1750 // // sattamo pariccheo smtto|| __ aTumo priccheo| ahayapi tao dakkhiNadisAmuho saha piyAe sNclio|ciNtemi ya kiM kAhI khayaro nahavAhaNo ihi // 1 // kayasurarakkhassa mahaM bahuvijAdappiovi so khyro| nahu sakissai kAuM avayAraM garuyarosovi // 2 // ahavA kiM maha imiNA viciMtieNeha | 1 tAvatA / 2 citam-abhIdham / 3 mA latAgaddanam tatra pratyamcanenApi parizramaNenApi / 4 zIghragAmI / 5 saMbhASya / ( bhapakAram / // 62 // For Private and Personal Use Only
Page #133
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir IN phagguMbhUeNa / hohI kiMci mamaM ciya jaM dilu pucvakammehiM // 3 // divvamaNiNo pabhAvA saMnisaNaM ca tahaya devassa / punANubhAva sarisaM hohI bhviyvvyaadittuN||4|| emAibahuvigappe ciMtemANo vayAmi jA tattha / tAva ya maha daiyAe bhaNiya bhayavevirataNUe / / 5 / / * hA nAha ! kovi eso dIsai eMto'NumaggamamhANaM / vijAharapariyario manne nahavAhaNo hohI // 6 / tA piya ! kiMpi uvAyaM ciMtasu |pIDA na hoI jaha tumha / ahayapi virahagurudukkhabhAiNI jaha na homitti // 7 // valiyaggIvaM tato puloiUNaM maevi saMlattaM / emeva kIsa suMdari ! garuyavisAyaM samuvvahasi // 8 // jai tA atakiovi hu eja imo khayaraviMdapariyario / tA hoja bhayaM garuyaM, vinAe | kiM bhayaM suynnu!1||9|| deveNa ceva kahiyaM AgamaNamimassa tujjha paJcakkhaM / tA kiM eyaM daTuM bhayAurA suyaNu! saMjAyA // 10 // | devassa divyamaNiNo pabhAvao suyaNu! suMdaraM hohI / mA mA kuNasu visAyaM etaM davaNa eyaMti // 1 / / anno na kovi iNhi kAuM sakkiAe ucAutti / eso jaM sigdhagaI Asanno vaTTai iyANi // 12 / / dUrevi na sakijai ukkaDavijassa nAsiumimassa / kiM puNa loyaNavisae pattehiM suyaNu! amhehiM // 13 / tA hou pie ! kiMcivi jaM diTTha majjha puvvakammehiM / navi kiMci soIeNaM iha | labbhai jIvalogammi // 14 // evaM ca mae bhaNie muMcatI thUlaaMsuyapavAhaM / garuyabhayasoyataviyA sA vAlA iya puNo bhaNai // 15 // hA! nAha! pANavallaha ! hayavihiNA pAvakAriNI ahayaM / vasa~ssava phalasamao tuha viNAsAya vihiyatti // 16 // jai taiyA maNava|laha ! pANaccAo mae kao hoto| tA kiM erisagaruAvaIe taM nAha ! nivaDeto // 17 // jai gambhAo paDaMtA bAlatte vAvi jai 1 phalgubhUtena vyartharUpeNa / 2 sAMnidhyena sAhAyyena / 3 atarkitaH alakSitaH / 4 eyAt-Agacchet / 5 nAsiu~ hamassa-naMSTumasmAt / / zoSitena= vicintanena / 7 dazavakSasya hi vinAzasamayasAmIpye eva phalodgamo bhavati / 8 abhaviSyat / 1 nyapatiSyaH / / For Private and Personal Use Only
Page #134
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir sursuNdriicri| aTThamo priccheo| // 63 // mayA hotA / tA kiM majjha nimitta hoJja imA AvayA tujjha1 // 18 // eso muhamahurovi hu paropparaM amha garuyaaNurAo / gambhovva vesarAe jAo gruaavyaaheuu||19|| ihi ca tumaM sAmiya! kammaM avalaMbiUNa thakko si / AvayanivAraNatthaM na ciMtase kiMcivi uvAyaM // 20 // tatto ya mae bhaNiyaM mA suMdari! kuNasu kiMcivi visAyaM / aeNviyAriya kayakajaM erisayaM hoi naNu suyaNu ! // 21 // | appabalaM ca paravalaM aNavekkhiya ADheveha jo karja / avamANapANanAsaM avasse so pAvae puriso // 22 // nIIe vaTTamANA maNuyA na lahaMti AvayAnivahaM / suyaNu ! mae kA nII tuma harateNa vihiyatti? // 23 // vihiyaM rAyaviruddha aNurAyaparabasehiM amhehiM / | tA iNhi AvayAe suyaNu ! visAo na kAyavvo // 24 // kiMca / evaM Thievi suMdari ! aNukUlo kahavi jai vihI hoi / tA AvayAvi amhaM pariNamihI saMpaiyatteNa // 25 // balio hu imo sattU tAva ya sajho na purisagArassa / punvabhavanimmiehiM vArijai nabari punahiM // 26 // jai tAva asthi puna kiM karja suyaNu! purisagAreNa / aha nasthi kiMci punaM vihalo tA purisagArovi // 27 // ekkatto maha puna annatto dappio imo sattU / pecchAmo tA suMdari ! kassa jao hoja eyANa ? // 28 // emAibahuvigappaM ullavamANo piyAe saha jAva / bho suppaiTTha! patto turiyagaI iha |paesammi // 29 // tAva ya turiyayaragaI patto nahavAhaNo maha samIvaM / rosAyAsAsaMjiyasoyajalohaliyagaMDayalo // 30 // bhaNiya ca / . mRtA / 2 bhApat / 3 vesarI azvatarI / 4 sthitaH / 5 avicArya / / anavekSya apalocya / . ADhavei Arabhate / 8 apamAnaM ca prANanprazazca tayoH samAhAraH / 9bhvshym| 10 pariNesyati / " saMpattvena-saMpattibhAvena Apattirapi saMpattirUpA bhaviSyatIti bhAvaH / 12 matpuNyazatradarpayormadhya ityrthH| // 63 // For Private and Personal Use Only
Page #135
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir teNa re ! re khayarAhama ! kattha vacase inhi ? / ihaparaloyaviruddha erisaM kamma samAyariuM ? // 31 // yugmam / / kAuM rAyaviruddhaM nAsato kattha chuTTase pAva!? / syArasAlavaDio sasauvva viNassase ihi // 32 // re ! re ! keNa baleSaM erisakammaM tume samAyariyaM / hariUNa maha mahelaM nAsaMto kattha chuTTihisi // 33 // re mUDha ! keNa dinA tuha buddhI erisA ahammeNa ? / ahavA kuvio daiyo | purisaM kiM haNai leuDeNa ? // 34 // re mUDha ! puavanjiya ! ummaggapayaTTa ! naTThamajAya ! / kuvio tujjha kayaMto teNa tume erisaM vihiyaM // 35 // jeNa baleNaM evaM rAyaviruddhaM tume samAyariyaM / taM kuNasu iNhi payarDa mA bhaNihisi jaMna bhaNiyaMti // 36 // eso tuha tikkheNa sIsaM chiMdAmi addhacaMdeNa / jai atthi porisaM kiMci hosu tA jujjhasajotti // 37 // bho suppaiTTha! evaM bhaNiUNaM teNa garuyaroseNa / AyaDDiUNa dhaNuhaM mukko maha saMmuho bANo // 38 // aha so dhaNuhavimukko vegeNAgamma majjha Asanne / AvaDiubva silAe velio pacchAmuho jhatti // 39 // taM daTuM so khayaro vimhiyahiyao sasaMkio kiMci / khaNamegamacchiUNaM iya vaJjariuM samADhatto ||40||ji kahavi khuddavijApabhAvao maha saro paDikkhalio / tahani na chuTTasi imhi aMggevAINa satthANa // 41 // evaM ca bhaNateNaM teNaM AvAhiyAI satthAI / ahimatiya maMtehiM muMcai ikikaya kamaso // 42 // aviya / udviMtaphuliMgAlaM phuraMtajAlAsahassasaMbaMliya / aggeyaM aibhImaM majjha bahevAe paiviyaM // 43 / / tapi hu maha Asane 1 sUpakArazAlApatitaH / 1 mahilA bhAryA / 3 mucyase / 4 adharmeNa pApena / 5 laguDo lohamayI yaSTiH / kRtAnto yamaH / 7 ardhacandromyANavighoSaH bhAkRSya / valita pratigataH / 1. AmeyAdIno pAtrANAm / " AvAhiya-Aracitam 12 bhabhimanya / uttiSThanta Urca garachanto ye || sphulijhA amikaNAste santyasya tattathA / 14 saMvalita vyAptam / 15 vadhArtham / 17 prasthApitam preSitam / For Private and Personal Use Only
Page #136
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI cri| // 64|| | maNippabhAvAo houmasamatthaM / pAse saMbhamiUNaM vijjhAya jhatti tatto ya // 44 // vAruNavAyabvAI paTTaviyAI kameNa satthAI / tANivi HT aTTamo maNippabhAvA hicciya maha vilINAI // 45 / / aha tANi amohANivi paiDihayasattINi daTTu satthANi / jAo vicchAyamuho rAya- priccheo| suo vimhayakkhitto // 46 // khaNamegamacchiUNaM puNovi so erisaM samullavai / re khayarAhama ! dappaM mA hu karijAsi niyacitte // 47 // maha maMtassa pabhAvA vijAe vAvi osahIe vA / emAI satthAI nihayapayAvAI jAyAI // 48 // ___jo| maMteNa va taMteNa va iMtuM sakaMti neva eyAI / kiMtu nisuNesi kAraNametehiM jaM na nihao taM // 49 // eso hu pAvakArI | muMhamaccUe na caiva joggotti / tA hamAreNa imo mAreyadhvo tume kumara ! // 50 // iya majjha sikkhaNatthaM hao tuma neva divvasatyehi / na uNo tuha vijAhi hammada sattIo eesiM // 51 / / yugmam // tA iNhi maha na chuTTasi pAyAlaM jaivi pavisase mUDha ! / moro ahava dhippaha haMta ! taijammi uDDANe // 52 // re khayarAhama ! ihi katto maha jAsi dihipahapaDio / duhamaccUe eso mAremi tuma na saMdeho // 53 // bho suppaiTTha! evaM bhaNiUNaM garuyaabhiniveseNaM / nahavAhaNeNa nAgiNivijA AvAhiyA tatto // 54 // mIsaNabhuyagehiM khaNeNa veDhiyaM uggavisaviyArehiM / savvaMgesu baddho sarAgajIvovva kammehiM // 55 // tatto mahaMtaviyaNA pAunbhUyA mamaM tao dehaM / gayaNAo nivaDio haM bhuyaMgabhAreNa bhUmIe // 56 // viyaNAe vimbhalaMgo saMvailitaruNo imassa hiDammi / gayaceyaNovva jAo bhujaMgasaMghAyaubaddho // 57 / / sAvi maha pANadaiyA garuyaM dadRNa AvayaM mamaM / aidukkhiyA varAI royaMtA ghuggharasareNa // 58 // 1 vicyAta vinaSTam / 2 amoghAni avyarthAni / / pratihatA vinaSTaya zaktiryeSAM tAni / 4 vismayA''kSiptaH / 5 sukhamRtyoH / / duHkhamAreNa duHkhabahulamaraNaina / 7 mat / " mayUro'pi / tRtIyasmin / 1. umANa uDyanam / " prAdurbhUtA / 12 vidyala vyAkulam mA yasya sa tathA / 11 zAlma- // 6 // chItaroH / 14 gadgadasvareNa / For Private and Personal Use Only
Page #137
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir hA ajjautta! vallaha ! eya aNatthassa kAriNI ayaM / hA pAviTThA taiyA kiMna mayA mayaNapaccakkhaM // 59 // hA kaha majjhanimitta | piyayama! aigaruya AvayaM ptto| hA ajautta iNhi tuha virahe natthi maha jIyaM // 60 // bho bho dhaNadeva ! imaM souM khayarassa bhAsiyaM | tassa / etyaMtarammi ya mahaM esa vigappo samuppanno // 6 // mahilApalAvasaddo puTviM jo Asi iha mae nisuo| eyadaiyAe nUNaM so | hohI kaNagamAlAe // 62 // tatto ya purisasaddo tayaNaMtarameva jo mae nisuo| nahavAhaNassa hohI so saddo eyasattassa // 63 // | ahavA kiMmae imiNA viciMtieNaM tu tAva nisuNemi / jaM kiMci kahai eso niyacariyaM cittavegotti // 14 // evaM viciMtiUNaM | tatto dhaNadeva ! sunniumaaddhto| tabbayaNamahaM savvaM aha so evaM samullabai // 65 // bho suppaiTTha evaM vilavaMtA bahuvihaM sudukkhatvA / nahavA haNeNa nIyA majjha piyA kaNagamAlatti // 66 // ayaMpi tao dUsahavisaharakayaveyaNAe vevNto| daiyA vioyagurudukkhatAvio | jAva ciTThAmi // 67 / / bho suppaiTTha tAva ya tumaMpi iha Agao pesmmi| tumae maNinIreNaM eso mellAvio ahayaM // 68 // yugmam / / tA bho tumae dina maha jIyaM ettha natthi saMdeho / maNiNo ya pabhAvAo na ya Deko duTThasappehiM // 69 / / annaha kaha maha jIyaM havijaguruveyaNA paraddhassa / koNAsavayaNasacchahabhIsaNabhuyagehiM gahiyassa // 70 // taM jaM tumae puDhe keNa tuma erisAe mhiie| |khitto si AvayAe taM sarva sAhiyaM eyaM // 71 / / iya bho dhaNadeva ! tayA souM khayarassa bhAsiyaM tassa / tatto ya mae evaM viciMtiyaM niyayacittammi // 72 // peccha narA vibuhAvi hu aNurAyaparavasA visayagiddhA / pAviti AvayAo vivihAo ettha saMsAre // 73 // acchau tA paraloge iheva pAviMti garu 1 etasya davitA etaddayitA tsyaaH| 2 ArabdhaH ArambhaM kRtavAn / 3 vepamAnaH kampamAnaH / 4 mellAvio=mocitaH / 5 daSTaH / 6 kInAzaH ymH| For Private and Personal Use Only
Page #138
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI aTThamo priccheo| cri| // 65 // ydukkhaaii| rAgavimohiyacittA kajjAkajaM ayANatA // 74 // sArIramANasANaM dUsahadukkhANa kAraNa paDhamaM / iha paraloe ghoro rAgo ciya sayalajIvANaM // 75 // rAgaMdhA iha jIvA dullahaloyammi gADhamaNurattA / jaM veiMti asAyaM katto taM haMdi ! naraevi ? // 76 // vallahavioyataiviyA asamaMjasarciTThiyAI kunnmaannaa| narae neraiyA iva nicca ciya dukkhiyA hoMti // 77 // vahabaMdhamAraNAI | lahaMti rAgeNa mohiyA jIvA / varcati duggaIe sahati vivihAI dukkhAI // 78 // rAgo hi dukkharUvo rAgo ciya sayalaAvayA| heU / rAgaperaddhA jIvA bhamaMti bhavasAgare ghore // 79 // tAva ciya paramasuhaM jAva na rAgo maNammi uccharai / haMdi ! sarAgammi maNe | dukkhasahassAI pavisaMti // 8 // - emAi ciMtiUNaM dhaNadeva ! mae imaM tu vaJjariyaM / bho cittavega ! iNhi mA kIrau kovi sogotti // 81 // jaM eso saMsAro | erisadukkhANa niyayaAvAso / pattAe AvayAe teNa visAo na kAyavo // 82 / / jaramaraNarogavallahaviogabahulammi ettha sNsaare| jamhA sakammajaNiyaM jAyaha jIvANa dukkhati // 8 // to bhaNai cittavego bhadda ! visAo na kovi maha anno / ekacciya maha ciMtA | kuNai maNe dUsahaM dukkhaM // 84 // sA kaha varaI hohI nIyA nahavAhaNeNa ruyamANI / jIvaI va navA ihi daTuM maha tArisamavatthaM ? | // 85 // evaM ca jAva sAhai so khayaro majjha bhadda ! dhaNadeva ! / etyaMtarammi nisuNasu jo vuttato tahiM jAo // 86 // ekko kamaladala'ccho pihuvaccho suravaro tarhi sahasA / oinno gayaNAo ujaoiMto disAvalayaM // 87 // daTuM samAgayaM taM viya1 vedayanti anubhavanti / 2 asAta-duHkham / 3 taviyA taptAH / 4 ceSTitAni-vyApArAH / 5 paradA pIDitAH 6 prAdurbhavati / 7 pRthuvakSAH / udyotayan / 8-26-3683*688** * * // 65 // *-* For Private and Personal Use Only
Page #139
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassaqarsuri Gyanmandir www.kobatirth.org siyavayaNo ya cittavego so| anmuTThiUNa paNamai taM devaM paramaviNaeNa ||88 // aha so suhAsaNatyo tiyaso saMlavai bhadda ! tuha all kusalaM / maNiNo ya pabhAvAo nitthinA AvayA viulA ! // 89 // to bhaNai cittavego tumha pabhAvAo saMpeyaM kusalaM / tA saMpai maha sAhasu mahaMtakoUhalaM ittha // 90 // puvabhave saMbaMdho tumae saha Asi ko mamaM deva ! 1 / keNa va kajeNa tumaM Asi gao ucchugo | taiyA // 11 // tatto ya bhaNai tiyaso imeNa kajeNa Agao suyaNu ! sA egamaNo houM sAhijataM nisAmehi // 12 // | jaMbuddIve ihaI eravae atthi Arie dese / vijayavaI nAmeNaM nayarI suranayarisaMkAsA // 93 // tIevi suvikkhAo dhaNabhUI nAma * Asi satthAho / dakkhinadayAjutto ujjutto jaiNadhammammi // 94 // caMdovva kalAnilao gayavya nicca payaTTavaradANo / aNuyartiya * mitto vAsarovva buhaloyamaNaiTTho // 15 // tassa ya pasaMtarUvA paivvayA saccasIladayajuttA / bhajA suMdaradehA suMdarinAmA suvikkhAyA // 96 // vimalaM sAvagadhamma sammaM aha tANa pAlayaMtANaM / vaccaMti vAsarAI susAhujaNabhattijuttANaM // 97 // aha annayA kayAivi pahANa | suviNehiM sUiyaM taNayaM / sA suMdarI pasUyA pabhUyasuhalakkhaNAinna / / 98 // nijiyaaNaMgarUvaM teeNa ya diNayarassa sAricchaM / soma sasibi pirva jiNiMdadhammaMva suhajaNayaM / / 99 / / aha tassa bArasAhe volINe niyayajaNaNijaNaehiM / garuyapamoeNa kayaM vihiNA nAma *sudhammotti // 100 // dhaNavAhaNAbhihANo bIo kAleNa se suo jaao| sovi hu sudhammanAmo jAo aha aTThavArisao // 101 // | tIe ya puravarIe viharaMto annayA samoyario / samaNasayaseviyakamo sudaMsaNo nAma aayrio||102|| appaDibaddhavihArI caudasa 1 abhyutthAya / 2 sAMprataM saMprati / 3 atra / 4 Arye / 5 saMkAzA-tulyA / 6 satthAho sArthavAhaH / 7 dAnaM tyAgaH, madazca / 8 satkRtamitraH, Ilalell vAsarapajhe mitraH sUryaH dhanabhUtipakSe mitrANi suhRdaH / 9 piva-ivA'vyayamidam / 1. aSTavArSikaH / For Private and Personal Use Only
Page #140
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI aTThamo priccheo| criaN| // 66 // pucI guNANa aavaaso| puvvuttaradisibhAe avaDio naMdaNujANe // 103 // saghovi nayaraloo viNiggao sUrivaMdaNanimittaM / dhaNabhUIvi hu calio bhattIe taNayasaMjutto // 104 // ummukkavAhaNo aha dUrAo vihiyauttarAsaMgo / ti payakkhiNiUNa guruM vaMdai paramAe bhattIe // 105 // bhImabhavoyahinivaDaMtajaMtusaMtaraNavarataraMDammi / dinammi dhammalAbhe guruNA, sese muNI namiuM // 106 // uvaviTTho satthAho mahivaDhe purajaNeNa sNjutto| sUrIvi mokkhamaggaM jiNadhamma kahiumADhatto // 107 // yugmam / / aviya / sammaiMsaNamUlo pNcmhbbymhlldddhkhNdho| samiIguttItavasaMjamAisAhApasAhillo // 108 // vivihAbhiggahagoccho maNaharasIlaMgapattasohillo / varaladdhikusumakalio sagga'pavaggAisuhaphalao // 109 // cArittakapparukkho vittharao sAhio jiNANAe / duhatAvatAviyANaM jiyANa saraNaM aNannasama // 110 // tisRbhiH kulakam / cavalAI iMdiyAI dukkhanimittaM ca visayasaMgovi / kohAiNo kasAyA nibaMdhaNaM doggaIe u||111|| ekkasi kao pamAo jIvaM pADei bhavasamuddammi / bhImo ya bhavo bahuso payA| sio tIe parisAe // 112 / / mUrissa tassa vayaNaM paramAmayasacchahaM nisAmittA / saMviggA sA parisA jahAgayaM paDigayA savvA // | // 113 // soUNa sudhammanAmo dhammamaI gurugiraM nisAmittA / saMsArabhaumviggo paNamiya sUriM imaM bhaNai / / 114 // icchAmi tumha mUle niravaja gihiuM supadhvajaM / jaNagehiM aNunAo bhIo jarajammamaraNANaM // 115 // bhaNiyaM guruNA ya tao hou avigdhaM tuhettha vatthummi / ammApiUhiM muko aha so pazvAvio guruNA // 116 // ambhasiyaduvihasikkho sNjmtvvinnykrnnujjutto| vihiNA 1 taraNDa-pravahaNam / 2 mahIpRSThe / 3 mahallo mahAn / 4 samitiguptitapaHsaMyamAdaya eva zAkhAprazAkhA yasya sa tathA / 5 gucchA-stabakaH / baksovRkSaH / 7 akRt / 8 dharme matiryasya sa dharmamatiH / 1 bhauviggo-bhayodvimaH / 10 niravadyA-nirdoSAm / 11 pravAjitaH dIkSitaH / 11 prahaNAsevanarUpA * dvividhA zikSA / // 66 // For Private and Personal Use Only
Page #141
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir B**18/2072* gurupAmUle ahijiu so samADhatto // 117 // sigdhaM mahAmaI so jAo suttatthatadubhayavihinna / cudasapuvvI gurusAhusammao guNa| gaNAvAso // 118|| nAUNa jogaya se suharikkhe sariNA niyapayammi / ahisittosUrIvi ya saMlihiyataNU gao mokkhaM // 119 // sama| NagaNasaMparivuDo suhammasUrIvi vivihadesesu / bohito bhaviyajaNa viharai puragAmanagaresu ||120||dhnnvaahnnovi kamaso vaDeto paMcadhAipariyario / patto kumArabhAvaM ahinjio taha kalAnivahaM // 121 // patto ya jovvaNaM so kAmiNijaNahiyayacoraNasamatthaM / piuNA ya tannimittaM variyA vararUvasaMpannA // 122 / / sirisuppaiTanayare dhUyA haridattapavaraibbhassa / viNayabaIsaMbhUyA'NaMgavaI nAma varakannA // 123 / / mahayA vicchaDDeNaM pariNIyA sohaNammi sA lagge / dhaNavAhaNeNa tatto ANIyA niyayanayarIe // 124 // aha so tIe ratto jovvaNavararUvasou~mallesu / gADhaM visayAsatto gayaMvi kAlaM na yANAi // 125 / / aha annayA sudhammo viharaMto muNivaro tahiM ptto| vija| yavaInayarIe vAsArattassa pAraMbhe // 126 / / sAhahiM tattha vasahI vimaggiyA tAhi satthavAheNa / dhaNabhUiNA vidinA suvisuddhA jANasAlAsu | // 127 / / niyapariyaNeNa sahio satthAho ei gurusamIvammi / sAmAiyAijutto saMviggo suNai jiNadhamma / / 128 // dhaNavAhaNo u dai| yAsurayasuhAsattamANaso dhaNiyaM / piuNA bhaNiovi daDhaM nae (ho?)i guruvaMdao kahavi // 129 // aha taM visayAsattaM gururAgaM dhammakaraNaniravekkhaM / paricattasesakarja daLu lahubhAyaraM guruNo // 130 // jAyA esA ciMtA bhAyA me rAgamohio vro| jiNavayaNabAhiramaI iMdiyavisaesu Asatto / / 131 / / dullahamavi maNuyattaM pAvittA dhammavirahio eso / gacchissai narayammi ghorAsu ya tiriyajo NIsu // 132 / / tisRbhiH kulakam / / keNAvi uvAeNaM bohemI rAgamohiyaM eyaM / evaM viciMtiUNa guruNA saddIvio bhAyA // 133 / / . pAmUlaM pAdamUlam / 2 adhyetum / 3 vihinna vidhizaH / 4 yogyatAm / 5 saMparighRtaH parikaritaH / 6 varyA-zreSThA / * soumalla saukumAryam / 8 jANa= yAnam / 9 vandata iti vandakaH / 10 zabdAyitA AhUtaH / 2* ** * * For Private and Personal Use Only
Page #142
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI cri| // 67|| ___mahayA uvaroheNaM samAgao vaMdiUNa to sUriM / uvaviTTho se purao aha sUrI bhaNiumAdatto // 134 // poggalapariyaDehiM bahahiM * | aTThamo saMpAviUNa maNuyattaM / hAresu mA muMhAe visayAmisaimohio bhadda ! // 135 // visaesu daDhaM sattA settA baMdhati amuhkmmaaii| tavvasao saMsAre bhamaMti ahamAsu joNIsu // 136 // vahabaMdhamAraNAI nANAvihaveyaNAo naraesu / pAviti visayagiddhA dUsahAo dIharaM | | kAlaM // 137 // acchau tA paraloe iheva pAviti garuyadukkhAI / visayapasattA duItaiMdiyA dehiNo bahave // 138 // mottUNa niyaya| jUhaM krennusuhsuryphaaspddibddho| baddho vArIbaMdhe phAseNa gao gao nihaNaM // 139 // rasaNidiyammi luddho viddho galaeNa macchao | niho| pANidiyammi satto patto uragovi maraNaduhaM // 140 // ujjoiyasayaladisaM dIvasihaM pecchiuM payaMgovi / taggahaNarao maraNaM | patto naNu cakkhudoseNa // 141 / / gorIsaddAsatto niccalataDDaviyakannajuyalillo / savaNiMdiyadoseNaM mio mao vAhavANeNa // 142 // | ekkikiMdiyavasagA ee sabvevi pAviyA nihaNaM / paMciMdiyavasagANaM narANa puNa kA gaI hojA? // 143 / / tA paMciMdiyavasago visayasuhaM seviUNa mA bhdd|| dhammovajaNarahio vaccasu ghorammi narayammi // 144 // kijau dhammammi maI visayasuI ujjhiUNa tA iNhi / sahalIkaresu suMdara! aidulahaM maNuyajammeti // 145 // evaM guruNo vayaNaM nisamma dhaNavAhaNo imaM bhaNai / icchAmi tumha vayaNaM kiM puNa nisuNeha maha bhaNiyaM // 146 // ainehaparA varaI khaNamavi virahaM na sakkae soDhuM / daiyA'NaMgavaI maha teNa na sakkemi 1 pudgalaparivata: anntkaalvishessH| 2 mudhA / 3 AmirSa mAMsam / 4 saktAH avabaddhAH / 5 sattvAH jiivaaH| 6 jUho-nyUyaH hstismudaayH| 7 gajaH / // 67 // | 8 gataH / 9 nidhanammaraNam / 1. matsyakaH / 11 taGkaviya-tataM / 12 mio=mRgaH / 13 vaaho-gyaadhH| 14 dharmopArjanarahitaH dharmakaraNavarjitaH / 15 saphalIkuruSva / For Private and Personal Use Only
Page #143
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassaqarsuri Gyanmandir * mottuM // 147 // tumbhaMpi baMdaNatthaM AgamaNaM teNa hoi no majjha / maha virahe sA varaI iNhirSi hu acchae kicch||148|| tatto *guruNA bhaNiyaM caMcalacittANa mahiliANa kae / ko va sekanno puriso hArijA appayaM bhadda! // 149 // pavaNuddhayadhayacaMcalacittAsu | mahiliAsu Asatto / jo dhammammi pamAyai, so kAuriso na sppuriso||150|| ___aviya / aMtovisabhariyAo maNahararUvAo vajjhavittIe / guMjAphalasarisAo hoti sabhAveNa mhilaao||151|| saJcadayaso yarahiyA akaJjanirayAo saahsdhnnaao| bhayajaNaNIo, tAsu ko va saikano raI kujaa||152|| rattAo harati dhaNaM pANevi | harati taha virttaao| rAgevi virAgevi ya bhayaMkarA dutttthjuviio||153|| annaM ciMteti maNe niyaMti annaM ghaDeMti aneNa / calacitANa tANa ko nAma havija vallahao? // 154 / / mAreMti paI jArassa kAraNe taMpi haMdi ! anntttthaa| vIsAsaMti ya anaM sambhAvaM neya paryaDeMti // 155 // kiM bahuNA bhaNieNaM jAo ya haNaMti niyayaputtaMpi / ko nAma pio tAsi havija cavalANa mahilANa // 156 // | tA bhadda ! erisANaM taiDicchaDADovacavalahiyayANaM / mahilANa kae ko iha havijja siDhilAyaro dhamme 1 // 157 // iya gurubhaNiyaM | souM vihasiya dhaNavAhaNeNa saMlattaM / annAo juvaIo evNvihduducriyaao||158|| maha mahilA puNa saralA paivvayA saccasIladayajuttA / aNurattA suviNIyA thiranehA gurujaNe bhattA // 159|| sarisA sA kaha hojjA asuddhacariyANa annamahilANa ? / lohaturaMgAINaM dIsai guru aMtaraM loe||160|| tatto guruNA bhaNiyaM maNoharA tujjha jaivi sA mahilA / tahavi hu uvabhujaMtA sairaNI sA 1 kRcchre yathA syAttathA, knnttenetyrthH| 1 sakarNaH matimAn / 3 kApuruSaH kaatrH| 4 sAhasam avicAryakAritvaM dhanaM yAsAM tAH, sAhasikya ityarthaH / 5ratim= EET bhAsaktim / 6 pazyanti / 7 ghttntesNbdhynte| 8 anyArtham / 9 vizvasanti / 1. prakaTayanti / 11 taDicchaTA''TopacapalahRdayAnAm / 11 saraNiH maargH| For Private and Personal Use Only
Page #144
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI cri| aTThamo priccheo| //68o. narayanayarassa // 161 / / jaha kiMpAgaphalAI bhuttAI duhAvahAI iha hoti / taha itthIsurayasuhaM maNaharamavi doggaI nei / / 162 // jaha visamIsaM sarasaMpi bhoyaNaM jIviyaM harai bhuttaM / taha suMdarAvi ramaNI ramiyA naNu doggaI dei // 163 / / tA ujjhasu aNurAyaM kugainimittAe niyayadaiyAe / paMcamahanvayajutto hosu tuma caraNanirautti // 164 // evaM divase divase saMvegakarehiM mahuravayaNehiM / bohi| aMto maNayaM jAo aha paiyaNurAgo so||165|| annadiNe egate gurupurao aMjaliM kareUNa / dhaNavAhaNo sa evaM vajaraI prmsNviggo||166|| tumhANamamayabhUe vayaNe nisuevi majjha hiyyaao| kiM no saikai rAgo visaMva dussa sppss?||167|| bhayavaM! | tAva na tuTTai daiyAe uvari savvahA raago| navaraM karemi ekaM jai juttaM tumha paDihAi // 168 / surayasuhanippivAso dikkhaM gi| hAmi tumha pAmUle / daiyAe samaM ayaM daMsaNamitteNa sNtuttttho||169|| evaM vavatthiyammi jai joggaM deha majjha to dikkha / tIe | adaMsaNeNaM sakkemi na jIviyaM dhariuM // 170 // tavvayaNaM soUNa ya sudhammasUrI viciMtae evaM / pecchaha aiduraMto rAgo kaha vilasae | loe // 171 // evaMpi tA dijau paJcajA tAhi gahiyasuttattho / sayameva vivegajuo ujhissai rAgasaMbaMdhaM // 172 / / evaM viciMti| UNaM aNaMgavaiyAe saMjuo tAhe / dhaNavAhaNo saMbhAyA guruNA pavAvio vihiNA // 173 // caMdajasAnAmAe mayahariyAe samappiyA sAvi / sAhuNigaNamajhagayA sikkhai varasAhuNIkiriyaM / / 174 // evaM ca tANa doNhavi paropparaM jAva tuTTai na raago| bahuNAvi hu|* kAleNaM suttattha visArayANapi // 175 / / tAva ya guruNA bhaNiyaM egate bhAraIe mahurAe / eyaM na juttamahuNA uttamasattANa tumhANa // 176 / / // yugmam // aviraijuvaijaNevi hu saviyArapaloyaNammi sAhussa / pAyacchittaM garuyaM bhaNiyaM sutte jiNidassa // 177 / / jaM puNa sAhuNi1durgatim / 2 pratanuH alpaH / 3 vaSkate-apagacchati / 4 svabhrAtA / // 68 // For Private and Personal Use Only
Page #145
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | visae saviyArapaloyaNaM tu sAhussa / taM bhadda! guruaNatvassa kAraNa vaniyaM samae // 178 / / iyaramahilAjaNevi hu diTThIpAona hoiju-19 toti / kiM puNa samaNIvisae abohibIyassa mUlammi 1 // 179 // tA unjhiya aviveyaM rAgaM avahatthiUNa bhAveNa / pariharasu savvaha|cciya diDhikusIlattaNaM eyaM // 180 // evaM guruNA bhaNio saMviggo sovi ciMtae evaM / airAgaparavasassa o dhI! dhI! maha niviveya-19 | ssa // 181 / / jo haM paNaTThalajo gaiyarAyapayammi vaTTamANovi / sAhujaNaniMdaNijja rAga na caemi chaDDeuM // 182 // laghRNavi niravaja pavvajaM dudvarAgapaDibaddho / hohAmi punarahiodIharasaMsArAbhAgI // 183 // hA jIva ! pAva! bhamihisi nArayatiriesudIharaM kaalN| | avisayapayaTTarAgo laghRNavi dhammamaNavajaM // 184 // evaM bhAvaMtassavi dhaNavAhaNasAhuNo na uttarai / aNurAgo tabisae tIevi yaja | tassa uvarimmi // 185 // evaM baccai kAlo saMjamatavaviNayakaraNanirayANaM / guruANAsaMpADaNaparANa aha tANa doNhaMpi // 186 // aha annayA kayAivi bhagiNIe vasumaIe sNjuttaa| caliyA'NaMgavaI sA viyArabhUmIe bhiyaao||187|| divo ya tAhi | | ego mahilAsahio naro u ummtto| dhUlirayadhUsaraMgo jaracIvaracIriyAino // 188 // uggAyaMto bahuhA naccaMto Dibhasatthapari| kinno / taM daTumaNaMgavaI suiraM pulaei taM juyalaM // 189 // tato tIe bhaNiyaM bhagiNIe suloyaNAe aNuharai / ajjo! esA jubaI gahagahiyanarassa paoNsatthA // 190 // bhaNiyaM ca vasumaIe suiraM nijjhAiUNa savisAyaM / sacciya esA amhaM bhagiNI o sulo samayaH siddhAntaH / 2 dRSTipAtaH / 3 apahastya-apanIya / 4 saMvijJaH-saMvegamApannaH / 5 gatarAgapade sAdhupade / 6 chouM moktum / . vinazyati / 8 cIvara vastre, caurikA kITavizeSAstairAkIrNoM vyAptaH / 9 udgAyan / 1. DimbhAH bAlakAH / 11 anuharate anukaroti / 12 bhArye / / 15 paarshvsthaa| For Private and Personal Use Only
Page #146
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagersuri Gyanmandie surasuMdarIcariaMA priccheo| // 69 // | yaNA nAma // 191 / / pariNIyA Asi purA subaMdhuNA mehalAvaipurIe / divA kaNagaraheNaM kayAi aha rAyautteNaM // 192 / / aMteurammi | chuDhA aiguruaNurAyahariyahiyaeNa / sayalorohapahANA jAyA aha tassa ballahiyA // 193 // evaM maha pacakkhaM savvaMpi hu sAsure | vasaMtIe / vittaM, tumaevi surya aje ! loyappavAyAo // 194 // eso gahagahiyanaro dIsai sariso u rAyauttassa / tA eso kaNa garaho esAvi suloyaNA nUNaM // 195 // bhaNiyamaNaMgavaIe saMbhAsemo imaM tu niyabhagiNiM / kiM amhe pariyANai, ahavAvia bhaibhalA | esA // 196 // tatto gaMtu dohivi mahuraM AbhAsiyAvi sA jAhe / navi jANai kiMci phuDaM bollai ya bahuasaMbaddhaM // 197 // tAhe dovi jaNAI sudhammasUrissa pAyamUlammi / karuNAparAhiM ajAhiM tAhi nIyAI savisAyaM // 198 // yugmam / bhaNio ajAhiM gurU esA | amhANa jivabhagiNI o / ki hoi navA bhayavaM ! jAyA ummattiyA kahavA 1 // 199 // bhaNiyaM guruNA tatto nANeNa viyANiUNa | paramatthaM / sacciya suloyaNA sA kaNagaraho esa juvarAyA // 200 // jogo maimohakaro sIse khitto imANa suttANa / ekAe sava sIe IsAvasagADhakuddhAe // 201 // tassa vaseNaM doNhavi maisaMmoho imANa saMjAo / rannA ya tao vijA bahave sadAviA tattha | // 202 / / na ya keNavi pauNAI kayAI kAleNa rakkhaganarANe / kahavi pamAyaparANaM nIhariyAI imAI tu // 203 // bhaNiyaM ca vasumaIe bhayavaM ! eyANa mUDhacittANaM / jai pecchaha ubayAraM, paDijogaM deha ciMteuM / / 204 // tato guruNA tesiM dino ummaaynaasnnepddittttho| paDijogo, jAyAI doNNivi aha satthacittAI // 205 // daddNa bhagiNijuyalaM suloyaNA vimhiyA imaM bhaNai / kiM nAma kSiptA / 2 zvazuragRhe / 3 bhaibhalA mUrkhA 4 phuDaM-spaSTam / 5 yoga: auSadhagayogaH / 6 suptayoH / 7 sapatnyA / 8 vaidyAH / 9 saptamyAH sthAne | SaSThI / 10 pUrvasmAd matimohakarAd yogAt pratikUlo yogaH / 11 paTiSThaH / For Private and Personal Use Only
Page #147
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassaqarsuri Gyanmandir imaM sumiNaM kiMvA maivinbhamo esa 1 // 206 // sA kattha amha nayarI sA ya vibhUI ya te alaMkArA / kaha dhUlidhUsarAI iha mhi | (mho ?) saMpAviyAiti ? // 207 // donivi gahiyavayAo kattha va bhagiNIo majjha ihaI tu ? / tA nUNa iMdayAlaM eyaM ahavAvi * sumiNati // 208 // tatto ya vasumaIe kahiyaM ummAyakAraNaM satvaM / jAva ya gurumAhappA naTTho tumhANa ummAo // 209 // jaiyA ya | tuma bhadde ! chUDhA aMteurammi juvaranA / taiyazciya khayareNaM mAyAi sumaMgaleNa ahaM // 210 // bhuttA pabhUyakAlaM dhaNavaideveNa bohiyA | tatto / jAyA caMdajasAe payamUle suyaNu ! pavvaiyA // 211 // esAvi aNaMgavaI dhammaM soUNa bhavabhayudhiggA / niyabhattuNA sameyA | pavvaiyA ettha gacchammi // 212 / / tA suyaNu ! na suviNamiNa saccaM ciya jaM tume imaM diTuM / eso so amha gurU sudhammanAmo mahAsatto // 213 / / tatto dovi jaNAI sudhammasUrissa paramaviNaeNaM / vaMdaMti harisiyAI payakamalaM sayaladosaharaM // 214 // tatto | saMveyakari guruNo soUNa desaNaM pavaraM / paDibuddhAI donivi kameNa pabvAiyAIti // 215 / / mayahariyAe pAse bhagiNIjualeNa saMjuyA tatto / saMjamaguruviNayarayA suloyaNA kuNai vivihatavaM // 216 // evaM caMdajasAe payamUle tANa acchamANANaM / tiNhaMpi hu | bhagiNINaM volINA vAsarA bahave // 217 // muNiNo kaNagarahassa u dhaNavAhaNasAhuNo ya saMjAo / bho cittavega ! taiyA annonnaM garuyanehotti // 218 // paMcamahavvayajuttA samiIguttIsu smmmuvuttaa| nANAvihatavanirayA giNhaMti ya suttaatthAI // 219 / / guruANAe nirayA donnivi pAleMti caraNakaraNAI / evaM pabhUyakAlo volINo tAva doNhaMpi // 220 // yugmam // 1 svapnaH / 2 vaya=jatam / 3 mAippaM mAhAtmyam / For Private and Personal Use Only
Page #148
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI criaN| // 7 // ___aha anayA kayAivi thovaM niyaAuyaM muNeUNaM / sUrI saMlihiyataNU aNasaNavihiNA maio sammaM // 221 // bIyammi deva-* aTThamo loge pavare caMdajjuNe bimaannmmi| jAo vimANasAmI devo u sasippabho nAma // 222 // dhaNavAhaNovi sAhU atuTTarAgo cairittu | priccheo| sAmannaM / kAlaM kAuM vihiNA uppanno bIyakappammi // 223 / / sAmANiyaThANammi devassa sasippahassa so jaao| bhAsurasarIradhArI | devo vijjuppaho nAma // 224 / / sAvi hu aNaMgavaiyA avigayarAgA carittu sAmannaM / vijjuppahassa jAyA devI aha caMdarehatti / / 225 // saMbhariya puvvaveraM bahUvasagge karittu aibhIme / aggikumArasureNaM subaMdhujIveNa pAveNa // 226 // kaNagaraho so sAhu suloya|gAe samaM tu ajaae| nihao taM ubasaggaM visahaMto sammabhAveNa // 227 // kAlaM kAuM donivi uvavannAI tu biiykppmmi| caMda jjuNe vimANe sAmANiyadevabhAveNa // 228 // tisRbhiH kulakam // kaNagaraho o vihuppahanAmo IyarA sayaMpabhA nAma / sAvi taijA | bhagiNI vasumaiyA Auyakhayammi // 229 // pubadaiyassa jAyA caMdajjuNanAmagassa devassa / tattheva kila vimANe devI caMdappabhA nAma // 230 // evaM egavimANe divvasuhaM tANa aNuhavaMtANaM / savvesi annonnaM aigaruyA Asi pIIo // 232 // paliovamANi | aTTha u divvasuhaM tattha aNuhaveUNaM / devo vijjuppaho so caiUNa imammi veyale // 232 // dakkhiNaseDhIi pure ramaNIe rayaNasaMcae | |pvre| pavaNagaikhayaraputto uppano baulavaiyAe // 233 / / | evaM ca Thie / jo dhaNavAhaNajIvo devo vijjuSpaho ya diyaloe / so ya tuma iha suMdara! uppano cittavegotti // 234 // de 70 // mRtH| 2 bhatruTitarAgaH bhatyaktarAgaH / 3 critvaaprpaaly| 5 zrAmaNyaM-sAdhutvam / 5 saMsmatya / 6 upapannau utpannau / 7 itarA-kanakarathasya zrI sulocanAkhyA / For Private and Personal Use Only
Page #149
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org vIvi caMdarehA taso Aukkhae cuyA saMtI / uppamA veyaDDhe napare sirikuMjarAvatte // 235 / / khayarassa amiyagaiNo piyAe bhajAe cittamAlAe / kucchIe saMbhRyA piyadhUyA kaNagamAlatti / / 236 / / yugmam // bho cittavega! puci tumbhaM jo Asi rAgasaMbaMdho / sAmanamuvagayANavi tassa phalaM erisaM jAyaM / / 237 // rUvaM balaM ca dittI riddhIvi ya Asi theviyA tumha / devabhave tuha AuM vimajjhimaM thevayaM Asi // 238 // etthavi mANussabhave avaropparadasaNAo Arambha / dusahaM vioyadukkhaM saMjAya tumha dohaMpi // 239 / / tumaecciya aNubhyaM viopadukkhaM sudUsahaM jamiha / bho cittavega! kiMvA kahieNaM teNa tuha purao? // 240 // kAUNavi sAmannaM sarA| gabhAvo tume na jaM catto / tassa phaleNaM esA dUsahA tuha AvayA jAyA // 241 // devabhave tuha mitto caMdajjuNanAmago ya jo Asi / caiUNa sovi tato cittagaI ettha sNjaao||242|| vasumainAmA anjA devI caMdappahA ya diyaloe / sAvi ya piyaMgumaMjarinAmA iha bhadda! uppannA // 243 // jaM puvvasaMgao so cittagaI teNa tumha sNjaao| annonnaM guruneho suMdara ! saiidaMsaNeNaMpi // 244 // teNaM uvAyapuvaM ghaDiyA sA tujjha knngmaalaao| ihi sakammavasao jAo tuha tIi saha viraho // 245 / / bho cittavega! bahuNA kiMvA bhaNieNa ettha annaNa ? / ja ceva Asi puDhe ta ciya tuha tAva sAhemi // 246 / / kaNagaraho so sAhU aippio Asi tujjha annabhave / tatto ya devaloe vihuppaho nAma jo devo // 247 / / so ya ahaM tuha vallahamitto aJjavi tattha vasAmi divammi / kAraNamisthamimaM tu paiDucca me aisaMgayao si tumati / / 248 // sAhudhaNesaraviraiyasubohagAhAsamUharammAe / rAgaggidosavisaharapasamaNajalamatabhUyAe / // 249 / / eso ettha samappai cirapariciyavanaNotti nAmeNa / surasuMdarikahAe aTThamao varapariccheo // 250 // ||atttthmo pariccheo smtto||2000|| 1 stokikA alpA / 2 catto-tyaktaH / 3 saha-sakRt / 4 ghaTitA=saMyojitA / 5 pratItya / / sNgtk=maitrii| For Private and Personal Use Only
Page #150
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagersuri Gyanmandie surasuMdarI navamo priccheo| navamo cri| priccheo| // 72 // aha bhaNai cittavego suravara ! maha kahasu keNa kaJjaNa / taiyA maNiM samappiya kattha gao Asi turiyagaI ? ||1shaa to bhaNai | suro suMdara ! nisuNasu eyapi bajariaMta / aa ahaM ANatto sasippaheNaM tu deveNa / / 2 // gaccha vihuppaha ! khippaM jaMbuddIvammi bharaha khettammi / nayare kusagganAme dhaNavAhaNamuNivarasamIve / / 3 / / so puvvaverieNaM diTTho jhANammi saMThio tattha / taM deva kuvio so kAhI aigaruyauvasagga // 4 // tA tassa rakkhaNaTThA sigdhaM vaccAhi tammi nayarammi / ahamavi iMdANatiM samANiuM AgamissAmi // 5 // | tatto tahatti bhaNiu vegeNa samAgao ahaM ihaI / tAva ya daiyAsahio pailAyamANo tumaM diTTho // 6 // ohinANeNa mae nAyaM jaha | esa so hi vijjupho| maha mitto nahavAhaNabhayAuro vaccae turiyaM // 7 // nahavAhaNovi eso peTThivilaggo imassa eitti / tAhe | karemi kiMcivi uvagAraM punvamittassa // 8 // evaM viciMtiUNaM tumha samIvammi Agao ahayaM / taiyA ya maNI divo samappio jIvarakkhaDA // 9 // tatto ya gao turiyaM dhaNavAhaNamuNivarassa pAsammi / diTTho ya mae devo uvasaggaM tassa kuNamANo // 10 // bhaNiyaM *ca mae re ! re! tiyasAhama! kattha vaccase iNhi / deviMdavaMdiyANaM muNINa evaM kremaanno?||11|| uppAyaMto pIDaM muNINa samasa tumittavaggANaM / pAviTTha! kattha vaccasi diTThImaggammi maha paDio? // 12 // evaM ca mae maNie bhavaNavaI so suro ssNbhNto| naTTho * // 7 // 1 AjJaptaH AdiSTaH / tvA / / indrAzaptim indrAdezam / 4 diTTho si tumaM puro iNto| 5 pRSThiH pITham / sasaMbhrAntambhayabhItaH / For Private and Personal Use Only
Page #151
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | sahasA tAva ya sukkajjhANe paviTThassa // 13 // muNiNo mohAvagamA uppannaM kevalaM varaM nANaM / kevalimahimA vihiyA tao mae paramaviNaeNaM // 14 // yugmam // souM duMduhisadaM devA maNuyA ya AgayA bahave / kahio tesiM dhammo kevaliNA mokkhasuhaheU // 15 // patthAvaM lahiUNaM puTTho so kevalI mae evaM / bhayavaM ! kiM avaraddhaM imassa devassa tumhehiM // 16 // jeNeso pAvaI jIviyavavarovaNammi | | ujjutto? / to bhaNai muNI nisuNasu jaha veraM Asi anna bhave // 17 // dhAyaisaMDavidehe caMpAnAmeNa Asi vrnyrii| tIe peumo rAyA juvarAyA samarake utti // 18 // jiNavayaNabhAviyappA sahoyarA dovi nehasaMjuttA / pAleMti desaviraI rajadhuraM taha ya nIIe // 19 / / atthANamubagayANa nAhiyavAI samAgao kvilo| vajaraha natthi jIvo na ya savvannU na nevANaM // 20 // jiNamayasatthatthaviyANaeNa juvarAiNA jio vaae| didutaheukAraNanANAvihajuttinivaheNa // 21 // juvarano paDivayaNaM jAhe na caei kiMpi so dAuM / tAhe maMtimahattamasAmaMtAIhiM uvhsio||22|| jAo ya | vilakkho so daDhaM paMuTTho ya samarake ussa / kaha Nu mahAyaNamajhe eeNaM dharisio ahayaM // 23 // evaM viciMtayaMto aigururoseNa dhamadhamaMto so| asthANamaMDavAo nIhario ciMtae evaM // 24 // na ya keNai puvvamahaM parAio vAiNA ihaM loe / pAveNa imeNa puNo sabhAe majjhammi kaha vijio? // 25 / / tA rayaNIe bhavaNe imassa gaMtUNa ghiykrvaalo| chiMdAmi uttimaMga jeNa maNaM nivuI lahai // 26 // roddajjhANovagao evaM so ciMtiUNa rynniie| gahiyAuho paviThTho vAsahare samarake ussa // 27 // baccoharabhittIe pacchanno 1 vyaparopaNam nAzaH / 2 padmaH, tannAmA raajetyrthH| 3 nAhiyavAI naastikvaadii| 4 nirvANa mokssH| 5 zAstrArthavijJAyakena / 6 ghaei=zaknoti / | 7 praduSTaH, pradviSTo vA kaSTa ityarthaH / 8 nirvRtiH sukham / 9 gRhItAyudhaH aattshstrH| 10 varcI viSTA tadutsargAya gRhaM varcIgRham / For Private and Personal Use Only
Page #152
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit surasuMdarI criaN| navamo priccheo| // 72 // * acchae palINo so / kAUNa gosakiccaM samAgao sattha juvarAyA // 28 // dIvayavaggakarehiM narehiM ujaoieNa maggeNa / vaccoharagamaNi cchA aha jAyA rAyauttassa // 29 // purisehiM tattha diTTho vaccoharasaMThio sa duTThamaI / AyaDUMto khaggaM gahio baddho ya sahasatti // 30 // | juvaranA nAo so nAhiyavAI sa esa kavilotti / mUrNa vAyammi jio majjha vahaTTA iha paviTTho // 31 // daTTaNa dINavayaNa vevaMtasarI| syaM taya kavilaM / paricattajIviyAsaM nAyA karuNA kumArassa ||32||bhnniyN kumareNa tao nIvaMto tAva iNhi muko si / mottaNa majjha | desaM ThAeyavvaM tume paav!||33|| iya bhaNio so naho gaMtUNa tAhi dUradesammi / bhillajaNAinAe avaDiobhillapallIe // 34 // aha | annayA ya paumo puttaM ahisiMciUNa rajammi / juvarAiNA sameo pavvaio gurusamIvammi // 35 / / donivi guruNA sahiyA viharaMtA bahuvihesu desesu / sattheNa samaM caliyA rayaNapuraM nAma varanayaraM // 36 // satthAo kahavi bhaTThA donivi aDavIe mohiyA munninno| | saMpattA pallIe pANayaaTThA paviTThA te // 37 // diTThA ya pariyaDaMtA kavileNaM kahavi pNcbhinnaayaa| kuddho ya daDhaM eso davaNa muNi samara keuM // 38 // ciMtei tAhe kapilo imeNa vAevi nijio ahayaM / nivisao ANatto taiyA ya imeNa pAveNa // 39 / / tA kavaDeNaM keNavi | vairassaMtaM karemi iNhipi / iya ciMtiUNa vaMdai te muNiNo paramaviNaeNa // 40 // nIyA ya nije gehe visamIsaM bhattapANayaM dinaM / | bhaNiyA ya viNayapuvaM bhayavaM! ettheva bhujeha // 41 // addhANagamaNakhinnA niviyaNe ettha egdesmmi| bhuMjiya bIsamiuM to pabhAyakAle vejaah||42|| evaM bhaNiyA teNaM suhabhAvA bIsamittu khaNamegaM / sajjhAyaM kAUNaM pAraddhA bhoyaNa kAUM // 43 // saMnihiyadeva 1 rAjaputrasya / 2 AkarSan / 3 bhistajanairAkIrNAyAM vyaaptaayaam| 4 pratyabhijJAtau='tAvevemau' ityuplkssitau| 5 tau karmatApannau / 6 nirvijanesa ekaante| // 72 // For Private and Personal Use Only
Page #153
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yAe muNiaNukaMpAe tayaM visaM hariyaM / mottUNa tao donivi sajjhAyaM kAumAraddhA // 44 // ciMtei tao kavilo haMte viseNaM na kiM | mayAM ee / nUrNa maMtabaleNa avahariyA hoja visasattI // 45|| tA rayaNIe avassaM mAreyavvo mae imo muddo| jIvaMtammi imammi natthi mama jeNa sNtoso||46|| pattAe rayaNIe sajjhAyaM kaTu sAhuNo suttaa| kavilovi addharatte samAgao sAhuvahaNaTThA // 47 // * AyaDDiUNa khaggaM jAva pahAraM karei sAhussa / ruvAe devayAe pahao so teNa khaggeNa // 48 // roddajjhANovagao mariUNagao biijepuddhviie| muNiNovi niraiyAraM sAmannaM kAuM bahukAlaM // 49 // kAlaM kAuM vihiNA donivi sohammanAmakappammi / uppannA suhappunA accharagaNasaMkulavimANe // 50 // yugmam / / tatto ya paumajIvo sAgaramegaM tu AuyaM tattha / aNuhaviUNiha dIve eravae vijayanayarIe // 51 // dhaNabhUinAmagassa o jAo taNao sudhammanAmotti / kAUNa ya sAmannaM uppanno bIyakappammi / // 52 / / yugmam / / caMdajjuNe vimANe sasippaho nAma so suro jaao| do ceva sAgarAI saMpuna AuyaM tassa // 53 / / bhada! vihuppaha ! saMpai vimANasAmI u so suro tumh| jassAeseNa tumaM samAgao maha samIvammi / / 54 // so samarakeujIvo sAgaramegaM tu aTThapaliehiM / abbhahiyaM aNubhaviu devabhave aha cuo ttvo||55|| ettheva bharahakhette kusagganayarammi bhaddakittissa / rano piyamahilAe subaMdhudattAe kucchIe // 56 / / uppanno so devo jAo ya kameNa dArao ttto| ghaNavAhaNotti nAma vihiyaM se uciyasamayammi // 57 / / vaDDeto ya kameNaM patto aha jovaNaM jaNANaMdaM / ahisiMciya taM raje jAo samaNo piyA tassa // 58 // yugmam // vimo'trAdhyayamidam / 2 mRtau / 3 kRtvA / 4 AkRSya / 5 dvitIyapRthivyAM dvitiiynrke| zubhapuNyAt , sukhapUjjI vA / 7 aSTabhiH palyaiHpalyopamairabhyadhikamekaM sAgaraM sAgaropamai, 'AyuH' iti zeSaH, anubhUyetyarthaH / 8 cyutaH / For Private and Personal Use Only
Page #154
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI 89* * navamo cri| pariccheo // 73 // | sovi bahupuvvalakkhe rajaM parivAliUNa sNbuddho| naravAhaNaM tu puttaM rajje ThaviUNa pvvio||59|| bhadda ! vihuppaha ! so haM viharato | aJja iha pure patto / aha egarAiyAe Thio ya paDimAe aha ettha // 60 // sovi hu kavilo narae aNuhaviu dAruNaM mahaM dukkhaM / / | sAgaramegaM ahiyaM AuM bhottUNa ubbaDo // 61 // jAo magahAvisae AbhIro sAbhaDoti nAmeNa / kAUNa ya bAlatavaM bhavaNavaI so suro jaao||62|| paramAhammiyadevo | uvaruddo nAma so tahiM jaao| daTTaNa mama ihaI samAgao Asuruttotti // 63 / / sumaraMto taM varaM samAgao teNa maha vhtttthaae| evaM vairanimittaM samAsao tuha mae siTTha // 64 // bho cittavega ! tatto puNaravi so kevalI mae puttttho| bhayavaM ! kettiyamAuM kattha va maha | hoja uppattI // 65 // ko va piyA maha hohI bohissai ko jiNiMdadhammammi ? / evaM ca mae bhaNio bhayaba ! so bhaNiumADhatto | | // 66 // ciTThai AugasesaM egavIsaM vaaskoddikoddiio| tatto caiUNa tuma Aukkhae hathiNapurammi // 67 // siriamarakeurano | devIkamalAvaIe kucchimmi / bahuuvayAiyaladdho uvavajisi puttabhAveNa // 68 // yugmam // jaNaNIi samaM tattha ya avahario pubbave| riyasureNa / bho cittavega! khayarAhivassa gehammi vaDDihisi // 69 / / eteNa maha samIve divvamaNI jassa Dhoio tume| so ciya paramatthapiyA bhavissai tammi jammammi // 70 // pAsammi suppaiTThassa sariNo pAviUNa gihidharma / aha laddhaM samaNataM kAhisi | | saMsAravocchayaM // 71 // iya kevaliNA bhaNie tahatti bahu manniUNa tavvayaNaM / ti paiyakkhiNiUNa puNo'bhivaMdio so mae bhayavaM | // 72 // tatto uppaiUNaM samAgao ettha tuha samIvammi / jaM taM tumae puDhe taM savaM sAhiyaM eyaM // 73 // bho cittavega! saMpai kA 1 uvRttH-nrknnisskraantH| 2 ADhatto ArabdhaH / 3 daukita: upadIkRtaH / 4 vyavacchedam / 5 triH pradakSiNIkRtya / 6 utpatya / BR-* For Private and Personal Use Only
Page #155
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yatvaM jaM mae tmaaissu| to bhaNai cittavego suravara ! nisuNesu maha vayaNaM // 74 // nahavAhaNeNa nIyA jA sA maha bhAriyA sudukkhatvA / tayavatthaM maM daTTuM vilavaMtI kaluNasaddeNa / / 75 / / bhuyagohaveDhiyassavi na tArisaM Asi majjha maNadukkhaM / jaha tIe kaluNa| rovaNavilAvasaI suNaMtassa // 76 // sA kaha ciTThai saMpai jIvai va navatti majjha sAhesu ? / ohinANeNa tuma jANasi paJcakkhamiva | sarva // 77 // IsiM hasiUNa tao devo vajarai bhadda ! nimuNesu / sA tuha bhajA nIyA gaMgAvattammi ruyamANI // 78 // nahavAhaNeNa | tatto chUDhA aMte urammi niyymmi| gurusoyapIDiyAe kila evaM ciMtayaMtIe // 79 // so maha daio tAvaya bhIsaNabhuyagehiM gahiya svNgo| guruviyaNAe manne hohI pANeNa prictto||80|| aha kahamavi jai jIvai tahavi hu maha teNa ntthisNjogo| vijAbalaa|hieNa pAveNa imeNa hariyAe / / 8 / / tA saMpai maha juttaM mariuM gurusoyadukkhateviyAe / suiNevi neva anno puriso maha laggae aMge ||82 // iya maMtiUNa tIe aiuggavisaM tu bhakkhiyaM shsaa| bhaMjiya loyaNajuyalaM mahIyale nivaDiyA ttto||83|| tadavatthaM taM daTuM hAhAsaddo samuDio tattha / taM souM nahavAhaNakhayarovi samAgao tattha ||84||naauunn visaviyAraM maMte taMte paMuMjaI vivihe| | visanimmahaNe maNiNo AbaMdhaI tIe aMgammi // 85 // na ya tIe kovi guNo jAo visadhAriyAe bAlAe / AhUyA aha bahave visamaMtaviyoNayA khayarA // 86 // savAyaralaggehivi tehivi 'pauNA na sakiyA kAuM / tAhe mayatti kAuM mayakiccaM tIe kAUNa ||87 // nIyA peyavaNammI nahavAhaNapariyaNeNa sA vAlA / cIyAe pakkhiviu~ tatto uddIvio jalaNo // 88 // yugmam // ettiyamevaM suduHkhArtA / 2 saraMtassa smarataH / 3 ISat / 4 chuddhaa-kssiptaa| 5 tptyaa| 6 svapne'pi / 7 vikAram / 8 mantrAn devAdisAdhanAni / 9 tantrANioSadhIn / 10 prayukte / 11 dhAriyAe prAkAritayA vyAptayetyarthaH / 12 vijJAyakAH vettAraH / 13 visaharauvayArehiSi / 14 praguNA / For Private and Personal Use Only
Page #156
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit surasuMdarI navamo pariccheo cri| // 74 // sAhai so devo jAva cittavegassa / dhaNadeva ! tAva nisuNasu jaM saMvittaM tahiM taiyA // 89 // souM daiyAmaraNaM dUsahagurudukkhadaliya- savaMgo / vajAsaNibhinno iva uggabhuyaMgeNa gasiucca / / 90 // gahiucca rakkhaseNaM pahao iva moggareNa garueNa / nIsasiya dIhadIhaM guru- soyAUrio khyro||91|| mucchAnimIliyaccho dhasatti dharaNIyalammi so pddio| ninnaTThasayalaceTTho saMjAo vigayajIuvva // 92 // tisRbhiH kulakam / / daTTaNa cittavegaM tadavatthaM tAhe teNa deveNa / sIyalajalamANettA sitto so sabaaMgesu // 93 // vihio ya | mae pavaNo sukomalo niyaya uttarIeNa / tatto khaNaMtarAo labhrUNavi ceyaNaM kahavi // 94 // puNaruttaM mucchiAi aiguruaNurAyamo| hio khayaro / aiballahamahilAe maraNaM sariUNa dukkhatto // 95 // kahakahavi samAsattho vihio gurusoyapIDio tahavi / thUla|sue muyaMto ahomuho ciTThaI jAva // 16 // tAva ya sureNa bhaNio mahilAmettassa kAraNe kIsa / AyAsijai appA evaMviha* soyakaraNeNaM ? // 97 // yugmam // vibuhajaNaniMdaNijaM asamaMjasaceTThiyaM pamottUNa / vatthusarUvaM suMdara ! bhAveyavvaM payatteNa // 28 // | saMsArammi aNate parimbhamaMtANa hoti jIvANa / saMyogavippaogA iTThANidvehiM seyahuttaM // 99 // nahu hariso saMjoge nevaM visA. | ovi iTThavirahammi / kAyabvo buddhimayA saMsArasarUvayaM nAuM // 10 // | kiMca / putvabhave jo tumae aNurAgo neva ujjhio taiyA / samaNattaNevi patte tassa pabhAvAu saggevi // 1011 // riddhibalateyahINo Asi tumaM taha ya ettha jammammi / evaM vioyadukkhaM pattaM takammadoseNa // 102 // yugmam / tahavi hu aJjavi rAga tIe uvari na muMcase kIsa? / evaMvihadukkhANaM aiso ciya kAraNaM paramaM // 103 / / aha bhaNai cittavego suravara! maha phurai dAhiNaM nayaNaM / paha 1 smRtvA / 2 duHkhArtaH / 3 samAsvasthaH / 4 sthUlAdhukANi / 5 zatakRtvaH / 6 zramaNatve'pi prApte / 7 rAgaH / ||74 // For Private and Personal Use Only
Page #157
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir siyamuho ya dIsasi tumaMti tA kahasu paramatthaM // 104 // kiM jIvai sA bAlA sacaM ciya ahava sA mayA baraI ? / jai tAva tuma * mitto Asi mahaM annajammammi // 105 / / daMsijau sA sigcha aha naivi tA majjha jIviyaM nasthi / lajAmi bahu bhaNaMto eso ciya | |nicchao majjha // 106 // Isi hasiUNa tao devo vajarai bhadda ! jai evaM / tA pi?o nirUvasu jeNa tayaM pecchase daiyaM // 107 // evaM sureNa bhaNio valiyaggIvaM nirUvaI jAva / tAva ya vihUsiyaMgI pecchai niyabhAriyaM sahasA // 10 // taM daThTha cittavego sasaM| kio niyamaNammi vajarai / suravara ! sAhasu saccaM hAsaM mottUNa maha ihi // 109 // kiMvA sacciya esA nahavAhaNavAhiyA mahaM diyaa| maha AsAsaNaheuM suramAyA aha tume vihiyA // 110 / / jai tAva visaM bhakkhiya maha virahe sA mayA sudukkhattA / tA kaha iha jIvaMtI saMpattA akkhayasarIrI 1 // 111 // tatto ya bhaNai devo sacciya esA, na hoi suramAyA / avahariya sA mae jaha ihANiyA tahaya nisuNesu // 112 // kevalimahimaM kAuM AgacchateNa tuha samIvammi / ohinANeNa mae divA tuha bhAriyA esA // 113 // kaya| maraNajjhavasANA tatto ya mae viciMtiyaM eyaM / gahiUNa imaM pacchA gacchissaM mittapAsammi // 11 // iya ciMtiya patto haM gaMgAvatta| mmi tammi nayarammi / visaveyavihuriyaMgI diTThA ya mae imA tattha // 115 / / haMtUNa maMtasattiM sanvesiM thaMbhiyaM mae u visaM / tatto mayatti | kaliu mayakiJca tIe kAUNaM // 116 // nIyA peyaMvaNammI nahavAhaNapariyaNeNa sA bAlA / cIyAe pakkhiviu jAhe ujAlio jalaNo // 117 // tAhe avahariya visaM ghettUNa imaM samAgao ihaI / tujjha samIve tAva ya esa vigappo mahaM jaao||118|| tisRbhiH | | kulakam / souM imIi maraNaM kiM manne esa kuNai maha mitto| kiM daDharAgo aJjavi ahavAvi hu kyaNurAgotti // 119 // iya ciMtiUNa 1 varAkI / 2 vaiparItye'vyayam / 3 pRSThataH / 4 apahRtA / 5 vidhuritAzI viplutAGgI / 6 pretavana-3mazAnam / 7 pratanuralpo rAgo yasya saH / For Private and Personal Use Only
Page #158
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailasagarsuri Gyanmandie surasuMdarI criaN| navamo pariccheo // 75 // ka esA adissA suyaNu ! tuha mae vihiyA / nAUNa nicchayaM te ihi puNa payaDiyA bhadda ! // 120 // tA mA kuNa AsaMkaM sacciya esA | u kaNagamAlatti / iya bhaNie so khayaro pahasiyavayaNo dadaM jaao||121|| aha paNamiya taM devaM kayaMjalI bhaNai cittavego so| aineho dakkhinnaM aho Nu te mittavacchallaM // 122 / / parauvayArarayA iha mahANubhAvA bhavaMti pyiie| aNuvakayAvi pareNa baTuMti del sayAvi uvayAre // 123 // tumae dina jIyaM maNasaMtAvo tume ya nivavio / aNahasarIrA esA jaM tumae majjha uvaNIyA // 124 // | AulamaNassa purvi tumae je kiMci majjha uvai8 / savvaM bhariyaghaDassava taM maha pAseNa volINaM // 125 / / tujha pabhAvA suravara! jAo haM satthamANaso ihi / kAyavvaM jaM kiMcivi saMpai Aisasu taM savvaM // 126 // bhaNiya deveNa tao havai hu devANa daMsaNamamohaM / | to bhaNasu bhadda ! kiMciMvi jeNa tayaM tuha payacchAmi // 127 / / to bhaNai cittavego jai evaM desu majjha taM kiMci / nahavAhaNakhayaro | jaha na sakae meM parAbhaviuM // 128 / / bhaNiyaM deveNa tao mahilAsahiyassa paihario jaM so| vijAharakayameraM vilaghiu daippavAmUDho * // 129 / / teNeva kAraNeNaM vijAccheo imassa saMjAo / tA saMpai asamattho bhadda ! tuma so parAbhaviuM // 130 // ___annaM ca / kila puSvaverieNa avahario jAyagaruyaroseNa / to cittavega! khayarAhivassa gehammi paDDihisi // 131 // iya taiyA | kevaliNA bhAvibhavaM majjha sAhayateNa / Ai8 tA tumae hoyavvaM khayaranAheNa // 132 // yugmam / veyaDadakSiNAe seDhIe sayalakhayaranA| hANaM / sAmi karemi saMpai tumati,kiM ettha annaNa ? // 133 // majjha pabhAvAo tuha sabbAo ceva khyrvijaao| hohiMti paDhiyasiddhA mitravAtsalyam / 1 nirvApitaH zamitaH / 3 anaI akSatam / 4 amogha-saphalam / 5 prahartumArabdhaH pradata iti kartari kaH / 6 merA maryAdA / |. darpaNa vyAmUDhaH san / // 75 // For Private and Personal Use Only
Page #159
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatirth.org Acharya Shri Kailassagarsuri Gyanmandir ahiyAo annakhayarehiM // 134 // paravijANaM cheyaM maMtANa osahINa ahalattaM / kAhisi icchAe tuma khayarANaM vayaNamatteNaM // 135 // | aidappiyAvi khayarA ANAniddesakAriNo sabve / hohiMti viNayapaNayA majjha pabhAvAo tuha bhadda! // 136 / / tA iNhi gaMtUNaM veyaDDe | siddhakUDasiharammi / sAsayajiNapaDimANa mahimaM aTThAhiaM kAuM // 137 / / abbhatthiya dharaNiMda savvAo tujjha khyrvijaao| dAUNa | jahAvihiNA gacchissaM tAhi saTTANaM // 138 / / yugmam / evaM sureNa bhaNio payajuyalaM paNamiUNa se khayaro / suravara! mahApasAo | evaM houtti vajarai // 139 // bahumANajuyaM tatto AbhAsittA mamaM tu so khyro| dhaNadeva ! maha samappiya maNimeyaM gurupamoeNa | // 140 // deveNa teNa sahio saha mahilAe nahammi uppio| ayaMpi tao tatto samAgao niyayaThANammi // 14 // yugmam / | tA bho dhaNadeva! mae eeNa kameNa pAvio esa / bahupunnapAvaNijo maNI maNANadasaMjaNaNo // 142 / / diyaloyasamuppanno pavaro | eso maNI mahabhAga! / nissesadosasamaNo visesao visasamUhassa // 143 // tA dhaNadeva ! mahAyasa! geha~su eyaM tuma maNi divvaM / sayalaguNeganihANaM maha aNuroheNa, kiM bahuNA / // 144 // eyaM nisamma vayaNaM kusalo bheNiIsu bhaNai dhaNadevo / bho rAyasuya ! jameyaM | tumae saha dasaNaM majjha // 145 / / jaMca imaM aJcataM vayaNaM sambhAvagambhiNaM bhadda ! / taM ceva majjha maNisayasahassalakkhANa abbhahiya | // 146 / / aha bhaNai suppaiTTho nisamma dhaNadevabhAsiyaM vayaNaM / asthi ya evaM dhaNadeva ! kiMtu ahayaMpi eyammi // 147 // gahie divvamaNimmI tumae manne kayatthamappANaM / tA bho maha ghiIheuM kijau maNigahaNamaviyappaM // 148 / / yugmam / nAuM ainibbaMdha gahio adhikAH / 2 anyakhacaremyaH sakAzAt / 3 aphalatvama / 4 svasthAnam / 5 tasya surasya / / tataH tadanantaram / 7 tataH tatsthAnAt / / giNha / 9 bhaNitipu-vacaneSu / 10 ghiI-dhRtiH / For Private and Personal Use Only
Page #160
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI cri| navamo pariccheo // 76 // viNieNa so maNI pavaro / aha bhaNai suppaiTTho puNaravi dhaNadevamAsaja // 149 // gaMtUNa kusaggapure niyattamANeNa niyapurAbhimuha / / | AgaMtavaM ihaI amhANa aNuggahaTThAe // 150 // bhaNiya dhaNadeveNaM hou aviggheNa tAva samao so / ja eso ciya maggo niyattamA NANamamhANa // 151 / / evaM kayasaMbhAso rayaNi gamiUNa tassa gehammi / patte pabhAyasamae saMbUDhe sayalasasthammi // 152 // tabvela| samuciya so kAyavvaM kAuM niggao tatto / niyapariyaNasahieNaM pallIvaiNA'Nugammato // 153 / / yugmam // kahakahavi niyatterDa sasoyavayaNaM tu pallInAhaM taM / satyeNa samaM calio dhaNadevo vesarArUDho // 154|| kAleNa ya saMpatto kusagganayarammi vnniysNjutto| ghettuM mahagdhamullaM dairisaNayaM naravaisamIve // 155 // saMpatto naravAhaNaranA bahu manio tao teNa / sukarvei sayalabhaMDa paMcaulaM | sakkhiNaM kAuM // 156 / / yugmam / / sAgarasevissa tao bhavaNesu bhADaeNa gahiesu / uttAriyaM tu bhaMDaM sabaMpi niuttapurisehiM // | // 157 // uttarai ya paidiyahaM bhaMDaM taha gheppae ya paDibhaDaM / evaM ca kaivi mAsA volINA tattha nayaramma // 15 // sAgarasevisueNaM siridatteNa samaM tu eyassa / saMjAyA gurupII saMvavahAraM kareMtassa // 159 // aha annayA ya nIo niyayagihe | | bhoyaNassa kajeNa / mahayA uvaroheNa siridatteNaM tu dhaNadevo // 160 // tattha ya gaeNa diTThA sirikatA pvrruuvsNpnnaa| bhagiNI siridattassa u kannA navajovvaNAraMbhA // 161 // sA toliyaMTahatthA vIeMtI bhoyaNaM kareMteNa / saMcaviyA paJcaMgaM anbhuvavanno tao eso // 162 // tIevi sasiNehaM avaMgadiTThIe pulaio eso| aha ciMtai dhaNadevo tIe rUveNa akkhitto||163|| jai tAva imA kannA, 1 gantuM praguNIbhUte / 2 prAbhRtam / 3 mAnitaH / 4 zulkaM gRhNAti zulkayati / 5 tAliyaTa tAlapantam-vyajanamiti yAvat / 6 dRSTA / // 76 // For Private and Personal Use Only
Page #161
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir deti ya jai me vimaggiyA ee / tA hoja maha kayattho daiyAe imAe maNuyabhavo // 164 // kaha hoja majjha esA maggAmi sayaMpi ahava anneNa / jai dAhiti na majhaM vimaggiyA, hoja lahuyattaM // 165|| ahavA samANajAI dhaNavaMto vasaNavajio taha ya / esAvi jovvaNatthA tamhA dAhiti maha ee // 166 / / evaM viciMtayaMto kAUNaM bhoyaNaM tu dhaNadevo / siridatteNa viinne' taMbolavilevaNA| immi // 167 // gehAo nIhario gaMtUNaM niyayavAsaThANammi / siritAhayahiyao pAsutto pavarasayaNIe // 168 // yugmam / / etto ya mayaNavasagA sirikatA raNaraNeNa abhibhuuyaa| gaMtUNa gihujANe pAsuttA kayaligehammi // 169 // tatthayavakkhittamaNA kasiNabhuyaMgeNa | bAhumUlammi / daiTThA daTThaNa ahiM aIvabhayavevirasarIrA // 170 / / Agamma mAumUle ruyamANI bhaNai veyaNaparaTThA / ammo! <
Page #162
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI criaN| navamo | pariccheo // 77 // jAhe na caiti tattha gAruDiyA / savvAyaralaggAvi hu visaviyaNaM se niyatteu // 179 / / tatto tIe visanno sahovi hu pariyaNo piyA bhaayaa| ciMteti ya kiM hohI aliyaM nemittiyAi8 1 // 180 // puNaravi ya tammi nayare DiDimasaddeNa svvgaaruddiyaa| vAhariyA na ya keNavi uTThaviyA sappadaTThA sA // 181 / / etthaMtarammi keNavi paoyaNeNaM samAgao ttth| dhaNadevo aha pecchai samAulaM pariyaNaM | savvaM // 182 / / aha darlDa siridattaM pucchai kiM mitta! AulA tumme ? / dIsaha vidANamuhA, aha siridatto imaM bhaNai // 183 // sirikatA maha bhagiNI kannA sappeNa aJja daTThatti / na u jIvAvai kovi hu teNamhe AulA mitta ! // 184 / / annaM ca / nemittieNa puvvaM Ai8 Asi sappaDasiya jo| ujIvissai eyaM hohI eyAe so bhattA // 185 / / eyaM ca tassa vayaNaM aliyappAyaM tu saMpaI jAyaM / jaM sA ahiNA DekkA na ya kovi hu taM samuTThavai // 186 / / dhaNadeva! tao amhaM saMpai tuTTA o || jiiviyvvaasaa| aivallahabhagiNIe teNamha sogAulA dheNiyaM / / 187|| iya souM dhaNadevo saharisacitto samullavai evaM / mA kuNa | | soyaM suMdara! na hoi aliyaM tayaM vayaNaM ||188||"de! picchAmo tAva ya tuha bhagiNiM, teNa evamullavie / nIo tIe samIve dhaNadevo bhaNai niyapurisaM // 189 / / taM suppaiTTadinnaM ANesu maNiti tAhe so puriso| pittuM lahu divvamaNi samAgao tassa pAsa| mmi // 190 / / vimalasalileNa sitto divvamaNI tAhe teNa nIreNa / aMbhokkhiyA salIlaM samuTThiA suhapasuttabya // 191 // ____ aviya / tIe taM dehagayaM sappavisaM maNijaleNa saMsittaM / sukkajjhANAbhihayaM nahU~ kammaMva mohaNiyaM // 192 // taM daLu siridatto 1 zaknuvanti / 2-veya tIi avaNeuM / 3 utthApitA=susthatAmApAditA / 4 vidrANamukhAH mlAnAnanAH / 5 alIkam asatyam / 6 dssttaa| 7 shruttitaa| 8 jIvitavyasya jIvanasya AzA / 9 atishyen| 10 'de' iti saMmukhIkaraNAdAvarthe'vyayam / 11 teNa tayaNu slilenn| 12 snapitA=sikkA / 77 // For Private and Personal Use Only
Page #163
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | sAgarasiTThI ya harisiyA dovi / pisuNaMti tujjha esA dinnA dhaNadeva ! sirikatA // 193 // tatto sohaNalagge pariNIyA ucchaveNa * mahayA u / tIe so aNuratto visayasuhaM bhuMjae tattha // 194 // jA tattha kaivi mAse ciTThai so tIe jovvaNAsatto / tAva ya savvaM | | bhaMDaM vikIyaM tassa purisehiM // 195 / / paDibhaMDaM pihu gahiyaM saMbUDhA* sayalasatthiyA tAhe / dhaNadevo Apucchai gamaNatthaM sasuravaggaM taM | // 196 / / aha bhUridaviNajuttA dAsIdAsAipariyaNasamaggA / sirikaMtA niyapiuNA paTThaviyA bhattuNA samayaM // 197 / / puvuddiDhakameNaM | dhaNadevo gruystthpriyrio| calio niyanayarammi kusagganayarAu suhadivase // 198 / / aha kamaso saMpatto sIhaguhAsannabhUpae| sammi / AvAsiyammi satthe dhaNadevo ciMtae evaM // 199 / / taiyA pallIvaiNA bhaNio u ahaM avassameMteNaM / AgaMtavvaM tumae maha | dhiiheuMti tA ihi // 200 // AsannA sA baTTai pallI tA sigyameva gacchAmi / daLUNa suppaiTTha puNaravi ihamAgamissAmi // 201 // iya citiUNa kaivayapurisajuo vesarIe aaruuddho| saMpatto aha pecchai sIhaguhaM savao deii||202|| T aviyH| jAlAluMkhiyanivaDiyagomahisakaeNraMkakaliyaperaMta / paraMtasatthaviNihayahayaruhirapavAhaduggaMdhaM // 203 // duggaMdhadharaNini vaDiyabhaDamaMsavasApasattabahusuNahaM / suNahabhayamukkamANusakaraMkasivamukkaphekkAraM // 204 // phekkArasavaNasaMtaTThabhIruuDDINagiddhasisunivahaM / sisunivahahatthasaMdaDDabhillajubaIhiM duppicche // 205 // duppicchajalaNajAlApaluTThabhillohabhavaNabIbhacchaM / bIbhacchajalaNakavaliyamayamA*NusasayasaimAinna / / 206 // taM daTuM dhaNadevo evaM bajarai hA ! kimeyaMti / aivisamAvi hu pallI keNa imA haMdi ! daDDatti ? // 207 // 1 kathayanti-pabhaNati / 2 vikrItam / 3 pRthu / 4 eteNa AyatA=AgacchatetyarthaH / 5 dagdhAm / 6 AlaMkhiyaM=dagdham / 7 karako'sthirAziH / 8 peraMto= KI paryantaH / 9 suNaho zunakaH shvaa| 10 saMtavo saMtrastaH / 11 duSprekSyaM / 12 pala luSTaM dagdham / 13 samAkIrNam / * sjjitaaH| For Private and Personal Use Only
Page #164
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagersuri Gyanmandie surasuMdarI -*-*-16 navamo pariccheo criaN| etyaMtarammi keNavi karaMkamajjhaTThieNa bajariyaM / dhaNadeva ! ehi etto ahayaM so devasammotti // 208 // palicchinnacalaNajuyalo gurupaharaNaghAyajaJjariyadeho / gADhaM tisAbhibhUo aJjavi ciTThAmi jIvaMto // 209 / / taM souM dhaNadevo purisaM paTTaviya pANiyanimittaM / aiguruvisAyajutto patto aha tassa pAsammi // 210 / / bhaNiyaM dhaNadeveNaM sAhasu bho ! keNa vilasiya eyaM / so kattha suppaiTTho aha so sa~NiyaM samullavai / / 211 // // 78 // eto taiyammi diNe siddhapurAo samAgao puriso| egaMtarima ya siTTha teNa imaM pallinAhassa // 212 // kumara ! ahaM paTThavio tuhapiuvaramaMtisumainAmeNa / bhaNiyaM ca teNa, eyaM sAhejasu suppaiTThassa / / 21 / / suggIvassiha ranno atisurayapasaMgadosao jaao| | khayavAhI teNa imo ceTThai khaNajIviyavoti // 214 // esovi surahakumaro saMtAvai sayalapayaivaggaM tu / dussIlo ulluMTho asambha| bhAsI akajarao // 215 / / taha eyassa virattA sAmaMtamahaMtamAiyA savve / rajasirIe ajogo, te ceva ya kumara! jogo si|| // 216 // tujjha puNa vahaTThAe kaNagavaIe pabhUyavikkhevo / paTThavio tA tumae rakkheyavvaM niyasarIraM // 217 // evaM ca jAva sAhai so puriso bhadda ! pallinAhassa / tAva ya so vikkhevo pabhUyarahaturayapAiko // 218 // sahasacciya saMpatto samaMtao | veDhiyA imA pallI / aha bhillanivahasahio nIhario suppaiTThovi // 219 / / yugmam / bahujaNasaMhArakaraM laggaM AohaNaM mahAghoraM / 1 palicchinna praticchinnam / 2 tRssaa'bhibhuutH| 3 pANiya pAnIyaM jalam / 4 zanaiH / 5 kssyvyaadhiH| 6 cehada-tiSThati / * tvameva / 8 pAiko| padAtiH / 9 Ayodhana-saMgrAmaH / *83-*-* -81-88 BRER ||78 // For Private and Personal Use Only
Page #165
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | nihayA bahavo bhillA vijiyA amhe paravaleNaM // 220 // gahiUNa tao sAraM savaM DahiUNa sIhaguhameyaM / kAuM hayaviSpahayaM viNiggaya * | parabalaM tatto // 221 / / ahayaMpi hu jujhaMto eyamavatthaMtaraM ihaM patto / dhaNadeva ! neva jANe kiM jAyaM suppaiTThassa // 222 / / paMcanamo kAro aha dinno sammattavayasameo se / teNavi ya bhAvasAraM puMNaruttaM bhaNiumADhatto // 223 / / etthaMtarammi puriso salila cittUNa | Ago tattha / dhaNadevo bhaNai tao piyasu jalaM devasamma ! imaM // 224 / / aha so jalaM pivaMto aitaNhAsusiyatAluyattaNao / guru| veyaNAparigao sahasA pANehiM paricatto // 225 / / dhaNadevovi hu aigurusogo DahiUNa taissa taM dehaM / sabaMpi samarabhUmi joyAvai | niyayapurisehiM // 226 / / na ya katthai uvaladdhaM karakametapi pallinAhassa / tatto ciMtai eso hA ! dhI! vihiNo bilasiyassa / / | 227 / / tArisaguNajuttassavi saralasahAvassa suppaiTThassa / nigghiNakaNagavaIe hA! hA! kaha dAruNaM vihiyaM // 228|| mAiMdajAlasarisaM | savvaM eyammi haMdi ! saMsAre / khaNadinadurUvaM dhaNapariyaNajIviyavvAI // 229 / / na ya najai kiM jAyaM mahANubhAvassa suppaiTThassa | Hell kiM jIvai aba mao saMgAme ettha jujjhaMto? // 230 / / emAi ciMtayaMto dhaNadevo Agao nije satthe / aha kamaso saMpatto satthajuo hatthiNapurammi // 231 / / tuTThAo jaNaNijaNayA savve ANaMdiyA vayaMsA se / sohaNadivase bahuyA pavesiyA niyayagehammi ||232 / / aha puvvasiNeheNa sirikatA saasuyaainnunaayaa| niyaDijuyA pattA kamalAvaidevigehammi // 233 / / daTuM | pucavayaMsi viyasiyamuhapaMkayA mhaadevii| aigaruyasiNeheNaM uTThiya AliMgae eyaM // 234 // bhaNai ya vayaMsi! ukaMThiyAe 1 bhAvasAraM zraddhApUrvakam / 2 bhUyaH / 3 ADhatto-ArabdhaH / 4 atitRSNAzuSkatAluktvataH / 5 parityaktaH / 6 dagdhvA / 7 devazarmaNaH / 8 karakaIslell mAtram asthimAtram / 9 mAyendrajAla sadazam / 10 vayasyAmamitrANi / 11 sAsuvAiNumAyAvayA'nuzAtA / 12 gheTI dAsI / 13 vayasyAM sanIm / For Private and Personal Use Only
Page #166
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI navamo pariccheo criaN| // 79 // diTThA pbhuuykaalaao| aisohaNaM hi jAya je sAsurayapi tuhavi ettha // 235 // jaM tumae divAe diTTha mannAmi piIharaM savaM / iya bhaNiuM devIe uciyapavittI kayA tIe // 236 / / uvaviTThAo donivi kusalapavittI ya sAhiyA savvA / khaNamegaM saMbhAsaM kAUNa bhaNai sirikatA // 237 // gacchAmi iNhi gehe tatto kamalAvaI imaM bhaNai / paidiyahaM ai ! tumae AgaMtavvaM maha samIve // 238 // | bhaNiya sirikatAe evaM kAhAmi evaM bhaNiUNaM / devIe aNunnAyA samAgayA niyayagehammi // 239 / / evaM sirikatAe sasurakule tattha acchamANIe / kamalAvaIdevIe samayaM gurupIijuttAe // 240 // dhaNadeveNaM samayaM visayasuhaM sammamaNuhavaMtIe / bahuyAo ai| kaMtA vAsANaM koDikoDIo // 241 // yugmam // aha annayA kayAivi riuNhAyA bhattuNA samaM suttA / rayaNIcarimajAme sumiNaM pAsittu paMDibuddhA // 242 // aha bhaNai mae piyayama ! sumiNe caMdo muheNa pavisaMto / diTTho, taM daNaM sahasA buddhA tao ahayaM / / 243 // bhaNiya dhaNadeveNaM suMdari ! putto bhavissae tujjha / sayalavaNivaggapavaro iya evaM sUyae sumiNaM // 244 // bhaNiya sirikatAe evaM piya ! hou vayaNayaM saccaM / sAsaNadevIpabhAvA baddho eso mae gaMThI // 245 // tIe ciya rayaNIe tIe kucchiMsi gambhasaMbhUI / jAtA kameNa jAva | ya bolINA donni mAsA se // 246 / / taiyammi puNo mAse dohelao tIe abhayadANammi / jAo dhaNadeveNavi "siDhe so pUrio | tIe // 247 / / aha uvaciyagambhA pUrie dohalammI pasavaNasamayammI AgayammI suheNa / suhagahanivahammI uccaThANaTThiyammI suhaH karaNamuhutte dArayaM sA pasUyA // 248 // sAhudhaNesaraviraiyasubohagAhAsamUharammAe / rAgamgidosavisaharapasamaNajalamaMtabhUyAe // 249 1 zvazuragRham / . pitRgRham / 3 kathitA / 4 samakaM saha / 5 RtusnAtA / 6 svapnam / 7 pratibuddhA jAgaritA / 8 sUcayati / 9 dohadakaH / sell 10 devyA ziSTe kathite sati / // 79 // For Private and Personal Use Only
Page #167
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir esovi parisamappai sirikatAtaNayapasavaNo nAma / surasuMdarinAmAe kahAe navamo pariccheo // 250 // // navamo pariccheo smto|| dasamo priccheo| takammakusalavilayAsamUhavihiyammi sahakammammi / helluttAvaligihadAsivihiyatakAlakaraNijje // 1 // saharisapariyaNavajariya- | vajasuyajammaharisiyamaNeNa / dhaNadhammaseTiNA aha vaddhAvaNayaM samADhattaM // 2 // yugmam / / aviya / gahiyakkhavattapavisaMtanayaranArIjaNoharamaNIyaM / ramaNIyaNamuhamaMDaNavAvaDaniyabaMdhuvaradAraM // 3 // varadAragganivesiyavaMdaNa-19 |mAlAsaNAhasiyakalasaM / siyakalasahatthapavisaMtavaTTakijaMtakalasadaM // 4 // kalaMsaddapaurapAulamaMgalasaMgIyapavarapekkhaNaya / pekkhaNayapi|kkhakkhittaloyadiaMtataMbolaM / / 5 / / tisRbhiH kulakam // aviya ghosiyajIvA'ghAo moyaaviyviulbNdiniurNbo| dijaMtavivihadANo diinnaannaahaaisuhjnno||6|| paijiNamaMdiraki vilayA vanitA / 2 harSAkulA / 3 varya zreSTham / 4 vAvaDaM vyApRtam / 5 dAragaM dvArAam / 6 sanAtha yuktam / . badro-mArgaH 8 kalazabdapracurANi yAni pApakulAni teSAM yanmAlArtha saMgItaM tena pravaraM zreSThaM prekSaNakaM yatra vardhApanake / 9 prekSaNakaM dRzyaM tasya prekSaNe AkSiptA ye lokAstebhyo dIyamAnaM taMbolaM yatra tat / 1. nikurambaH-samUhaH / For Private and Personal Use Only
Page #168
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI jNtvjvrmjnnaaivaavaaro| varavatthamAiehiM saMmANiyasAhusaMdoho // 7 // bhojiyasayaNasamUho samANiyavaNiyanAyaramahallo / jaNaja- dazamo criaN| RNiyacamakAro suyajammamahUsavo vihio // 8 // evaM kayakAyabo saMpatte bArasammi diyahammi / gahiUNa darisaNIya saMpatto rAiNo * pariccheo mUlaM / / 9 // kayaviNao dhaNadevo bhaNai mahArAya ! seTTivayaNeNa / devIsahieNa tume bhottavvaM amha gehammi // 10 // hasiUM ranA ||8|| bhaNiya na hoi ki seTTiNo imaM gehaM ? / piusariso jaM seTThI viciMtago sayalarajassa ? // 11 // tahavi hu seTThI jaM bhaNai kiMci taM ceva amha kAyavvaM / iya bhaNie dhaNadevo mahApasAutti bhaNiUNa // 12 // niyagehe gaMtUNaM takAluciyaM samatthakaraNIyaM / niyapariyapoNa kArai ANaMdiyamANaso jAva // 13 // devIsahio rAyA kareNuyAvisaraparigao tAva / saMpatto seTThigihe baMdijaNugghuTThajayasaddo // 14 // tisRbhiH kulakam / / kayamaMgalovayAro uttariya kareNuyAi devijuo| varamuttAhalaviraiyacaukkasIhAsaNe pavare // 15 // uvaviTTho devijuo tatto ya vilAsiNIhiM pavarAhiM / aurattiyAvayAraNapamuhammi vihimmi vihiyammi // 16 / / bhutto divvAhAraM niyapa- | | riyaNasaMjuo jahAvihiNA / gosIsavilattaMgo parihAviyadivvavaravattho // 17 // tisRbhiH kulakam // viNaya eNaM tatto dhaNadeveNaM imaM tu vinatto / devIe piyabhagiNI vajarai imaM mahArAya ! // 18 // pasavaMti piMuharammI paDhamaM kila sayalavaNiyajAyAo / kAraNava- | seNa keNavi saMjAyaM neva taM majjha // 19 // tA devidasaNeNaM iheva kila piuharaMti mannAmi / tA jai ittiyabhUmi Agacchai hoi tA ||* laTTha // 20 // evaM ca teNa bhaNie aha devI rAiNA aNuNNAyA / sirikatAe samIve saMpattA kaMcuIsameyA // 21 // tattha ya maNoramAe 1 vajja-varya=zreSTham / 2 upaDhIkanam / 3 decyA yuto yuktaH / 4 ArAtrikAvatAraNapramukhe / 5 kartari ke bhuktavAn / 6 nae-natena / 7 vijJaptaH / // 8 // | 8 pitRgRhe / 1 kaJcukiH pratihAraH / For Private and Personal Use Only
Page #169
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir *vilevaNAharaNavatthamAIhiM / pUiya bhaNiyA devI suyassa nAmaM karesutti // 22 // bhaNiyaM devIe tao sidviNi ! tuha ceva hoi uciya-* | miNaM / tahavi tumae bhaNiyaM kAyavvamavassamamhANaM // 23 // gahiUNa niucchaMge taM vAlaM kamalakomalakarahiM / kamalAvaIe bhaNiya sugaMdhagaMdhe khivaMtIe // 24 // sirikatAe jaNio dhaNadeveNaM tu bAlao eso / mAupiuaddhanAmo siridevo nAmamayassa // 25 // aisohaNaM hi nAma vihiyaM devIi iya bhaNateNa / avihavanAriMgaNeNaM maMgalasaddo samugghuTTho // 26 / / aha taM maNaharadehaM muTThIkayakarajuyaM |visaalcchN| sukumAlapANipAyaM daddUNa viciMtae devI // 27 // dhannA majjha vayaMsI jIeM suo eriso smuppnno| jaNamaNanayaNANaMdo maha puNa eyaMpina hu jAya // 28 / kiM majjha jIvieNaM kiMvA maha vihalagavvarajjeNa / jA niyataNayassa muhaM picchAmi na maMdabhaggatti / / 29 / / emAi ciMtayaMtI AbhAsittA vayaMsiyaM niyayaM / rannA sahiyA devI saMpattA niyayagehammi // 30 // tattha ya taM citaMtI | suyajammukaMThiyA saMsoillA / paricattadehaciTThA ubiggA sayalakajesu ||3shaa mattA va mucchiyA iva muttavya mayavya vigaya~sattavya / jhANagayajogiNi iva uvarayanIsesavAvArA // 32 // parihAyaMtasarIrA gurusoyAyAsesAmamuhakamalA / ranA kayAi diTThA puTThA kamalAvaI tAhe // 33 / / tisRbhiH kulakam / / devi! tumaM kiM vimaNA dubbaladehA ya dIsase iNhi / kiM vaMchiyaM na pujai sAhINe kiMkarammi maie | // 34 // bhaNiyaM devIe tao aNsujlaasaarsittsihinnaae| piyayama! tuha ppasAyA saMpaJjai vaMchiya savvaM // 35 // taM natthi kiMpi | sokkhaM tuha ppasAyAu jaM na me pattaM / navaraM puttapaloyaNasokkhaM suiNevi no da8 // 36 / / dhannAu tAu nArIo ittha jAo aho 1 AbharaNam-vibhUSaNam / 3 avidhvaa-sbhrtRkaa| 3 jiii-ysyaaH| 4 sazokA / 5 ceSTAdhyApAraH / 6 udvignA-sinnA / 7 vigatasatvA / 8 parihAHe yaMta-parihIyamAnaM kRzIbhavadityarthaH / 9 AyAso yatnaH / 1. pUrvate / 11 svaadhiine| 12 mayi / 13 svapne / 14 yAH / For Private and Personal Use Only
Page #170
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10 surasuMdarI cri| dasamo pariccheo // 8 // * nisiM nAha ! / niyaya thaNa dhayaMta thaNadhayaM haMdi ! picchaMti // 37 // pacchA pariNIyAivi sirikaMtAe suo samuppanno / tumae mannA- | yAe na puNo maha maMdabhAgAe // 38 // tA deva ! desu puttaM aha navi tA nasthi jIviyaM majjha / tuTTai thaNovi aha ei khIramannA gaI natthi / / 39 / / tatto rannA bhaNiyaM etthatthe kuNasu devi ! mA sogaM / ArAhittA tiyasaM pUremi maNorahe'vassaM // 40 // iya bhaNiUNaM ale| rAyA kAuM pUrva jiNiMdapaDimANaM / siyavasaNadharo ummukksylmnnikNcnnaahrnno||4|| posahasAlaM gaMtuM aTThamabhattaM pagihiu~ vi. | hiNA / kusasatthare nisanno evaM bhaNiuM samADhatto // 42 / / devo va dANavo vA jiNasAsaNabhattisaMjuo kovi / jaha saMnihio sigdhaM | Agacchau vaMchiya deu // 43 // evaM ca ciMtayaMto egate sNniruddhjnnpsro| niccaladeho ciTThai rAyA jA tinni diyahAI // 44 // tA | rayaNicarimajAme viddhaMsiyasayalatimirasaMghAyaM / bhAsuradehaM purisaM dahraNa viciMtae rAyA // 45 // yugmam / / nimisaMti loyaNAI tA | kiM eso na hoi devotti / na ya maNuyANa sarIre jAyai evaMvihA dittI // 46 // tA hoja imo ko puNa caraNAvi mahiM phusaMti neyassa / evaM vigappayaMto rAyA AbhAsio teNa // 47|| bho amarakeunaravara ! uggataveNaM kilAmio si na kiM / evaM bhaNamANo so an TThiya rAiNA bhaNio // 48 // ko si tumaM katto vA samAgao kahasu maha mahAbhAga ! ? / bhaNiyaM sureNa naravara ! kahemi kohalaM jai te // 49 // 129 IsANakappavAsI vihuppaho nAma surakharo ahayaM / AsannacaivaNasamao paraloyahiyaM samAyariu // 50 // titthayaravaMdaNatthaM videha 1 stanam / 2 dhayaMta="dhai pAne pibntmityrthH| 3 stanandhayaM sutam / 4 mAnyAyAH / 5 kushsNstaarke| 6 niSaNNaH sthitH| 7 divsaani| 8 Ell diiptiH| 9 spRzataH / 10 klAntaH / 11 abhyutthAya / 12 kautabalam / 13 cyavana-maraNam / For Private and Personal Use Only
Page #171
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassaqarsuri Gyanmandir vAsammi Agao Asi / tattha mae so bhayavaM ApuTTho niyayavuttataM // 51 // yugmam / / uppattI kattha mahaM cuyassa etto bhavissae bhayavaM ! ? / tatto jiNeNa bhaNiya bharahammi ya hathiNapurammi // 52 // jo acchai puttatthI posahasAlAi posahammi tthio| siriamarakeurAyA tassa tuma hosi puttotti // 53 / / yugmam / / tavvayaNaM soUNaM samAgao rAya ! tuha samIvammi / tA mA kuNasu 'kilesaM ahayaM hohAmi tuha putto // 54 // gehasu kuMDalajuyalaM nariMda! eyaM tao u devIe / jIe icchasi puttaM dAyavvaM tIi AbharaNaM // 55 / / iya bhaNiuM kannANaM uttAriya kuMDalAI divvAI / ranno samappiUNaM devo aiisnniibhuuo||56|| ratnAvi rayaNivirame gaMtu devIe viyasiyamuheNa / | suradasaNAi sabo vuttaMto sAhio tatto // 57 // kuMDalajuyalaM appiya pabhAyakiccaM karittu nIsesaM / paMDilAhiya sAhujaNa sayaM pabhutto varAhAraM // 58 / / aha annayA ya devI 'riuNhAyA rayaNicarimajAmammi / daTuM sumiNaM sahasA paDibuddhA vevirasarIrA // 59 // bhaNiyA ranA suMdari! kIsa aMkamhAo kaMpiyA taM si / tIe bhaNiyaM piyayama! saMpai sumiNaM mae dittuN||60|| kila kaNagamao kalaso | majjha muhe 'pavisiuM vinnikkhNto| keNAvi bhaMjaNatthaM nIo dUraM sa kuddheNa / / 6 / / puNaravi bahukAlAo kahavi huladdho sa khIrapaDipunno / siyakusumamAliyAe maevi saMpUio tatto // 62 / / eyaM sumiNa daTTuM muhakaDuyaM pariNaIi suMdarayaM / jAo bhaeNa kaMpo maha dehe teNa naranAha ! // 33 // taM soUNa nariMdo jAo sogAuro daDhaM hiye| vajarai devi ! suviNaM lAbhaM sUei taNayassa // 64 // 1 o / 2 klezam / 3 karNAbhyAm , paJcamyAH sthAne SaSTI / 4 pratilAbhya AhAradAnena satkRtya / 5 prabhuktaH bhuktavAn / 6 Rtusnaataa| 7 svapnam / 8 vevira-vepanazIlam / 9 akasmAt / 10 pravizya vinisskraantH| 11 mukhakaTukam Aramme duHkhadam / 12 svapnaH / # *1898234839-4839- 01-2469**669 For Private and Personal Use Only
Page #172
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir *48 surasuMdarI criaN| dasamo pariccheo AE39 // 82 // A5 D DRE-984636-2845398-%E0 sesaM ca suviNajANagapucchagavihiNA viyANiuM tujjha / sAhissaM mA kAhisi ubvega kiMci hiyayammi // 65 // tatto pabhAyasamae | gaMtu atthANamaMDave raayaa| ANavai sumiNasatthatthajANae jhatti bAharaha // 66 // tattha niuttanarehiM taheba saMpADiyAe ANAe / sAmaMtamaMtipuranAyagehiM punammi atthANe // 67 // kayaviNayA suviNannU uvaviTThA aha nariMdaAsanne / dhaNadevovi hu rano Asanno | ceva uvvittttho||68|| yugmam // tatto rannA tesi siTTho surdsnnaaivuttNto| puvutto savovi hu suviNagauvalaMbhaavasANo // 69 / / samma 'viNicchiUNaM suviNasarUvaM kaheha bho ! tattaM / iya bhaNiyA te rannA annona jAva ciMtiti // 70 // tAva ya dhaNadeveNaM bhaNiyaM naranAha ! | desu avahANaM / suviNaparamatthajANaNaheuM nisuNesu buttuMtaM // 71 // yugmam / / tao / aha aDavIe diTTho bhillabaI, teNa jaha ya sappehiM / baddho u cittavego vimoio maNipabhAvAo // 72 // jaha teNa | niyayacarie siTTha devassa Agamo Asi / deveNa kevalI aha diTTho ya kusagganayarammi / / 73 / / jaha bhAvibhavaM puTTho kevaliNA jaha ya | tassa Ai8 / siriamarakeuranno hohisi putto tuma bhadda! // 74 // jaNaNIi samaM tattha ya avahario puvvaveriyasureNa / tA cittavega! khayarAhivassa gehammi vaDDihisi // 75 / / emAi pubbauttaM savitthara sAhiyaM naravaissa / dhaNadeveNaM jAva ya saMpatto hatthiNapurammi // 7 // |tA deva! deviudare vihuppaho so suro smuppnno| hohI, jao na kevalivayaNaM iha annahA hoi / / 77|| puvvaviruddhasureNaM hario khayarassa vaDio gehe| sAhiyabahuvihavijo milihI so niyayajaNaNIe // 78|| icchiyakannAdANaM mAlAe pUyaNapi mannA si / eso nariMda! 1 vijJAya / 2 AsthAna sabhA / 3 saMpAditAyAM paripAlitAyAm / 4 svapnajJAH / 5 pUrvoktaH / 6 vinidhitya-nirNIya / 7 bhillapatinA / 8 vimocitaH / 9 kathitam / // 82 // For Private and Personal Use Only
Page #173
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir suviNayaparamattho phurai maha hiyae // 79 // eyaM dhaNadevassa o vayaNaM soUNa suviNayannahiM / bhaNiyaM aho! aucvaM eyassa u buddhi| kosallaM // 80 // sayayaM tallicchehivi bahusatthaviyakkhaNehiM amhehiM / tabihabuddhiviuttehiM sakkiyaM no viNiccheuM // 81 // susiliTTho | naNu attho nirUvio rAya ! varNiyautteNa / sabvesiM amhANavi susaMmao ceva esotti / / 82 / / iya bhaNie te rannA taMbolapayANapuvayaM savve | paTTaviyA taha savve sAmaMtamahaMtamAIyA / / 8 / / tatto rannA bhaNiyaM ihi dhaNadeva ! kimiha kAyaI / devIi samaM amhaM uvaTThie dusahavirahammi // 84 // kiM ettha asthi kovi hu paDighAyavihI sududRsuviNassa / bhaNiya dhaNadeveNaM na annahA kevaligirA | o||85|| tahavi hu esa uvAo kIrai mA hoja teNa pddighaao| maMcayapaDiyANa puNo tahaTThiyA ceva bhUmitti // 86 // pallIvANA | taiyA divyamaNI jo samappio majjha / so esa aMgulIyaganivesio ciTThau karammi ||87|| eso aciMtasattI aNeyaThANesu diTTha mAhappo / tA eyaM devIe karaTThiyaM deva ! kAreha / / 88 // yugmam / / punaviruddhovi suro haraNe devIi hoja asamattho / eyassa pabhA|vAo, aha kahavi karija avaharaNaM / / 89 / / tahavi hu avagArammI sakkissai neva vaTTiuM vairI / nAuM imaM naresara ! mA sogaM | kiMcivi kareha // 10 // annaM ca / suviNapaDighAyaNatthaM kAresu jiNAlaesu mahimAo / pUemu samaNasaMgha taduciyavasthAsaNAIhiM // 91|| dAvesu abhayadANaM vivihAbhiggahatavesu uJjamasu / evaM kayammi naravara ! sarvapi hu suMdaraM hohI // 92 // iya bhaNiuM dhaNadevo samappiDaM aMgulIyayaM 1 svapnajJaiH / 2 apUrvam / 3 guzliSTaH-musaMgataH / 4 vaNik putreNa / 5 upAyaH / 6 mAhapa-mAhAtmyam / 7 jJAtvA / 8 zramaNaH sAdhuH / 9 udyaccha udyama kuruSva / For Private and Personal Use Only
Page #174
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI AE HI-PR cri| dasamo | pariccheo ||83 // 246391- niyayaM / paNamittA rAyANa viNiggao rAyabhavaNAo / / 93 // ratnAvi hu gaMtUNaM devIbhavaNammi sayalavuttaMto / siTTho samappiya taha devIe aMgulIyaM taM // 94 // bhaNiyA ya devi! evaM khaNapi hatthAo neva mottavyaM / eyassa pabhAvAo pabhavaMti na khuddasattAI // 15 // jiNamaMdirajattAI kAraviyaM tAhi rAiNA savvaM / kamalAvaIvi tatto jAyA auvanasattatti // 16 // suhasaMpaDaMtahiyaiTThavatthusuviNIyapariyaNajuyAe / aha sattammi mAse jAo devIe dohalao // 97 // lajAe taM kassavi jAhe na kahei tAva kaiyAvi / parihAyatasarIrA divA rannA imaM bhaNiyA // 98 // devi ! tuha kiM na pujai dIsasi aidubbalA jao iNhi / devIe to bhaNiya dohalao esa me nAha! | // 99 // varavIraNamArUDhA dANaM "ditI ya athiloyassa / tuhaucchaMganiviTThA tumae chattaM dharateNa / / 100 // hiMDAmi rAya ! nayare pari| yariyA sayalacivaggeNa / rannA bhaNiyaM suMdari ! kIrai ahuNA duyaM eyaM // 101 / / yugmam / / aha pavarapaTTahatthI siMgAriya ANio niuttehiM / tatthArUDho rAyA devI uNa tassa ucchaMge // 102 // uvari dhavalAyavattaM muttA| halarehiraM saMyaM ranA / dhariyaM tatto vivihaM par3hatathuipADhanivaheNa // 103 / / tUresu rasaMtesu vajaMtesu ya asaMkhasaMkhesu / kalapANaehiM vihie| viyabhamANe ya saMgIe // 104 // atthijaNapUriyAsaM dANaM deMtA samatthanayarammi / ANaMdanibbharAhiM dhuvvaMtA nayaranArIhiM // 105 / / * *-*AESARI-248 1 kSudasattvAdayaH / 2 jattA yAtrA / 3 ApannasattvA-sajAtagarbhA / 4 sukhena saMpadyamAnaiH hiteSTavastubhiH muvinItaparijanena ca yuktAbA devyAH / 5 pUryate / 6 vAraNa: hastI / 7 deMtIndadatI / 8 bhUtyA dAsaH / ete-zIghram / 1. AnItaH / 1 dhavalAtapatraMnta rachatram / 12 svayam / 13 paThayamAnastutipAThanivahena / 14 vijRmbhamANe saMpadyamAne / 15 stUyamAnA / // 83 // For Private and Personal Use Only
Page #175
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AhiMDiUNa vivihaM caukatiyacaccaresu icchAe / aha puravarAu bAhiM nIhario kuMjaro kamaso // 106 / / catasRbhiH kalApakam / / sahasacciya ummiTTho viccholiMto samatthajaNaniyaraM / aivegeNa payaTTo IsANadisAmuho tAe // 107 // re! leha leha dhAvaha esa gao | esa jAi puraotti / emAi vAharaMto bhiccajaNo dhAi paTThIe // 108 // rAyAvi hu jAhi kahavi hu dhariu na caei karivaraM taM tu / tAhe bhaNiyA devI esa gao tAva ummiTTho // 109 / / aivegao payaTTo cAijai kahavi no niyatteuM / tA uttarimo kahavi hu iyaraha aDavIe pADehI // 110 // kamalAbaIe bhaNiya oyariyavvaM kahaM nu naranAha ! / rannA bhaNiya nisuNasu picchasi vaDapAyavaM purao | // 111 / / eyassa ya he?NaM jAhI hatthI tao tume devi ! / sAhAe laggiavvaM sahasA hatthi pamottUNa / / 112 / / evaM ca jAva rAyA devi ullavai tAva so hatthI / aivegeNa patto vaDavAyavahiTThabhUbhAge // 113 / / dakkhattaNao rAyA jhatti vilaggo ya tassa sAhAe / laggasu laggasu devi! jhatti evaM bhaNemANo / / 114|| aivegao karissA (ssa.) adakkhayAe ya itthibhAvassa | gabbhassa ya garu| yattA bhayavevirao sarIrassa // 115 / / kayaajjhavasAyAvi huna sakkiyA jAhi tattha laggeuM / tAhe ya karibaro so jhaDatti tatto avakato // 116 / / yugmam / / aha gurusogo rAyA tahaDio jA tao paloei / tA picchai gayaNeNaM jaMtaM vegeNa taM kariNaM // 117 / / aha vimhio maNeNaM ciMtai rAyA aho ! mahacchariyaM / mottuM bhUmipayAraM baccai hatthI nahayaleNa // 118 // ahavA / pucaviruddhasuro so vilasai nUrNa imeNa rUveNa / na hu kevaliNA bhaNiyA bhAvA iha annahA hoti // 119 // evaM viciMtayaMtassa tassa, hatthI asaNIbhUo / tAva aNumaggalaggaM rano siMnna samaNupattaM // 120 / / aha karivaramaggeNaM samarappiyapamuhasuhaDa unmattaH / 2 viccholito=kampayan / 3 gajaH / 4 dakSatvam cAturyam / 5 yAntam / / sainyam / For Private and Personal Use Only
Page #176
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI cri| dasamo pariccheo // 84|| sayakaliya / devIgavesaNatthaM paDhaviuM sAhaNaM rAyA // 121 // kahakahavi garuyasoo sAmaMtamahaMtagANa vayaNeNa / patto niyanayarammI | | suno cunno nirANaMdo // 122 // yugmam / / paricattaraJjacitto ciTThai jA kaivi tattha divasANi / kamalAvaisaMpAvaNaAsAe dhriyniyjiio||123|| tA annadiNe sinnaM samarappiyapamuhamAgayaM sahasA / dINa vimaNaM khinna lajjAviNamaMtamuhakamalaM // 124 // yugmam / aha ranA ApuTTho samarappio kahasu bhadda ! buttataM / kiM diTTho duTThakarI devIvi vimoiyA tatto ? // 125 / / dIhaM nIsasiUNaM bhaNiyaM samarappieNa suNa deva ! / karivaradisApayaTTA pattA aDavIi tA amhe // 126 / / tattha ya bahuppayAraM gavesamANehiM deva! amhehiM / diTTho | na so karivaro neva ya devI na ya pauttI // 127 / / avarAvarasaivaragaNaM pucchaMtANaM sudUrapattANaM / aha annadiNe kahiya kappaDiyanareNa ekeNa // 128 // tato sattamadivase paumoyaranAmae saravarammi / gayaNAu nivaDamANo mahilAsahio karI diTTho // 129 // tatto ME bhayabhIeNaM dUraTThiyaguvilatarupavidveNa / nArIrahio puNaravi paloio tattha hasthitti // 130 / / viyaraMto saratIre, iya tassa o vaya| NayaM suNeUNa / bhaNiya daMsasu bhaddaya ! taM sigdhaM saravaraM amha // 13 // yugmam // aha teNa daMsiyaM taM paloiyaM saravaraM samaM teNa / na ya uvaladdhA devI niuNaMpi gavesamANehiM // 132 / / saravarajoyaNamitte viuttapurisehiM pAvio hatthI / taM pittuM nirANaMdA ihAgayA devamUlammi // 133 / / tA kiM tattheva sare gabhIranIrammi uvarayA devI / aha tatto uttari pattA u kahipi vasimammi ? // 134 // | ahahvA sAvayapaure vaNammi keNavi viNasiyA hoja / na ya jANAmo kiMcivi nariMda ! devIe vuttataM // 135 // evaM ca jAva jaMpai samarappio patthivassa se purao / tAva ya dAraniutto kayaviNao evamullavai // 136 / / dArammi sumainAmo 1 kaTakam / 2 bunno udvignaH / 3 zabarA: milAH / 4 kArpaTikaH parihitajIrNavastro yAtrikaH / 5 uparatA zAntA=mRteti yAvat / 6 vasima vasitam / ||84 // For Private and Personal Use Only
Page #177
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nemittI ciTThaitti suNiUNa / bhaNiya rannA kiM so eso sumainemittI // 137 / / jassAesAu tayA dinA naravAhaNeNa maha devii| ke pAsaTThiehiM sihUM, nariMda! evaMti, aha ranA // 138 / / bhaNiyaM pavisau sigdhaM pucchAmo jeNa devivurtataM / vayaNANaMtarameso pavesio | dAravAleNa // 139 / / kayauvayAro ranA uvaviTTho viNayapuvvayaM sumaI / ApuTTho, kiM devI jIvai va navatti vajarasu // 140 // uva| ogaM dAUNaM bhaNiyaM aha sumaiNA jiyaitti / akkhayadehA saMpai miliyA iva baMdhuvaggassa / / 141 // kaiyA samAgamo maha tIe, kiM |vA haveja se gambhe / iya puTTho naravaiNA kayauvaogo puNo bhaNai // 142 / / jaiyA nariMda ! suviNe giNhasi visamaDiyaM kusuma mAlaM / tatto ya mAsamitte samAgamo tumha devIe // 143 / / hohI taNao tIe vijujihI kiMtu jAyametto so| niyamAUe, naravara ! | evaM kila kahai hu nimittaM // 144 // puTTho puNaravi rannA jaNaNiviutto sa jIvihI kiM no / katthavi vuddhiM jAhI, kaiyA va samAbhAgamo teNa // 145 / / aha sumaI bhaNai puNo bahukAlaM jIvihI sa te putto| kattha ya vuDDi jAhI eyaM puNa neva jANAmo // 146 / / | kusumAyaraujANe jaiyA gayaNAo kainagA pNddihii| tatto ya sigdhameva hi samAgamo tumha taNaeNa // 147 // tavvayaNaM soUNaM gaya| sogo pahasio bhaNai raayaa| bho! bho ! suvannalakkhaM sigdhaM sumaissa dehatti // 148 // eyavayaNAo amhaM devIvirahammi garuyaso| gaggI / pasaraMto olhavio samAgamAsAjaloheNa // 149 / / aha niyayAbharaNeNa suvanalakkheNa pUio sumaI / nIhario rAyAvi hu | maNayaM jAo vigysogo||150|| aha annayA ya rAyA sutto rayaNIi pecchae sumiNaM / uttaradisAmuheNaM vayamANeNaM mae kUve / / | // 151 // paDiyA addhamilANA dhavalA kusumANa mAliyA diTThA / gahiyA sahasA jAyA paJcaggA surahigaMdhaDDA // 152 // yugmam // 1 kadA / 2 viyokssyte| 3 kanyakA / 4 patiSyati / 5 vidhyaapitH| / manAk / 7 mayA / 8 ardhamlAnA / For Private and Personal Use Only
Page #178
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI dasamo | pariccheo crij| ||85 // | daTThaNamiNaM sumiNa paDibuddho ciMtae imaM raayaa| eyaM hi sumaibhaNiyaM dilai sumiNaM mae ajja // 153 / / tA hohI lahu iNhi majjha | vayaMtassa uttaradisAe / visamadasApattAe devIe saMgamo'vassaM // 154 // iya ciMtiUNa rAyA niyadesapaloyaNacchaleNaM tu / guruse NApariyario nIhario hatthiNapurAo // 155 / / kaivayapayANagAI gaMtuM uttaMgagirisamAinne / aiguvilatarusaNAhe aDavipaesammi | egammi // 156 // AvAsio sasemro aha kUve dIhataNasamocchaie / kahavi hu pamAyavasao paDiyA ranno camarahArI // 157 / / yugmam / / aha ranA ANatto puriso rajjuppaogao tattha / oinno saMtamase io tao jAva gavisei // 158 // tA egatthaniluka picchai juvaI taDIi agaDassa / bhayakaMpatasarIraM saMtamase tattha aJcataM // 159 // kAsi tuma iha suMdari ! ii puTThA jA na dei paDivayaNaM / tAva ya jalamajjhagayA vilAsiNI kaMThagayapANA // 160 // saMpattA teNa tao cittUNa tayaM kameNa niihrio| vajarai rAya! etthaM annAvi hu acchae jubaI // 16 // yugmam // AbhaTThAvi na bhAsai bhaeNa kaMpaMtataNulayA varaI / eyaM nisamma ranno phuriyaM aha dAhiNaM | nayaNaM // 162 / / aha vimhieNa ranno viciMtiyaM kiM havija sA devI / ahavA iha aDavIe devIe saMbhavo kattha // 163 // ahavA kammavasANaM sattANaM navari ettha sNsaare| bhaviyavvayAvaseNaM natthi tayaM jana saMbhavai // 164 // jai sA havija devI tA suMdarameva, kAvi aha annaa| tahavi hu uttArijau karuNAmUlo jao dhammo // 165 // iya ciMtiUNa rannA bhaNio puriso tayaMpi kaDDehi / aha | so rajjUi puNo puriso kUvammi oinno // 166 // bhaNiyA ya suyaNu! ayaM rano siriamarakeunAmassa / vayaNeNaM tuhuttAraNakanjeNaM puNaravi pvittttho||167|| tA Aruha maMcIe naragAgArAo aNdhkuuvaao| jeNuttAremi lahuM eyaM ca nisamma sA vayaNaM // 168|| A 1 ladhu zIghram / 2 gupilaM gahanam / 3 diirghtRnnsmvcchnne| 4 caamrdhaarinnii| 5 saMtamase andhakUpe / 6 AbhASitApi / 7 avtiirnnH| * niliinaa| // 85 // For Private and Personal Use Only
Page #179
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rUDhA maMcIe kameNa uttAriyA tao devI / dubbaladehA ranA kahakahavi hu pNcbhinnaayaa||169|| yugmam / / sAvi ya daTuM rAyaM rovaMtI | ghagghareNa saddeNa | caraNavilaggA ranA asujalapphunnanayaNeNa // 170 // nIyA niyayAvAse devi daTThaNa pariyaNo smbo| aigurusogo | rovaI vivihapalAvehiM dINamuho // 171 // yugmam // aha kayasarIraciTThA puTThA kamalAbaI nariMdeNa / taiyA kariNA nIyAe kiM tume | devi! aNubhUyaM // 172 / / kaiyA va kahava paDiyA bhIsaNakUvammi ettha aDavIe / kamalAbaIi bhaNiyaM suNasu mahArAya ! sAhemi | // 173 / / vaDapAyavammi lagge deve taM vilaggiuM asattA hai / vegapahAviyakariNA hariyA egAgiNI tAva // 174 // aha so girisariyAe visamataDi pAviUNa sahasatti / aivegabhaMgabhIuvva nahayalaM jhatti uppaio // 175 / / tatto bhayabhIyAai viciMtiya haMta ! | krivrpvittttho| avaharai kovi devo na jeNa kariNo vayaMti nahe // 176 / / iya vimhiyahiyayA hai puNo puNo jA mahiM ploemi| picchAmi tAva giritarupamuhaM sa~magaMva vaccaMtaM // 177 // aviya / egAgiNI araNNe mahilA bIhija aDavImajjhammi / iya kaliuMva sahAyA taruNo vegeNa dhAvati // 178 // kiDiyanayarasamAI calaMtamaNuyAI gAmanayarAI / jalabhariyasaravarAIvi (pi!) mahinivaDiyachattasarisAI // 179|| dIharavaNarAIo sappasari cchAo saMcavijaMti / pAlisaricchA giriNo sAraNisarisAo sriyaao||180|| aha dUramaigayAe saMbhario aMgulIyagamaNI so| kA avahatthiya tAhi bhayaM pahao so teNa kuMbhayaDe // 181 / / . pratyabhijJAtA upalakSitA / 2 rudtii| 3 aphunnaM pUrNam / 4 azaktA / 5 srit-ndii| 6 namapi / 7 samarka yugapat / 8 dRshynte| 9 sNsmRtH| *10 apahastayitvA=avagaNayya / For Private and Personal Use Only
Page #180
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI cri| dasamo // 86 // aviya / maNisaMjuyakarapahao bajeNiva tADio gaiMdo so| mottuM gurucIhADi ahomuho jhatti gynnaao||182|| jA niva-* *Dai vegeNa tAva ya hiTThAmuhaM niyaMtIai / diDha mahaMtamegaM sarovaraM bhaMgurataraMga // 183 // yugmam / / parihatthamacchapucchacchaDAhi ucchali | pariccheo | yasalilauppIlaM / mahumattamahuyarIvisararuddhaviyasaMtatAmarasaM // 184 // ___aviya / phuratamaNijAlayaM taraMtaTiTTibhAlayaM / rahaMgapaMtimaMDiyaM vihaMgasatthabaDDayaM // 185 / / bhamaMtabhUrigohiyaM saroruhAlisohiyaM / / aNegasAvayAulaM jhasohaluddhasAulaM // 186 // calaMtabhImagohayaM reDatadadrohayaM / marAlapatisohiyaM tamAlatAlarehiye ||18||rnntchppyaaliy balAyapaMtimAliyaM / phuratasippisaMpuDaM bhamaMtabhImadIbaDeM // 188 // aha tammi nIrapugne aNorapArammi saravare htthii| gayaNAo nIsahaMgo paDio buDDo ya jalamajjhe // 189 // aha nIsahe gaIde buMDe gaMbhIranIramajjhammi / maNiNo mAhappeNaM jalauvari | | ceva thakA hai||190|| AsAiyaphalagAvi ya uttariuM saravarassa tIrammi / uvaviTThA bhayabhIyA gurusogA iya vicitaMtA // 191 // || | tArisariddhijuyAvi hu khaNeNa egAgiNI kahaM jaayaa| desiyajubaIva aho ! aiguvilo kammapariNAmo // 192 // so kattha bhicca| vaggo sA ya sirI so vinniiyprivaaro| hohAmi kahaM iNhi vihiyA egAgiNI vihiNA // 193 / / emAi ciMtayaMtI uvarimavattheNa | chAiuM vayaNaM / saraNavihuNA soeNaM tattha ahaM roviu laggA // 194 / / gajendraH / 2 cIhAkI-duHkhodbhUtA garjanA 'cIsa' iti bhASAyAm / / pshyntyaa| 4 uNIla-saMghAta:, sthapurava / 5 taamrsN-kmlm| 6 dihibho| jntuvishessH| 7 vayaM mahat vaDDiya-vyAptam / 8 godhA-jIvavizeSaH / 9 Ali: samUhaH / 10 zvApadA: duSTajantavaH / 11 jhaSANAM matsyAnAmoghe samUhe lubdheH // 86 // dhIvaraiH saMkulaM vyAptam / 12 gAhA jalajantuvizeSaH / 13 raTantaH zabdaM kurvantaH / 14 rehiyaM-rAjitaM / 15 dIva To-jantuvizeSaH / 16 buDDo mgnH| 17 PSI thkaa=sthitaa| 18 dezikA=deze proSitA=pravAsinItyarthaH / * azaktAnaH / For Private and Personal Use Only
Page #181
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir etthaMtarammi keNavi bhaNiyA kiM suyaNu ! royase karuNaM ? / tatto sasaMbhamAe paloiyaM me taohuttaM // 195 // kaivayapurisasahAo | | taruNanaro vesarIi ArUDhI / kaiyamuhasaMdhI purao diTTho uddhRliyagillo // 196 / / aha so daTThaNa mamaM vimhiyahiyaubdha vesraahiNto| uttariya majjha calaNesu nivaDio bhaNai evaM tu // 197 / / parijANasi bhagiNi ! mamaM siridatto haM kusagganayarAo / Asi gao | paravisae vaNijabuddhIe stthjuo||198|| vArasamavaccharAo puNaravi calio purammi niyayammi / sattheNa samaM iNhi saMpatto iha | paesammi // 199 / / tA bhagiNi! keNa vihiNA jAyA egAgiNI tuma ettha ? / iya bhaNiyA teNa ahaM vigayabhayA jhatti saMjAyA | // 200 // tatto ya mae siTTho gayAvahArAiniyayavuttaMto / aha dinavayaNasoyA bhaNiyA vaNieNa teNAhaM // 201 // dUrammi hathiNa| puraM sAvayacorehiM duggamo maggo / Asanna khu kusaggaM kiM kAya tume bhagiNi! ? // 202 / / tatto ya mae bhaNiya kusagganayarammi | baccimo tAva / pecchAmi baMdhuvaggaM pabhUyakAlAo siridatta ! // 203 / / aha teNa sahariseNaM nIyA sasthammi niyayaAvAse / viNaova* yArapuvvaM ca kAriyA sayaladehaThiI / / 204 / / taM devadinakuMDalapamuhaM savvaMpi niyayaAbharaNaM / mottUNa aMgulIyaM samappiyaM tassa vaNi| yassa / / 205 / / tatto satyeNa samaM caliyA siridttpriynnsmeyaa| kijaMtavivihaviNayA vaNieNaM, DoliyArUDhA // 206 / / sovi hu | sattho jAva ya lahuyapayANehiM vayai aNudiyahaM / kaivayapayANagAI tA egadiNammi aDavIe // 207 // avasauNeNaM thakko diyahe | diyahe na jAyae sauNaM / jAva ya divaDDamAse volINe savvasa~thillA // 208|| saMbalarahiyA tahaI ThAumasattA tao smuccliyaa| tadabhimukham / 2 kRto mukhasya sandhiH saMbandho yena saH, saMjAtadarzana ityarthaH / 3 viSayaH dezaH / 4 dattavadanazaucA=kRtamukhazuddhiketyarthaH / 5 holikA zivikA / 6 apazakunena / 7 divaGka-dvitIyAm i , sAdhakAmityarthaH / 8 sathillA pArtharAbapino janAH / For Private and Personal Use Only
Page #182
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI criaN| dasamo pariccheo // 87 // *|| avaganiya avasauNaM niyapuragamaNassa turamANA // 209 / / yugmam / / tatto bIyapayANe pabhAyasamayammi tammi sasthammi / sahasA annA-1 | ucciya dinno bhillehiM okkhNdo||210|| aha kalayalaM nisAmiya satthajaNe tattha AulIbhUe / bhillehiM hammamANe lhasijate ya| sayarAhaM // 211 // sajjhasabhariyA ahamavi paDiyA aDavIi jAva ikkallA / ghettUrNa egadisaM naTThA aiguvilataruMgahaNe // 212 // khaNa| megaM tatthacchiya kyAmi kila tammi satthaThANammi / puNaravi milAmi jeNaM satthassa ahaMti ciMtatI // 213 // jAva payaTTA gaMtu tAva | na jANAmi kattha gaMtavvaM / katto samAgayA hai kAe va disAe so sattho / / 214 // yugmam // bhayakaMpatasarIrA tAhe eyaM disaM gaheUNa / | saMjAyadisAmohA caliyA tarugahaNamajheNa // 215 / / dUraM gaMtUNa puNo valiyA vaccAmi piTThaohutaM / siridattajaNagavesaNaparAyaNA | tattha vaNagahaNe // 216 // aha bhayataralacchIe io tao tattha paribhamatIe / ummaggagamaNabhajaMtakaMTayAinnacaraNAe // 217 / / paha| samasuDhiyAi daDhaM pae pae nIsaha kaNaMtIe / vasimannesaNaheDaM caMDiUNa thalammi egammi // 218 // jA pulaiyaM samaMtA tAva na dIsai | kahaMpi simati / viyaraMta vaoNlanivahA samaMtao bhIsaNA aDavI // 219 // tisRbhiH kulakam / / ___ aviya / kattha ya karAlakesariguMjiyasavaNuttasaMtasAraMgA / katthai mahaMtajujhaMtamattavaNamahisayAinA // 220 / / katthai garuyaparva| gamavimukkabokArabahiriyadiyaMtA / kattha ya vaNadavaDaijhaMtajaMtukayabhIsaNArAvA / / 221 / / katthai payaMDagaMDayakhaMDiyaruruvisararuhiravIbha 1 avagaNayya / 2 avaskandaH dhAdiH / 3 trasyamAne / 4 zIghram / 5 pRSTatomukham ; pratyAvRtteti samuditArthaH / 6 muDhiyA shraant| / 7 'kaNa zabde' kvaNantyA / 8 vasatiyuktasthAnagaveSaNahetoH / 9 Aruya / 10 vAlo-vyAlaH / 11 sArA hariNaH / 12 plavaGgamA yAnaraH / 13 hajjhato dahyamAnaH / 14 ruH hariNavizeSaH / * hanyama ne / // 87 // For Private and Personal Use Only
Page #183
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir cchA / katthai sarahapaloyaNapalAyamANorukarivisarA // 222 // aviya / viyarataimahAdhaNuhatthaloddhayA sukamayasirasaNAhA / jeDekkamUlakaliyA gurucittArohiNIsameyA // 223 / / bhaddavayasamaNa| sahiyA udrutavisAhapayaDamaMdArA / viyaraMtabhUririkkhA rehai aDavI nahasirivva / / 224 / / aha te aDaviM suharaM paloyayaMtIi gADha|tisiyAe / ekkammi disAbhAe diTuM jalabhariyasaramegaM / / 225 // tatto tattohuttaM caliyA bhayalolaloyaNA ahayaM / kahakahavi hu saMpattA tammi paesammi kiccheNa // 226 // pIyaM ca tattha salilaM ubaviTThA taruvarassa hiTThammi / etthaMtarammi taraNI aMtario pasa-| | riyA rayaNI // 22 // to| phekAraMti sivAo jaha jaha guMjaMti sAvayA vivihaM / taha taha bhaeNa hiyayaM kaMpai maha tattha rannammi // 228 // aha aDarattasamae jAyA udarammi dUsahA viyaNA / tavvasao ya kaNaMtI lulAmi bhUmIe jAva ahaM / / 229 / / tAva ya migIva rainne aiguru 1 saraho=siMhaH / 2 vicaranta itastataH paryaTanto mahAdhanurhastA: bRhatkodaNDayANA lubdhakAHLayAdhA yasyAmaTalyAm , nabha zrIpakSe vicaranti vilasanti / maghA nakSatram , dhanuH rAziH, hasto-nakSatram , ralayoraikyAt prAkRtatvena rasya lAdezAd vA raudrI AnikSatraM ca yasyAM sA / 3 zuSkarmagANAM zirobhiH sanAthA yuktA, pakSe zuka mRgazIrSasahitA / 4 jeSThArkAH ativRddhArkavRkSAsteSAM mUlaiH kalitA-sahitA, pakSe jyeSThA nakSatravizeSaH, arka:-sUryaH, mUlam nakSatra taiH klitaa| 5 gu/bhizcitrarohINIbhiroSadhivizeSaiH sametA, pakSe guruH bRhaspatiH, citrA rohiNI ca nakSatravizeSau / 6 bhavataH zobhananiyamaH, zramaNaistApasAdibhiH | sahitA, pakSe bhadrapadA-zravaNAbhiH nakSatravizeSaiH / 7 zAkhArahitaprakaTamandAravRkSA, pakSe vizAkhA nakSatram , prakaTau ca mandaH zaniH, Ara: mAlazca / 8 RkSANi= nakSatrANi, pakSe RkSA: bhallUkAkhyAH zvApadajantuvizeSAH / 9 tRSitayA / 10 tadabhimukham / 11 rannaM araNyam / For Private and Personal Use Only
Page #184
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagersuri Gyanmandie surasuMdarI -*-* criaN| dasamo pariccheo // 88 // *-* * viyaNAhi pIDiyasarIrA / sayameva pesabiyA haM mahAkileseNa naranAha ! // 230 // yugmam / / mucchAvirame ya tao lulamANa mahiya* lammi taM bAlaM / cittUNa nijucchaMge garuyasiNeheNa tatto ya // 231 / / gaMtUNa jalAsane pahAvittA tAhi niyayavatthAI / pakkhAliya egate uvaviTThA tarulayAgahaNe // 232 // yugmam // taM divyamaNisaNAhaM uttAriya aMgulIyayaM hatthA / kaMThammi mae baddhaM suyassa evaM bhaNatIe // 233 / / eyassa pabhAvAo mA maha taNayassa kevi aMgammi / paharaMtu bhUyasAvayapisAyaduTThaggahAIyA // 234 // vaNavAsiNIo ! nisuNaha bho bho vaNadevayAo ! maha vayaNaM / taNayasameyA saMpai saraNaM bhavaINamallINA // 235 / / kesarivagyAiNaM maMsAhArANa kUrasattANaM / bhIsaNaaDavIpaDiyA rakkheyavyA payatteNa // 236 // jai putta ! imA rayaNI hoMto maha tammi hasthiNapurammi / tA etti| yavelAe rAyA vaddhAvio hoto // 337 / / sayalassa pariyaNassa ya purassa sAmaMtamaMtivaggassa / kassa va na hoja toso puttaya ! tuha | jammasamayammi // 238 / / dubihiyavihivihANA paDiyAe bhIsaNe ya ranammi / jAo si majjha puttaya ! karemi kiM maMdarbhaggA hai ? | // 239 / / jAyammi tume puttaya ! rannapi hu saMparya imaM vasimaM / naTuM bhayaM asesaM ucchaMgagae tume vaccha ! // 240 / / tuha muhapaloya| NeNaM saMpannamaNorahA bhavissAmi / ravikarapahayaMdhayAre jAyammi diNammi sakayatthA // 241 / / emAi bhaNaMtIe paMhasamakhinnAe nIsaha |gAe / viyaNAvigamAo tahiM samAgayA me tahiM nidA // 242 // tatto khaNaMtarAo paDibuddhA jhatti maMdarbhaggA hai| keNAvi hu ullaviyaM | eyaM saI suNeUNaM // 243 / / niu~NaM joyaMteNavi pabhUyakAlAo pAva! diTTho si / kAhAmi vairaaMtaM aNuhava duvihiyaphalamihi // 244 // H2*16028H8*48 1188 // prasUtA / 1 laThamtam / 3 bhavatInAm =yuSmAkam / 4 allINA=AlInA / 5 abhaviSyat / 6 bhagambhAgyam / 7 padhidhamakhinayA / / | nipurNa yathA syAttathA / For Private and Personal Use Only
Page #185
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir evaM sadaM socA bhIyA, ko esa evamullavai ? / iya ciMtiya jAva ahaM niyaucchaMga paloemi // 245 / / tA natthi tattha putto viciM. tiya tAhi hA ! kimayaMti / kiM kahavi hoja paDio ahavA keNAvi avahario ? // 246 / / kiMvA sumiNaM evaM kiMvA maivibbhamo * mahaM eso ? / emAi ciMtayaMtI gavesiu tAhi pAraddhA // 24 // tisRbhiH kulakam // io to tattha gavesayaMtI suyaM mahArAya ! | apAuNaMtI / sirammi vajeNava tADiyA haM dhasatti mucchAi vasaM gayatti / / 248 / / sAhudhaNesaraviraiyasubohagAhAsamUharammAe / | rAgaggidosavisaharapasamaNajalamaMtabhUyAe // 249 / / esovi parisamappai kamalAvaiputtaharaNanAmotti / surasuMdarinAmAe kahAi dasamo pariccheo / / 250 // // dazamo pariccheo smtto|| egArahamo priccheo| aha laddhaceyaNA haM mucchAvirahammi gairuyasogillA / niyahiyayaM kuTTitI palaviumevaM samADhattA // 1 // hA ! niddaeNa keNavi aDavIpaDiyAe dukkhtviyaae| takkhaNamettuppanno putto hario ahannAe // 2 // kila puttayassa vayaNaM picchissamahaM pabhAyasamaya| mmi / navaraM hayAsavihiNA evaM maha annahA vihiyaM // 3 // aDavipavesAIyaM dukkhaM dAUNa dUsahaM deva ! / kiM aJjavi na hu tuTTho avahario jeNa maha putto? // 4 // vaNadevayAo! tumhaM saraNammi samAgayAe maha putto| hario, tA kiM jujjai etthavi vehI kare 1 svapnaH / 2 apazyantI / 3 guruzokA; svArthe'tra kaH, illazca / 4 vedhAH vidhaataa| For Private and Personal Use Only
Page #186
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI cri| egArahamo pariccheo // 89 // PRASANNAE RA%ER**SHRE*** je ? // 5 // hA putta ! kahamaraNNe mukkA haM saraNavajiyA tumae / hA ! kahamucchaMgagao sahasA asaNIbhUo ? // 6 // nUNaM niThurarUvaM | saI soUNa jassa paDibuddhA / teNaM ciya avahario pisAyarUveNa keNAvi |7|| jassa pabhAvAo tayA sahasA gayaNAo gayavaro pddio| sovi maNI akayattho jAo maha maMdabhAgAe ||8||j kaMThanibaddhevi hu tammI aMkaDiovi hA putta ! / hario nikaruNeNaM | keNAvi addissarUveNa // 9|| emAi bahuvigappaM palavaMtIe tahiM sudINAe / madukkhadukkhiyA iva khINA rayaNIvi sahasatti // 10 // aikaruNa kaMdatiM daTuMba mamaM sasoyavayaNillA / nivaDatathUlatArayaaMmUhiba ruyai nahalacchI // 11 // etthaMtarammi sUro suyAvahArayani| hAlaNatthava / nAsiyaghaNadhayAro AruDho udayagirisiharaM // 12 // aha apaharamette diyahe aidukkhiyA ahaM tattha / aikaruNa kadaMtI io tao jAva viyarAmi / / 13 / / tAva kamaMDaluhatthA miuvakalavasaNadhAriNI tattha / pariNayavayA pasannA samAgayA tAvasI egA / | // 14 // yugmam / / daTuM mamaM ruyaMti vivihapalAvehiM tattha vaNagahaNe / saMjAyagaruyakaruNA samAgayA majjha pAsammi // 15 / / mahuravayaNeNa tIe ApuTThA suyaNu ! kIsa taM ruyasi / katto samAgayA iha bhIsaNarrannammi ikkallA ? // 16 / / kAuM tIi paNAma tatto viyalaMtaaMsuyAe mae / kuMjaraharaNAIo siTTho sambovi vuttaMto / / 17 / / aha tAvasIe bhaNiya imassa jogA na hosi taM suynnu| tahavi hu kimittha kIrai sakammavasagammi jiyaloe // 18 // suMdari! kammavasANaM sattANaM iha bhave vasaMtANaM / evaM vihadukkhAI havaMti jaM| ettha na hu coja / / 19 / / jaM kiMci asuhakammaM annabhave saMciyaM tume Asi / tassa vivAgAo imaM samAgayaM suyaNu ! guruvasaNaM // 20 // 1 mandabhAgAyA hatabhAgyAyAH, / 2 nabholakSmIH / 3 sutApahArakanibhAla nArtham ; nibhAlanam darzanam / 4 mRduvalkalayasanadhAriNI-komalavRkSatvagvanA / 5 pariNatavayA:padA / 6 rana araNyam / 7 asya duHsasya / 8 cojja Azcaryam / // 89 // For Private and Personal Use Only
Page #187
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tA annabhavaviDhate dukkhammi samAgayammi ko sogo| kiM vAvi vilavieNaM (sa)sarIrAyAsabhUeNaM? // 21 // etto u samAsane acchai amhANa Asamo rammo / Agaccha suyaNu ! aNuciyameyaM ThANaM jao tujjha // 22 // vAyai sIyalapavaNo ettha o taM abhikaNavapasUyA si / sukumAlasarIrAe mA hoJja virUvayaM kiMci // 23 / / iya bhaNiya tAvasIe nIyA haM Asamammi rammammi / paDija ggiyA ya sammaM nikAraNavacchalatteNa // 24 / / aha kaivayadivasehiM saMjAyA satthadehiyA maNayaM / annammi diNe nIyA tIe haM kula| vaisamIve / / 25 / / tIevi pubbabhaNio vuttato sAhio kulavaissa / karuNApareNa teNavi aNusaTThA mahurakhayaNehiM // 26 // vacche ! iha | saMsAre sulahAI erisAI dukkhAI / akayammi suhanimitte dhamme paraloyabaMdhummi // 27 // jAyaMti dUsahAI jeNaM ciya ettha dusahadukkhAI / teNeva catvarajA vaNavAsamuvAgayA dhIrA // 28 // evaM bhaNamANassa u kulavaiNo tIi tAvasIi ahaM / kanne houM bhaNiyA bhayavaM varanANajutto'yaM / / 29 / / to puccha icchiyatthaM bhaNiyAe tAhi viNayapaNayAe / puTTho mae mahAyasa! keNa hio naMdaNo majjha // 30 // kiM jIvai ava mao pikkhissamahaM kayAivi navatti / aha bhaNiya kulavaiNA samma dAUNa uvaogaM / / 3 / / |vacche ! ucchaMgattho tuha taNo avahio u deveNa / pANavioyaNaheuM puraviruddheNa kuddheNa // 32 // veyaDDagiriniuMje neUNa silA| yalammi viulammi / mukko chuhAbhibhUo kila kiccheNesa marautti // 33 // aha kahavi vihivaseNaM samAgao tattha nahayaro eko| | niyabhAriyAsameo teNa ya puttotti so gahio // 34 // khayarassa tassa gehe vuDiM jAhI suheNa, tatto ya / saMpattajovvaNo so milihI | tuha hathiNapurammi // 35 / / evaM ca teNa bhaNie paNaTThasogA nariMda ! jAyA haM / phalamUlakayAhArA viNayaparA tAvasijaNassa // 36 // | viThatam arjitam / 2 cattarajomsyaktarAjyaH / / hiobahutaH / 4 mao-mRtaH / 5 vioyaNa piyojanama / nikujaH vanam / 7 vipulaM vizAlam / | kRzNa kApTenaiSa bAlako mriyatAmiti 'vivArtha' iti zeSaH / APNARARHEARTHABARBAR For Private and Personal Use Only
Page #188
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI cria| // 9 // piya! kaivayadivasAI acchAmi tahiM tu Asame jAva / tA annadiNe kulavai mUle dhamma suNitIe // 37 // bahutAvasisahiyAe | egArahamo sahasA AseNa vegajutteNa / abahario saMpatto rAyasuo tattha egAgI // 38 // yugmam // aha atihivacchalehiM tAvasakumarehiM vihi-* | pariccheo yasaMmANo / Agamma vihiyaviNao uvaviTTho kulavai samIve // 39 / / kulavaiNA so puTTho ko si tuma Agao kuo bhadda! ? / tatto| ya teNa bhaNiyaM kahemi nisuNeha bhayavaM! ti // 40 // sidbhatthapure rAyA suggIvo nAma Asi vikkhaao| kaNagavaI se devI tIe suo surahanAmo haM // 41 // aivallahotti piuNA | juvarAyapayammi bAlabhAvevi / ahisitto avamaniya putaM jiTTha tu suppai8 // 42 / / aha annayA kayAivi khayavAhIe mayammi jaNa yammi / tassa pae haM rAyA ahisitto maMtivaggeNa / / 43 / / jiTThassa annajaNaNItaNayassa u tassa suppaiDassa / vijAhareNa keNavi kaya | uvayAreNa dinaao||44|| nahagAmiNipamuhAo vijAo tappabhAvao teNa / kAUNa ya saMgAma ahiTThiyaM appaNA rajaM // 45 // yugmm|| tassa bhaeNa ahaMpi hu samAgao puravarIe capAe / jaNaNisameo pAse mAyAmahakittidhammassa // 46 // teNavi niyadesaMte dinaM |gAmANa sahassayaM ega / tattha ya jaNaNIsahio bhayavaM ! acchAmi ahayaMti // 47 // kaivayadiNehiM ito imAi aDavIi vaanniygsttho|| maha purisehi vilutto pattaM vittaM tahiM pauraM // 48 // annaM ca tattha pattA tukkhAraturaMgamA bahuvihIyA / tANAvAhaNaheuM ajeva pabhAyasama| yammi | 49 / / bAhiM nIhario haM kameNa turage o jAva vAhemi / tAvikaNaM sahasA hario vivarIyasikkheNa // 50 // yugmam / / aviya / jaha jaha okkhacijaha taha taha vega pagiNhamANeNa / bhayavaM! turaMgameNaM ihANio Asame tumha // 51 // evaM ca jAvA // 9 // | sAhai sosuraho kulavaissa vuttaM / turayamaNumaggalagga tAva ya sinnapi se pattaM // 52 // aha bhaNiya suraheNaM bhayavaM ! vaccAmi niyayaThANammi / Aso azvaH / 2 avamatya-avagaNayya / 3 iMto yanga cchan / 4 viluptaH=luNThitaH / 5 AkRSyate / For Private and Personal Use Only
Page #189
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir 6 -889480 B jaM kiMci mae ihi kAyacaM taM ca oisasu // 53 // aha kulavaiNA bhaNiyaM gurujnnpuuyaaidhmmkrnnmmi| jahasattIi payasu saraNA|gayavacchalatte ya // 54 // anaM ca bhadda ! nisuNasu esA rano ya amarakeussa / devI gayaavahariyA acchaI kamalAvaI nAma // 55 // | dUre hathiNanayaraM sAvayapaurA ya duggamA addvii| halakiTThamahIe tahA viyaraMti na tAvasakumArA // 56 // teNa na esA sakkada pairA|NiuM niyapurammi amhehiM / na ya kovi tahArUvo anno iha Agao sattho // 57 / / esA sukumAlataNU acchai kiccheNa ittha vaNa vAse / tA jai tuma parANasi saTThANa hoi tA laTTha // 58 // aha suraheNaM bhaNiyaM bhayavaM! jaM bhaNaha taM kremitti| gaMtuM sayameva ahaM | appissaM amarakeussa // 59 / / bhaNiyA haM kulavaiNA vacche ! surahassa bhAsiya nisuyaM / tA vaccasu saha imiNA anno puNa dullaho | sttho||60|| aha ciMtiya mae kiM imeNa saha hoi gamaNamamhANaM / juggaM, ahavA jANai bhayavaM ciya ettha jaM uciyaM // 61 / / iya |ciMtiUNa bhaNiyaM bhayavaM ! ja bhaNasi taM karemitti / jai evaM tA vacche ! payaTTa, ii teNa bhaNiyA hai / / 62 // bahu maniya tanvayaNaM | tAhe caliyA nariMda! teNa sm| takAluciyaM kAuM tAvasisaMbhAsaNAIyaM // 63 // jAva ya kameNa pattA ettha paesammi tAva suraho so| kiMpi misa kAuNaM thako ettheva raNNammi // 64 // AvAsiUNa sinnaM diNe diNe ei maha samIvammi / daMsei ya bahumANaM, aha | annadiNammi egate // 65 // pittuM AharaNAI maha pAse Agao bhaNai evaM / eyAI giNha suMdari! na sohase taM nirAbharaNA // 66 // | yugmam // taM devadinnakuMDalapamuhaM sarvapi niyayaAbharaNaM / pairiyANiUNa vimhiyahiyAe mae imaM bhaNio // 67 // eyAI kuo tumae | Adiza anujAnIhi / 2 zvApadAH pracurA yasyAM sA / 3 kRSTamayA banaspatijIvabahulatvena taddhapApotpatterityarthaH / 4 parANetuM prApayitum / | 5 parijJAya / E ** ** For Private and Personal Use Only
Page #190
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagersuri Gyanmandie surasuMdarI criaN| egArahamo pariccheo // 9 // pattAI suraha ! majjha sAhesu / so bhaNai suNasu suMdari ! puvaM maha bhillapurisehiM // 68 // iha aDavIi samiddho kusaggapurapethio vaNi| yasattho / gahio tahiM ca pattaM evaM tuha joggamAbharaNaM / / 69 // yugmam // tatto ya mae bhaNiyaM maha saMtiyamevamAbharaNameyaM / siridattanAmagassa o vaNiyassa samappiyaM Asi // 70 // harisiyamuheNa bhaNiyaM jai evaM tarihi suMdarataraMti / tA geNha imaM suMdara ! imassa joggA tuma nainA // 71 // aha tassa duTThabhAvaM annAUNaM tayaM mae gahiyaM / tatto ya paidiNaM so uvaiyarai mamaM asuhabhAvo // 72 // Agacchai egate parihAsakahAo kahai maha puro| saviyAraM ca paloyai daMsai aNurattamappANaM // 73 // aha amadiNe | piyayama ! pAvaNaM teNa mayaNamUDheNa / agaNiya kulamajAyaM ujjhiya lajaM sudUreNa // 74 / / bahu maniya aviveyaM bhaNiyA egatasaMThiyA | evaM / vammahapIDiyadeho saraNaM tuha suyaNu! alliinno||75|| niyaaMgasaMgameNaM sahalaM mama kuNasu jIviyaM anyj| tuha AyattA pANA | savvassavi sAmiNI taM si // 76 // tuha suyaNu! kiMkaro haM ANAkArI ya pariyaNo sbo| gADhANurAgarataM kiM bahuNA icchasu | mamaMti / / 77 // tavvayaNaM soUNaM sahasA baJjaNa tADiyAva ahaM / uppannagaruyadukkhA piyayama! ciMtAurA jAyA // 78 // yugmam / / | hA! pAviTTho eso balAvi sIlakhaMDaNaM kAhI / saraNavihUNAi mamaM, tA iNhi kiM karemitti ? // 79 // nibhatthAmi girAhiM saMpai ainiThurAhiM jai eyaM / tA esa amajAo iNhipi virUvayaM kujA // 80 // tA saMpai mUyattaM juttaM avalaMbiu tao pcchaa| patthAvaM lahiUNaM nAsissamimAo pAvAo / / 81 // iya ciMtiya tuhikkA ahomuhaM kAuM tattha thakkA hai| sovi ya davaNa mamaM niruttaraM patthio prsthitH| 2 mama satkaM=mama saMbandhi / 3 nannA-nAnyA / 4 ajJAtvA / 5 upcrti-smaanyti| (bhAlInaH bhAgataH / 7 nirbhartsa| yAmi / 8 mUkatvam / // 91 // For Private and Personal Use Only
Page #191
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * uDhio tatto // 82 // pattAe rayaNIe nimbharasutte ya sayalasinnammi / gahiUNa tamAbharaNaM pAsAI paloyaNamANA // 8 // nihuyagaIe * caliyA bhaeNa kaMpaMtataNulayA gADhaM / vaMciya pahirie haM nIhariyA tAo sinnaao||84|| cittUNa ya egadisaM caliyA ghaNataruvaNassa majjheNaM / nisuNatI bahusAvayabhIsaNasadde bahuvihI(ha?)e // 85 // yugmam / / pavaNAkaMpiyapAyavacalaMtapattANa saNasaNArAvaM / sIhorAlisamANaM mannatI vevirasarIrA // 86 // vegeNa ya gacchaMtI ghaNadhayArAe tIe rynniie| dIrharaghaNataNaocchAiyAe visamAe bhRmiie|87| aviyANiyaparamatthA jhaDatti paDiyA ya ettha kUvammi / piyayama ! kayabahupAvA jIvA iva ghoranarayammi // 88 // yugmam // bhaviya| vvayAvaseNaM na mayA gaMbhIrajalanibuDDAvi / agaMDassa taDiM pAviya tattha nilukA ahaM rAya! |89 // maraNe uvadvievi hu sIla saMrakkhiyati tuTThamaNA / appANaM sakayatthaM manaMtA surahabhayamukkA // 90 // gADhaM chuhAbhibhUyA cattAri diNANi ettha kUvammi | paricattajIviyAsA ThiyA ahaM saraNaparihINA // 91 / / aJja puNa kalayaleNaM sibiraM AvAsiyati nAUNa / surahAsaMkAe puNo samAulA nAha ! saMjAyA // 92 // tatto kUvapabiTuM tumha naraM pAsiUNa suTTyaraM / bhIyAi pucchiyAivina uttaraM kiMci me dinaM // 13 // puNaravi ya tumha nAma soUNaM vigayaannaAsaMkA / harisabharanibbharaMgI uttariyA deva! kuuvaao||14|| evaM mae'NubhUyaM saraNavihujAe tumha virahammi / nisueNa jeNa jANai dukkhaM pAsaTThiyANapi // 95 // iya kamalAvaibhaNiyaM Ayaniya amrkeunrnaaho| bAhajalAvilanayaNo gurusogo bhaNiumADhatto // 16 // kiM deva ! ittha kIrai nihurya=niHzabda / 2 prAharikAn yAmikAn / 3 orAlI diirghmdhurdhvniH| 4 dIrghaghanatRNAvarachAditAyAm / 5 nibuhA=nimamA / 6 agaDo-ayaDo kUpaH / 7 svakRtArtham / 8 Ayanniya Akarpa zrutvA / For Private and Personal Use Only
Page #192
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI gAyo *pariccheo * sakammavasayANa navari jIvANa / jAyaMti dUsahAI dukkhAI ettha saMsAre // 97 // sakayaM suhamasuhaM vA iko aNuhavai vivihjonniisu| cri| mAyA piyA ya bhattA baMdhujaNo vAvi na hu saraNaM // 98 // rAgaddosavasAe asuhaphalaM Asi jaM kayaM kmm| tassa vasAo suMdara! | saMpattA vesaNariMcholI // 99 // evaM gaevi jaM devi! ettha kUvammi nivaDiyA evaM / saMpattA taM manne anannapuNNodao kovi // 10 // // 92 // | paMDikUDakAriNAvi hu vihiNA vihiyaM tu ettiyaM lttuN| jaM akkhayadehAe tumae saha saMgamo vihio // 101 // emAibahuvigappaM | devi AsAsiUNa so raayaa| niyasinneNa sameo samAgao gayapuraM kmso||102|| kAriyagaruyapamoo dhuvvaMto nayaranAriniva. | heNa / kamalAvaIsameo dANaM deMto amarakeU // 103 / / kayamaMgalovayAro naayrjnnjnniyhiyyaannNdo| niyamaMdire paviTTho paiMkala| pAikapariyario // 104 / / yugmam / / evaM ca tassa rano adidvadukkhassa devisahiyassa / bolINAI kaivi hu varisANaM sayasa| hassAI // 105 // ___aha annayA kayAivi atthANagayassa rAiNo tassa | paDihArANunAo samaMtabhaddotti nAmeNa // 106 // ujANammi niutto | patto paNamittu rAyapayakamalaM / sIsanivesiyakarakamalasaMpuDo harisio bhaNai // 107 / / yugmam / / purva deveNa ahaM nemittiyasumaivaya| NayaM socA / kusumAyaraujANassa polagatte niutto mhi // 108 // taM ca tisaMjhaM nicaM paloyamANassa etio kaalo| volINo naya | diTuM kiMcivi nemittiyAi8 // 1.9 // aJja puNa appabhAe gayaNe ujANamajjhayArammi / kusumiyasAhisamUhaM io tao picchamANeNa vyasanam kaSTam / 2 richolI paGktiH / 3 ananyapuNyodayaH asAdhAraNasukRtavipAkaH / 4 paDikUI pratiklam / 5 stuuymaanH| 6 nAgarAH nagaraniJadell vAsinaH / 7 pakko samarthaH, dRptazca svArthe le pkklo| 8 niyuktH| 9 pAlakatve / 10 aprabhAte-rAtriprAntabhAge ityarthaH / // 92 For Private and Personal Use Only
Page #193
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | egammi disAbhAe vallaravellIsaNAhadumagahaNe / uttAsiyahaMsaulo uhAvio sNunnsNdoho||11|| nisuo vimyajaNao bahiriya| aasnnsttsuivivro| muhariyadisAvibhAgo garuyakhaDakArasaMsaddo // 112 / / tisRbhiH vizeSakam / soUNa ya taM sadaM vimhiyaupphulla-* | loyaNeNa mae / pulaiya tattohuttaM ciMtiyamabo! kimeyaMti // 113 // kassa puNa esa saddo samuTTio ettha vaNanigujammi / iya ciMtaMto koUhaleNa tattomuho clio||114|| tAva ya diTThA bhUpaTThisaMThiyA baulapAyavasamIve / mucchAnimIliyacchI adhariyasurasuMdarIrUvA // 115|| ahiNavajovvaNaunbheyasuMdarA sayalamaNaharAvayavA / paMumacuyA iva lacchI naravara ! varavAliyA ekA ||116||yugmm / / nUNaM nahatthalAo nivaDatIe imIe bhUmIe / juvaIe paDisaddo samuDio esa sahasatti // 117|| kaha manne erisassavi juvaIrayaNassa erisA'vatthA / vibuhajaNasoyaNijA dhI! vihiNo vilasiya cittaM / / 118 // iya ciMtateNa mae sIyalajalasIyarehiM saMsittA / miupavaNakaraNavihiNA aha vihiyA sA samAsatthA // 119 / / hariNivva jUhabhaTThA sataralatAraM disAo pralayaMtI / bhaNiyA mae sumahuraM kIsa tumaM suyaNu! bIhesi // 120 // mA bhadde ! kuNasu bhayaM thevaMpi, hu jaNayaniviseso haM / kA si tuma katto vA iha paDiyA | majjha sAhesu // 121 // / aviya / saggAo nivaDiyA kiM sAvappahayA suraMgaNA taM si / kiM vAvi bhaTThavijA vijAharavAliyA suyaNu ! 1 // 122 // tuharUvadaMsaNuppannaharaNabuddhissa nahapayaTTassa / vijAharassa kastavi kiMvA hatthAo panbhaTThA 1 // 123 / / sAhesu suyaNu! evaM mahaMtakoUhalaM imaM majjha / nIsAhArA kaha nahayalAo paDiyA ihujANe ? // 124|| iya sA bhaNiyA bhUnAha ! majjha paDiuttaraM adaauunn| gurudu , zakunA:-pakSiNaH / 2 bdhiritaasnnsttvshrutivivrH| 3 paurga-padmam / 4 zocanIyA khedakArikA / 5 pazyantI / 6 thevaM-stokam / 7 shaapprhutaa| For Private and Personal Use Only
Page #194
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI cari egArahamo pariccheo // 93 // | kkhasyaNaparaM aMsujalaM mottumAraddhA // 125 / / aha taM tahAvihaM pAsiUNa pariciMtiyaM mae eyaM / taM evaM saMjAya jaM purva sumaiNA bha|Niya / / 126 / / kusumAyaraujANe jaiyA gayaNAo kannagA paDihI / tatto ya sigyameva hi putteNa samAgamo hohI // 127 / / tA kiM | iha puDAe imAe varaIe, tAva sAhemi / gaMtuM vaiyarameyaM jahaTThiyaM ceva naravaiNo // 128 / / iya ciMtiUNa tatto AsAsittA sumahura| vayaNehiM / ANIyA niyagehe samappiyA sA sabhajAe // 129|| niyapariyaNaM ca satvaM sarIrasaMvAhaNAivAvAre / tIe niuiUNaM samA gao devapAsammi // 130 // evaM samaMtabhaddeNa sAhiyaM vaiyaraM nisaamittaa| vimhiyahiyao rAyA aha evaM bhaNiumADhatto // 131 // *abo! hu avitahaM taM picchaha nemittiyassa sumaissa / tA putteNa samANa Asanna saNaM iNhi / / 132 / / tA bhI samaMtabhaddaya ! sigdhaM ANeha vAliya tamiha / jIe pabhAveNa mae pikkheyavo saputtotti // 133 / / vayaNANatarameva hi samaMtabhaddeNa gaMtumANIyA / sA bAli yA viNijjiyasurajubaIrUvasohaggA // 134 // tIe sarIrasohaM picchiya ramA viciMtiya abo!| AgAro ciya sUyai imIe sukulammi | saMbhUI // 135 // uciyAsaNovaviTThA sA kannA amarakeunaravaiNA / bhaNiyA hiyayambhaMtaragurusogubvAyapaMDumuhA // 136 / vacche ! u| jjhasu soyaM cayasu bhayaM jaNayanivisesassa / sAhijau maha eyaM kammi pure taM samuppannA ? // 137 // kassa va dhUyA kaha vA ihAgayA kaha va majjha ujANe / paDiyA si nahayalAo sAhesu savittharaM eyaM // 138 / / aha sA evaM bhaNiyA gurusoyA sajjhaseNa abhibhuuyaa| ummukkadIhasAsA na kiMci paDiuttaraM dei // 139 / / aha puNaruttaM ramA puTThAe tIe kahavi saMlattaM / tAya ! emi na vottuM bahudukkhaM 1 vyatikara vRttAntam / 2 niyojya / 3 ADatto aarbdhH| 4 samANaM sm-shetyrthH| 5 prekSitavyaH / 6 saMbhUti: utpattiH / 7 ubvAya-udvAtaM-zukam / " tyaja / 9 sAhijjau kathyatAm / 10 caemiNazaknomi / // 93 // For Private and Personal Use Only
Page #195
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | niyayavRttaM // 14 // tahavi hu alaMghaNIyA ANA tAyassa teNa sAhemi / jaMbuddIve bharahe kusagganayarammi nAmeNa // 141 // atthi puraM supasiddhaM tattha | ya naravAhaNo puhainAho / rayaNavaI se devI tIe dhUyA ahaM tAya! // 142 // yugmam // surasuMdarittinAmA putviM dubihiykmmprinnaamaa| + veriyasameNa keNai pisAyarUveNa avahariyA // 143 // ettiyamitta bhaNiuM soyasamubbhuyagaruyamannuvasA / thUlaMsue muyaMtI nihuyaM rou pavattA sA // 144 / / etthaMtarammi rano addhAsaNasaMgayAe devIe / kamalAvaIe gahiyA rovaMtI sA nijucchaMge // 145 // bhaNiyA vacche ! mA ruya na hoi dIvaMtaraM imaM suyaNu ! / hatthiNapuraM hi eyaM eso rAyA amarakeU / / 146 / / kamalAbaI ahaMpi hu, sahoyaro hoi tuha piyA majjha / vacche ! tumapi aghaM suyapuvA nAmametteNa // 147 / / bahuvihapaoyaNeNaM kusagganayarAo jo jaNo eNto| so | savo surasuMdari! tuha guNanivahaM maha kahiMto // 148 // evaM surUvakaliyA evaM piuNo ya vacchalA bADhaM / evaM kalAsu kusalA evaM | dakkhinnadayajuttA // 149 // tA mA kuNasu visAyaM eyapi ya piuharaM nija tujjha / acchasu vIsaMsthamaNA kIDaMtI vivihakIDAhiM | // 150 // evaMvihavayaNehiM AsAsittA nijuttarIeNa / aMsuyadhoyakavolaM tIe muhaM saMpamajittA // 151 // muhasoyaM dAUNaM nIyA | devIe maMdire niyae / tatthavi uvingamaNA acchai gurusoyasaMtattA // 152 / / yugmam // nIsasai dIhadIhaM khaNeNa thUlasuyAI milleI / mucchiAI khaNeNaM khaNeNa saMvarai appANaM // 153 / / vilavai khaNeNa vihasai rovai khaNeNa [yalliyA hoi / guruciMtAbharavihuriyahi| yayA parihAi aNudiyahaM // 154 // aha taM vigayANaMdaM picchiya kamalAvaI viciMtei / ANAkArI saghovi pariyaNo tAva eIe 1 manyuH saMtApaH / 2 vizvasta mnaaH| 3 millei-muJcati / 4 mUyalliyA-mUkA / 5 parihAi-kRzIbhavati / 6 anudivasam / For Private and Personal Use Only
Page #196
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI egArahamo pariccheo cariaM // 14 // | // 155 // taha ya samANavayAo siNehasArAo raayknnaao| nANAvihaceDhAhiM aNudiyahamimaM viNoeMti // 156 / / tahavi hu raI na | pAvai esA ciMtAe susai aNudiyahaM / tA manne kA ciMtA jIe esA u parihAi // 157 / / jai tA mAupiUNaM sumarai tA kiM kahei | na hu majjha ? / mayaNaviyArasaricchA neya viyArA tahiM huti // 158 // egaMtaM jaha sevai viDiyacakAI jaha ya melleI / piyasaMgamasArAo kahAo jaha suNai taccittA // 159 / / taha manne pemmagaho vilasai evaMvihAhiM ciTThAhiM / tA jai esA mamaM tahaTThiya sAhai sarUvaM // 160 / / tA tassa pAvaNammivi kovi uvAovi labbhae nUNaM / na ya esA vajarihI puDhAvi jahaTTiyaM majjha ||16shaayugmm|| vAmasahAvo mayaNo akkhijato na pAyaDo hoi / nAi AgArehiM goviaMtovi cheeMhiM / / 162 / / tahavi hu lahAmi keNavi haMdi ! uvAeNa bhAvameIe / iya ciMtiya ANattA niyaceDI hasiyA nAma // 163 / / surasuMdarIi uvvevakAraNaM lahasu haMsie ! kahavi / tujjha samANavayAe sAhissai hiyayasabbhAvaM // 164 // jaM ANavesi sAmiNi ! iya bhaNiu haMsiyA gayA jhatti / egaMtaTThiyasurasuMdarIe pAsammi allINA / / 165 / / sambhAvanehasUyagavIsaMbhaikahAhiM vivihabhaiNiIhiM / uppAiya vIsaMbha bhaNiyA surasuMdarI tIe // 166 // sura| suMdari! tuha cariyassa nisuNaNe atthi kougaM majjha / kaha keNa kiM nimittaM avahariyA kiMca aNubhUyaM // 167 // surasuMdarIe bha| Niya tAeNavi Asi pucchiyA evaM / kiM puNa lajAe mae na sakiyaM tattha vAriuM // 168 // kiNc| maha cariyaM summata jaNeI pAsaTThiyANavi dukkhaM / teNa na vottuM juttaM majjhavi gurudukkhasaMjaNagaM // 169 / / tahavi hu tumae 1 anudivasam / 2 vinodayanti vinoda kArayanti / 3 parihAi-kRzIbhavati / 4 vighaTita-viyuktam / 5 millei-muJcati / 6 AkhyAyamAnaH-ucyamAnaH / 7 pAyaDo prakaTaH / 8 AkAraH ijitaiH / 9 gopyamAnaH / 10 chekaH caturaH / 11 AjJaptA-AdiSTA / 12 vizrambhaH vizvAsaH / 13 bhaNitiH-vacanam / // 94 // For Private and Personal Use Only
Page #197
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir puTThA vayaMsi ! koUhaleNa garueNa / sAhemi teNa nisuNasu egamaNA vaJjarijataM // 17 // ___asthi puhaIpayAsaM niraggalodaggavaggiraturaMga / vaggiraMturaMgakharakhurukkhayakhehAinarikkhapahaM // 171 // rikkhapahapavaNakapiradhayava-10 | DarehaMtabhUrisANUraM / sANUragahiravajiratUraravupphuNNadisicakaM / / 172 / / disicakkageyasatthAhasa thakiaMtavaijavANija / vANijjakalApattaTTa. laDhavANiyagaramaNIyaM // 173 / / ramaNIyaNavaravajjiraneurajhaMkAraruddhasuivivaraM / vivarIyarayaviyakkhaNavilAsiNIloyapaDipunnaM // 174 / / punnukaDajaNavAsaM ibbhasahassovasohiyaM viulN| viularasAyalaparigayaparihApAyArasohillaM / / 175 / / sohillatiyacaukaM ukkaDadappiTThajohasayakaliyaM / nAmeNa kusaggapuraM nayaraM diyaloyasAricchaM // 176 / / SaDbhiH kulakam / / akNtguruprkmacNtukddpyaavpddivkkho| tatthasthi suvikkhAo rAyA naravAhaNo nAma // 177 / / tassa ya rano mitto kumArabhAvammi kahavi sNjaao| veyaDakuMjarAvattacittabhA. gussa aMgaruho // 178 // nAmeNa bhANuvego teNa ya pIIthirattaNanimittaM / dinA niyayA bhagiNI rayaNavaI nAma eyassa // 179 / / sayalaMteurapavarA jAyA sA tassa hiyayavallahiyA / tIi saha visayasokkha aNuhavamANassa kAleNaM // 180 // yugmam / / ekkacciya dhUyA haM jAyA jammammi majjha tAraNa / suyajammaNaabbhahio nayarammi mahocchavo vihio||181|| surasuMdarisamarUvA esA iha citiUNa tAeNa / surasuMdaritti nAmaM paiTThiyaM uciysmymmi||182|| kamaso pavaDDamANA kumArabhAvammi jubijoggaao| gohAviyA kalAo jAyA ya kameNa takkusalA // 183 // vaggiro-vegavAn / 2 ukkhayaM-utkhAtam / 3 RkSapathaH AkAzam / 4 sANUra-devagRhama / 5 upphuNNa pUrNam / 6 satthAho sArthavAhaH . sattho | sArthaH samUhaH / 8 vam zreSTham / 9 puNyamutkarTa prabalaM yeSA teSAM janAnAM vAso yatra tat / 10 ibhyH=shresstthii| 11 gAhAviyA-prAhitA / For Private and Personal Use Only
Page #198
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI cariaM egArahamo pariccheo // 15 // aviya / vitta naTTe gIe pattacchele ya hatthakaMDesu | vINAsaralakkhaNavaMjaNesu vAyaraNatakesu // 184 // jAyA viyakkhaNA | * buddhIe suragurussa sAricchA / ekammi pae laddhe sesaM Uhemi laddhIe // 185 / / aMbAe tAyassa ya sayalassa ya pariyaNassa ANadaM / kuNamANA saMpattA kamaso haM jovaNa paDhamaM // 186 / / daTTaNa jovvarNa maha tAo ciMtAuro daDhaM jaao| ko aNurUvo hohI bhattA iha majjha dhUyAe ? // 187 / / aha annayA ya sumaI nemittI Agao tahiM ranA / puTTho maha dhUyAe ko hohI bhadda ! bhattAro // 188 // bhaNiya ca teNa naravara ! vijAharacakavaTTiNo esA / hohI sayalaMteurapavarA aivallahA devI // 189 / / tavvayaNaM soUNaM maNammi ANaMdaeNa tAeNa / dAUNa bhUridavaM paTTavio sumainemittI // 19 // aha annayA ya ahayaM pariyariyA bahuvihAhiM ceDIhiM / niyasahiyaNasaMjuttA pattA purabAhirujANe // 191 / / tattha ya viviha| pagAraM kIDatIe tadegadesammi / diTThA paDhamavayatthA vijAharavAliyA ekA / / 192 / / parijaviya kiMci maMtaM uppaiumaNA paisArai bhu. yaao| ullelai nahayalammi nivaDai dharaNIi puNaruttaM // 193 / / taM daTuM vimhiyA haM saMpattA tIi aMtiyaM turiyaM / bhaNiyA ya mae suMdari! kA si tuma kiMca kuNasi imaM // 194 // tIe bhaNiyaM bhadde ! Ayannasu, girivarammi veyaDDe / dakkhiNaseDhIe rayaNasaMcayaM asthi varanayaraM // 195 / / vijAharavaracakkI rAyA tatthatthi cittavegotti / rAyA ya bhANuvego atthi pure kuMjarAvate // 196 / / tassa ya do bhagiNIo sahoyarAo ya aIva itttthaao| paDhamA o baMdhudattA rayaNavaI nAma bIyA u||197|| sA suyaNu baMdhudattA pariNIyA cittaveganaravaiNA / tIe dhUyA ahayaM nAmaM ca piyaMvayA majjha // 198 // annAvi mahAdevI tAyassa u asthi kaNagamAlatti / tIe | 1 Uhemi-vitarkayAmi / 2 bAhirabAhyam / 3 utpatitumanAH / 4 prasArayati / 5 ullalai unnamati / 6 antika samIpam / 7 Akaya / // 95 // For Private and Personal Use Only
Page #199
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassaqarsuri Gyanmandir | ya asthi putto nAmeNaM mayarakeutti // 199 / / so maha aIva iTTho virahaM na sahAmi tassa nimisaMpi / saMpai puNa tAeNaM dinAo tassa vijAo // 200 / vijANa sAhaNatthaM paMsattakhittammi so gao vijaNe / jahabhaNiyavihANeNaM sAhai so tattha vijAo / / 20 / / vaTTaI vIo mAso vijAo tassa sAhayaMtassa / ahamavi tassa vioge tarAmi no jAva accheuM // 202 / / tA pucchiUNa jaNagaM | caliyA haM tassa darisaNanimitta / AgamaNaparisaMtA oinnA ittha ujANe // 203 / / ahiNavapaDhiyattaNao vijjAe kahavi majjha paya megaM / pamhuTTamahannAe teNa ya na caemi uppaiuM // 204 // taM jaM tumae puDhe taM evaM sAhiyaM suyaNu ! tujjha / vijAvayassa bhaMse | saTThANaM kahaNu pAvissaM ? // 205 // puNaruttaMpi hu paDhie saMbharai na majjha taM payaM kahavi / uttaTThamayasiliMbacchi ! teNamahamAulA | jAyA / / 206 // tatto ya mae bhaNiya piyaMvae ! atthi tIi vijaae| eso kappo jaM kila sAhijai haMdi ! annassa! // 207 // | bhaNiyaM piyavayAe sAhijai natthi kovi dosotti / jai evaM tA sAhasu mA(me) kahavi payaM uvalabhijA // 208 // evaM ca mae bhaNie | samANasiddhitti tIi bhaNiUga / ThAUNa kannamUle paDhiyA saNiyaM tu sA vijA / / 209 / / tatto citaMtIe lahumeva mae tayaM payaM laddhaM / lahiUNa tIe siTuM bhavai imaM kiM nu evaMti ? // 210 // viyasiyamuhakamalAe tIe bhaNiyaM tu suTTha uvaladdhaM / calaNesu nirvaDiUNaM bhaNiyaM maha hosi taM gurugI // 211 / / jIe vijA dinA, tA maha sAhesu tujjha kiM naam| ettha purammI kassa va nimeSamapi kSaNamapi / 2 prazastakSetre / 3 vidhAna=vidhiH / 4 tarAmi-zaknomi / 5 parizrAntA / 6 abhinavapaThitatvataH nUtanAbhyAsavazataH / 7 pamduTuM vismRtam / 8 ahannA-adhanyA hatabhAgyeti yAvat / 9 bhraMzaH nAzaH / 10 utrastamRgazAvAkSi ! siliMbo zizuH / 11 upalabhyatAm / | 12 nipatya / For Private and Personal Use Only
Page #200
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI cari egArahamo pariccheo // 16 // dhUyA taM sukayapunassa? // 212 // majjha sahIe bhaNiyaM bhadde ! naravAhaNassa nrvinno| rayaNavaidevIe dhUyA surasuMdarI esA / / 213 // | accambhuyaguNaniyarA kiM na suyA sylloyvikkhaayaa| vijAharadhRyAe dhUyA surasuMdarI bhadde ! ? // 214 / / evaM tIe vayaNaM soUNaM | hrisNvaahpunnnncchii| gahiUNa mamaM kaMThe piyavayA bhaNiumADhattA // 215 // aMbAe majjha puTviM vaJjariyaM Asi, majjha lhubhginnii| bhUmicaramittassa u ranno maha bhAuNA dinA // 216 / / tA mAUsiyAdhUyA bhagiNI taM hosi majjha caMdamuhi !| iya jaMpiUNa dina | tIe maha sAiyaM garuyaM // 217 / / tatto ya mae bhaNiya Agacchasu bhagiNi! majjha gehmmi| baMdhujaNavacchalAe aMbAe saNaM kuNasu | // 218 // bhaNiyaM piyaMvayAe pikkhissaM mAusiM paDiniyattA / kAraNavaseNa saMpai gacchissaM bhAuyasamIvaM // 219 // itthatthe nibbaMdha mA kAhisi ucchugA ahaM iNhi / tatto ya mae bhaNiyaM evaMti ya kiMtu pucchAmi / / 220 // kiMcivi, taM maha sAhasu, | tIe bhaNiyaM tu puccha, sAhemi / bhaNiyaM ca mae bhadde ! kakkhAe govie ettha ? // 221 / / cittapaDe kiM acchai lihiyaM, citta| mmi kougaM majjha / tA daMsijau eyaM jai joggaM daMsiMu bhagiNi! // 222 // yugmam / / viyasiyamuhAi tIe pasAriuM daMsio paDo amha / bhaNiyaM ca tIi eso mae sahattheNa lihiutti // 223 / / tattha ya paDammi lihiyaM daNamaNaMgasaMnibhaM taruNa / amaeNava sittA haM jAo hiyayassa ANaMdo // 224 // cirapariciyavya divo diTThI ANaMdabAhapaDihatthA / jAyA savvasarIre samuDio bahalaromaMco // 225 / / phuraphuriyaM ahareNa ullasiya bhuyalayAhiM sahasatti / Usasiya ca thaNeNaM tharahariyaM UrujuyaleNaM // 226 // suttAva mucchiyA 1 atyadbhutaguNAnAM nikaraH samUho yasyAM sA / 2 zrunA / 3 harSabASpapUrNAkSI / 4 mAtR vasUduhitA / 5 sAirya satkAraH / 6 mAusI-mAtRSvasA / . kakkhA kakSA / 8 parihatyo pUrNaH / // 96 // For Private and Personal Use Only
Page #201
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SHA HR 16368 | iva mattA iva vigayaceyaNA jAyA / sohaggamaMdiraM taM dahaNaM cittalihiyapi // 227 // nAUNa majjha bhAvaM vasaMtiyAe sahIi saMlattaM / ko| * esa e lihio piyaMvae ! loyaNANaMdo // 228 / / bhaNiyamaha kumuiNIe vasaMtie ! kiM tuhittha pucchAe / kAmiNihiyayANaMdo | lihio raivirahio mayaNo // 229 / / Isi hasiUNa tao sirimaiyAe sahIe saMlattaM / ettiyakAlaM raivirahio imo Asi paMca| sro||230|| saMpai raIe sahio eso mayaNotti kiM na pulaesi / payaDA raIvi esA AsannA ceva eyassa // 23 // taM souM| | savvAhiM sahatthatAlaM tu pahasiu bhaNiyaM / evaM evaM sirimai ! sammaM hi viNicchiyaM tumae // 232 / / aha laddhaceyaNAe vinAyA haMti jAyalajAe / AgAraM viNigRhiya sakovamevaM mae bhaNiyaM // 233 // haMbho! aliyapalAviNi ! dasaNamittapi natthi eeNa / katto AsannattaM jeNa kayA haM raI tumae ? // 234 // tIe bhaNiyaM mA sahi ! rUsasu, didRmmi jeNa eymmi| cittammi raI jAyA teNa reI / taM mae bhaNiyA // 235 // maNiyaM ca mae kiMvA asamaMjasabhAsiNIhi eyAhiM / tAva ya, piyaMvae ! kahasu esa ko vA tae lihio? ||236 // bhaNiyaM piyaMvayAe bhAyA maha esa mayarakeutti / rUveNa jo aNaMgo sUro cAI kalAkusalo / / 237 / / kaiyAvi cittapha|lae kaiyAvi paDammi tassa pa~DirUvaM / lihiUNa mae appA viNoio ettiya kAlaM // 238 / / saMpai puNa asamatthA sahiu~ viraha imassa caliyA hai| tA bhagiNi! muMca vaccAmi jeNa pAsammi tasseva / / 239 // bhaNiyaM ca sirimaIe evaM jo gruygunngnnaavaaso| so tuha bhAyA'vassaM daTTabbo hoi amhaMpi // 240 // cittagaeNavi tAva ya ANaMdo sahijaNassa saMjaNio / ihi paJcakkhaMpi tae tvayA / 2 tuha+ittha tayAtra / 3 ruSya-roSa kuru| 4 ratiH-sukham / 5 rtiHkaamptnii| 6 mayA / 7 pratirUpam pratibimbam / 8 vinoLatell dita: AmoditaH / 698 210*-*- *-* For Private and Personal Use Only
Page #202
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kI egArahamo surasuMdarI cari pariccheo // 97|| hu daMsijao amayabhUo so // 24 // vihasiya piyaMvayAe bhaNiyaM mA sahi ! samucchugA hosu / vijAo tAva sAhau pacchA savvaM karissAmo // 242 // aviya / jai tAva kAvi hu ahaM tA'vassaM tassa saMgameNa suhaM / kAyavvaM bhagiNIe aNukUlo jai vihI hohI // 243 // bhaNiya | *|| ca mae tAva ya eyAo havaMtu aliybhnniriio| piyasahi ! tumaMpi saMpai asamaMjasabhAsiNI jAyA / / 244 / / ainiuNaM kila citta OM amhe koUhaleNa pulaemo / tumhe saDhahiyayAo annaha savvaM viyappeha // 245 // aha kumuiNIe bhaNiya evaM eyaMti natthi sNdeho| | tA sahi ! tumaMpi evaM cittaM lihiuM samabbhasasu // 246 // appesu paDaM eyaM piyaMvae ! jeNa cittamabbhasai / tuha bhagiNI, aha tIe samappio kumuiNIi paDo // 247|| saMbhAsiuM tAhiM piyaMvayA sA tao mamaM uppaiyA nahagge / sahIhi juttA bahukeliyAhiM ahaMpi pattA niyamaMdirammi // 248 // sAdhaNesaraviraiyasubohagAhAsamUharammAe / rAgaggidosavisaharapasamaNajalamaMtabhUyAe // 249 // | esovi parisamappai piyaMvayAdasaNoti nAmeNa | surasuMdarIkahAe ekkArasamo pariccheo / / 250 // // egArahamo pariccheo smtto|| // 97 // 1 amRtbhuutH| 2 alIkamaNizyA-mithyAbhASiNyaH / 3 saDhoThaH sada-viSamam / 4 samabhyasya abhyAsaM kuru / 5 keliH krIDA / For Private and Personal Use Only
Page #203
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org bArahamo priccheo| aha tattha suvitthinne paisatthavatthohavihiyaulloce / gaMtuM niyavAsagihe pAsuttA pavarasayaNIe // 1 // bhaNiyAo ya sahIo | baccaha savvAo niyayagehesu / maha kuNakuNAi sIsaM sIyaMti ya savvaaMgAI // 2 / / jaragahiyava sarIraM tA sovissaM khaNataraM ega / tatto | ya kumuiNIe bhaNiyaM evaM karesutti // 3 // Isi hasiUNa tao vaJjariyaM sirimaIe kiM bhagiNi ! / sahasA jAyamasatthaM tuha dehaM, kAraNaM bhaNasu ? // 4 // bhaNiya vasatiyAe sirimai ! taM ceva vejayaM muNasi / tA ciMtesu sayaM ciya rogassa nidANameyassa / / 5 / / aha | sirimaIi majjhaM saMdhANAI nievi sAsUyaM / bhaNiyaM na kiMpi tAva ya lakkhiAi bajjhavittIe // 6 // aviya / duvihA saMkheveNaM sArIrA''gaMtuyA ya rogatti / aha vAyapittasiMbhubbhavA ya, iha AdimA neyA // 7 // tANaM makhaNalaMghanivAyasevAiyA cigicchaao| vejayasatthuddiTThA purisaM kAlaM ca nAUNa // 8 // bhUyagahacakkhusAgiNidosA AgaMtuyA muNeyavvA / hell balihomamaMtatAiyA hu vivihA cigicchA siM // 9 // sArIriyarogANaM na lakkhaNaM kiMci dIsai imIe / tA nUNaM AgaMtuyadoso takijaI nanno // 10 // uttArijau loNa hakArijaMtu vivihgaaruddiyaa| sarisavadhAo dijau baijjhau taha rakkheMpoTTaliyA // 11 // aha laliyAe bhaNiyaM tA kiM sigdhaM na kIrae eyaM / vAhI 'uvikkhio jaM na hoi iha suMdaro bhadde ! // 12 // to sirimaie bhaNiyaM prazastavastrodhavihitavitAne; ulloco=vitaanm| 2 pIjyate / 3 asvastham / 4 vaidyakam / 5 munnsi=jaanaasi| 6 saMdhAnAdi saMdhiprabhRti, AdinA nAjyAdikam / 7 dRSTvA / 8 bAhyavatyA / 9 vAtapittazleSmodbhavAH / 10 prakSaNam abhyaGgaH, laGghana, nivaao-svedH| 11 cikitsAH / 12 eSAm / 13 loNaM = EI lavaNam / 14 AkAryantAm / 15 srsspghaatH| 16 badhyatAm / 17 poddala vananibaddha dravyam / 18 upekSitaH / For Private and Personal Use Only
Page #204
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI cariaM ***46398-2018-3 bArahamo pariccheo // 98 // * lakkhemo amhi kevalaM vAhiM / na uNo pauNIkAuM sattA aha mAhavI bhaNai // 13 // lakkhai jo kira vAhiM pauNapi hu so kari| ssaai pattaM / jeNiha diTThA corA paharayamavi dei so naNaM // 14 // nihuyaM hasiUNa tao sabvAhivi saharisaM samullaviyaM / sirimai ! iNhi na chuTTasi amha sahi jaNasu paiuNati // 15 // annaM, sa tujjha jaNao supasiddho maMtajANao suynnu!| tA vAhiUNa maMtaM pauNaM surasuMdariM kuNasu // 16 // aha sirimaIi bhaNiyaM jai maha jaNao viyANaI maMte / tA kiM maha, jai miTTha khIraM tA kiM nu chANassa ? // 17 // kiMpuNa bhaNAmi ikaM jai maha esA na rUsae sahiyA / esa audbo vAhI na phiTTae maMtametteNa // 18 // aha kumuiNIe bhaNiyaM kiM puNa kovassa kAraNa ettha ? / sAhesu nivisaMkA vigamo vAhIe jai hoi // 19 // to sirimaIe bhaNiyaM jo so cittammi vi| lihio diho / so jai navaraM vejo vAhiM avaNija eie // 20 // aha cittapaDaM sahasA pasAriyaM pUiUNa to bhaNai / kumuiNiyA! | jai evaM, tA eyaM haMdi ! vinnevaha // 21 / / Isi hasiUNa tao savvAhivi saharisaM samullaviyaM / evaMti, paMjaliuDA bhaNiuM evaM sa| mADhattA // 22 // dakkhinnanihi ! mahAyasa ! cittaTThiya ! suNasu amha viNattiM / tuha daMsaNAo esA amha sahI AurA jAyA // 23 // | tA taha karesu suMdara ! jaha esA hoi vigyvaahiiyaa| guru mayaNAmayasaMpIDiyANa mahilANa taM vijo // 24 // huMkAraM mottUNaM tAhi | sakovaM mae imaM bhaNiyaM / mAe! gahagahiyA iva kimasaMbaddhaM samullavaha ? // 25 / / kiM vAvi aMcitteNa vinnavieNa guNo imeNa tu / * cittagao nahi katthavi kovi hu uppAyae vAhiM // 26 // aha sirimaIe bhaNiyaM tuha cittagao imo hu jeNeva / teNeva ya acinA* | ekssa / 2 prahAram / / praguNam nIrogamiti bAvat / 4 chANa gomyaadi| 5 apUrvaH / 6 phiTTae prshyte| 7 vijjo, vaidyH| 8 apanayet / / vijJapayata / 10 vijJaptim / 11 AturA rogiNI / 12 AmayaH rogaH / 13 grahagRhItA-bhUtAdyAvezapIDitA / 14 acittaH acetanaH / 15 vijJaptena / **** *-*680** // 98 // For Private and Personal Use Only
Page #205
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vihiyA surasuMdari ! tumaMti // 27 // dIhaM nIsasiUNaM tAhe saNiyaM mae samullaviyaM / jai eyapi viyANasi tA kiM na saMpADasi jhatti | // 28 // iya bhaNiUNa ahomuhavayaNA vilihAmi jAva mhivddhN| tAva ya sahatthatAlaM hasiu tIe samullaviuM // 29 // sabbhAvasAhageNaM imeNa vayaNeNa raMjiyA suynnu!| tA taha karemi saMpai jaha savvaM sohaNaM hoI // 30 // iya bhaNiuM cittapaDaM gahiuM pAsammi sA gayA jhatti / maha jaNaNIe tatto siTTho sabovi vuttaMto // 31 / / cittapaDavilihio so aNaMgarUvo payaMsio taruNo / tIevi gaMtuM rano | siTTho sambovi vuttaMto // 32 // aha tAo taM citraM paloiuM harisio imaM bhaNai / sohaNaThANe rAgo saMjAo majjha dhUyAe // 33 // ahavA na rAyahasaM mottuM | annattha ramai varahaMsI / tasseva vairissAmo sAhiyavijassa niyadhUyaM // 34 // taha bhANuvegakhayaro amha samIvammi ei aNavarayaM / teNeva varissAmo niyadhUyaM amarakeussa // 35 / / iya naravaiNA bhaNie pahasiyavayaNAe majjha jaNaNIe / bhaNiyA sirimaI gaMtuM sAhi| au majjha dhUyAe // 36 / / mA surasuMdari ! iNhi uvvevaM kuNasu niyayacittammi / siddha saimIhiyaM tuha iya bhaNiyA sirimaI tAhe // 37 // | majjha samIve pattA siTTho sabovi puvvRttNto| ayaMpi harisiyamaNA maNayaM jAyA samAsasthA ||38 // ciMtemi kaiya hohI taM diyaha | jattha so mae sakkhA / dadRtvo nayaNucchavabhUo maNavallaho loo?||39|| tassaMgamaAsAe sAhAratIe mANasaM niyayaM / te caiva | cittakammaM AlihamANA ya aNudiyahaM // 40 // susiNiddhasahijaNeNaM tappAvaNasUyagehiM vayaNehiM / jAva ya kaivi diNAI ThiyA | ahaM saMThavijaMtA // 4 // 1bhantarbhUtaNijathetvAd vArayiSyAmaH pariNAyayiSyAmaH / 2 anavaratam-nirantaram / 3 samIhitam iSTam / 4 manAk / For Private and Personal Use Only
Page #206
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI cari bArahamo pariccheo // 19 // tAvannammi diNammI parihiyavaraNAo camariyAhatthA / kayagoroyaNatilayA nAhiyasatthesu nimmAyA // 42 // parivAiyA u egA AsIvAyaM karettu amhANaM / purao uvavisiUNaM evaM bhaNiu samADhattA // 43 / / yugmam / / jaharuiyaM uvabhujai i8 rAmijae imaM saarN| jamhA na kiMci vijai anna ihalogaveirittaM // 44 // siratuMDamuMDaNAI paralogatthaM kuNatu je kevi / te varayA varadhuttehi vaMciyA visayasokkhANaM // 45|| jamhA jIvarpayattho vijai anno na dehavairitto / paccakkhapamANeNaM aggahaNA kharavisANava / / 46 / / paccakkhaM mottUNaM na ya anna atthi iha pamANaM tu / saMtevi pamANace na sijjhai teNa jIvotti // 47 // paJcakkhapuvvagaM je aNumANaM iha, na teNa taggahaNaM / na ya vijai taggahaNe liMgapi anniNdiyHnno||48||loypvNcnnheuN dhuttehiM kayANi vivihasatthANi / na pamANa vibuhANaM | kaha tehi bhavija tassiddhI ? // 49 / / tA paMcabhUyasamudayarUvo jIvo na tesiM vigamammi / tassAbhAvammi kuo paralogo jeNa ya tada| tthaM // 50 // kIrai aiduddharayaM bhavvayasIlapAlaNAiyaM / mUDhehiM sayaM naTehiM taha paraM nAsayaMtehiM // 51 / / yugmam / / gammAgammavibhAga | mottuM visayANa sevaNaM kuNaha / bhakkhaha sarasaM maMsaM piyaha suraM vigayaAsaMkA // 52 // iya tIe buddhilAe vayaNaM soUNa kugaisaMjaNagaM / bhaNiyaM mae ahamme ! mA mA evaM samullavasu / / 53 / / vibuhajaNaniMdaNijaM aviyAriyasudaraM ajuttIyaM / ko va sakano eyaM tuha bhaNiyaM | sddhejaavi||54|| bhaNasi natthi jIo anno dehAo, annuvlNbhaao| tamasaMgayamaccatthaM, jamhA jIvassa aggahaNaM // 55 / / kiM // 99 // 1 nAstikazAstreSu / 2 nissnnaataa| 3 parivAjikA-tApasI / 4 AzIrvAdam / 5 vyatiriktam-bhinnam-adhikamiti yAvat / 6 padArthaH vastu / 7 agrahaNAt anupalambhAt / 8 viSANaM = kSam / 9 satyApa pramANatve / 10 anindriyatvataH indriyApratyakSatvAdityarthaH / 11 surAm / 12 he adharme ! / 13 avishell cAritaM yAvat , tAvadeva sundaramiti tAtparyam / 14 ayuktikam / 15 shrddhiit| For Private and Personal Use Only
Page #207
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir *-*-4300-40 34988-2-469 tuha paJcakkheNaM uyAhu nIsesapurisavisaeNaM ? / na ya tAva paDhamapakkho vissAbhAvappasaMgAo // 56 // jaM jaM tumaM na picchasi taM taM jai natthi tA phuDaM muddhe ! / desaMtarakAlaMtarabhAvANamabhAvayA pattA // 57 // aha sayaladesakAlubbhavA narA neya taM paloiMti / aiya ca | kaha Nu najai durahigayA annacittA jaM? // 58|| kizca / jo cciya imaM vigappai tuha dehe haMdi ! natthi jIvotti / sovi ya jIvo paralogagAmio nANaliMgotti // 59 / / paccakkhameva egaM jaM ca pamANaM, na juttameyaMpi / paccakkhaparokkhAI dunneva jao pamANAI // 60 / / loyapayAraNaheuM iccAI jamuttamahalameyapi / rAgaddosavimukkA sambannU sabalogahiyA // 61 // tehi paNIyaM satthaM tesiM ANAi jaM ca annehiM / kaha taM dhuttapaNIyattaNeNa | hojA pamANati ? // 62 // tammi ya bhaNio jIvo annabhavo tassa hoi paralogo / tA paMcabhUyasamudayarUvo jIvo kahaM muddhe ! 1 // 63 / / siddhammi ya paraloge baMbhavvayapAlaNAI savvaMpi / tabbhaNiya tA juttaM kAuM savvaM hiyatthINaM // 64 // gammAgammavibhAga iccAI jamuttamahalameyapi / jiNavayaNanisiddhattA paraloe dukkhaheuttA / / 65 / / emAivivihajuttIhiM sA kayA takkhaNaM niruttariyA / jAyA vilakkhavayaNA asamatthA uttaraM dAuM // 66 // aha pAsavattiNIhiM avahasiyA sahIhiM soluMThaM / TakkaraTuMbayamuhamakaDAhiM bADhaM abhiddaviyA // 67 // amha sahIe saddhiM ajavi vAyaM karesi dussIle ! / tA vaccasu saTTANaM di8 paMDiccayaM tujjha // 68 // iya hasiyA sA ruTThA phuraMtaaharA viNiggayA tatto / ahamavi sahijaNajuttA suheNa jA tattha acchemi // 69 / / yugmam / / tA annadiNe rAyA samAgao majjha mAuge. 1 utAho athavA / 2 vizvam sarvam / / tam AtmAnam / 4 etat anya puruSapratyakSAbhAvaH / 5 anyacittAni, prAkRtatvAt pustvam / 6 ahala-apha| lam / 7 praNIta racitam / 8 tasmin sarvazapraNItazAstre / 9 abhidutA-saMpIDitA / 10 saddhi-sArdham / " paMDicaryapANDityam / #*BR-2483-8-*- For Private and Personal Use Only
Page #208
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit surasuMdarI bArahamo pariccheo cariaM 100 // * hmmi| bhaNio aMbAe kiM dIsaha ciMtAurA tumbhe ? // 70 // tAeNa tao bhaNiya samma hi viyANiyaM tume devi ! / nisuNesu kahi- | aMtaM guruciMtAkAraNaM jamiha // 71 // surasuMdarIe buddhilanAmA parivAiyA jiyA vAe / jA putvaM kila tIe pauTThacittAe AlihiyaM // 72 // surasuMdarIi rUvaM cittapaDe tAhi taM gaheUNaM / ujeNIe pattA sattuMjayanaravaisamIve // 73 // yugmam // taM daMsiya naravaiNo bajariya tIe duTTha hiyayAe / naravara ! amhe puhaI hiMDAmo tumha kajeNa // 74|| jaM rayaNaM puhaIe picchAmo taM ca tumha sAhemo / kannArayaNaM | eyaM kusagganayare mae dittuN|75|| naravAhaNassaranA dhUyA surasuMdarI imA kannA / ko tIe niravasesaM lihiu~ sakiJja taNurUvaM ? // 76 / / | aviya / saccaM ciya so thero jeNesA nimmiyA payAvaiNA / kahamantrahA na vihiyA suhakhANI attaNo bhaJjA // 77 // evaM | viNimmiuM laiMDaharUvatAruNNacArusohaggaM / nUNaM aibahumANo viriMciMNo Asi attANe // 78 // dhaNuhAyaDDaNakhinnaM mayaNa nAUNa hiyayabheyakarA / manne vihiNA vihiyA esA naNu hatthabhallivva / / 79 / / annaM ca jo imIe pANiggahaNaM karissaI puriso| so bharahaddhanarIso hohI puriso na saMdeho // 80 // iya aisayanANIhiM Ai8 tIi jammasamayammi / tA naravara ! tuha joggA sA kannA na | uNa annassa // 81 / / aha bahudaviNaM dAuM pahaDhavayaNeNa teNa sA ratnA / bhaNiyA bheyavai ! siTThA jaM kannA sohaNaM vihiyaM / / 82 // evaM ca majjha suMdari ! siTTha savapi cArapurisehiM / aha teNa majjha pAse paTTavio rayaNacUDotti / / 83 // nAmeNa niyayamaMtI teNa ya Agamma maggio ahayaM / sattuMjayanaravaiNo dijau surasuMdarI kannA // 84 // yugmam / / bhaNio ya mae eso nemittiyasumaivayaNao bhadda ! / hohI khayarassa piyA tasseva ya teNa dAyavvA // 85 // anaM, so tuha sAmI thero tA kiMtha tassa kannAe / tatto ya teNa 1 prajApatiH vidhAtA / 2 laDaI ramyam / 3 viriJciH -vidhAtA / 4 Atmani / 5 bhagavati ! / / sthvirmpdH| For Private and Personal Use Only
Page #209
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhaNiyaM mA evaM bhaNasu naranAha ! // 86 // guruAyareNa ahayaM paTTavio teNa desu niyadhUyaM / eIe adANeNaM picchAmina suMdaraM tumha ||87 // tatto ya mae gADhaM kuddheNa erisaM samullaviyaM / tAva ya na demi dhUyaM jaM rucai taM kuNejAsu // 88 / / tA gacchasu niyapahuNo sAhija jahaTThiyaM imaM vayaNaM / gihamAgayassa ko puNa tuha daMDo kIrau ihi ? // 89 / / aha teNa tattha gaMtuM kahie so niyabaleNa * gaarvio| ujeNIo calio amhANaM uvari jattAe // 10 // aviya / bhubhddnriNdsNdnnpkklNpaaikkckkpriyrio| kharakhurakhayakhoNIyalaasaMkhatokkhAralakkhajuo // 11 // dappiyapayaMDa| parahatthisatthavittAsaNikarasiehiM / gurugirigaruyAgArehiM saMgao bahugaIdehiM // 92 // so sattuMjayarAyA gururoso bhuurisinnsNjutto| | cArapurisehiM siTTha saMpatto amha desetti / / 9 / / tisRbhiH vizeSakam / / tA devi ! nimitteNaM imeNa ciMtAuro ahaM jaao| aMbAe tao bhaNiyaM piyayama! kiM ettha ciNtaae?||94|| surasuMdaritti bhaNiuM dhUyA kaNagAvalIe mylehaa| dijau kayasamANo saTTANaM jeNa so jAi // 95 / / iharA pabhUyaseno appabalANaM sa amha desassa / kAhI garuyamubaddavamiya bhaNie rAiNA bhaNiyaM // 96 // maMtIhivi | devi! imaM vimaMtiyaM Asi navari maMtissa / maisAgarassa eso na suMdaro bhAvio mNto||97|| ja teNa imaM bhaNiyaM Agacchau tAva so kusaggammi / iha Agayassa jamhA maraNaM se sumaiNA siTuM // 98 // annaM ca tassa ranno niggamaNe Asi maMgulA sunnaa| ajayAvahA ya savve saNiccharAI gahA dhaNiyaM // 29 // iha Agayammi tammI vijao amhaM parAjao tassa / tA deva ! nivisaMkA a 38*800-4H HAMEER188018--2148808-24 , gauravitaH / 2 yAtrAyai-raNayAtrAyai ityrthH| 3 khoNI kSoNI pRthivI / 4 tokkhArovAjI / 5 maMgulo aniSTaH / * samarthapadAtiH / For Private and Personal Use Only
Page #210
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI cariaM bArahamo pariccheo 01 // chaha kiM annamaMteNa ? // 100 // rohagasaMjuttI uNa kIrau gAmAvi tassa je mgge| te urvasaMtu khippaM tiNaghAsAI ya DajhaMtu // // 101 / / TaiMkijau kUbAI kujalAI sarovarAI kIraMtu / pasaranivAraNaheuM sasAhaNaM tattha vayautti // 102 / / iya devi ! maMtivayaNaM kAriya sambaMpi Agao etth| pabalattaNao sattussa tahavi ciMtAuro jaao||103|| aha haMsiNi ! jA kaivi hu suheNa vacaMti tattha | divasAI / tA anadiNe nayaraM paveDhiyaM sattusinAe // 104 // to| pihiAI gourAI jaleNa paripUriyAo parihAo / saMnaddhabaddhakavayA paikavisIsaM ThiyA johI // 105 // saMvA(cA)rimajaMtAI pauNIkIraMti, vivihasatthAI / tikkhAlijaMti tahA kIrai suhaDANa smmaanno||106|| paidiyaha diaMti ya ukAlA sattusinnamaigamma / nivaDaMti suhaDakariturayanaravarA ubhayapakkhevi // 107 // saMsaiyA sAmaMtA nAyarayA AulA daDhaM jaayaa| kiMkAyavyavimUDhA jAyA taha maMtiNo amha / / 108 / / bhIyA kAyarapurisA saMgarakaraNammi urdurA suhddaa| | sAhasadhaNo ya tAo saMdhIrai sumaivayaNeNa // 109 // evaM haMsiNi! jAe samaMtao Aulammi nayarammi / aha annadiNe ahayaM pAsuttA hammaiiyatalammi // 110 // rayaNIe keNAvi hu"hIrataM appayaM puloittA / paDibuddhA bhayabhIyA vilaviumevaM samADhattA // 11 / / hA ammi! tAya ! kovi hu devo vA nahayaro va maM harai / dhAvaha dhAvaha suhaDA! imAo mellAvaha mmNti||112|| emAI vilava| 1 rodhakasaMyuktiH prtirodhsaamgrii| 2 udvasantu-nirvAsAn kurvantu / 3 chAdyatAm / 4 ssaadhn=skttkm| 5 pratikapizIrSam / 6 johA=yodhAH / 7 tI NIkriyante / 8 subhaTaH yodhaH / 9 saMzayitaH shngkaapnnH| 10 saMgara-yuddham / 11 uddharaH udbhaTaH / 12 hahtale praasaadtle| 13 hiyamANAm / 14 mellaabh-mocyt| // 10 // For Private and Personal Use Only
Page #211
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mANA bhaNiyA haM teNa suyaNu! mA bhAhi / no tujjha kiMci virUvaM karemi pANappiyA taM si // 113 // tuha rUbadasaNuppannagaruyaaNurAyaparavaseNa me| hariyA si kIsa suMdari! bhayabhIyA evamullavasi // 114 // veyaDDanaganivAsI khayaro hai suyaNu! mayarakeutti / | bhuMjihisi mae saddhiM bhoeM kiM ruyasi ukvingA? // 115 // eyaM ca tassa vayaNaM soUNaM harisiyA ahaM citte / kiM nAma majjha | daio eso so mayarakeutti ? // 116 // bhAyA piyaMvayAe jassa tayA cittavilehiyaM ruuvN| daTTaNa mayaNavasagA jAyA ummattiyA | ahavA // 117 / / so ajavi vijAo sAhai tA Agamo kaha Nu tassa ? / kaha maha ittiya punA jaM so dIsiJja paccakkhaM ? // 118 // emAI ciMtayaMtI nayA haM teNa kathavi paese / oinnA bhUmIe mukkA hai kayaligahaNammi // 119 / / etthaMtarammi rayaNI khayaM gayA | sAhiuMva paramatthaM / sammaM niyacha bacche ! na hoi so vallaho esa // 120 / / jAe pabhAyasamae diTTho so sAmaleNa dehenn| tatto | gurusogAe viciMtiyaM hA! na so eso // 121 / / so tatakaMcaNanibho rUveNa annNgruuvsaariccho| cittagaeNa imassa o sAricche natthi thepi // 122 / / tA kiM karemi ihi saraNavihUNA parabbasA ayaM / iya citaMtIe tayA bhaeNa kaMpo samuppanno // 123 // aha | so daTTaNa mamaM asujalAsArasittagaMDayalaM / bhayabhIya kaMpatiM evaM bhaNiuM samADhatto // 124 // kiM suyaNu! tuma bIhasi bhUyapisAutti| saMkirI majjha / nimuNasu jo haM jeNa va hariyA kajeNa ya mayacchi! // 125 // ___ veyaDDe varanayaraM gaMgAvattati asthi supasiddhaM / tattha ya rAyA siriMgaMdhavAhaNo Asi vikkhAo // 126 // mayaNAvalIdevIe taNao nahavAhaNoti se Asi / bIo ya mayarakeU taio puNa mehanAutti // 127 / / nahavAhaNovi sAhiyavijo aha jovvaNaM tu , vibhehi / 2 bhoe bhogAn / 3 pshy| 4 tatta-taptam / 5 sAdRzyam / 6 bhUta: pizAco veti zaGkitrItyarthaH / For Private and Personal Use Only
Page #212
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI *** bArahamo pariccheo ** saMpatto / variyA ya tanimittaM varakannA kaNagamAlatti // 128 // sA uNa vivAhasamae vijAharacittaveganAmeNa / avahariuM pariNIyA cari | ruTTho eso tao tassa // 129 / / aNumaggaM gaMtUrNa baddho so nAgiNIe vijAe / gahiUNa kaNagamAlaM samAgao niyayanayarammi / | // 130 / / tatto vijAccheo jAo nahavAhaNassa jeNeso / mahilAsameyavijAharassa jAo'vagAritti // 131 // cirapariciyadeveNaM // 102 // Mote dinnAo cittavegakhayarassa / vijAo teNa jAo vijAharacakkavaTTI se // 132 // sayameva nahayariMdA savvevi hu paNaimuvagayA tss| | iya muNiu maha jaNao saMviggo bhaNiumADhatto // 133 // picchaha bho! maNuyANa maNorahA annahA visaDDeti / vihiNo baseNa navaraM | annaha kANa pariNAmo // 134 // kira niyataNayaM kAuM vijAharacakkavATTiNaM, karihI / kayakicco padhvaja kevalijaNayassa pAsammi | // 135 // taM puNa annaha jAyaM tA kiM kajaM imeNa rajjeNaM / narayAinimitteNaM, sevAmo tAyapayajuyalaM // 136 / / jo| saMsAro hu asAro ghorA aidAruNA ya narayammi / dusahAo viyaNAo citto kammANa pariNAmo // 137 // cavalo hell iMdiyagAmo rAgaddosA ya dujayA loe / aNavaDiyaM ca cittaM kiMpAgaphalovamA visayA // 138 / / aidusaho piyaviraho bammahalaliyaM vivAyakaDayaMti / narayapuravattiNIo sevijaMtAo jubiio||139|| kusamaivisamasaMThiyapavaNAhayasalilacaMcalaM jIyaM / sAmannaM sabesi maraNa sattANa saMsAre // 140 // vaMcaNaparA ya jIvA duTThakasAehiM tAvio loo| asuhaphalo gharavAso maNuyattaM taha ya no sulahaM || // 141 // dulahA dhammammi maI bahuvigyasamAulaM ahorattaM / payaIe calA lacchI pemmaM suviNovamaM loe // 142 // AriyakhettAIyA 1 apkaarii| 2 praNatimupagatAH praNatAH / jJAtvA / 4 kRtakRtyaH kRtArthaH / 5 grAma: samudAyaH / 6 vipAkaH pariNAmaH / 7 vartinI maargH| 8 sevyamAnAH / 9 Ariyakheta-AryakSetram / ** // 102 // *** Fer Private and Personal Use Only
Page #213
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aidulahA saMpayA ya jiyaloe / aidAruNamannANaM jIvA micchattavAmUDhA // 143 // parihAyaMtA bhAvA dhamme ainiMdio pamAutti / | khijai taNusAmatthaM Auyamavi thovayaM hoI // 144 // kiM bahuNA ? / nArayatiriyanarA'maragaIsu gurudusahadukkhataviyANa / mottUNaM jiNadhamma jiyANa saraNaM jao nannaM // 145 // | tamhA tAyasamIvaM gaMtuM sahalIkaremi maNuyattaM / nahavAhaNeNa bhaNiyaM ahamavi tAyamaNugamissaM // 146 // jo| sAmittaM kAUNaM ANAnisakAragassAvi | kaha sevaM kAhAmo saMpai bhiccassa niyayassa ? // 147 // bhaNiyaM tAeNa | tao kAyavamimaM viveyajuttANaM / tatto niyasuyasahio takAluciyaM kareUNa // 148 // suravAhaNakevaliNo mUle kAUNa nimmalaca ritaM / niTThaviyaaTThakammo aMtagaDI kevalI jAo // 149 / / yugmam / / aha cittavegakhayarAhiveNa tattheva niyayanayarammi / dAuM sa| desakhaMDa ahisitto khayararAyA haM // 150 / / evaM ca Thie kAraNavaseNa keNai pabhAyasamayammi / niyanayarA egAgI calio haM syaNa| dIvammi // 151|| nahapeTTieNa diTThA suMdara! hammiyatalammi paasuttaa| taM si tao avahariyA mettalasarasallieNa mae // 152 // | tA mA rovasu suMdari ! pANANavi sAmiNI tuma majjha / bhuMjihisi mae saddhi bhoe veyaDDhaselammi // 153 // tavvayaNaM souNaM vajje Nava tADiyA sudukkhatvA / iya ciMtiuM payattA hAhA! maha pAvapasarassa / / 154 // majjha karaNaM tAo pAraddho garuyasattuNA tAva / | ahamavi imeNa hariyA annattha nibaddharAgAvi // 155 // dhI! dhI! maha 'jIeNaM na tAyaAsAsaNa na piylaabho| sattuMjayadinAe parihIyamAnAH / 2 anugamiSyAmi anukariSyAmi / 3 niSThApita=nirNAzitam / 4 antakRt / 5 pavio prasthitaH / 6 mettalasarasallieNa-kAmadevazaraVasell zalyitena / 7 ghigstu| 8 mama kRtaM madartham / 9 pAraddho-pIDitaH / 1. jIya-jIvitam / For Private and Personal Use Only
Page #214
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI cari bArahamo pariccheo // 103 // hoja suhI tAva tAovi // 156 / / maNavallahassa tassa u lAbheNa havija ahava suhiyA hai| maha pAvapariNaIe etto ekapi no jAyaM // 157 // evaM viciMtayaMtI bhaNiyA haM teNa tAva ettheva / ciTThau tuma jAva ahaM Asanne vaMsigahaNammi // 158|| gaMtUNa vijAe OMA pannattIe lahuM payacchAmi / jAvasahassamettaM pAraMbhiyapuvvasevAe ||159 / / yugmam / / iya bhaNiUNa gao so ahamavi gurusoyatAviyA tattha / kiMkAyabvayamUDhA saraNavihUNA bhayuppitthA // 160 // hariNivva jUhabhaTThA sataralatAraM disAo pulayaMtI / aMsujalapunnanayaNA ruyamANI jAva ciTThAmi / / 16 / / tAva ya tatthAsanaM picchAmi visAlasAlaso| hillaM / pavaNAMkaMpiyaphalabharaviNamiyaguMjohasaMkinnaM // 162 // maNahAriphalaM pasarataparimalaM bhlpttlcchaayN| tapphalabhakkhaNanivaData| jaMtusaMtANakayasaI // 163 // nivaDatasasaMtataDaphaDatamayavihagakaliyabhUvIdaM / taruyaramucaM maccuMva jaMtusaMtANanAsayaraM // 164 // paJcabhiH | kulakam // taM daTuM visarukkhaM viciMtiyaM garuyadukkhataviyAe / piyasahi ! haMsiNi ! taiyA maraNammi nibaddhacittAe // 165 // kiM kAhAmi ahannA rahiyA piyabaMdhujaNaNijaNaehiM / vihiNA viDaMbiyA haM jIvaMtI iya viciMteMtI // 166 / / gaMtuM tassa samIve gahiUNa phalaM muhammi pakkhittaM / mA maha havija erisaviDaMbaNA annajammevi // 167 // iya bhaNiUNa sasoyaM khaNataraM jAva tattha acchAmi / ' tAva ya guruvisaviyaNAe vimalA mahiyale paDiyA // 168 // tisRbhiH vizeSakam // to| bhamiyaMva vaNatarUhi uvvattiyayaMva sylvsuhaae| saMdhIhi vihaDiyaM piva visIiyaM sanvaaMgehiM // 169 // tatto ya| 1 uppisthA trastA, vidhurA vaa| 2 pattalaM patram / 3 saMtAna: smuuhH| 4 nipatatzvasatparicalatmRtavihagakalitabhUpITham , taDaphaData paricalat / * 5 adhanyA / 6 vihalA+vyAkulA / 7 vighaTita-viyuktam / // 103 // For Private and Personal Use Only
Page #215
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir akahaNIyaM pAviyavettaraM tayA bhadde ! / jANAmi neva kiMcivi taduttaraM jaM mahaM jAyaM // 170 // kevalamucchaMgagayaM kassavi taruNassa amayabhUyassa / visanivvavaNasamatthaM maNisalilaM pAyayaMtassa // 171 / / khaNametaM teNaM ciya majjha sarIraM pasiMcamANassa / sayamaMgAI | | komalakarahiM parimaddayaMtassa / / 172 / / jalasittatAlaveMTayahatthAe vihiyasisiravAyAe / ciradidai piyasahIe piyaMvayAe kahijataM / / // 173 / / sayalaM maha vuttaMtaM cittapaDAloyaNAipajaMtaM / harisabharapulaiyaMgaM khaNaMtaraM nisuNamANassa / / 174|| appANaM pAsitA paNa?| visaveyaNA samAsatthA / sumiNava mannamANA paMDibuddhA haMsie ! taiyA // 175 / / paJcabhiH kulakam // ummIliyanayaNarjuyA tAva ya pecchAmi mayaNapaDirUvaM / mahahiyayaniggaya piva taruNanaraM cittesaMvAI // 176 // taM da? ciMtiyaM me kiM manne iMdajAlameyaMti ? / kiM vAvi annajammo uyAhu kiM suviNayaM eyaM // 177 // kiMvA maisaMmoho kiMvAvi hu saccameva eyaMti ? / ahavA nahi nahi eyaM katto maha ettiyA punnA? // 178 // je so maNavallahao dIsija jaNo imehiM nynnehi| jaM se ucchaMgagayA imassa puNa saMbhavo kattha ? | // 179 / / evaM viciMtayaMtI piyaMvayAe imaM samullaviyA / surasuMdari ! kiM aJjavi uvvuNNamuhivva pulaesi // 180 // eso hu raya NadIvo bhagiNI ya piyaMcayA ahaM tujjha / sAhiyavijo eso maha bhAyA mayarakeutti // 181 // evaM ca tIe bhaNie esociya sotti | harisiyA citte| sajjhasaveviradehA saMkinnarasaMtaraM pattA // 182 / / udvettu tedaGkAo piyaMvayAe smiivmlliinnaa| addhacchipecchiehiM pecchittAtaM apecchaMtaM / / 183 // etthaMtarammi ego khayaro Agamma bhaNai kyvinno| jiNapUyAe velA saMmaicchai kumara ! udveha // 184 // | 1 avasthAntaram / 2 AloyaNe Alokanam / 3 zRNvataH / 4 juya yugam / 5 citrasaMvAdinam / 6 puNyAni, prAkRtatvena puMstvam / 7 asyArthasyetyarthaH / Isfell . unbuNNa udvimam / 1 tadakAt-tasya makaraketorasaGgAt / 10 samaicchada grchte| For Private and Personal Use Only
Page #216
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandi surasuMdarI cari bArahamo pariccheo // 104 // tavvayaNaM soUNaM piyaMvayaM ThAviUNa maha paase| kaivayapurisasameo jiNabhavaNaM pAvio eso // 185 // tAva ya piyavayAe puTThA kaha suyaNu ! entha taM pattA / bhUmIcaramaNuyANaM suduggame rayaNadIvammi ? ||186 // kIsa va visamuvarbhujiya appA basaNammi pADio | bhiime| tatto ya mae tIe pubbuttaM sAhiyaM savaM // 187 / / aha sAvi mae puTThA cittapaDaM appiUNamamhANaM / taiyA kattha gayA taM| | kiMvA aNuciTThiyaM tumae // 188 // kaha vA uvabhuttavisA bhImaarannammi pAviyA ahayaM / kaha vA duTuMpi visaM khaNeNa dehAo | avaNIyaM 1 // 189 // bhaNiyaM piyaMvayAe cittapaDaM appiUNa tumhANa / vegeNa ahaM pattA imammi vararayaNadIvammi // 190 // diTTho ya mayarakeU kai| vayaniyapariyaNeNa sNjutto| bhAusiNeheNa ThiyA kaivayadivasANi ahamettha // 191 // etthAgayatAeNaM bhaNiyA haM putti! ciTThasu | iheva / hosu paDicArigA iha tAva tumaM mayarake ussa // 192 // jaM ANavei tAutti jaMpiyaM tAhe ettha dIvammi / vijApasAhaNuJjaya| bhAusamIve ThiyA suynnu||193|| nAuM vijAsiddhiM bahuvihakhayarehiM saMjuo taao| aTThAhiyAnimittaM samAgao ettha dIvammi // 194 // mahayA vicchaDeNaM jiNiMdamahima karettu vijaao| saMpUiya jahavihiNA saMmANiya mANaNijajaNaM // 195 / / pUittu pUyaNIe | dANaM dAUNa khayaraloyassa / varanaTTagIyavAiyakaliyaM aTThAhiyaM kAuM // 196 // ajeva nisAvirame saMpatto rayaNasaMcayaM taao| kAya vvasesakinco Thio iha mayarakeUvi // 197 // tisRbhiH vizeSakam / / kAuM pabhAyakiccaM sarIraciMtAe niggao aJja / vaMsirkuDaMgAsane | diTuM ca pahANakeravAlaM // 198 // gahiUNa kougeNaM jamajIhAsacchahaM tayaM khaggaM / taruNatamAladalAbhaM phuraMtadhArAsuduppicchaM // 199 // 1 aNuciTThiya anuSThitam / 1 paricArikA / 3 tAta iti / 4 kuDAH vanam / 5 karavAla: khaDgaH / 6 sacchaha sadazam / // 104 // For Private and Personal Use Only
Page #217
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * ** ** | AsannakuDaMgIe cheyaparicchAkaraNa sahasatti / dAuM egapahAraM chinnA sA vaMsajAlitti // 200 // yugmam / / aha thUlamuttiyAvalipari yattaNakhaNiyavAmahatthassa / vijAparijavaNaniruddhanAsiyAnimiyanayaNassa // 201 // tammajjhadesaparisaMThiyassa vijApasAhaNarayassa / vijAharassa kassavi maNikuMDalabhRsiyakavolaM // 202 // sahasatti uttimaMgaM nivaDaMtaM picchiUNa mahivaDDe / saMjAyasajhaseNaM nirUviyaM |hA ! kimeyaMti ? // 203 / / tisRbhiH vizeSakam / / pulayaMteNa ya nAyaM eso so mayarakeunAmotti / sAmI gaMgAvattassa gaMdhavAhaNanariMda suo||204|| aho! pamAyavasao kaha vairao mArio niravarAho ? / dhI! dhI! anANassa u niratthayaM pAvamAyariyaM // 205 / / | emAi ciMtayaMto puNo puNo appayaM ca niNdto| jA vayai thovabhUmi tA phuriyaM dAhiNa nayaNaM // 206 / / kiM manne maha sUyaha sunimittamimaMti ciMtai jAva / tAva visarukkhamUle diTThA taM nivADiyA suyaNu ! // 207 // maNaharasayalAvayavaM miyaMkalehanva jnnmnnaannNdN| dahaNa tuma suMdari ! sitto amaeNava kumAge // 208 / / aho! kaha Nu mAvi hu ANaMdaM dei majjha hiyyss| piyapeNayiNivva | esA juvaI nvjovvnnaarNbhaa||209|| tA kiM imA mayacciya kiMvA saMjiyatti jAva pulaei / tAva ya tuhamuhasaMThiyavisaphalakhaMDeNa vinAyaM // 210 // aitivvavisaviyArA jAyA o aceyaNA imA bAlA / to neUNa saTTANaM karemi eIi 'tegicchaM // 211 // iya ciMtiya surasuMdari ! gahiUNa tumaM samAgao ettha / siTTho puvbuddiTo vuttaMto teNa maha saho // 212 // bhaNiyA ya ahamimeNaM DhoeK | tamaMgulIyayaM sigdhaM / vijApayANasamae tAeNa samappiyaM jaMtu // 213 // taM divvamaNisaNAhaM nivAraNaM sayaladosapasarassa / uvaladdhapaJcayaM parikachA=parIkSA / 2 sthUlamauktikAvalI (jApamAlA) parivartanavyAmRtavAmahastasya / 3 nimiyanyastam / 4 mahieche / 5 varao varAkaH / 6 nirarthakam / 7 mRgAkarekhA / 8 mRtA / 9 praNayinI bhAryA / 10 sajIveti / 11 tegicchaM-cikitsAm / 11 Dhaukaya-Anaya / 13 sanArtha sahitam / ** ** ** For Private and Personal Use Only
Page #218
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI cariaM bArahamo pariccheo ARRESTERNER- RAds puNa visesao visasamUhammi // 214 // yugmam // bhaNiyA khayarakumArA pUyAsAmaggiya lahuM kuNaha / eyaM pauNIkAuM jiNapUrya tAhi kAUNa / / 215 / / kAhAmi saMtikamma vigdhajayaTThA ya maMtajAvaM ca / vijAharavAcAyaNapAvavisuddhiM samicchaMto // 216 // yugmam // etthaMtarammi ya mae samappiyaM aMgulIyayaM tassa / tassalilapANavihiNA kayA pasatthA tuma suyaNu ! // 217|| jAva ya imassa purao cittapaDAloyaNAivuttataM / sAhemi tAva suMdari ! ubaladdhA ceyaNA tumae // 218|| taM jaM tumae puDhe taM savvaM sAhiyaM mae eyaM / tA sura| suMdari ! siddhaM samIhiyaM tujjha savvaMpi // 219 // ____ahavA / dIvaMtaraThiyapi hu jalanihimajjhAo duurdesaao| ANittu ghar3ei vihI aNukUlo iTThaloyaMti // 220 // tatto ya mae bhaNiyaM evaM eyaMti kiMtu nisuNesu / majjha kaeNaM tAo acchai gurusattupAraddho / / 221 / / piyadasaNevi jAe aJjavi sogAuraM daDhaM * hiyayaM / piyasahi ! maha saMtAvo teNajjavi bauhae dehaM // 222 / / sattuMjayapAraddho baTTai pANANa saMsae taao| tA kaha aNukUlattaM vi| hiNo maha maMdabhAgAe? // 223 // iya bhaNiUNaM haMsiNi ! sogAvegAorou~mAraddhA / tAva ya kayakAyavo samAgao tIe so bhAyA // 224 // bhaNiyA ya teNa kimiyaM piyaMvae ! ruyai tujjha piyabhagiNI / tIevi savvaM soyassa kAraNaM tassa akkhAyaM // 225 / / tatto ya teNa bhaNiya suMdari! mA rUya avassamajeba / gaMtuM kayaMtavayaNa nayAmi tuha jaNayapaDivakkhaM / / 226 / / jIvaMte mai suMdari ! ko tuha | jaNayaM parAbhavejati ? / tA gacchissaM saMpai bAhUMsahAo ahaM tattha / / 227 / / ettheva paDhamajiNavarabhavaNammi piyaMvayAsameyAe / accheyavvaM tumae jahAsuhaM soyarahiyAe // 228 / / jAvAgacchAmi ahaM haMtuM sattuMjayaM durAyA / iya bhaNiUNuppaio gayaNaM vasunaMdakha 1 zAntikarma / 2 vyaapaadn=ghaatH| 3 bAdhate=pIDitaM bhavati / 4 rou=roditum / 5 rudihi / 6 bAlusaddIyaH, ekAkItyarthaH / | // 105 // For Private and Personal Use Only
Page #219
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | ggkro||229|| sahiyA piyaMvayAe tattheva ThiyA ahaMpi tadivasaM / ciMtetI tasseva ya samAgamaM garuyaaNurAyA // 230|| kiM aJjavi maNadaio sahasA haMtUNa taM durAyAraM / vijApayAvakaliovi Agao neya so jhatti // 231 / / volINammi ya divase rayaNi savvaMpi bhagiNisahiyA haM / kiM puNa na Agao sotti jAva ciTThAmi ubiggA // 232|| tAva ya kharapharusagiraM tajito bhIsaNo sarUveNa / | niddhamasihisihAvalipiMgaladhammillavikarAlo // 233 / / jiyadasaNacchayadasaNo krggnrsirpnnccnnikro| marukUvavivarasarisA'5piMgalaloyaNasuduppiccho // 234 // gltlviliykhlkhlkhliNtnrmuNddmaaliyaaklio| taDipujuJjalacaMcalanallAliyadIhajIhAlo // 235 / / bhImaTTahAsapaDiravauttAsiyasayalasattasaMghAo / kasiNo vigarAlamuho veyAlo Agao tattha // 236 / / paJcabhiH kulakam / / | A pAve ! jaM taiyA parapurisAsattamANasAe tume / parajuvailolueNaM teNa ya pAviTThapuriseNa / / 237 / / maha bihiyaM gurudukkhaM tassa phalaM teNa pAviyaM tAva / ihi tumaMpi pAvasu niyaciTThiyasacchaha phalaMti // 238 // evaM bhaNamANo so haMsiNi ! pittuM mamaM bhayuppitthaM / uppaio gayaNeNa niThuravayaNehiM tajeMto // 239 // tisRbhiH vizeSakam / / maha aNumaggavilaggaM akositiM piyavayaM sahasA / kAuM gayajIviyaM piva bhIsaNahuMkArakaraNeNaM // 240 // neUNa dUradesa mukkA gayaNAo teNa pAveNa / saMcunniyaMguvaMgA nUNaM marautti buddhIe // 241 / yugmam / / daivavaseNa ya paDiyA layAviyANammi tammi ujaanne| diTThA samaMtabhaddeNa tAhi puTThA ya vuttaMtaM // 242 // kiM iMdayAlameyaM kiMvA sumiNati kattha vA pttaa| kattha gao veyAlo, piyavayAe ya kiM jAyaM? // 243 / / maNavallahassa imiNA haveja vihiya asohaNaM kiMci / manne teNeva lahuM na Agao tammi so dIve // 244 // kiMvA majjha nimittaM samAgaeNaM havija vihiyaM tu / 1 parSa=niSThuram / 1 tarjayana tiraskurvan / 3 bilaiya=viracitam / 4 niHsAritA- / 5 saMcUrNitAGgopAGgA / For Private and Personal Use Only
Page #220
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI cariaM terahamo pariccheo // 106 // sattuMjayanaravaiNA thovabalasseha tAyassa? // 245 / / emAi ciMtayaMtIi tAhiM gurusoyatAviyAe mae / pucchaMtassavi siTuM samaMtabhahassa no kiMci // 246 / / tatto ya ANiyA haM bhUvaipurao samaMtabhaddeNa / sajjhasasoehiM tahipi tArisaM kiMci no kahiyaM // 247 // iya payaDiya gujjhaM nehasArAi tujhaM niyacariyamevaM haMsie! sacameyaM / aigaruyasiNehA sAhiyaM vitthareNaM paNayaparavasAe pucchiyaM jaM teitti / / 248 // sAdhaNesaraviraiyasubohagAhAsamUharammAe / raagggidosvishrpsmnnjlmNtbhuuyaae||249|| esovi parisamappar3a || surasuMdariharaNavanaNo nAma / surasuMdarIkahAe bArasamo varapariccheo // 250 // // bArahamo pariccheo smtto|| terahamo priccheo| aha haMsiyAe bhaNiyaM abo ! aidUsahaM samaNubhUyaM / jaM kila nisuNatANavi uppajai garuyauvvevoM // 1 // evaMvihadukkhANaM na * ya uciyA hosi piyasahi ! tumati / kiM puNa kIrai- vihiNo vicittacariyassa loyammi ? // 2 // nicaM suhociyapi hu bahuvihadu| khANa kuNai AvAsaM / ahiTThaiTThavirahapi virahiyaM kuNai daieNa // 3 // iya surasuMdari ! vihiNo vicittayaM jANiUNa uvvevaM / thevaMpi hu mA kAhisi, ko Nu guNo tassa karaNevi // 4 // annaM ca jArisAI tuha dehe lakkhaNAI dIsaMti / taha hoyavvaM tumae vijAhararA 1 paJcamyantam / 2 tada tvayA / 3 udvegaH / // 106 // For Private and Personal Use Only
Page #221
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharva Shri Kailassagarsuri Gyanmandir B-%888888888-%88-%*& yapattIe // 5 / / atraM ca maevi suyaM kusamganayarAo AgayanareNa / kamalAvaidevIe purao evaM kahiaMtaM // 6 // sattuMjayanaravaiNA ruddhe nayarammi Aule loe| nahavAhaNanaranAhe saMsahabhUe sasAmaMte // 7 // pAsiMdhaNahANIe kiccheNacchaMtayammi puraloe / jaitavimukkamaho| vlnihaaynivddNtpaayaare||aapttuddivivrsNtthiykodaaligkhypddNtkhNddiisudhinnusu(mu)hvinniggyaanneyptipcchaaiynhgge||9|| iya nayarammi kusagge nivaDaMtabhaDoharuhirarcikkhalle / sahasA phuraMtakhaggo samAgao kheyaro ego // 10 // teNa ya gaiMdaparisaMThiyassa sattuM-IT jayassa khaggeNa / sahasA sIsaM china phuraMtarosAruNaccheNa // 11 // hatUNa ya taM sattuM rano naravAhaNassa paasmmi| Agamma teNa bhaNiyaM nihao sattU tuha nariMda ! // 12 // vijAharahariyAe rayaNaddIve ThiyAe dhUyAe / tujha surasuMdarIe vayaNAo Agao ahayaM // 13 // | siricittavegataNao khayaro haM mayarakeunAmoti / pAse piyavayAe tuha dhUyA acchai suheNa // 14 // iya bhaNiUNa gao so ramA|| uNa harisieNa niggaMtuM / sabaleNa sattusinne palAyamANammi paiDurahie // 15 // gayarahaturaMgamAI gahiyaM savvaMpi davvasAraM se / tA sura| suMdari ! piyasahi ! tatthatthe kuNasu mA ciMtaM // 16 // yugmam / / jamhA so tuha jaNao tujjha pieNeva nibhao vihio| ahiNava| sAhiyavijassa tassa kiM kAhii pisAo? // 17 // jAyaM havija aha kAraNaMtaraM kiMpi tujjha daiyassa / tavvasao so piyasahi !na | Agao jhatti taM dIvaM // 18 // emAiniuNavayaNehiM tIe AsAsiyA nriNdsuyaa| jAyA vimukkagurusogavegiyA''NaMdapaMDihatthA // // 19 // aha haMsiyAe savvaM gaMtuM kamalAvaIe devIe / siTTha tIevi ramo jahaDiyaM sAhiyaM savvaM // 20 // 1 pttii-ptnii| 2 saMzayitabhUte vijaye zatitamanasItyarthaH / 3 pAsa-tRNam / 4 kRcchreNAsIne / 5 yantravimukkamahopalasamUhanipatatprAkAre / 6 rikkhallo= | kardamaH / 7 prbhurhite| 8 nirbhyH| 9 taM dvIpa-ratnadvIpam / 1. paTihatyA pUrNA / For Private and Personal Use Only
Page #222
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI cari terahamo pariccheo // 107|| surasuMdarIe evaM piubhagiNinikeyeNe vasaMtIe / aMteuravilayANaM alamANadaM jaNaMtIe // 21 // vaccati vAsarAI suheNa jA kaivi, | tAva annadiNe / ambhitaraparisAe kaivayaniyapurisasahiyassa // 22 // surasuMdarisahiyAe devIe saMgayassa nrvinno| paDihAraaNu- | mAo rano aivallaho vnnio||23|| bhAsurarayaNasupUriyathAlakaro Agao kayapaNAmo / dhaNadevo nAmeNaM uvaviTTho rAiNo purao | se24 // catasRbhiH kalApakam / / uvaNIyadarisaNIyo sasaMbhameNeva rAiNA bhnnio| bho bho dhaNadeva ! tumaM Asi gao siMhaladdIvaM | // 25 // tA kaha Nu lahu niyatto kusalaM poyassa kiMci no jAyaM / jAyaM vigdhaM jeNiha samAgao mAsametteNa ? // 26 / / bahudivasapAvaNijje tammi gao siMhalammi dIvammi / sigdhaM jaM si niyatto mahaMtamaccherayaM eyaM // 27 // bhaNiyaM dhaNadeveNaM Ayanasu naravariMda! vuttaMtaM / jaha tattha gao sigdhaM samAgao entha nyrmmi||28|| siMghaladIvAgayavANiehiM pocchAhio io tAva / calio tadu| ciyabhaMDaM cittUNa bahuppagAramahaM // 29 // tumhANa pAyajuyalaM paNamiya bahusayaDasatthasaMjutto / gaMbhIranAmayaM taM patto velAulaM viulaM | // 30 // yugmam // ____ aviya / nAviyajaNapaDipuna paMuNIkIraMtajANavatto haM / pUgaphalanAlierAirAsireiMtarAyapahaM // 31 // gayadaMtapAlikaliyaM gayavaiva| yaNaMva katthai vibhAi / katthai kappUrAgurucaMdaNasahiyaM suragiriva // 32 // muttAhAravirAiyamahIvIDhaM puMDarIyasiharaMva / katthai jAipha| lelAkaliya taM kAmuyamuhaMca // 33 // nANAdesasamAgayabhUrikaraniruddhasayaladisipakkhaM / pavisaMtabhUribhaMDaM naravaibhavaNaMva taM diTTha // 34 // niketanaM gRham / 3 vilayA vanitA / 3 alam=atyartham / 4 darzanIyam upahAraH / 5 nivRttaH prtyaagtH| 6 potaH prabaddaNam / 7 protsaahitH| / zakaTam anaH / 9 praguNIkriyamANayAnapAtraH sajjyamAnapravahaNaH / ||107 // For Private and Personal Use Only
Page #223
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | dAuM taduciyasukaM bhaMDaM nIyaM samuddatIrammi / nainAhagamaNadacchaM bohitthaM bhADiyaM viyarDa // 35 // kamaso ya sayalabhaMDaM caMDAviyaM jAhi | | tattha bohitthe| tAhe suhatihirikkhe nainAhe pUie vihiNA // 36 // kAuMjiNidapUyaM dANa dAUNa samaNasaMghassa / Apucchiya sehi| nivahaM saMbhAsiya sayalaparivAraM // 37 // kIraMtamaMgalarave samucchalate ya tUranigdhose / paDDumAgahasaMdohe jayajayasaI pauMjate // 38 // pi| hupattAsayamayalaM guNaniyaranibaddhaphalahasaMghAyaM / saMjamiyasayalajogaM bohitthaM muNivarasaricchaM // 39|| ArUDho haM tatto velAe samA gayAe gahirAe / pavaNapaDipugnasiyavaDavaseNaM gaMtuM payaTTaM taM // 40 // paJcabhiH kulakam // parihatthamacchapuMchacchaDaacchoDaNapocchalaMta| slilohN| salilohasamucchAiyaphuraMtagiriMgaDayabhIsaNayaM ||4shaa bhIsaNamagaro ggiyabhuyagagasijaMtagohiyAnivahaM / nivahaparisaMThiyuTThiyatimigilADhataAvattaM // 42 // AvattasamuvattiyasattasamADhattabhIsaNArAvaM / ArAvavasavisaMThulajalayaraparisaraNaghorajalaM // 43 // ghorajalaghaNaghaNAravamuhariyadisicakkamukkaDataraMga / raMgaMtavihumAsiyasappasamuppitthamINaulaM // 44 // ___ aviya / bahusattakayAhAraM nivaDaMtamahaMtaovayAnivahaM / appattapayAvAsaM duggayapurisaMva nainAhaM // 45 // calamANamINamayaraM phuraM 1 zulkam / 2 nadInAthaH smudrH| 3 vitataM-vistIrNam / 4 Aropitam / 5 suhRnnivahaH mitrasamUhaH / 6 pRthak-mithoviralAnAM patrANAM azvAdInAmAzrayaH, munipakSe pRthak prApta bhAzayazcittaM yena / 7 munipakSe zayanayogyaphalakam / 8 bohityaM yAnapAtram / 9 parihatya (jantuvizeSa) matsyapucchacchaTAcchoTanaprocchalatsalilaugham / 10 gaDao-gartakaH / 1 uddhargitam ucchalitam / 12 ADhatto-ArabdhaH / 13 samuripattha-saMtrastam / 14 bahusattvAnAM kRta AdhAro yena, durgatapakSe bahusattvebhyaH kRta AhAro yena / 15 Apata, ApagA=nadI ca / 16 apAtrANAM pAvarahitAnAM payasAmAvAsaH, pakSe bhaprAptaH prajAsu vAso yen| 17 nizAkAzapakSe mInamakarau rAzivizeSau / For Private and Personal Use Only
Page #224
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI | taghaNatimiraruddhaperaMta / kasiNanisAgAsaM piva apattaperaMtasImANaM // 46 // evaMvihaM samuI majhamajheNa jANavataM taM / jA vaccai phaivi | ko terahamo carija hu joyaNANi vegeNa naranAha ! // 47 // tAva ya anammi diNe kUvayakhabhagasaMnividveNa / nijAmaeNa bhaNiyaM picchaha accherayaM pu- pariccheo | risA ! // 48 // yugmam // kovi hu mahANubhAvo adINavayaNo suriNdsmruuvo| bohAhiM kaha samudaM aNorapAraM imaM taraI ? // 49 // // 108 // | tavvayaNaM soUNaM paDiberDayasaMgayA mae rAyA / tappAse paTTaviyA pattaTThA koliyakumArA // 50 // gaMtUNa tehiM bhaNio so puriso bhadda! | | ittha Aruhasu / dhaNadeveNaM vaNieNaM tujha pAsammi paTTaviyA // 51 // iya bhaNio ArUDho samAgao tAhi amha bohitthe| diDo | ya mae naravara ! taruNanaro so mhaabhaago||52|| nijiyaaNaMgarUvo punimamayalaMchaNovva aisomo / varakaNayanihaMsagoro ahiNava| uddhitamuharomo // 52 // kiM bahuNA bhaNieNaM aNuharae naravariMda ! so tumha / didummi tammi diTThI amhaM sittavya amaeNa // 54 // | aho ! mahANubhAvo eso aNuharai mayarakeussa / tA hoja kiM nu eso jo taiyA aDavipaDiyAe // 55 // kamalAvaidevIe aMkAo | jAyamittao hrio| puvvaviruddhasureNaM keNavi addivarUveNa // 56 // yugmam / / ahavA kiM maha imiNA viciMtaeNeha tAva pucchaami| | ko kattha kaha va eso paDio ya samuhamajjhammi // 57|| iya ciMtiUNa ya mae abhaMgubbaTTaNAiyaM tassa / paramAyareNa kAriya ||jAviya paramaviNaeNa // 58 // yugmam // puTTho suhAsaNagao kaha Nu tumaM dhIra! ettha bhImammi / rayaNAyarammi paDio kattha va tumhANa AvAso 1 // 59 // tato ya teNa bhaNiyaM nisuNasu dhaNadeva ! vArijataM / egaggamaNo houM etthatthe kougaM jaba te||60|| ghanaH meghaH, sAndraM ca / 2 perato paryantaH / 3 khaMbhagga-stambhAram / 4 niryAmaka:- nAvikaH / 5 bAhA-bAhuH / 6 beDao-naukA / 7 nihaso-nikaSaH / Jokell8 anuharate anukaroti / // 108 // For Private and Personal Use Only
Page #225
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dakkhiNaseDhIyapure veyaDDe rayaNasaMcae asthi / pavaNagaikhayaraputto baulavaI kucchisaMbhUo // 61 / / khayaridaMcakkavaTTI vikkhAo | cittaveganAmotti / amiyagaikhayaradhUyA bhaJjA se kaNagamAlatti // 62 // yugmam // tIe ya ahaM putto maNadaio mayarakeunAmotti / || kamaso ya vaDDamANo patto haM jovvaNaM paDhamaM // 63 / / etto ya atthi nayaraM veyaDDe uttarAe seDhIe / savvouyataruvaNasaMDamaMDiyaM camaracaMcaMti // 6 // bhANugaikhayaraputto cittagaI tattha khayaravararAyA / so maha piuNo mittaM ahaMpi aivallaho tassa // 65 // aha annayA kayAivi pattassa purammi cmrcNcmmi| pIIi cittagaiNA dinnA maha rohiNI vijA // 66 // sA sattahiM mAsehiM tattheva ThieNa sAhiyA vijA / jahabhaNiyavihANeNaM vihIsiyANaM abhIeNaM // 67|| tatto sAhiyavijo saMpatto niyapure ahaM piuNA / paramANaMdiyahiyaeNa saMsio khayaramajjhammi // 68 // picchadda kaha bAleNavi rauddarUvAvi rohiNI vijaa| akkhuhiyamANaseNaM sAhiyA majjha taNaeNaM? // 69 // aJjavi vijAo kila sAhiumasamatthao imo baalo| iya ciMtAe na dinnA vijAo imassa addehiM // 7 // tA jai imeNa paDhama rauddarUvAvi sAhiyA esA / kA gaNaNA annAsiMpi sAhaNe hoja eyassa? // 71 / / aha sohaNammi diyahe kAuNahAhiyaM mahAmahimaM / siddhAyayaNaThiyANaM jiNapaDimANa pamoeNa ||72 / / bhaNiuM samANasiddhiM dinAo majjha sylvijaao| sohaNavihIvi sabo ubaiTTho tANa tAeNa ||73 / / yugmam // gaMtUNa rayaNadIve phuraMtakiraNoharayaNavicchurie / vijAharavaranimmiyajugAijiNamaMdire ramme / / 74|| tattha ya pasatthakhitte viryaNe vipphuriyakiraNajAlesu / vijJApasAhaNuJjayakhayarociyavivihabhavaNesu // 75 / / 1 sambouyA sarva kAH / 2 vibhISikAbhyaH / 3 zaMsita: vakSyamANavidhinA zvAdhitaH / 4 andaH saMvatsaraH / 5 tAsAM vidyAnAm / 6 vijana| nirjanam / For Private and Personal Use Only
Page #226
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandi surasuMdarI cariaM // 10 // sAhasu vijAniyaraM parimiyapiyapariyaNeNa priyrio| kayajiNavaMdaNapUo parihariyAsesavAvAro // 76 // joyaNamette khitte hiMsA - terahamo | paMciMdiyANa sattANa | appaMparajogaNiyA jatteNa ya vaJjaNIyatti // 77|| jamhA pamAyaovi hu jAyAi imAi jAyae vigdhaM / iya pariccheo bhaNiUNaM piuNA samappiyaM majjha aMguliyaM // 78 // eyapi baMdhasu kare nivAraNa sayaladosapasarassa / puttaya! iya bhaNiUNaM paTTha| vio pariyaNasameo // 79 // SabhiH kulakam // gaMtUNa rayaNadIve pAraddho sAhiu~ jahAvihiNA / bahurUviNipamuhAo nANArUvAo | vijAo // 8 // aviya / bahurUvA pannattI goriigNdhaarimohnnuppynnii| AgarisaNi ummoyaNi uccADaNi taha vasIyaraNI // 8 // emAibahuvihAo sAhemANassa majjha vijaao| chammAsA volINA UNA divasehiM thovehiM / / 82 // etthaMtarammi rayaNIi carimajAmammi jAbapajate / therahariyaM dharaNIe dhaNiyaMva disAgaIdehiM // 83 // paJaliyaM gayaNeNa hasiyaMva pabhUyabhUyanivaheNa / DheNiyaMva pabvaehiM parisi| yamiva uvalavariseNaM // 84 // tayaNataraM samIro sugaMdhagaMdho ya vAio muo| paviralaphusiyaM gaMdhodagaM ca paDiyaM tahiM divvaM // 85 // | divvA ya kusumavuTThI desaddhavannA samaMtao paDiyA / payaDIbhUyAo tao vivihaalNkaarkliyaao||86|| niyaniyanAmaMkehiM kali| yAo vicittacinivahehiM / cittavaravAhaNAo naannaanevtthkliyaao||87|| anonavannabhAsurasarUvarUvAo vivihvilyaao| | bhaNiyaM ca tAhi amhe vijAo tujjha siddhaao||88|| tisRbhiH vizeSakam // tabbayaNaM soUNaM harisiyacitteNa pUyaNaM vihiyaM / // 109 // 1 AtmaparayogajanitA-svaparakRtA / 2 kampitam / 3 dhvanita zabditam / 4 mRdukaH / 5 dazArdhavarNA-paJcavarNA / 6 samantataH paritaH / * ciMdha-cihnam / For Private and Personal Use Only
Page #227
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | agdhAIyaM tAsiM patteyaM jIi jaM uciyaM // 89 // vijAsiddhiM nAuM mahayA bhaMDacaDayareNa sNjutto| A~ujagIyavAyaNanaTTavihiM bahuvihaM ghettuM // 90 // aTThAhiAnimittaM pUyAu~vagaraNayaM gaheUNaM / veyaDDhAo tAva ya tAovi samAgao tattha ||91shaa yugmam / / kAUNa mahA| mahimaM jugAijiNamaMdirammi bhattIe / saMpUjiya jahavihiNA vijAniyaraM payatteNa // 92 // nimmalapavittatitthodaehiM paDimAo jiNa| variMdANaM / nhaviUNa mahAdANaM dAuM vijAharohassa // 93 // pUettu pUyaNijje saMmANiya mANaNijajaNaniyaraM / varagIyanaTTavAiyasaMju| yamaTThAhiyaM kAuM // 94 // paDupaDahabheribhabhAduMduhisadohapUriyadiyaMta / suMdaranahayarasuMdaripekkhaNayakkhittakhayarohaM // 95 // nimmalajiNaguNakittaNapaDiTThapaDumAgahohasakinna / vajjaMtavaMsavINAkalasaddANaMdiyajaNohaM // 96 // pecchAgayasurakinnaracittacamukkArakArayaM ramma / kAuMjiNiMdabhavaNe jAgara,rupAvaviddavaNaM // 97 // sayalaparivArasahio patto veyaDDapavvayaM taao| kAyavvasesakicco tattheva avaDio ayaM / / 98 // saptabhiH kulakam // kAuMjiNassa pUrva vihiNA jiNavaMdaNaM ca kAUNa / uie ravimmi ayaM sarIraciMtAe niihrio||99|| kAuM sarIracita keyasoo dIhiyAi lIlAe / vaccAmi jAva thovaM bhUbhAgaM tAva picchAmi // 100 // yugmam // vaMsi| kuDaMgAsane khaggaM bhUpaTThisaMThiyaM pavaraM / cittUNa cavalayAe jhaDatti chinnA kuDaMgI sA / / 101 / / tattha ya pucapaviTTho AsI khayaro u mayarakeutti / sAmI gaMgAvattassa gNdhvaahnnnriNdsuo||102|| chinnAe kuDaMgIe chinnaM mahivaTThasaMThiyaM dittuN| sahasA sIsaM tassa | o jharaMtayaM ruhirapabhAraM // 103 / / taM daTTaNa sasaMbhamacalaMtapihulolaloyaNajueNa / hA hA ! aho! akajaM kayaMti parideviyaM bahuhA | // 104 // aho! pamAyavasao vihiyA hiMsA mae imA jaao| tatto ya kiMpi hohI vigdhaM maha maMdabhaggassa? // 105 / / ahavA 1 ADambareNa / 2 AujjaM Atodyam / 3 upakaraNaka-sAmagrI / 4 uru variSTham / 5 kRtshaucH| 6 pabbhAro samUhaH / For Private and Personal Use Only
Page #228
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit surasuMdarI cariaM terahamo pariccheo // 110|| saMsiddhAo vijjAo vigghasaMbhavo natthi / tahavi hu vigdhajayaTA juttaM maha jAvapUyAI // 106 // iya ciMtiya calio haM aha phuriya | dAhiNeNa nayaNeNa / kiM manne maha sUyai sunimittamimaMti ciNtito||107|| kaivi hu payANi jAva ya vayAmi dhaNadeva ! tattha vaNagahaNe / picchAmi tAva kiMpAgasAhiNo hiTThabhUbhAge // 108 // suttaMba mucchiyaM piva sarIrasohAe muiyaM tibvaM / niyakulalacchimauMcaM amaeNava nimmiyaM jubaI // 109 // yugmam / / aviya / dIharakasiNasukomalakuMtalabhAreNa sahai akaMtaM / AyaDDiya bhamaraulaM tIe kamalaMba varasIsaM // 110 // kannatapattaloyaNanAsAvaMsobasohio ruiro / uvahasaiva muhacaMdo tIi sasaMkaM asaMpunnaM // 111 // kaMbunnayasukumAlA gIvA jaDasaMgavajiyA tiie| khara| kaMTayakaliyAI uvahasai muNAlanAlAI // 112 // ghaNavakkalapINunayathaNajuyalaM sylloymnnhaari| kaha urvamijau tIai suriMdagayakuMbhajuyaleNa? // 113 // tAva ya viveyarahiyaM thaNajuyalaM kAmue dadaM dahau / pattasa~vaNANa tumhaM nayaNANa na hoi juttamiNaM // 114 // iya bhaNamANa manne jhINa majjhaM tu tIi baalaae| ahavA aviNIyajaNe uvaeso lahuyayaM kuNai // 115 // garuo sihiNANa bharo voDhabbo kaha maitti ciMtAe / jhINa tIe majjhaM dAlidiyadhRyajaNauvva // 116 // maNahArisugaMbhIrA payAhiNAvattanAbhiyA tiie| mayaraddhayamajjaNakUviyavya vihiNA viNimmaviyA // 117 // maselasUmAleNaM viyaDaniyaMbacchaleNa sA kuNai / AloiyamitteNavi samittalaM | taruNajaNahiyayaM // 118 // raMbhAgambhasukomalamurujuyaM tIi rehae rmm| mayaNagharadAradese ujjhiyamiva toraNaM vihiNA // 119 // 1 sUcikAm / 2 apUrvAm / 3 amRteneva / 4 sahai raajte| 5 rubir:-shresstthH| 6 zazAkam / 7 upamIyatAm / 8 zravaNaH-muniH, varNAzca / 9 jhINa= * kSINam / 1. stanayoH / 11 mAMsala sukumAreNa / 12 sakAmam / // 110 // For Private and Personal Use Only
Page #229
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir kummunnayacalaNajuyalaM saMhayamiumaMsalaMgulisaNAhaM / aNurAillaM tIe bhaNa kassa na corae cittaM ? // 120 // iya taM sahasA daTTuM diTThI ANadiyA daDhaM majjha / ciyapariciyaMva daTTuM jAo hiyayassa aannNdo||12|| piyapaNaiNivya tAhe nirUbiyA sA mae vigaya| citttthaa| muhanIharaMtapheNA sanIladehacchavI baalaa||122|| niyaaMguliM khivittA tIe vayaNaM nirUviyaM jAva / kiMpAgaphalaM tAva ya | uvaladdhaM addhacaimbiyayaM // 123 / / eyaphalaviyArAo jAyA o aceyaNA imA nUNaM / tA neuM saTThANaM karemi eIi parikammaM // 124 / / | vijAharassa kassavi dhUyA esA havija iha pattA / nivveeNaM keNavi visaphalamasiyati mannAmi // 125 // bhUmicaramaNuyANaM sudu gamo esa rayaNadIvo jN| teNeva bhUmIgoyara-dhUyA esA kahaM hojA? // 126 / / erisanevatthAo kannA esatti nicchao esa / jaM puNa acchipphuraNa maha hohI bhAriyA teNa // 127 / / daNaM vivihAo vijAharavAliyAo aNurAo / na ya Asi majjha putviM daddUNa imaM jahA jAo / / 128 / / tA nUNaM bhaviyavvaM imAe sutaNUe majjha daiyAe / emAI viciMteto gahiu niyabAhuucchaMge // 129 / / tIe sukomlmnnhrtnnuphaassuhe'tinivvuysriiro| niyaThANaM saMpatto jugAijiNamaMdirAsanne // 130 // yugmam / / aha Asi tattha bhagiNI | piyavayA aNNajaNaNI dhUyA me / puvvuddiTuM kahiyaM vuttaMtaM tAhi se bhaNiyA // 131 // nimmalajaleNa sahiya appesu tamaMgulIyagaM sigdhaM / vijApayANasamae tAeNa samappiyaM jaMtu // 132 // taM divvamaNisaNAhaM nivAraNaM sayaladosapasarassa / uvaladdhapaJcayaM puNa visesao visasamUhammi // 133 / / tassalila pAiMto tIe aMgAI taya siNcNto| bhaNio piyavayAe esA maha hoi bhagiNiti // 134|| bhaNiyaM mae kahaM puNa katthavi divA imA tae putviM / bhaNiyaM piyaMvayAe mAUe majjha lahubhagiNI // 135 // rayaNabaI u kusagge 1 kummo kUrmaH / 2 carvitakaM bhkssitm| 3 nirvedaH khedaH / 4 azitaM bhakSitam / 5 pAito pAyayan / 6 tae svayA / For Private and Personal Use Only
Page #230
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI cariaM terahamo pariccheo // 111 // *38*392E3%8246392* daiyA naravAhaNassa naravaiNo / tIe esA dhUyA kannA surasuMdarI nAma // 136 / / yugmam / / veyaDDhAo putviM AgacchaMtI imammi diivmmi| khinnA avainnA haM kusaggapurabAhirujANe // 137 / / tattha ya diTThA esA vijAe payaM tahiM ca vIsariyaM / peDapannAe imIe sAhiyametAe uvaladdhaM // 138|| taha cittapaDe lihiyaM rUvaM daTTaNa tumha eyAe / AhUo aNurAo garuo ummaayvddnno||139|| aviya / aisuMdarotti mudiyaM daio hojatti khijjiyaM bahuhA / jai tAva daMsaNaMpi hu hoja keyatthatti nIsasiya // 140 // jai tAva kAvi hu ahaM tA'vassaM tassa saMgameNa suhaM / kAyavyaM bhagiNIe iya bhaNiyA ahaM iha pattA / / 141 / / emAi jAva sAhai | piyaMvayA tIi puvvvuttNto| tAva visavegavigamAo ceyaNA tIi ubaladdhA // 142 / / ubaladdhaceyaNamahaM satthasarIraM piyavayApAse / mottUNa gato risahassa pUMyao vigghajayaheuM // 143 // kAuM jiNiMdapUyaM vihiNA jiNavaMdaNaM kareUNa / taha saMtidevayAe maMtaM javiUNa uvutto||144|| tIe thuI paDhittA ussaggaM kariya taha sussaasN| vijAharavAvAyaNavigdhassa vighAyaNaTThAe // 145 / / jAva ya samAgao haM puNaravi ya piyaMvayAi pAsammi / tAva ya soyavasAgayavAhajalohaliyagaMDayalA // 146 // rUyamANI sA diTThA puTThA ya piyaMvayA mayA tAhe / kIsa imA kamalacchI royai gurusogatattavya // 147 // catasRbhiH kalApakam // tIe bhaNiyaM eIi kAraNe gruystusNruddho| acchai imIi jaNao teNa imA ruyai sogeNa // 148 // tatto ya mae bhaNiyA sAhINe kiMkarammi eyammi / ko tuha | piyaraM suMdari! sakei parAbhaveuM je? // 149 / / yugmam // vasunaMdayakhaggakaro egAgI ceva taM durAyAraM / gaMtuM haNAmi sattuMjayArimahameva | kiM bahuNA // 150 // ettheva paDhamajiNavarabhavaNammi piyaMvayAsameyAe / accheyavvaM tumae jahAsuhaM soyarahiyAe // 151 // jAvA 1 pttuprjnyyaa| 2 kRtArtheti / 3 pUjakaH / 4 utsarga=kAyotsargam / 5 zatocchvAsam / 6 tattapa-taptA iva / // 11 // For Private and Personal Use Only
Page #231
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gacchAmi ahaM haMtuM sattuMjaya durAyAraM / iya bhaNiUNuppaio tamAladalasAmalaM gayaNaM // 152 // patto ya kusamgapuraM ubbhaDabhaDaruddhaviyaDa* paayaarN| aMtovahaMtabahujaMtavattapAsANabhIsaNayaM // 153 / / aTTAlayaraiyadhayaM saiyagghisaMghAyaruddhakavisIsaM / baDhtabahalakalayalagajaMtubbhaDa| bhaDADovaM // 154 // aha koUhalavasao gayaNattho pecchiuM payatto haM / tAva purabhaMjaNatthaM samuTThiyaM mAlavANIyaM // 155 // aviya / appeha majjha kasiyaM kavayaM maha deha suMdaraM vapharaM / iya sattuMjayasinne summati bhaDANa ullAvA // 156 / / DhukaMtu vaDai| lAo jatAI vahaMtu sarau peTTauDI / aha khuppau nIseNI pAyAre ghaDau sUyariyA // 157 // dahaha tamaMgAvaraNa chuheha parihAsu patthare peure / aTTAlayavikasiyAhiM khaNaha sattujaI bhaNai // 158 / / muMsumUriUNa gurupattharehiM cuDulIhiM sataNanivahAhiM / DajhaMti tamagaMtara| ThiehiM johehiM sUyariyA // 159 // pAyAranimiyaniseNisaMThiyApuranariMdajohehiM / kuMtaggalacchijaMtA paDaMti parihAsu aripurisA / / | // 160 // aTTAlayajaMtAgayapattharaniyareNa bddilaaniyro| umacchiAi kattalavihuriyabhaDahatthadhariovi // 161 / / pakkhahatamaMgasaMThiyadhANukavimukkabANanibhinnA / kalayalacaDulaniyattA kasiyAittA virvajaMti // 162 // pAyAlamUlaparisakirANa khurudakkhiyANa johehiM / sIsAI dalasayAI kIraMti sayagdhipayarehiM // 163 / / pAyAramapattAo paTTauDIovi tillasittehiM / DajhaMti sasaMkalajaliyarUvaguruka 1 vRttaH mnnddlaakaarH| 2 zataghnIsaMghAtaruddhakapizIrSam / 3 mAlavAnIkam-dAtrujayarAjasainyamityarthaH / 4 kaSitam / 5 pttkuttii| 6 majjatu, antarbhataNijarthatvena manAM karotvityarthaH / 7 suuyriyaa=yntrpiiddnm| 8 kSipata / 9 paure-pracurAn / 10 musumUriUNa bhaktvA / 11 cuDalI ulkA / 12 tamaH mattavAraNam / 13 nimiyaMnyastam / 14 umacchijjai-vaJcyate-vipratAryate / 15 dhAnuSkaH dhanuH praharaNaM yasya sH| 16 vipdynte-niynte| 17 khuraDalliyANa, khuru=praharaNa vizeSaH / 18 prakara: samUhaH / 19 kljdditruupgurukaassttnivhshitH| For Private and Personal Use Only
Page #232
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir l surasuMdarI cariaM bArahamo pariccheo // 112 // dRnivahehiM // 164|| kavisIsaMtarasaMThiyapakkaladhANukkavANasaMchannaM / jAya siridhariyAraNaniSkaMdamarAiNo sinnaM // 165 / / tAva ya rosavasuTTiyaaNeyasAmaMtasuhaDanivaheNa / AsAsiya niyasinnaM DhukkiAi sAlasamuhayaM // 166 // umbhddpsNddimNddiypyNddkodNddkNddnibhinno| pAyAro kayapurarakkhaNovya romaMcamubahai // 167 // to pUriUNa parihAo sattujohehiM dIhavaMsehiM / paJjAliya paraMtaM palI| viyaM sayalamAvaraNaM / / 168 // laggaMtajaMtapattharapaDatapAyArasiharaparituTuM / rahasavasuTThiyahelabolamuhuriyaM hoi sattuvalaM // 169 // aha paDiyA koTTAlayAvi gurupihulapattharasubaddhA / jaMtehiM suraMgAhi ya kasiyAhi ya viddavijjaMtA // 170 / / iya paribaleNa sahasA pairAie picchiUNa purasuhaDe / rosavasadaiTThauTTho uggIriya maMDalaggo hN||171|| patto gaiMdaparisaMThiyassa sattuMjayassa Asanne / bhaNio ya imo re ! re ! diTTho taM aja kAleNa // 172 / / jo maha daiyAjaNayassa paribhavaM kuNasi akaya verassa / ahavA viNAsasamae hoi phalaM vaMsaviDavassa // 173 // yugmam / / puriso bhavasu iyANi jai saJcaM suhaDavAyamuvvahasi / cittaNa tayaM kesesu jhatti aha matthayaM | chinnaM // 174 / / aha luyasIsaM daTTaNa sAmiyaM parivalaM sasaMbhaMtaM / valiUNa bANaniyareNa ghAiuM meM samADhataM // 175 / / / ___aha taM sutikkhasaraniyaradhoraNiM vaMciuM payatteNa / patto sasoyanaravAhaNassa atthANabhUmIe // 176 // sattuMjayassa sIsaM purao mottUNa kayapaNAmeNa | dhaNadeva ! puvvavutto vuttaMto sAhio tassa // 177 // tA accha nirUviggo ayaM puNa jAmi rynndiivaao| ANettu tumha dhUyaM jeNa samappemi sigchati // 178 // iya bhaNiUNuppaio daiyAmuhadaMsaNussuo jAva / patto imaM paesaM tAva ya 1 arAtiH shtruH| 2 pasaDi kanakam / 3 kaMDe kANDam / 4 pradIpitam jvAlitam / 5 kalakalaH / 6 parAjitAn / 7 duttttho-dssttausstthH| 8 maNDasel lAgram-khaDagaH / 9 lanazIrSam / 10 tikkha tIkSNam / 11 dhoraNiH samUhaH / 12 AsthAnam sabhA / 13 vuttouktaH / // 112 // For Private and Personal Use Only
Page #233
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir * sahasA mae dittttho||179|| tAlatarUdIhajaMgho msimsaamhiskaalgsriiro| asiliTThalaMbabAhU niggayadasaNo plNbottttho||18|| khajoyadittacakkhU nillaaliyjmljuyljiihaalo| aivINaciviDhanAso veyAlo taavsNjnno||181|| aphoDato bahuso abhi| garjato tahaTTahAsehiM / pelayaghaNanIsaNehiM kuNamANo nahayalaM muhalaM // 182 // catasRbhiH kalApakam // re! re! taiyA jaM dinamAsi | daiyAvahArao dukkha / vairassa tassa aMtaM karemi, diTTho kahiM jAsi // 183 // re vairiya! bAlatte jIvaMto tAva kahaba chuttttosi| iNhi no puNa chuTTasi chuDho bhImammi jalahimmi // 184 // iya bhaNiUNaM sahasA patto aIsaNaM sa veyaalo| ahamavi gayaNAhito dhasatti paDio jalanihimmi // 185 // puNaruttajavijaMtI jAva na sA vahai nahagamA vijaa| tAhe nAyaM nUrNa hariyAo majjha vi. jaao||186|| kovi hu esa payaMDo vairI asurotti ciMtayaMteNa / dhaNadeva! tAva bAhAhiM jalanihiM tariumAraddho // 187 // evaM | nariMda! sAhai jAva ya so majjha niyayavuttaMtaM / nijjAmaeNa tAva ya sabhayaM evaM samullaviyaM // 188 / / bho bho nAviyapurisA! sakanadhArA samujjayA hoha / dIsai kayaMtavayaNaMva bhImamuppAiyaM jeNa // 189 / / suppappamANamubhUyamabbhavaddalayamuaha nhmgge| khalasaMgayaMva jaM kuNai saMkhayaM jhatti vardRtaM / / 190 // erisaThANe jAyaM evaM uppAiyaM mhaaghorN| airA sabhaDanAviyanAvAiviNAsaNaM kuNai | // 191 // eyaM nisamma vayaNaM kUvayakhabhaggasaMThiyanarassa / pavahaNapurisasamUho saMkhuMddho vigayajIyAso // 192 // to| muccai naMgaranivaho kUvayakhaMbho tiricchao vihio| nAvAvi siyavaDeNaM ghaNeNa pacchAiyA savvA // 193 // etthaMtarammi 1 asiliTTho-AzliTaH / 2.khdyotdiiptckssuH| 3 atipiincipittnaasH| 4 AsphoTayan / 5 prlyghnnisvnH| 6 kSiptaH / 7 autpAtikam / 8 uahapazyata / 1 acirAt / 10 saMkSubdhaH / 11 jIyAsAbjIvitAzA / 12 tiriccho tirya / For Private and Personal Use Only
Page #234
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI cariaM // 113 // | pacchAiyaM nahaM kasiNamehanivaheNa / saMkhohiyasalilanihI pavAio mAruo cNddo||19|| jamajIhavva camakai taDicchaDAsaMtataM sama-1* teraDayo teNa / dhArAharAvi gajaMti bhIsaNaM maccusuhaDavya / / 195 // kharapavaNuddhayasAyarataraMgavegehiM hIrae nAvA / gurukallolavasuTTiyanaMgarani- pariccheo yareNa dhariyAvi // 196 / / aNavasyataraMgehiM uppayanivayaM kuNaMtiyA vahai / taMdUsayasa lIlaM koTTimakarahammamANassa // 197 // tAva ya | khaNaMtarAo kharamAruyakhaMcaNeNa jjjriyaa| karakarakarassa tuTRti naMgarA vIivegehiM / / 198 / / pavasturaMgamataruNivva tAhiM ummukkabaMdhaNA | naavaa| vIInolijjatA paihAviyA garuyavegeNa // 199 // katthai susiddhavijA khayarivva nahaMgaNeNa uppayai / vijjAvigame katthai nivaDai khayarivva gayaNAo / / 200 / / DaMDAhayA bhuyaMgivva jAi katthai trNgrNgtaa| mahajaNasaduttatthavya dhAvae katthai aIva / / 201 / / katthai jhANovagayA jhAyai sA jogiNivva nikNpaa| katthai kaMtAragayA therI iva maMdayaM vayai // 202 // katthai gurujaNadiTThA varAhakulabAliyavya ljjaae| ghummai veviradehA sA nAvA jalahimajjhammi // 203 // kallolajalapalAviyaphalayagalaMtorubiMduaMmUhi / ruyaivva samassiyajaNohaparirakkhaNA'sattA // 204 // vihaDiyabaMdhaNaphalahohamukkagurusaddavippalAvehiM / AsannabhaMgabhIyavva vilavaI saraNaparihINA / / 205 // ummattiyavva tatto io tao sAyarammi bhmmaannaa| aNavarayaM vidalaMtA jalagayamAmayasarAvuvva | // 206 / / uvvunnakannadhArA AulavilavaMtakoliyakulohA / uttatthavaNiyasatthA uddhayakaMdaMtakaimmayarA // 207 / / kacchoTTataragoSiyasuvanakhaMDammi jaNasamUhammi / niyataNusaMdAmiyaphalayakhaMDadakkhammi vaNiniyare // 208 // niyakuladevayaniyaraM ovIyate smthloymmi| 1 dhArAdharaH meghaH / 2 utpAtanipAtam / 3 kurvatI / 4 nolijjtaa=nodymaanaa=prerymaannaa| 5 pradhAvitA / 6 sthviraa=vRddhaa| 7 palAviyaM plAvitam / skil8 smssio-smaashritH| 9 vidltaatruvyntii| 10 Ama=apakvam / 11 karmakara: dAsaH / 12 upayAcamAne / For Private and Personal Use Only
Page #235
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir IBR-2446398-2015 * 8 *nAviyajaNe ya bhaMDaM pavikkhirate samuddammi // 209 / / jalacchAiyaperaMtaM eka AsAiUNa girigaDayaM / vidalaMtaphalayaniyarA phuTTA | sahasatti sA nAvA / / 210 // paJcabhiH kulakam / / ahamavi tatto naravara ! AsAiyaphalahayammi sNlggo| aNtennnnivellinolijjmaannlhumcchvicchurio||211|| katthai asaMkhasaMkhohakhohio jalanihimmi buttuNto| katthai gAhagasijjaMtagohiyAmuhaviNimmukko 212 // kathai nkkukkttiysippipuddddupphiddiymottiyaainno| katthai taraMgaveviravihumagahaNeNa rujhaMto // 213 / / avarAvaragurula| harItaraMgavegehiM hIramANo hN| diNapaMcageNa naranAha ! pAvio nIraperaMtaM // 214 // catasRbhiH kalApakam // ravikarasaMpAyapaNaTThapaura| jaDDo tao samuttariuM / kAuM supakkakayalIphalAiNA pANavittimahaM // 215 / / parisusiyanAlieruggaeNa tilleNa kAumabhaMga / NhAUNa | sarotIre caMdaNatarupallavaraseNa // 216 // kappUramIsieNa kAUNa vilevaNaM payatteNa / jAiphalelAsahiya samANiya pavarataMbola // 217 / / | vararayaNasilAvaTe uvaviTTho ciMtiuM payatto haM / avo! kaha Nu akaMDe jAo dhaNapariyaNaviNAso ? // 218 // catasRbhiH kalApakam // | kaha so mahANubhAvo hohI bhaggammi jANavattammi 1 / AsAiyaphalao jai samuttarejjA bhave laiMTuM / / 219 // emAi ciMtayaMto kaivi hu divasANi jAva acchaami| tA annadiNe keNavi ullaviyaM vayaNameyaMti // 220 // bho dhaNadeva ! | mahAyasa! ubviggo kIsa acchase evaM ? / tatto tattohuttaM jAva paloemi sNbhNto||221|| tAva ya diTTho bhAsurasarIradhArI phttttmuhkmlo| parihiyasakhikSiNIpaMcavannavaravatthasohillo // 222 // uttaMsaTThiyabhAsurasappaphaNAgAraciMdhaciMcaio / aipicchaNijarUvo kovi 1 AsAdya prApya / 2 pAhAH jlcaarijntuvishessaaH| 3 nakAH jalacaradIbavizeSAH, tadutkartitazuktipuTobhraSTamauktikAkIrNaH / 4 jaTTA zItam / 5 praannttim| 6 bhavet / 7 sundaram / 8 khiGkiNI-kiGkiNI-paNTikA / 9 ciMcaio maNDitaH / 6 08248*453 For Private and Personal Use Only
Page #236
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI terahamo cariaM pariccheo 14 // hu devo mhaabhaago||223|| tisRbhiH vizeSakam // aha kayaabbhuTThANo avagUDho teNa sAyaraM ahayaM / bhaNio ya mamaM parijANasIha | kiMvA na taM bhadda ! // 224 // tatto ya mae bhaNiya ajjavi sammaM na yANimo deva! / tA sAhijau amhaM ko si tuma kattha diTTho vA ? // 225 / / bhaNiyaM deveNa tao Asi tae hathiNAure nayare / diTTho maNoramuANasaMThio devasammotti // 226 // lakkhaM dAUNa | tayA jogiyahatthAo supitttthsuo| jayaseNo nAmeNaM vimoio jassa bayaNeNa ||227|| jo ya tayA aDavIe satthavilovammi suppaiTThassa pallIvaiNo pAse bAlaggAho tae diTTho // 228 / / taha ya kusaggapurAo niyattamANeNa daDapallIe / sIhaguhAe bAhiM karaMkamajjhaDio divo // 229 // palicchinnacalaNajuyalo gurupaharaNaghAyajajjariyadeho / gADhaM tisAbhibhUo jo taiyA kNttgypaanno||230|| | parahiyaraeNa tumae arahaM devo susAhuNo guruNo / iya aJcataM dAuM sammattaM niyamasaMjuttaM / / 231 // tatto ya namokAro dino saMsA| rasAgaruttAro / jassAsi tae taiyA so haM bho! devasammajio // 232 / / saptabhiH kulakam / / navakArapabhAvAo velaMdharanAgarAyamajjhammi / jAo sivao nAma sAmANiyapaNayapayakamalo // 233 // tatto ya mae bhaNiyaM evaM eyaMti kiMtu pucchaami| ThANammi kammi acchaha tumhe sAheha maha eyaM 1 // 234 / / aha suravareNa bhaNiyaM nisuNasu merussa dkkhinndisaae| bAyolIsasahassAhiM | joyaNANaM aNUNAI // 235 // lavaNasamudaM ogAhiUNa atthittha pavvao rammo / sattarasasaya egavIse uDDhe uccattaNaM jassa / / 236 // | adbhuTThajoyaNAI samaMtao niyayakatipasareNa / lavaNohissa salilaM payAsaI aMkarayaNamao // 237 // nAmeNa daubhAso tassa ya siha| rammi asthi varabhavaNaM / bAvaTThijoyaNuca rammaM vararayaNaciMcaiyaM // 238 / / tattha ya vasAmi ayaM sAmANiyadasasahassa priyrio| 1 tRDabhibhUtA-pipAsAmAntaH / 2 jio-jIvaH / 3 bAyAlIsA=dvicatvAriMzat / 4 anuunaani| 5 aGkasthitaratnamaya ityarthaH / 6 bAvaTThIdvASaSTiH / // 114 // For Private and Personal Use Only
Page #237
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paliovamaDhiIo sivao velaMdharAhivaI // 239 // paJcabhiH kulakam // lavaNasamudde anAvi atthi sivayA o rAyahANI me ||* | joyaNasahassabArasavitthiNNA sA samaMteNa // 240 // sivayAi tIi bahuso acchAmi ahaM aNeyadevIhiM / pariyario divvasuhaM muMjato taha daubhAse / / 241|| tA bhadda! tuha pasAyAo erisI pAviyA mae riddhI / kallammi daubhAsammi Agao pavvae ahayaM // 242 // | ohinANeNa tumaM pattaM daTTaNa rayaNadIvammi / AyAo tuhadasaNakaMkhI, bhaNa jaMmae kic||243|| abo ! jiNiMdadhammassa erisaM | ettiyassavi phalaMti / tA kIsa na geNhAmo jiNadikkhaM iya viciNteNto||244|| bhaNio puNovi deveNa hoi devANa daMsaNamamohaM / to bhava paMuNo jeNAhamA bahurayaNasaMjuttaM // 245|| divvavimANArUDhaM nemi tumaM hatthiNAure nayare / tattha ya gayassa hiyaicchiyaMpi | hohI mahAbhAga ! // 246 // tisRbhiH vizeSakam / / evaMti mae bhaNie divvavimANaM viuvviyaM sahasA / bhUrirayaNohasahio caDAvio | tammi teNAhaM // 247 // rayaNanivahaM taddIvatthaM aNeyapayArayaM naravara ! varaM ghettuM majhaM samappiya sAyaraM / sivagapahuNA sammaM divve vimANavare Thio gaiyapurapura teNANIo khaNeNa tao ahaM // 248|| sAhudhaNesaraviraiyasubohagAhAsamUharammAe / rAgaggidosavisaharapasamaNajalamaMtabhUyAe // 249 // esovi parisamappai gayapurapaccAgamotti nAmeNa / surasuMdarIkahAe terasamo iha pariccheo // 250 // // terahamo pariccheo smtto| 1 praguNaH sajjitaH / 1 viumviyaM-vikucitam / 3 gajapurapura-hastinApuranagaram / For Private and Personal Use Only
Page #238
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI carija cauddahamo priccheo| cauddahamo pariccheo // 115 // evaM ca jAva sAhai dhaNadevo naravaissa vuttaMtaM / etthaMtarammi surasuMdarIvi gurusoyasaMtattA // 1 // hA! maha imassa dukkhAgarassa hi| yayassa bajaghaDiyassa / assoyavvaM socAvi phuTTae jaM na saikhaMDaM // 2 // kiM dhariehiM iNhi imehiM pANehiM dukkhanilaehiM / maNavalla hassa jAyammi maMgule jANabhaMgammi // 3 // sai daMsaNevi nehassa pagariso daMsio tae nAha ! / sattujaeNa ruddho vimoio jeNa tAotti | // 4 // avahariyA jeNAhaM sureNa teNeba chinnvrvijo| kaha hohisi nAha ! tuma jANavivattIe jalahimmi? // 5 // hA! kaha sasaMka| karanimmalaM muhaM nAha ! tuha paloissaM / evaM vihammi vihie vihiNA hayabhAgadheyA haM ? // 6 // calanehAo mahilAo hoMti sacco | jaNappavAo'yaM / jaM erisevi nisue aJjavi jIvAmi pAvA haM // 7 // emAi viciMteMtI sogAvegAo vigayaceyanA / pAsaTThiyadevIe |paDiyA mucchAe ucchaMge // 8 // kamalAvaIvi devI saMbhAviyasuyaviogasogattA / bAhajalAvilanayaNA vilaviumevaM samADhattA // 9 // | hA ! puttaya ! aDavIe taiyA maha jAyamittao hrio| ihipi akayadasaNa ! kattha gao maha aunnAe // 10 // dhanA esA | jIe tAva ya tuha putta ! pulaiyaM vayaNaM / hA! hA! ahaM ahannA jAe jAovi na hu diTTho // 11 // jaM taiyA kulavaiNA AiTuM, hoja kiM nu taM aliya / saMpattajovvaNo so milihI kila hatthiNapurammi? // 12 // rAyAvi amarakeU krylplhtthvynnvicchaao| 1 zatakhaNDam / 2 nilaya sthAnam / 3 maMgula-anidham / 4 apunyAyAH / 5 adhanyA / ( palhattho paryastaH / // 115 // For Private and Personal Use Only
Page #239
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirthorg Acharya Shri Kailassagarsuri Gyanmandir suyasoyavihuriyago bAhajalaM mottumaarddho||13|| dhaNadeveNaM etthaMtarammi surasudariM pviiyNtii| puTThA vilAsiNI haMsiyA u saMjAyasaM-* | keNa // 14 // mucchAnimIliyacchI kA esA kannagA auvvatti / ujANanivaDaNAI tIivi se sAhiya savvaM // 15 // saMbhariyasumai vayaNo dhaNadevo tAhi evamullavai / kIsa visano naravara ! vilavasi kiMvA tumaM devi // 16 / / kiM taM vimumariyaM bhe' nemitiyasuma| iNA jamAi8 / kusumAyaraujjANe jaiyA kira kannagA paDihI // 17 // tatto sigcha hohI samAgamo tumha niyayaputteNa / tA mA praha | saMpai milihI so natthi saMdeho // 18 // yugmam / / je so jahatthavAI sumaI uvaladdhapacao bhuso| tA mA kuNaha visAyaM jAeviha | jANabhaMgammi // 19 // evaM ca samAsAsai dhaNadevo jAva niuNavayaNehiM / etthaMtarammi sahasA duMduhisaddo samucchalio // 20 // gayaNAo oyaraMtA devA dIsaMti nayarabAhimmi / summai jayajayasaddo surakAmiNigIyasaMvalio // 21 // kiM kiM imaMti jati jAva atthANasaMThiyA loyA / tAva ya samaMtabhaddo samAgato hrispddihttho||22|| bhaNai ya kayappaNAmo purassa puvvuttare disAbhAe / kusumAyaraujANe jaijaNajoggammi bhUmIe // 23 // samaNagaNasaMparivuDo samatthasatthatthavittharavihinnU / paravAivAravAraNanivAraNe kesarisariccho // 24 // vivihatavovihinirao visuddhcaarittsNjmujjutto| parahiyakaraNekkarao sUrI supaiTTanAmotti // 25 // ajjeva samosario tassa ya niddaghAikammassa / saMpai appaDivAI uppanaM kevalaM nANaM // 26 // catasRbhiH kalApakam / / kevalimahimAkaraNasthamittha tiyasA samAgayA deva ! / taM soUNa nariMdo sANaMdo vaMdiu~ calio // 27 // devi ! tumapi hu pauNA sahiyA surasuMdarIe hohitti / vaMdittA 1 me bhavatAm / 2 tUraha-tvarajvam / 3 vAraH samUhaH / For Private and Personal Use Only
Page #240
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI cauddahamo pariccheo bhagavaMtaM puccha tuma puttavuttataM // 28 // hAyavilitto rAyA mahayA bhaDacaDayareNa sNjutto| pavaragaiMdArUDho patto kusumAyarujjANaM // 29 cari sayalaparivArasahio kAuM tipayakkhiNaM muNivarassa / payajuyalaM paNamittA uvaviTTho uciyadesammi // 30 // aha kayakevalimahimo sadevamaNuyAsurAiparisAe / gaMbhIrabhAraIe sUrI vjjriumaarddho||31|| // 11 // nArayatiriyanarAmaragaIsu sattehiM dukkhataviehiM / kahakahavi mANusattaM pAvijjai ettha saMsAre // 32 // laghRNavi taM dulahaM miccha cAIhiM mohiyA bahave / na kuNaMti parattha hiya visayAmisaloluyA jIvA // 33 // jiNavayaNasuivihINA kajjAkajjAI neva jANati / bhakkheyAbhakkheyaM peyApeyaM na lakkheti // 34 // gammAgammavibhAgaM giddhA na gaNati vigayamajjAyA / dhammiyahiyaloeNaM vArijjatA iya bhaNaMti // 35 / / mUDhA tumhe dhuttehiM vaMciyA natthi kovi jaM jIvo / jo paraloyaM gacchai suhRduhabhottA amutto vA // 36 / / tassAbhAve pAvaM hiMsAikayaM havijja kasseha ? / tA paMcabhUyasamudayamita nannaM jae kiMci // 37 // evaM vihapariNAmA nigghiNahiyayA kuNati | jiyaghAyaM / aliya vayaMti, giNhatadattaya, jaMti paradAraM // 38 // bhUriSariggahanirayA rAgaddosehiM mohiyamaIyA / nisibhoyaNamaMsAsI | giddhA mahumajjapANammi // 39 // kohamayamAyalomehiM viduyA saMkiliTThapariNAmA / avirayamicchadiTThI kiliTThakammaM samajjati // | // 40 // tavvasagA puNa kAlaM kAuM nivaDaMti ghoranaraesu / niJca ghaNadhayAresu tibbasIuNhakaliesu // 41 // tattha ya te uvavanA para* mAhammiyasurehiM virasaMtA / chijjaMti nirsiMyakaravattadittaparasahiM sayataM // 42 // gurutikkhakaMTayAinasibalIniviDasAhamajjhammi / | snAtaviliptaH / 2 paratra paralokaviSaya hitam / 3 bhakSyAbhakSyam / 4 amUrtaH / 5 gRhNanti+adattam / 6 yAnti sevante, paradAraM-anyakalatram / Jokell . karuNa krandantaH / 8 nizitaM-tIkSNam / 9 zatakRtvaH / 1. siMbalI zAlmalIvRkSaH / // 116 // For Private and Personal Use Only
Page #241
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AroviUNa bahuso AkaDDijati rajjUhiM // 43 // kaDhakaDhakaTeMtakuMbhIsutehiM paccaMti niddayamaNehiM / pAIjaMti jalaMtaM taMbaM tisiyatti jpNtaa||44|| sasarIrasamukkattiyamaMsaM chuhiyANa aggisaMkAsaM / kAuM chubbha vayaNe neraiyANaM anAhANaM // 45 // pUivasaruhirapunnaM veyaraNiM nimmayaM viuvittA / volijati rasaMtA hA ! hA! mAyatti japaMtA // 46 / / chAyatthI saMpattA asipattavaNammi nisiyapattehiM / chijjati vilavamANA asitomarakuMtarUvehiM // 47 // tattha kayasthijaMtA rakkhaha saraNAgayatti japatA / sumarAviyapubabhavA gADhayaraM tehiM hammaMti // 48 // kiM bahuNA / acchinimIliyamittaM natthi suhaM dukkhameva saMtattaM / narae neraIyANaM ahonisiM paJcamANANaM // 49 // evaM pabhUyakAlaM | aNuhaviu dAruNAI dukkhaaii| kahavi hu uvvaTTittA jAyaMti tirikkhajoNIsu // 50 // tatthavi chuhApivAsuNhasIyavahabaMdharoyaviyaNAhi / bhArArovaNanatthaNadamaNakusatottayAIhiM // 51 // avaropparabhakkhaNatADaNAidukkhAI viviharUvAI / paccaNubhavaMti bahuso puNo puNo vivihajoNIsu // 52 // tatto lahaMti jai kahavi dullahaM mANusattaNaM jIvA / tatthavi jAyai dukkhaM sArIraM mANasaM vivihaM // 53 // dAridagaruyamoggaranivAyaduhiyA kareMti annesiM / nIyANavi ANattiM kadannalavapAvaNicchAe ||54||n gaNiti roidiyahaM baJcati sudaravisama-| desaMpi / pavisaMti visamavivaraM laMghati ya jalanihiM dINA // 55 // dhaNapAvaNavaMchAe dukkhaM na gaNiti lohagahagahiyA / dippaMtakuMtapaure pavisaMti ya bhImasaMgAme // 56 / / iTThajaNaviyogAo aNisaMpAvaNe ya jaM dukkhaM / vivihAvayAhi ya tahA ko puNa taM vaniuM tarai ? taiH paramAdhArmikaH / 2 payyante / 3 tAnam / 4 kSudhitAnAm / 5 nimnagA-nadI / 6 vikurya-vikRtya / 7 gamyante / 8 sumarAvirya smAritam / 9 saMtatta-saMtatam nirantaram / 1. avaroSparaM-parasparam / 11 nIcAnAm / 12 rAtridivasam / For Private and Personal Use Only
Page #242
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI cariaM |cauddahamo pariccheo // 117 // // 57 // bahuviharogAyakehiM pIDiyA nivvuI na pAviti / dhippati jarAi tao mareMti tatto sunicinnA // 58 // jai kaivi hu devattaM pAviti tahipi jAyae dukkhaM / IsAvisAyabhayasoyalohasaMtattacittANa / / 59|| parariddhi pecchaMtA bhicA viva sAmieNa ANattA / jAyaMti cavaNasamae devAvi hu dukkhiyA dhaNiyaM / / 60 // culasIijoNilakkhekasaMkule iha bhave bhamaMtehiM / taM natthi kiMpi ThANaM aNaM| takhutto na jaM etaM // 61 / / savvatthavi dukkhattA jAyaMti jiNiMdadhammaparihINA / tA bho devANupiyA! kareha jiNadesiya dhammaM // 2 // | so duvigappo bhaNio jaidhammo taha gihatthadhammo ya / duvihassavi vinneyaM sammattaM guNagaNAvAsaM // 63 / / tattatthasaddahANaM suhAya| pariNAmarUvayaM taM tu / jIvAiNo payatthA tattaM puNa hoi vinayaM // 6 // , jIvA'jIvApugnaM pAvAsavasaMvarA ya nijaraNA / baMdho mukkho ya tahA tattANi imANi nava hoti // 65 / / suhumA bAyara veiMdiyA ya teiMdiyA ya cauriMdI / sannI assannI khalu coddasa pajatta'pa| jattA // 66 // dhammA'dhammA''gAsA tiyatiya bheyA ya taheva kAlo ya / khaMdhA desapaesA paramANU ajIva codasahA // 67 // sAyaM | uccAgoyaM sattaitIsaM ca naampgiio| tiNNi ya AuNi tahA bAyAlaM punnapagaDIo // 38 // nauNaMtarAyadasagaM dasaiMNa nava mohapagai chabbIsaM / nAmassa cauttIsaM tiNha ya ekika pAvAu / / 69 / / iMdiya kasAya avvaya kiriyA paNa caura paNa ya paNavIsA / jogA tinneva bhave bAyAlaM Asavo bhaNio // 70 / / samiI guttI dhammo aNuppehaparIsahA carittaM ca / sattAvanna bheyA paNatiyabheyAi saMvaraNe 1 saMtattaM saMtaptam / 2 cyavanamaraNam / 3 culasII-caturazItiH / 4 aNatayutto-anantavAram / 5 duHkhArtA / 6 dvivikalpa:-dvimedaH / 7 tatvArtha| zradAnam / 8 upacairgotram / 5 saptatriMzat / 1.nAmakarmaprakRtaya ityarthaH / 11 dvicatvAriMzat / 12 pagaDI prakRtiH / 13 jJAnAvaraNA'ntarAyadazakamityarthaH / 14 darzanAvaraNamityarthaH / 15 anuprekSA bhAvanA / 16 saptapazcAzat / // 117 // For Private and Personal Use Only
Page #243
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // 71 // aNasaNabheyAi tavo bArasahA teNa nijarA bhaNiyA / kaNagAvalibheyAo ahava tavo'NegahA hoi // 72 // payaiThiIaNubhAgapaesabheyA caubiho baMdho / aTThavihakammavigamo mokkho puNa sAsao bhaNio // 73 // eesiM saddahANe arihaM devo susAhuNo guruNo / iya paDivattinimitta sammatta hoi vinneyaM // 74 // sAvajajogaparivANaM tu maNavayaNakAyajogehiM / eso jaINa dhammo duraiNucaro maMdasattANaM // 75 / / kAyabvA jeNa dayA chaNhavi puDhavAiyANa jIvANa / sabovAhivisuddhaM bhaNiyavvaM saccayaM vayaNa // 76 // tiNa| mittapi adinnaM na ya vittavvaM asuddhacitteNa / dhAreyavvaM ca sayA nava guttisaNAhababhaivayaM // 77|| dhammovagaraNavajjo thevovi pariggaho | na kAyavyo / AhAracaukaMpi hu rayaNIe neva bhottavvaM // 78 // samiIu paMca guttIu tinni nica ca seviyvaao| jeyavvA taha u~iyA bAbIsaparIsahA sammaM / / 79 / / kAyavvaM sattIe veyAvaccaM ca sUripamuhANa | naratiridevohakayA uvasaggA taha ya sahiyavyA / / 8 / / | saddAisu visaesu rAgaddosA na ceva kAyavvA / bAyAladosasuddho bhottavyo kAraNe piNddo||81|| veyaNaveyAvacce IriyaTThAe ya sNjmtttthaae| | taha pANavattiyAe chaTuM puNa dhammaciMtAe / / 82 // kAyavyo sajjhAo parihariyavyAo savvavikahAo / uamiyavvaM sayayaM sambhitarabAhiratavammi // 8 // mottUNa aTTarudde jhAeyavvANi dhammamukkANi / bhAveyavyo ya aNiccayAivarabhAvaNAnivaho // 84 / / abbhasiyatvo viNao pAvA saicchaMdayA na kAyavvA / nicapi aNuDheo dasappayArovi jaidhammo // 85|| khaMtI maddava aJjava muttI tabasaMjame ya | boddhabve / saccaM soyaM AkiMcaNaM ca 'baMbhaM jaidhammo // 86 // vasiyavvaM muNimajjhe no kAyabvA kusIlasaMsaggI / paMcavihovi pamAo 1 paDivattI-pratipattiH vijJAnam / 2 duranucaraH duranuSThAnaH / 3 brahmavatam brahmacaryam / 4 uditAH santa ityarthaH / 5 IryA-kasyApi jantorbAdhA na syAt tathA bhUmi vilokya pAdanyAsaH / / svAcchandikAni / 7 muktiH lobhAbhAvaH / 8 AkiJcanyam akizcanasya draviNarahitasya bhAvaH karma veti vigRhya / | 9 babhaMm brahma / For Private and Personal Use Only
Page #244
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI cauddahamo pariccheo cariaM // 118 // | parihariyavyo payatteNa / / 87 // majaM visayakasAyA niddA vigahA ya paMcamI bhaNiyA / iya paMcavihapamAo jIvaM pADei saMsAre // 8 // | kiM bahuNA dhIdubbalamaNatAvakaro u jAvajIvAe / boDhavvo aTThArasasIlaMgasahassapabbhAro / / 89 / / kIraMto jaidhammo khippaM mokkha|mmi nei naranAha ! / dIharakAleNaM puNa sAvagadhammovi taM savvaM // 9 // paMca ya aNuvyayAI guNavvayAI ca hoti tinneva / sikkhA* bayAI cauro sAvagadhammo duvAlasahA // 11 // emAivitthareNaM duvihevi hu sAhiyammi dhammammi / patthAvaM nAUNaM ramA sUrI imaM puTTho // 12 // kamalAbaIi putto aDavIe | jAyamettao keNa / avahario, puvakayaM kiMvA veraM saraMteNa ? // 93 / / buDhei gaosa kattha va bhayavaM! kaiyA va amha so milihii| | eyaM savitthareNaM sAheha aNuggahaM kaauN||94|| nAUNa ya uvagAraM kahijamANe pabhUyaloyassa / aha kevaliNA bhaNiya kahimo * Ayannasu nariMda ! // 15 // dhAyaisaMDe dIve puracchimaddhammi bharahakhittammi / asthi purI porANA nAmeNaM avarakaMkatti // 96 / / tIe aMbaDavaNiNo mahilA | nAmeNa asthi acchuttA / tIe kameNa jAyA vararUvA tinni puttAo // 97 // maMDaNamalhaNacaMdaNanAmA, tesiM ca tinni mhilaao| lacchisarassaisaMpayanAmAo pavararUvAo // 98 // payaIi taNukasAyA anognaM pavarapIisaMjuttA / dANarayA saMtuTThA suheNa acchaMti te | vaNiNo // 99 // aha annayA kayAivi lacchI baMTheNa ninnanAmeNa / diTThA, abbhuvavanno so tIe rUbalAbanne 100 // 1 vikathA / 2 dvAdazadhA / 3 puracchimaddhaM pazcimArdham / 4 vaMTho dAsaH / 5 abhyupapannaH / // 118 // For Private and Personal Use Only
Page #245
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | patthei ya taM bahuso sA puNa taM necchaI maNeNAvi / aha annayA tailAe toyaMnimittaM gayA lacchI // 101 / / turayArUDho aha ninnaovi * patto'Numaggao tIe / viyaNe gahiyA maiDDAi roviyA~ turayapaTTIe // 102 // vilavaMtI vegapahAvieNa turaeNa pADiyA addviN| | bhillehiM samaM jujjhammi mArio ninnao rene // 103 // gahiyAbharaNA lacchI mukA bhillehiM tattha addviie| hiMDaMtI tattha mRDha disA asiyA sIheNa chuhieNa // 104 // aha sA malhaNapattI sarassatI mohileNa vaNieNa / patthijaMtI paiNo sAhei jahadriyaM sarva ||105 / / aha malhaNeNa ranno gaMtuM simmi tammi vuttate / uddAliyadaviNo mohilovi nivvAsio rannA // 106 // pubbasayasaha|ssAI bahUNi parivAliUNa niyamAuM / timivi kAlaM kAuM nibaddhamaNuyAuyA ttto||107| jaMbuddIve etthaM atthi purI mehalAvatI nAma / eravae varakhette Ariyadesammi visthinnA // 108 / / bhImaraho tatthAsI rAyA kusumAvalI use devI / tIe puttatAe uvavanno maMDaNo tAva // 109|| jAo ya uciyasamae devakumArovamo visAlaccho / kaNagaraho se nAma vihiyaM uciyammi samayammi // 11 // kamaso jonvaNapatto visuddhavaMsANa rAyakanmANa / rAyasirIpamuhANaM pavarANaM gAhio pANiM // 111 // juvarAyapae Thavio bhuMjai mANussae pavarabhoe / aMteuramajjhagao devo viva devalogammi // 112 / / tIi nayarIi InbhA sahoyarA doni Asi saMsthAhA / sAgaradatto ya tahA samuddadatto ya supasiddhA // 113 // aha so ninnayavaMTho nihao bhillehiM tattha aDavIe / kaivayabhavagahaNAI hiMDittA tiriyajAIsu // 114 // uvvaTTiUNa putto sAgaradattassa satthavAhassa / dhannAe bhAriyAe subaMdhunAmo smuppnno||115|| yugmam // taDAge / 2 toyaM jalam / 3 balAt / 4 ropitA / 5 arnnye| 6 prArthamAnA / nijmaayuH| 8 putrtyaa| 9 inbho vaNik, ibhyaH=zreSThI vaa| ET 1. saarthvaahau| 11 umRtya-niSkamya / For Private and Personal Use Only
Page #246
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI carija cauddahamo pariccheo // 119 // sovi hu malhaNajIvo kAlaM kAUNa Aupajate / jAo sudaMsaNAe bhajAe samudadattassa // 116 // putto dhaNavainAmo surUvajutto as kalAsu pattaho / etto ya atthi nayarI vijayA tattheva eravae // 117 // yugmam / / tIe samiddhijutto dhaNabhUI nAma Asi ssthaaho| mahilA suMdarinAmA putto ya sudhammanAmotti // 118 // aha caMdaNovi vaNio mariUNa tao sudhammanAmassa / egoyaro kaNiTTho jAo ghaNavAhaNo nAma // 119 / / tattheva ya eravae supaiTThapurammi Asi hridtto| inbho tassa ya mahilA viNayabaI viNayasaMjuttA // 120 // putto uNa vasudatto aha sA lacchI tayA o addviie| sIhahayA mariUNaM bhamiUNa tirikkhajoNIsu // 121 / / viNayavaIe dhUyA jAyA o suloyaNatti nAmeNa / vasudattassa kaNiTThA surUvarUvA suravahuvva // 122 / / yugmam / / sAvi hu caMdaNabhajA | kAlaM kAUNa saMpayA ttto| jAyA suloyaNAe kaNiTThabhagiNI aNaMgavaI // 123 / / etthaMtarammi malhaNabhajAvi sarassaI mayA |sNtii| tANa doNhavi lahuI vasumainAmA samuppannA // 124 / / evaM ca tAo tinnivi baseNa bhaviyabvayAi egattha / jAyAo bhagiNIo avaropparanehakaliyAo // 125 // jovvaNamaNupattAo samANajAINa rUvajuttANa / aNurUvANa varANaM mAyAvittehiM variyAo // 126 // aviya / jeTThA suloyaNA sA pariNIyA ninnavaMThajIveNa / sAgaradattasueNaM subaMdhunAmeNa vaNieNa // 127 // bIyA aNaMgavaiyA dhaNabhUisueNa vijynyriie| ghaNavAhaNanAmeNaM pariNIyA puvvadaieNa 128|| taiyA vasumainAmA malhaNajIveNa puvvadaieNa / dhaNavaiNA pariNIyA taNaeNa samuddadattassa // 129 // jilaM suloyaNaM vajiUNa bhaviyanvayAnioeNa / puvvabhavavallahehiM juttAo neha 1 bahuzikSitaH / 2 ekodaraH sahodaraH / 3 tiryayoniSu / 4 mRtA stii| 5 mAtApitRbhyAm / E ||119 // For Private and Personal Use Only
Page #247
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaliehiM // 130 // puccabhavabbhAsAo suloyaNA vallahA subaMdhussa / tIe uNa so na tahA, evaM baccati divasAI // 131 / / aha annayA | kayAivi kaNayaraho turayavAhaNanimittaM / bhaMDacaDayareNa sahio niggacchai rAyamaggeNa // 132 // tAva ya nAyariyAo niyaniyaha| mmiyatalesu caDiUNa / kumaraM niggacchaMtaM pulaiumevaM pyttaao||133|| ekA vilAsapauraM kumaraM daTuM aNaMgapaDirUvaM / keyaunnA | sA jIe eso daiotti ciMteha // 134 // annA kumarapaloyaNataggayacittA vimukkavAvArA / niphaMdaloyaNajuyA suravahulIle samunva| hai // 135 / / annA uNa karasaMThiyamuttAhalatArahAriyA sahai / phailihakkhamAlavAvaDajhANaTThiyajogiNisaricchA // 136 / / kouMgarahasa| payaTTA gurujaNasaMkAi taha niytNtii| rehai dolArUDhavva kAvi kumarassa niggamaNe // 137 // lIlAcalaMtaloyaNakumarapaloyaNavimukka| nIsAsA / mayaNasarasalliyaMgivva najae caurasahiyAhiM / / 138 // kAvi hu cuMbai bAlaM annA sahiyAi laggae gle| annA karei gIya kAvi hu ucaM samullavai // 139 / / lIlAcalaMtagIvo jatto jatto niyecchai kumaaro| sohaggamaho baDDai tahiM tahiM nayaraJail nArINaM // 140 // evaM ca samayaNAhiM pulaijjato sa nayaranArIhiM / patto kameNa sAgaradattagihAsannabhUbhAge // 141 / / divo suloyaNAe | avaloyaNasaMThiyAi teNAvi / diTThA imA sakajalasiNiddhapihunayaNasohillA // 142 / / puvvabhavanbhAsAo avaropparadasaNAo sNjaao| | aigaruo aNurAo takkhaNameteNa dohaMpi // 143 / / aha niggao turaMto turaMgamArUDhaviggaho kumro| deheNa na citteNaM suloyaNArUvayahiyao // 144 // puTTho aNeNa sumaI bAlavayaMso vayaMsa! kssesaa| dappaNavAvaDahatthA avaloyaNasaMThiyA jubaI 1 // 14 // 1 saH=subandhuH / 2 tathA vllbhH| 3 bhaTapaTalena / 4 nAgarikyaH / 5 kRtapuNyA / 6 bsthaaH| 7 rAjate / 8 sphaTikAkSamAlAvyAptadhyAnasthitayoginIsahazI / 9 kautukrbhsprvRttaa| 10 nivrtmaanaa| 11 caturasakhIbhiH / 12 pazyati / 13 mahA utsavaH / 14 dRzyamAnaH / For Private and Personal Use Only
Page #248
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagersuri Gyanmandie surasuMdarI | cauddahamo pariccheo cari --* // 120 // -* *emA kumara! suloyaNanAmA daiyA subaMdhuvaNiyassa | sAgaradattasuyassa o iya bhaNie sumaiNA kmso||146|| AvAhiUNa turae samAgao niyagihammi knngrho| mayaNasaravihuriyaMgo ciMtai tappAvaNovAyaM // 147 // kiM majjha vibhUIe kiMvA aMteureNa rjenn?| | jo tIe mahukamale chappayalIla na pAvemi // 148 // jaivi hu loyaviruddhaM sukuluppannANa erisaM kajaM / tahavi hu tIe viutto satto | dhariuM na jIyapi // 149 / / nAUNa tIe bhAva duIsaMpesaNeNa cittagayaM / jai tAva sAvi icchai khivAmi aMteure niyae // 150 // iya ciMtiUNa teNaM paDuyA pabvAiyA samANattA / taha kuNasu tuma bhayavai ! jaha sA mae paiNaiNI hoi / / 151 // tIevi gaMtu viyaNe | taha sA AbhAsiyA suniuNAe / jaha payaDiyasabbhAvA hiyayagaya jhatti ullavai // 152 // uviggA viva dIsasi kIsa tumaM putti! keNa bhe kajja / ANemi jeNa aidullahaMpi niyamaMtasattIe // 153 // tIe bhaNiyaM bhayavai ! maha hiyayaM dullahaM jaNaM mahai / nibha| ggarorapurisovva bhoyaNa cakavaTTissa // 154 // jaha kAvi sArameI icchai sIheNa saMgamamalajA / taha ceva ahaM bhayavai ! saMgaM icchAmi | kumareNa // 155 / / tIe bhaNiyaM iMdapi putti ! ANemi mNtsttiie| kittiyametaM evaM maha maMto jattha vipphurai // 156 // mA putti ! kuNa visAyaM jAvaM maMtassa taha paiyacchissaM / aJjavi ya kumAreNaM jaha saMgo jAyae tujjha // 157 // taha kAyaI bhayavai ! na hoi jaha majjha lAghavaM loe| iya bhaNiUNa tIe dinA muttAvalI niyayA // 158 / / pavvAiyAe tatto gaMtuM kumarassa sAhiyaM savvaM / harisiyamaNeNa teNavi A~NAviya niyayapurisehiM // 159 / / aMteurammi khittA suloyaNA rAgamohiyamaNeNa / agaNiya jaNAvavAyaM ullaMghiya 1 paTukA-paTvI-caturA / 2 pravAjikA tApasI / 3 praNayinIvallabhA / 4 mahai-kAGkSati vAJchati / 5 nirbhAgyarora(raka)puruSa iva / 6 sArameyI= shunii| 7 pradAsyAmi kariSyAmItyarthaH / 8 bhAnAyya / 9 janApavAdam / -*-* *-* // 120 -*-* For Private and Personal Use Only
Page #249
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org niyayamajAyaM // 160|| yugmam // vinAyavaiyarehiM ca sAhiyaM nAyarehiM nrvinno| teNavi bahuppagAraM sikkhavio mahuravayaNehiM *||16shaa na ya icchai taM mottuM tAhe nAUNa tassa nibaMdhaM / rannA paurA bhaNiyA asamatthA amhe kumarassa // 162 // sAmeNa tA na | muMcai daMDo kumarammi tIrai na kAuM / tA khamaha ekameyaM avarAhaM amha kumarassa // 163 / / eyaM naravaivayaNaM soUNaM nAyarAvi dINamuhA / vicchAyanirANaMdA jahAgaya paDigayA savve // 164 // kaNagarahovi hu tIe surayasuhAsattamANaso niccaM / kamaso sesaMteuraparibhogaparammuho jAo // 165 / / ciMtei na rajaThiI na nII bAhiM na dei atthANaM / sahio suloyaNAe acchai vivihAhiM kIlAhiM // 166 // evaM pabhUyakAlo volINo tassa rAyataNayassa / tIe ahiNavajovvaNasuhaphAsapasattacittassa // 167 / / aha annayA kayAivi paribhRyA haMti jAyakocAe / puTviM tassiTThAe devIe rAyasiriyAe // 168 // paricariyaparivvAiyavidinaummAyakArao cuno| | egaMtapasuttANaM doNhavi sirammi pakkhitto // 169 / / yugmam / / tassa ya vaseNa donivi sahasA ummattayANi jAyANi / gAyati hasaMti | samullavaMti asamaMjasaM bahuhA // 170 // bhImaraheNavi tatto vAhariyA maMtataMtiyA bhve| tevi hu kariti kiriyaM bhUryavigArotti mannaMtA / / 171 // | aviya / kAuM sarIrarakkhaM gADhaM gahiUNa kevi muddAsu / pahaNaMti gurucaveDAghAehiM kasappahArehiM // 172 // Alihiya maMDalesuM * kevi hu viNivesiUNa uvauttA / ahimaMtiya siddhatthayaghAehiM haNaMti puNaruttaM // 173 / / kevi hu virIlatannayapurIsamIsehiM guggulA 1 tiird-shkyte| 2 parammuddo parAGmukhaH / 3 nIi gacchati / 4 ahamiti / 5 cUrNaH / 6 asamaJjasam asaMbaddham / 7 vyAhRtA: aakaaritaaH| 4 | bhUtavikAraH / 1 abhimanya / 10 biDAlatarNakapurIpamitrai mUSakAricAlakaviSTAsahitaiH / For Private and Personal Use Only
Page #250
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI cariaM cauddahamo // 121 // * IhiM / uvvariyammI khivittA uddhavaNiyaM payacchati // 17 // vAyassa vigArAsaMkirahiM vejehi vivihkiriyaao| pAraddhAo nA | uNo kovi guNo tANa sNjaao||175|| ummattayarUveNaM paNaTThacittANa vaccae kaalo| aha annayA pasutte pAhariyajaNammi rayaNIe | | // 176 / / bhaMjittA niyalAI nihuyaM ciya niggayAI nayarIo / donivi bhamaMti sIuNhavAyabahudukkhataviyAI // 177 // yugmam // | iya naravara ! saMsAre suhio hoUNa jAyae duhio| rAyAvi bhamai bhikkhaM suvai mahIe niraavrnno||178|| pavarAhAravilevaNaAha| raNavibhUsiyAI hoUNa / hiMDaMti tAI bhikkhaM gihe gihe dukkhataviyAI // 179 // dhUlIdhUsariyAI baalohhsejmaanncetttthaaii| hiMDaMti sudINAI nivsiyjrdNddikhNddaaii||180|| bAlohapecchaNija buhajaNasaMsoyaNijamaccatthaM / picchasu naravara ! jAyaM taM mihuNaM kammado| seNaM // 181 // eyaM ca tAva evaM, etto u purIe vijayanAmAe / ratto'NaMgavaIe muMjai ghaNavAhaNo bhoe // 182 // paDibohio suha|mmeNa mariNA jiTThabhAuNA eso| sahio'NaMgavaIe pancaio saripAsammi // 183 // etto ya dhaNavaIvi hu vasumaiyAe siNehaju taae| sahio paMcapayAre bhuMjai mANussae bhoe // 184 // jaha so mohilavaNio ranA nivvAsio sadesAo / kAUNa tahArUvaM | suhaphalayaM kiMrpaNuTThANaM // 185 / / uvavanno veyaDDhe uttaraseDhIe vejayaMtapure / cittaMgayassa putto puhavIi sumaMgalo nAma // 186 // sAhi| Nabahuvihavijo aha so gayaNaMgaNeNa hiMDaMto / kaiyAvi mehalAvaipurIe lIlAe sNptto||187|| hammiyatalamArUDhA vhAyaMtI teNa | vasumaI diTThA / puvvabhavabbhAsAo ratto so tIi rUvammi // 188 / kAuM dhaNavaharUvaM uvabhuttA teNa vasumaI muddhA / tIe surayapasatto apavarikAyAm / 2 udhUpanikAm / 3 vikaaraa''shngkitRbhiH| 4 vaidyaiH / 5 nigaDAni / 6 nihurya tUSNIkampracchannamityarthaH / 7 nirAvaraNaH namaH / | 8 saMsoyaNijja-saMzocanIyam zokaviSayam / 9 kimapyanuSThAnam / // 12 // For Private and Personal Use Only
Page #251
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org dhaNavairUbI Thio tattha // 189 // so puNa dhaNavaivaNio pubvabhavovattakammadoseNa / avahariya teNa mukko iheba bharahe viNIyAe ||190 // so tattha risahajiNavaravaMsapasUyassa daMDavIriyassa / kevaliNo payamUle pavvaio jaaynivveo||191|| puvvasayasahassAI tIsaM kAUNa uggatavacaraNaM / uvavaNNo IsANe devo caMdajjuNo nAma // 192 // paradArapasatto so sumaMgalo teNa chinnavaravijo / mukko parao mANUsanagassa deveNa kuddheNa // 193 / / paDibohiyA u deveNa vasumaI jAyativvasaMvegA / sUrisuhammapavattiNipayamUle ajjiyA | jAyA / / 194 // evaM ca aNaMgavaI vasumaiaJjAi saMjuyA tattha / mayaharicaMdajasAe payamUle kuNai uggatavaM // 195 // aha annayA | kayAivi viyArabhUmi gayAhiM eyAhiM / diTuM taM ummattaM mihuNaM bahuDiMbhapariyariyaM / / 196 / / uggAyataM bahuhA nacaMtaM dhuulidhuusrsriirN| taM daTThamaNagavaI savisAyA evamullavai // 197|| anje ! vasumai ! esA bhagiNIi suloyaNAi aNuharai / jaradaMDikhaMDavesaNA gahagahiyanarassa pAsatthA // 198 // bhaNiyaM ca vasumaIe suiraM nijhAiUNa savisAyaM / eso so kaNagaraho esAvi suloyaNA nUNaM // 199 / / | tatto gaMtuM dohivi mahuraM AbhAsiyaM tayaM juyalaM / uggAyai hasai naccai bollaI asamaMjasaM bahuyaM / / 200 / / tAhe dovi jaNAI suhammasUrissa pAyamUlammi / karuNAparAhiM ajAhiM tAhiM nIyAI savisAyaM // 201 // aisayanANI ya gurU puTTho ummAyakAraNaM tAhi / guruNAvi tANa siTTho puvvutto sayalavuttaMto // 202 / / bhaNio ajAhiM gurU bhayavaM! jai asthi kovi pddijogo| tA eyANa pauMjaha jai picchaha kiMci uvagAraM // 203 // tatto guruNA tesiM dino ummaaynaasnnpddittttho| paDijogo jAyAI donivi aha satthaci| tAI // 204 // aha tANa vasumaIe siTTho sahovi puvvvutto| eyassa gurupabhAvA naho tumhANa ummaao||205|| iya soUNaM uvattaM-upAttaM gRhItam / 2 AryikA sAdhvI / 3 mayaharI=mahattarI / 4 parikarita vyAptam / 5 vasana vastram / 6 nidhyAya dRSTvA / 7 bolli-kthyti| For Private and Personal Use Only
Page #252
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI cariaM * * cauddahamo pariccheo // 122 // donnivi suhammasUrissa paramaviNaeNa / vaMdaMti caraNajuyalaM aha sUrI bhnniumaaddhtto||206|| bhogasuhalAlasANaM paradArarayappiyANa | purisANa / bahuviviDaMbaNAo iha paraloe ya jAyati / / 207 // pAvaMti visayatisiyA vhbNdhnnmaarnnaaidukkhaaii| nAUNa kumara ! evaM bhogapivAsaM paricayasu // 208 / / paradArapasatteNaM jaM pAvaM cikkaNaM tae baddhaM / pupphasariso vivAgo raijanbhaMsAio tassa // 209 // ettovi aNaMtaguNaM kaDuyavivAgaM phalaM tu paraloe / pAvijai dubisahaM nArayatiriyAisaMsaraNe // 21 // emAidesaNAe AvimbhUyammi | caraNapariNAme / pevvAviyAI guruNA donivi nicinncittaaii||211|| mayahariyAe pAse bhagiNIjuyaleNa saMjuyA ttto| sammaM guru| viNayarayA suloyaNA kuNai vivihatavaM // 212 / / evaM caMdajasAe payamUle tANa acchamANINaM / tiNDaMpi hu bhagiNINaM gayANi bahupuvvalakkhANi // 213 / / muNiNo kaNagarahassavi ghaNavAhaNasAhuNA sameyassa / volINAo bahuyA varisANaM koDikoDIo // 214|| | aha aNasaNeNa sUrI kAlaM kAUNa bIyakappammi / jAo sasippahasuro vimANacaMdajjuNAhibaI // 215 / / ghaNavAhaNovi mariuM jAo | sAmANio suro tassa / vijjuppahotti iyarA devI se caMdarehatti // 216 // vasumaiajAvi tahA puvvuvanassa tattha devassa / caMdajjuNassa jAyA devI caMdappahA nAma // 217 / / etto ya so subaMdhU daiyAi guruvirhsoysNstto| haTTayarakANaNAIsu katthavi ya ghiI apAvito // 218 // kaNagarahassa pauTTho ciMteMto vivihamAraNovAyaM roddajjhANovagao vilavaMto dINavayaNillo / / 219 / / rayaramiyahasiyajaMpiyasaharisaarvagRhaNAI daiyAe / puNaruttaM (maraMto jAo so gahagahiuvva // 220 // tisRbhiH vizeSakam / / // 122 // , parityaja / 2 tvayA / 3 rAjyabhraMzAdikaH / 4 AvirbhUte-prakaTIbhUte / 5 prvaajitau| 6 avagRhanaM AliGganam / 7 smaran / For Private and Personal Use Only
Page #253
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir to| niyayagharammi na ciTThai hiMDai ujANakANaNAIsu / kattha gayA keNa hiyA kIsa nilukkA si japato // 221 // kaha ruvA * maha suMdari ! jeNa na daMsesi appayaM sigcha / huM huM divA diTThA pasIya maha desu paDivayaNaM // 222 // jaMja picchai loyaM taM taM pucchai, | tee piyA divA ? / emAI vilavamANo nIhario tAo nayarIo // 223 // ummattayarUveNaM hiMDato vivihagAmanayaresu / duhio | dINo viyaNo chuhApivAsAhiM saMtatto // 224 // kaiyAvi hu saMpatto aNeyatAvasajaNAure ramme / nANAdumasayagahaNammi Asame vivihaphalapaure // 225 / / tattha ya se kulavaiNA maNayaM saMjAyasatthacittassa / niyadhammo parikahio tassavi so pariNao tAhe // 226 // givhiya tAvasadikkhaM daiyAguruvirahajAyavereggo / kayakaMdaphalAhAro ghoratavaM cariumAraddho / / 227 // domAsiyatemAsiyacaummAsAiyaM | tavaM vivihaM / kAuM pabhUyakAla atuTTaverANubaMdho so // 228|| mariUNa ya uvavanno paramAhammiyasuresu aMbarisI / uvavannamettao so SE punvabhavAloyaNaM kuNai // 229 / / yugmam // nAUNa puvvavairaM vihaMganANeNa Asurutto so| ciMtei kattha vairI sA vA maha duTThamahi| latti ? // 230 // dussIlA sA pAvA aNurattaM taha mamaM paricaya / AsattA kaNagarahe sacciya tAvairiNI paDhamaM // 23 // tArisadukkhaM dinnaM taiyA maha jehiM duTThasIlehiM / iNhi gaMtuM donivi haMtavvAI mae tAI // 232 / / iya ciMtiUNa vegeNa Agao rosaphuraphurato | so / saMlehaNasusiyaMgo jatthacchai kaNagarahasAhU // 233 // dhammajjhANovagayassa tassa paDimAgayassa rayaNIe / piu~vaNaThiyassa muNiNo ghoruvasagge kuNai pAvo // 234|| kAuM pisAyarUvaM uttai nisiyakattiyAhattho / maMsAI saruhirAI sNbhaariypuvkyviro||235|| 1 nilakA=nilInA / 2 tvayA / 3 saMtatto=saMtaptaH / 4 manAk saMjAtasvasthacittasya / 5 verAga vairAgyam / 6 atuTTai atruTitam-anaSTam / 7 ambA| diSu pazcadazaprakAreSu pAramAdhArmikadeveSvekatamo'mbarISanAmA saH / 8 parityajya / 9 susiya-zuSkam / 10 pitRvanam-smazAnam / 11 utkRntati / 12 saMbhAriya saMsmAritam / For Private and Personal Use Only
Page #254
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI cariaM // 123 // | bhImaTTahAsapuvaM uDDe ukkhiviya khibai khoNIe / duvisahagurukasAghAyatADaNaM kuNai puNaruttaM // 236 // muMcai dhUlIvarisaM khaNeNa uvaloha- ko pUriyaM kuNaI / jalaNavariseNa barisai chiMdai khaNeNa aMgAI // 237 // kAUNa hatthirUvaM sutikkhadaMtehiM deI vehAI / niyakAiyAe siMcA pariccheo | lolai calaNehiM bhUmIe // 238 // kiM bahuNA bhaNieNa nigdhiNahiyaeNa teNa asureNa / muNidehe dubisahA vihiyA nairaovamA viyaNA | // 239 // tIi viyaNAi sAhU acaliyacitto satthasuhaleso / dhammajjhANovagao niMdato niyayaducariyaM / / 240 // kayaaNasaNo | mahappA kAlaM kAUNa bIyakappammi / caMdajjuNammi jAo vihuppaho nAma devotti // 241 / / aMbarisI muNidehaM pANavimukaMpi garuya| roseNaM / chiMdiya saMyahA patto suloyaNajAsamIvammi // 242 / / sAvi hu pabhAyasamae kAussagge ThiyA suhajjhANe | sAhuNimajhova gayA sumarAviyapuvvaduccariyA // 24 // lohamayapurisapaDima phuliMgajAlAulaM viuviya / pAve ! parapurisapie ! avagRhasu vallahaM evaM | // 244 // iya bhaNiya teNa samayaM gADhaM baMdhittu jaliyadaMDehiM / haNiUNa takkhaNeNaM sAvi tao mAriyA teNa // 245 // tisRbhiH vize| Sakam / avicaliyasuddhabhAvA kAlaM kAuM vihuppahasurassa / uppannA piyadevI sayaMpabhA nAma tattheva // 246 // iya bho naravara ! dalu | T rAgaddosANa dAruNavivAgaM / dareNa cayasu saMga rAgaddosehiM pAvehiM / / 247 // vahaM vihAyA''su pahimANaso muNINa so aMbarisI surAhamo / kayatthemappANa maNe gaNato jahAgayaM tAhi gao saThANayaM // 248 // sAhudhaNesaraviraiyasubohagAhAsamUharammAe / rAgamgidosavisaharapasamaNajalamaMtabhUyAe // 249 // esovi parisamappai suloyaNAkaNagarahavaho nAma / surasuMdarIkahAe coddasamo iha priccheo|| ||cuddhmo pariccheo smtto|| // 123 // kSoNI pRthvI / 2 vedhAn / 3 narakopamA / 4 prazastazubhalezyaH / 5 duccariya-duzcaritam / 6 zatadhA / 7 sAhuNI sAccI / 8 sumarAvirya smAri| tam / 1 AtmAnam , chandaAnulomyAdanusvAralopaH / For Private and Personal Use Only
Page #255
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailasagarsuri Gyanmandie paNNarahamo priccheo| **** ** ** ___ aha so kayasamaNavaho aMbarisI muiyamANaso tattha / nicca neraiyANa kayatthaNAjAyagurutoso // 1 // baMdhittu pAvakammaM tao cuo vihavasulIgabbhe / uvavanno so tIe bahuvihakaDukhArapANehiM // 2 / / sADiyadeho roI jhANaM AUriUNa narayammi / mariUNa sattapalio uvavanno paDhamapuDhavIe // 3 // tisRbhiH vizeSakam / / aNuhaviya tivvadukkha niyaAukkhae taovi uvvaTTo / iha bharahe | vippasuo uvavanno duggao nAma // 4 // dAridadukkhatavio dikkha parivAyayANa cittUNa / kAu annANatavaM ukkaDaroso mao tatto | ||6|| dharaNiMdassa u jAo sAhiyapaliyAuo mahArAo / nAmeNa kAlabANo divyamahAriddhisaMpanno // 6 // tatthavi sumariyavaharo | uvaogaM dei tANa doNhapi / ThANaviyANaNaheuM vibhaMganANeNa sakasAo // 7 // tattiyanANAbhAvAu bIyakappaThiyANi eyANi / divANi | na teNa tahiM puNaruttakaovaogevi // 8 // evaM vaccai kAlo nariMda ! sesAuyassa aha tassa / bhuMjittu divvabhoe thovUNayaaTThapaliyAI | // 9 // IsANakappavAsI vihuppaho so suro tao caviuM / tuha putto uvavanno kamalAvaidevikucchIe // 10 // yugmam / / dohalapUraNaheuM | paribbhamaMtI purammi hatthigayA / sattamamAse naravara ! devI kamalAvaI esA // 11 / / etthaMtarammi diTThA kaovaogeNa kAlabANeNa / 1 kapatthaNA-kadarthanA / 2 vidhaSapAMzulAgauM; pAMzulA puMzcalI / 3 zATitadehaH-naSTazarIraH / 4 parimAjakaH tApasaH / 5 mRtaH / 6 sAdhikapalyAyuSkaH / 7 mahArAo-sAmAnikasuraH / ** ** * * For Private and Personal Use Only
Page #256
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir sasaMdarI cariaM // 124| gavaTThiyaniyavairiyadasaNasaMjAyaroseNa // 12 // Agamma tao turiyaM ahiDio teNa kuMjaro sahasA / viccholiMto loyaM vegeNa pahA-camo | vio teNa // 13 // vaDapAyavasAhAlaggaNeNa naravara ! tumammi uttarie / gayaNeNa samuppaio teNeva ahiDio hatthI // 14 // maNi- pariccheo | saMjuyadevikarapahAraparivihurio gayaM mottuM / jaiNaNIsamayaM marihI gayaNAo nivaDio bairI // 15 // iya citato naravara ! kaya| kicco so suro gao ThANaM / devIvi kuMjaragayA paDiyA gayaNAo saratIre // 16 // yugmam / / uttariUNa ya tatto miliyA sirida| tasatthavAhassa / caliyA sattheNa samaM kusagganayarammi naranAha ! // 17 // satthavilove jAe aDavIpaDiyAe tattha devIe / jAo putto diTTho kaovaogeNa deveNa / / 18 / / aha puNaravi so devo varaM sariUNa nigdhiNasahAvo / saMpatto vegeNaM devIpAsammi gururoso | // 19 // niuNaM joyateNavi pabhUyakAlAo pAva ! divo si / kAhAmi vairaaMta aNuhaba dudhihiyaphalamihi // 20 // evaM bhaNamANeNaM | pasuttakamalAvaIe aMkAo / naravara ! so tuha putto hario surakAlabANeNa / / 21 / / gahiUNa ya taM bAlaM ciMtei suro kiliTThapari| NAmo / mAremi imaM sattuM ihi mali~UNa hatthehiM ||22shaa khaMDANi ahaM kAuM karemi kiMvA disAbaliM ahavA / acchoDemi silAe tilaM tilaM kiM nu chiMdAmi ? // 23 // evaM hi kae ahavA na hoja viyaNA pabhUyakAlIyA / maraNAu takkhaNeNa imassa avvattaci|ttassa // 24 // tA gaMtUNaM kathavi muMcAmi amANUsammi ThANammi / taNhAchuhAbhibhUo marihI sayameva dukkheNa // 25 / / iya ciMtiUNa | mukko veyaDDhasilAyalammi viyaNammi / so tuha putto naravara ! surovi patto niyaM ThANaM // 26 // naravara ! acchau eyaM kahemi ana | kahataraM tAva / IsANAo cavio vijjuppaho ettha veyaDDe // 27 // vikSobhayan / 2 uttIrNe / 3 jananyA samamityarthaH / 4 mardayitvA / 5 AsphoTayAmi / 6 prabhUtakAlikI / - kathAntaram anyAM kathAm / ||124 // For Private and Personal Use Only
Page #257
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dakkhiNaseDhIi pure ramaNIe rayaNasaMcae pvre| pavaNagaikhayaraputto uvavano baulavaiyAe // 28 // nAmeNa cittavego etto devIvi * caMdarehA saa| caviUNa ya uppannA nayare sirikuMjarAvatte // 29 // khayarassa amiyagaiNo piyAi bhAi cittamAlAe / aivallahA u dhUyA nAmeNa kaNagamAlatti // 30 // catasRbhiH kalApakam / / etto ya pubvabhaNio sulopaNAiNa Asi jo bhAyA / vasudatto nAmeNaM sovi hu bhamiUNa sNsaare||31|| uppano veyaDDhe gaMgAvattammi khayararAyassa / siriMgaMdhavAhaNassa u putto mayaNAvalIe o // 32 // nahavAhaNotti nAmaM variyA aha tassa kaNagamAlA sA / hariUNa ya pariNIyA chaleNa sA cittavegeNa // 33 // tisRbhiH vizeSakam / / nahavAhaNeNa baddho so khayaro nAgiNIi vijAe / ANIyA niyanayare vilavaMtI kaNagamAlAvi // 34 // pariyAyaMtarapattaM aNicchamANipi icchae ramiuM / bhagiNipi piccha naravara! eso annANadoseNa // 35 // iya naravara ! saMsAre annANaMdhehiM ettha jIvehiM / bhagiNIvi | ahilasijaha dhUyA suNhA va jaNaNI vA // 36 // bhagiNIvi hoi bhajA, piyAvi putto, suyAvi jaNaNitti / bhajAvi jattha mAyA | dhiratthu saMsAravAsassa // 37 // eyaM ca tujjha naravara ! dhaNadeveNeva sAhiyaM puvvaM / sahasA sureNaM puNaravi uvaNIyA cittavegassa // 38 // bahuvihavijAhiM samaM jAo khayarAhivo tao eso| bhuMjai daiyAe samaM veyaDDe tattha visayasuhaM // 39 / / caMdajjuNovi devo caiUNaM uttarAe seDhIe / nayarammi camaracaMce cittagaI nAma uvvnno||40|| caMdappahAvi devI jAyA ya piyaMgumaMjarI tassa / bhajA so tIi samaM bhuMjai mANussae bhoe // 41 // tassa ya uttaraseDhI samayaM vijAhiM cittavegeNa / dinA siNehasAraM iya te acchaMti veydddde||42|| puvvabhavanbhAsAo siNehasArANa tANa doNhaMpi / volINo bahukAlo visayasuhaM aNuhavaMtANaM // 43 // aha annayA kayAI sahio 1 paryAyAntaraprAptAm / 2 snuSA-putravadhUH / For Private and Personal Use Only
Page #258
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailasagarsuri Gyanmandie surasuMdarI cari // 125 // ** | daiyAe knngmaalaae| khayaro sa cittavego aTThAvayavaMdao clio||44|| bharahanaresarakAriyajiNiMdapaDimAo tattha bhattIe / vaMdittu paDiniyatto picchai taM cAlayaM tattha // 45 // veyaDDavaNaniuMjaM uJjoyaMta saMdehadittIe / galabaddhaaMgulIyagavihUsiya loyaNANadaMpariccheo | ||46dtttthnn aMgulIyaganivesiyaM taM maNiM sa vimhaio / bhaNai ya piai! sa eso divvamaNI suravaradinno // 47 // jassa pabhA| vAu tayA bhuyaMgapariveDhiovi na mao haM / tA keNa esa baddho imasma bAlassa galayammi? // 48 // ahavA rakkhAheuM nUrNa jaNaNIe jAyamittassa / baddho haveja tatto keNavi hariUNa iha mukko // 49 // tA geNha pie! evaM hou aputtAe esa tuha putto| sociya naNaM hohI surajIvo esa uppano // 50 // gahiUNa tayaM naranAha ! dovi pattAI niyayanayarammi / kAuM baddhAvaNiya payAsiyaM saya|laloyassa // 51 // jAo u kaNagamAlAi guttagambhAi saMpayaM putto| uciyasamayammi vihiyaM nAma se mayarakeutti // 52 // vijA | hariMdabhavaNe evaM baDDai nariMda! tuha putto / etto ya tassa devI sayaMpabhA devlogaao||53|| caiUNa samuppannA esA surasuMdarI | * mahArAya ! / aha kamaso baDDetI esAvi hu jovvarNa pattA // 54 // // yugmam / / hariUNa jeNa nIyA taiyA khayareNa rayaNadIvaMmi / |so ya suloyaNajamme haridatto Asi se jnno||55|| iya piccha virUvattaM bhavassa dukkhAgarassa naranAha ! / icchai bhoe bhottuM jaNao dhRyAe saha jattha // 56 // kAuM pisAyarUvaM teNeva sureNa kaalbaannenn| avahariuM vijAo chUDho jalahimmi tuha putto // 57 // |surasuMdaripi tatto joyapaoso sa jAva gayaNeNa / avaharai tAva naravara ! saMjAo cavaNasamao se // 58 / / tassa ya curyassa esA // 125 // | paDiyA gayaNAo ettha ujANe / dhaNadevajANavattaM pattaM puNa tujjha taNaeNa // 59 / / jAyammi jANabhaMge pAviyaphalaho samuhamajjha 1 udyotayantam / 1 svadehadIpayA nijazarIrakAntyA / 3 vismitH| 4 vardhApanikAm / 5 jaatprtossH| (cyutasya mRtasya / * *** *** For Private and Personal Use Only
Page #259
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir *mmi| diTTho piyavayAe aha nIo teNa saTThANaM // 60 // taM jaM tumae puDhe taM evaM sAhiyaM nrvriNd!| milihI puNa ajeva ya* *viyAlasamayammi so tujjha // 61 // soUNa sUrivayaNaM rAyA surasuMdarI ya devI ya / pattA ya gurupamoyaM parisA savvAvi saMviggA | // 62 // tatto ranA bhaNiyaM jAva ya putteNa saMgamo tAva / kAhAmi tao sahalaM maNuyattaM tuha pAsammi // 63 // | etyaMtarammi paNamiya dhaNadevo bhaNai suppaiTThaguruM / taiyA pallIbhaMge jAe ghorammi saMgAme // 64 // kaNagavaIi baleNaM haesu naTThasu | bhillasuhaDesu / kiM jAya tumhANaM kahavA samaNattaNaM pataM? // 65|| bhaNiyaM guruNA nisuNasu taiyA samaraMgaNammi jujhNto| saraniyaravarisavihuriyadeho paDio dharAvaDhe // 66 // diho ya taM paesaM samAgaeNaM sucittavegeNaM / khayareNa teNa nIo siNehasAreNa veyaDDhe // 67 // vihio ya takkhaNaM ciya osahisAmathao ahaM sttho| dinA ya pavaravijA punbuvagAraM saraMteNa / / 68 // pannattInAmeNaM | vihiNA sA sAhiyA mae tattha / tatto samAgaohaM siddhatthapurammi khyrjuo||69|| kaNagavaIi sameyaM surahaM niddhADiUNa desaao| bell siddhatthapure jAo rAyA haM tAhi dhaNadeva ! // 70 // parivAliUNa raja kaivi hu varisANa koddikoddiio| ahisiMciUNa raje jaya seNaM niyayaputtamahaM ||7shaa ghaNavAhaNakevaliNo payamUle jaaytivvsNvego| pavvaio saha paMcahiM saehiM vararAyauttANaM // 72 / / yugmam // | abbhasiyasAhukirio jAo kamaso ya bArasaMgaviU / ghaNavAhaNakevaliNA ahisitto tAhi sUripae // 73 // kAUNa ya selesiM khaviuM cattAri seskmmaaii| so amha gurU patto nivvANaM bhadda ! dhaNadeva ! // 74|| iya supaiTThasUrI jAva ya parikahai niyayavuttaMtaM / tAvaya gayaNAhiMto ego khayaro semoinno // 75 // kayamUripaNAmeNaM bhaNiyaM aha teNa viNayapaNaeNa / veyaDDhAo baddhAvao ahaM Agao 1 dharApRSThe / 1 juo=yutaH shitH| 3 nissArya / 4 dvAdazAvit / 5 samoinno smvtiirnnH| 6 vardhApakaH vardhApanakartA / For Private and Personal Use Only
Page #260
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagersuri Gyanmandie surasuMdarI cariaM // 126 // tumha // 76 // saMsiddhasayalavijo pabbaiumaNeNa cittavegeNa / ahisitto niyayapae tumha suo mayarakeutti // 77 // so khayaraviMdasa kapaNNarahamo hio tumhANaM pAyavaMdao ehI / iha nayare ajjeva ya iya tumha piyaM niveaimi // 78 // tabbayaNa soUNaM harisavasUsasiyaromakUveNa / pariccheo | dinnaM aMgavilaggaM pabhUyadavvaM ca se ranA // 79 // ANadiyA ya devI oyArayaNaM karei khayarassa / aMgammi amAyaMta harisaM surasuMdarI | | pattA / / 80 // paNamiya sUriM rAyA puraM paviTTho sapariyaNo tAhe / ANavei kuTTaivAle sigdhaM nayaraM visoheha // 81 // avaNIya kayavarAo sigdhaM sAravaha sylsrnniio| mayaNAhikuMkumummIsieNaM nIreNa siMceha // 82 // viraeha sarasatAmarasamIsakusumovayAramaNavajaM / pacchAiyagayaNAo kareha varahaTTasohAo // 83 // paimaMdiraM ca baMdhaha baMdaNamAlAo vivihruuvaao| dhavalaharamAliyAo vicittavannehiM | bhUseha // 84 // nimmalajalapaDipugne kaMcaNakalase Thaveha~ dAresu / ummeha vejayaMtIo bhavaNadAresu vivihAo // 85 // varaphullatoraNAI | maMcAI kareha eyamaggammi / goroyaNasiddhatthayaduvvAjuyasotthiyAlihaNaM // 86 // anaM ca evamAI kareha kAreha pauraloeNa | iya te ranA bhaNiyA savisesaM kariumADhattA // 87 // halluttAvalapaure io tao saMcaraMtabhiccayaNe / aMteurammi ranno piyaMvayA jhatti saMpattA | // 88 // surasuMdarIi diTThA urvagUDhA harisanimbharaMgIe / dinnAsaNovaviTThA aha puTThA puvvavuttataM / / 89 / / bhaNiyaM piyaMvayAe asthi tuma | tAva teNa ukkhittA / veyAleNa ahaM puya paDiyA mucchAi bhUmIe // 10 // | // 126 // 1 pAdavandakaH / 2 nivedayAmi / 3 ko nagaram koTTavAlo-nagarA''rakSakaH / 4 kyvro=tRnnaadyutkrH| 5 samAracayata / 6 mRganAbhiH kstuurikaa| . sthApayata / 8 UrvIkuruta / 9 gorocanasiddhArthakadUrvAyutasvastikAlekhanam / 10 AlijhitA / 11 vetAlena / * tvarA / For Private and Personal Use Only
Page #261
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ***483981 8 tatto khaNaMtarAo mucchAviramammi sogasaMtattA / hA! kattha gayA bhagiNI kIsa na so Agao bhAyA ? // 91 // nUNa teNa pisAeNa hoJja vihiyaM asohaNaM kiMpi / emAi ciMtayaMtI gavesiMu tAhi laggA hN||12|| aha tattha rayaNadIve samaMtao hiMDiUNa | gayaNatthA / bhamiyA lavaNasamudde paloyayaMtI tumaM bahuhA // 13 // phalayavilaggo diTTho samuddamajjhammi 'vIinivaheNa / tolijamANadeho aha bhAyA mayarakeutti // 94 // ukkhiviUNa tatto nIo jiNabhaMdirammi aha tammi / puTTho ya kaha Nu paDio samuddamajjhammi, aha | teNa // 95 / / veyAladasaNAI vijAccheyAisayalavuttato / kahio aha maha teNavi bhaNiyaM surasuMdarI kattha ? // 96 // bhaNiyaM maevi | bhAuya pisAyarUveNa sAvi avahariyA / iya souM gurumoggarahauvva so mucchio sahasA // 97 // pAsaTThiyakhayarehiM sIyalapavaNAikara o bahuhA / satthIkaovi kumaro mucchiAi jAhi puNaruttaM 98 // tAhe gaMtu tAyassa sAhio nahayarehiM vuttato / taM souM gurusogo | tAovi samAgao tattha // 19 // kahakahavi hu saMThaviuM nIo veyaDDapavvae kumaro / bahave khayarakumArA ANattA tAhi tAeNa // 10 // | yugmam / / chakkhaMDabharahamajjhe gAmAgarapaTTaNesu bhamiUNaM / surasuMdaribuvaMta ANeha jahaTThiyaM sigdhaM // 101 / / iya bhaNiuM paDhaviyA bahave | vijAharA o tAeNa / kumarovi viNoijai tAyAdesAu micahi // 102 // piyavirahasoyasaMpIDiyassa kumarassa kaivi divasANi / vacaMti jAva tAva ya annammi diNammi tattha pure||103|| saMpatto caunANI cAraNasamaNo duvAlasaMgaviU / damaghoso nAmeNaM sahasaMbavaNe smosrio||104|| yugmam / / tassa ya baMdaNaheuM viNiggao kumarasaMjuo tAo / vaMditA uvaviTTho mahibaDhe priynnsmeo||105|| saMsArakaidasAyarauttAraNajANavattasaMkAso / muNiNAvi tesiM vIciH-taNaH / 2 svasthIkRtaH / 3 vinodyatevinodaM kAryate / 4 ruMdo vipulaH / H8 * * * For Private and Personal Use Only
Page #262
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagersuri Gyanmandie surasuMdarI cari // 127 // dhammo aNavajo khiumaaddhtto||106|| sArIramANasANaM dukkhANaM khayaM samicchamANehiM / jIvANa abhayadANaM maNavaIkAehiM kAyavaM paNNa rahamo * // 107|| jaramaraNadukkhapauraM saMsAraM te tarati lIlAe / saccamaNavajavayaNaM sayAvi bhAsaMti je jIvA // 108 // dogaccavAhijaramaraNa- *pariccheo | soyapiyavippaogavasaNAI / jAyaMti na jIvANaM je o adinnaM na giNhaMti // 109 / / vajaMti je ababhaM jIvA maNavayaNakAyajogehi / | nidbhUyasayalakammA vayaMti te sAsayaM ThANaM // 110 // dhammovagaraNavajaM pariggahaM je kayAi na dharaiti / te bhavajalahiM tariUNaM jaMti | ayarAmaraM ThANaM // 111 / / emAisamaNadhamme kahie samaNeNa jiNavaruddiDhe / patthAvaM nAUNaM kumareNa muNI imaM puTTho // 112 // bhayavaM! | vijAccheo kIsa kao majjha teNa deveNa ? / muNiNAvi vairakAraNamakkhAyaM tassa nIsesaM // 113 // taM muNivayaNaM souM uppannaM maya| rakeukumarassa / jAIsaraNaM sahasA IhApohaM karitassa // 114 // sariUNa ya punvabhavaM bhaNiya kumareNa evameyaMti / hariUNa kattha mukkA | bhayavaM ! surasuMdarI teNa ? // 115 / / tatto muNiNA bhaNiyaM cuyassa devassa tassa hatthAo / gayaNAo nivaDiyA sA paDiyA kusumA| yarujANe // 116 // hathiNapurammi acchai saMpai sA tujjha kumara ! jaNaNIe / kamalAvaIi pAse tatto kumareNa vaJjariyaM // 117 // kiM | maha na hoi jaNao eso jaNaNIva knngmaaltti| taco muNiNA siTTho surAvahArAivuttato // 118 // aha cittavegaranA bhaNiyaM muNi| vayaNabhAviyamaNeNa / kiM kumara ! taM na sumarisi jaM taiyA devabhAvammi // 119 / / tumae ciya maha sirlDa avahario pubbveriysurenn| * | to cittavegakhayarAhivassa gehammi vaDDihisi // 120 // eyaM taM saMjAyaM tA puNaravi putta ! tAo vijAo / sAhesu, cayasu soga | | niyayapae jeNa ThAvemi // 121 / / mottUNa visayasaMga bhavabhamaNubhaMtamANasA amhe / icchAmo pavvajaM niravajaM saMparya kAuM // 122 // 1 anavadyaHnirdoSaH / 3 baI-vAk / 3 akkhArya-AkhyAtan uktam / 4 umbhaMta unAntam=khinam / // 127 // Fer Private and Personal Use Only
Page #263
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BR-8 iya surasuMdari ! jAva ya tAo vajjarai tAva sahasatti / damaghosavaMdaNatthaM dharaNido Ago tattha // 123 / / daTTaNa mayarakeuM suiraM * | nijjhAiUNa vajarai / jANasi kumAra ! so haM punvabhave Asi tuha jaNao // 124 // bhImaraho nAmeNa majjha ya aivallaho tumaM Asi / / | kusumAvalisaMbhUo kaNagaraho nAma puttotti // 125 / / saMjAe ummAe sabhAriyAe tumammi nIserie / niuNaM gavesiovi hu jAhe| | saMpAvio na tuma // 126 / / tAhe tuha lahubhAyaM vajarahaM ThAviUNaM rajammi / veraggabhAviyamaNo pabvaio gurusamIvammi // 127 // | yugmam / / kAUNaM pavvaja sohamme suravaro ahaM jAo / sattapaliovamAU taco caiUNa iha bharahe // 128 // caMpAe puravarIe rano dahivANassa bhAe / kusumasirIe gambhe uvavanno dAragattAe // 129 / / yugmam / / jAo ya uciyasamae nAma ca kayaM pahaMkaro majjha / etyaMtarami nihao maJjapasatto piyA majjha // 130 // rajAhilAsivimaleNa maMtiNA'hiDiyaM sayaM rajaM / naTThA bhaeNa jaNaNI timAsa| jAyaM mamaM pittuM // 131 / / yugmam / / pattA vijayapurammI rano saMkhassa bhAuNo pAse / jovvaNapatto ya ahaM saMkheNa sama gao tattha | // 132 // kAUNa ya saMgAmaM vimalaM iNiUNa samaramajjhammi | caMpAe niyaraje jAo rAyA ahaM tAhe // 133 / / vimalataNayAvi naTThA | gatuM nayarammi hatthisIsammi / olaggiuM payattA jiyasattuM nAma naranAhaM // 134 // balagabio ya ahayaM samayaM hatthIhiM tattha | | khellAmi / teNa ya majjha pasiddhI jAyA savvesu desesu // 135 / / nasthi pahaMkaratullo mahAvalo ettha bharahakhittammi / ruTuM mattagaiMdaM |gharei jo egavAhAe // 136 // raja pabhUyakAlaM ahaMpi caMpAi tattha kAUNaM / sugurusamIve buddho raje ThaviUNa niyaputtaM // 137 // | jAo samaNo tato abhiggaho eriso mae gahio / gurumUle jAjIvaM mAsaM mAsAu bhottavvaM // 138 // yugmam / / aha annayA kayA , nissate / 2 yutyA mRtyA / 3 dArakatayA-putratvena / 4 yAvajjIvam / 5 mAsAd mAsam=mAsAntareNetyarthaH / *8888343022-2680* For Private and Personal Use Only
Page #264
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI cari // 128 // ivi viharato hatthisIsae patto / pAraNadiNe paviTTho bhikkhaDA tattha nayarammi // 139 / / aha dittasaMDapaDipellio ahaM nivaDio aha nivADaApaNNa rahamo dharAvaDe / hasio vimalassa suehiM pAvakammehiM puNaruttaM // 140 // taM kattha balaM saMpai gaiMdapaDipelliNekarasiyaM te ? / iya bhaNamANA pariccheo tAhe haMtuM uddhAiyA savve // 141 // piiveraM sumaraMtA samAgayA lauDapattharavihatthA / dadRNa ya te kuvio ahaMpi annANadoseNa // 142 // ghettUNa khaMbhamegaM tatto uddhAio iya bhaNaMto / re ! re ! sIhassa balaM khaMDijai kiM siyAlehiM ? // 143 / / jaivi ahaM kisadeho tahavi hu gammo na tumha tA hoha / khaNamegaM saMmuhayA piumaggaM jeNa pesemi // 144 // haiyamahie te kAuM pacchAyAvAo aNasaNaM kaauN| lajAe ducariyaM na ya taM siTTha gurujaNassa // 145 / / tatto appaDikato khaMDiyacaraNo mao tao kumara ! / uvavanno dharaNiMdo saMpaha | so haM ihAyAo // 146 / / tA mA kuNasu visAyaM mae vidinAo tujjha sijhaMtu / pannattimAjhyAo asAhiyAovi vijaao||147|| | iya tavvayaNaM souM mahApasAutti jaMpiuM kumro| karakamalamaulasoho paDio dharaNiMdapAemu // 148 // nahayarasaMdohasamannieNa | | tAraNa kymhaamhimo| dharaNiMdo saMpatto saTThANa priynnsmeo||149|| vijAharasahieNaM mahAvibhUIi cittavegeNa / ahisitto niya| yapae kumaro taha cittagaiNAvi // 150 // aha khayaracakkavaTTI jAo veyaDDapavvae eso / sayalakhayarehi tatvo dinAo niyayadhUyAo | // 151 / / to bhaNai mayarakeU na tAva pariNemi annknaao| jAva na sA pariNIyA dhUyA naravAhaNanivassa // 152 // to bhaNai bhANuvego iNhi gaMtu kusagganayarammi / naravAhaNaM vimaggiya varemi surasuMdariM tumha // 153 / / to bhaNai mayarakeU evaM sigdhaM karesu, | amhevi / toyANunnaM ghettuM gacchAmo hatthiNapurammi // 154 // vaMdAmo payajuyalaM adiTThapuvvANa jaNaNijaNayANaM / iya bhaNie uppaio 1 haptaSaNDaparipIDitaH / 2 udghAvitAH / 3 hRtamathitAn / 4 pazcAttApAt / 5 tAtAnujJAm / // 12 For Private and Personal Use Only
Page #265
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandie gayaNeNaM bhANuvego so // 155 / / aha mayarakeurAyA bhaNio tAraNa putta ! ajeva / kijau vigAlasamae sohaNavelAmuhuttammi // | // 156 // jaNaNijaNayANa daMsaNamiya bhaNie sayalakhayaraniyareNa / aha kAuM pAraddhA takkhaNamAgamaNasAmaggI // 157 // yugmam / / etthaMtarammi ahamavi tAyaM ApucchiUNa vegeNa / surasuMdarituha pAse pauttikahaNatthamAyAyA // 158 / / evaM piyavayAe vayaNaM soUNa dAsaceDIhiM / gaMtuM rano siTTha aha rAyA harisapaDihattho // 159 // varagIyavihiyavAiyaraveNa vara| vilayanajutteNaM / kayavivihakouehiM ya jaNayaMto paurasaMkhohaM // 160 // nIhario nayarAo cauraMgabaleNa gayavarArUDho / savvAe | vibhUIe aMtogaiyAe taNayassa // 161 // tisRbhiH vizeSakam // vijAharasenapi hu ummiTTa tAva gayaNamaggammi / dhayachattaciMdhapauraM nANAvihavAhaNArUDhaM // 162 / / tammajjhe ya vimANaM purao dhAvaMtakhayarasaMghAyaM / maNimayakhabhasaNAhaM vicittavararUvayAinnaM // 163 / / | khayaresamayarakeU purao davaNa naravaI sahasA / avayariuM gayaNAo paDio pAesu jaNayassa / / 164 / / aha amarakeurAyA taNayaM AliMgiUNa sasiNehaM / ANaMdavAhasalila muMcaMto cuMbai sirammi // 165 // saMbhAsiUNa savvaM jahArihaM pUiUNa khayaravare / aha nayarammi paviTTho dhuvvaMto mAgahasaehiM // 166 / / kayamaMgalovayAro pavesio niyayamaMdire ranA / sesakhayarANa dinA jahociyaM pavara| AvAsA // 167 / / kaivayakhayarasameo nIo aMteurammi naravaiNA / suyadasaNUsuyAe paDio jaNaNIi calaNesu // 168 // komala| karehiM ghettuM nivesio tIi niyayaucchaMge / AliMgio ya bahuso ya cuMbio uttimaMgammi // 169 // ANaMdabAhasalilaM muMcatI bhaNai |vajayaDiya te / jaNaNIha putta ! hiyayaM jIvai jA tujjha virahammi // 170 / / to bhaNai mayarakeU kiM kIrai aMba! vivihalaliyassa / 1 paravanitAnAvyayuktena / 2 saMmukhagamanArthamityarthaH / 3 avatIrya / 4 UsuyA utsukA / For Private and Personal Use Only
Page #266
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 9* surasuMdarI cari paNNa rahamo pariccheo 4688* // 129 // ** vihiNo paravvasANe jAyai ja erisaM dukkhaM // 171 / / parithUlamuttiyAvalibihiyacaukkammi tAhi ThaviUNa / siMhAsaNamaNavajaM maNi- rayaNapahAhiM vicchuriyaM // 172 // tatthUva viTThassa tao maMgallAI kayAI taNayassa / devIe suyasaMgamaharisavasubhinnapulayAe // 173 // |taM kiMpi Asi taiyA tesiM taNayassa saMgame sokkhaM / kahiuMpi jaM na tIrai saMkAsaM muttisokkheNa // 174 / / ito ya kusaggapure gaMtUNaM bhANuvegakhayareNa / naravAhaNassa rano siTTho sambovi vutto||175|| naravAhaNeNa bhaNiyaM eyanimittaM surakkhiyA esaa| maggatANavi | puci na ya dinA annarAINa // 176 / / tIe jammadiNecciya Ai8 Asi divvanANIhiM / esA kamA hohI viAharacakiNo bhajA // 177 / / sattuMjayaruddhassiha maha dilaM jeNa jIviyaM taiyA / surasuMdarIvi dinnA tassa mae kimiha pucchAe // 178 // vAhario joisio bhaNio nIsesadosaparisuddhaM / vIvAhalaggadivasaM sAhesu nirUviUNamha // 179 // teNavi bhaNiya naravara ! io diNAo | taiJjadivasammi / aisohaNaM tu laggaM rayaNIe carimajAmammi // 180 // erisaguNasaMjuttaM anna laggaM na labbhae sigcha / ramAvi tao | bhaNiya AsannamiNaM tu kahamettha // 181 / / sakinjA nIsesA kAuM vIvAhakaraNasAmaggI / to bhANuvega! sAhasu ko kIrai iha uvA| utti // 182 / / yugmam / / aha teNavi paDibhaNiya gammau naranAha ! hatthiNapurammi / tattha ya saMpattANaM sabaMpi hu suMdara hohI / | // 183 / / aha bhANuvegavihie divbavimANammi priynnsmeo| takAluciyaM dhittuM sayalaM vIvAhauvagaraNaM // 184 // hatthiNapurammi | patto etto cittagaicittavegAvi / vijAharohasahiyA pattA vinAyavuttaMtA // 185 / / yugmam / / aha amarakeU rAyA tesiM kAUNa sayalapaDivattiM / bahukhajapiajuttaM kArai vIvAhasAmaggi / / 186 / / niyakulakamAgaeNaM vihiNA pattammi laggadiyahammi / ANadiyapaura , saMkAza-tulyam / 2 bahukhAdyapeyayuktam / ** **** // 129 // For Private and Personal Use Only
Page #267
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jaNaM naccaMtavilAsiNisaNAhaM // 187 // vajaMtavajaAujjagahirasaMsaddapUriyadiyaMtaM / vattaM pANiggahaNaM mahAvibhUIe aha tesiM // 188 // yugmam // samuciyapaDivattIe khayarA saMmANiyA nariMdeNa / dinnaM ca mahAdANa paurAI bhojio loo // 189 // jiNamaMdiresu vihiyA mahimA paramAyareNa savvesu / jiNapaDimANaM vatthAiehiM vihiyA mahApUyA // 190 / / varavatthapattakaMbalaasaNAIehiM samaNasaMghovi / sabovAhivisuddhehiM pUio paramabhattIe // 191 / / gayaturayapavarasaMdaNagAmAgaranagarapaTTaNAIyaM / dinnaM sAmaMtANaM jahociyaM tattha naravaDaNA | // 192 / / aha anadiNe rAyA mahAvibhUIi priynnsmeo| sarissa vaMdaNatthaM nIhario khayarasaMjutto // 193 / / abhivaMdiUNa sUriM avasesatavassiNe ya savvevi / uvaviTThA, aha guruNA kahio jiNadesio dhammo // 194 / / aha vaMdiUNa sUri devI kamalAvaI imaM * bhaNai / bhayavaM ! annammi bhave Asi kayaM kiM mae pAvaM ? // 195 / / suyavirahajaNiyadukkhaM jassa vasAo sudussahaM pattaM ? / aha kevaliNA bhaNiyaM devANupie ! nisAmesu // 196 / / | jo so'varakaMkAe ammaDavaNiotti Asi me khio| maMDaNapabhiINa piyA acchuttabhAriyAsahio // 197 / so bhamiUNa bhavohaM marudese harisaUyagAmammi / meharo anjuNanAmo iheva bharahammi uvavanno // 198 / / acchuttAvi hu tatto bhamiUNa bhavesu viviharUvesu ! mahilA ajjuNagassa u baMdhusirI nAma uvavannA // 199 / / avaropparapiIe kisikammarayANa vaccae kAlo / dohavi dayA| parANaM payaIe taNukasAyANaM // 200 // patte pAusakAle paDie aha pANiyammi paurammi / niyapalihaIi dohivi kisikammaM kAumADhattaM // 201 // tattha ya ego kamalo sagambhahariNIe saMgao vasai / palihaipariperaMte carai taNaM tIi saMjutto // 202 / / aha annayA 1 pitA / 2 meharo AmapravaraH / 3 kRSikarmaratayoH / 4 pAnIya jalam / 5 kamalo hariNaH / For Private and Personal Use Only
Page #268
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI cariaM paNNa rahamo pariccheo // 130 // | paviTTha khitte dadrUNa hariNajuyalaM taM / ajjuNao hekaMto calio niisaarnntttthaae|||203|| ajjuNabhaeNa hariNI guruhArA vegadhAviyA | sahasA / saMjAyapasabasamayA viyaNAvihalaMghalA paDiyA // 204 // naTTho sAraMgovi hu puNo puNo ajjuNaM nirUvito / daiyAviogavi-* huriyahiyao gurusoyasaMtatto // 205 // karuNApareNa nIyA hariNIvi hu ajjuNeNa niyaThANaM / sIyalajaleNa sittA mucchAvirame pasUyA | | y||206|| jAyaM koDDAvaNayaM hariNasiliMba tu muddhaDasahAvaM / hariNIi vaTTiyaM taM dino ya thaNo tao tassa // 207 // daTThaNa taM surUvaM vilAsasusiNiddha nayaNasohillaM / baMdhusirie bhaNiya maha hoi khillaNaM eyaM // 208 // tatto ya vAmapAe baddhaM taM komalAi rajjUe / hariNIvi vigayaviyaNA bhaeNa naTThA tayaM mottuM // 209 / / miliyA kamalassa tao puNo puNo ei tammi ThANammi / sisunehAo na puNo alliyai bhaeNa sA tattha // 210 // ubiggamaNA varaI siliMbaneheNa vimnndummnniyaa| na carai taNaM na ya piyai pANiya bhamai khijjatI // 2111 // bIyadiNevi hu hariNi duruGallaMtiM taheva daTTaNaM / jAyakaruNAe mukko sa siliMbo baMdhusiriyAe // 212 // | aha so baMdhaNamukko gaMtuM mAUNa sabhayanehAe / milio daTTaNa tayaM sAraMgI ninbuyA jAyA // 213 / / majjhimaguNasaMjutto dayApabhAvAo ajjuNo tatto / mariUNa samuppanno eso rAyA amarakeU // 214 // baMdhusirIvi hu tatto nibaddhamaNuyAuyA mayA pacchA / iha uppannA bhadde ! devI kamalAvaI taM si // 215 / / jAyA ya tumha doNhavi puvvabhavanbhAsao garuyapII / jIvadayAkaraNAo viulA bhogA samaNupattA // 216 // kamalo hariNIe samaM vioiojaM ca tattha khnnmegN| takkammudayA ranno jAo tumhaM saha viogo // 217 // jaM ca kao eNIe~ viraho lIveNe aTThapAhario / tattha ya tae nibaddhaM kammaM suyavirahadukkhaphalaM // 218 // niSedhan / 2 gurubhArA / 3 bedanAvihvalA / 4 kodravavarNakam / 5 siliMbo zizuH / 6 khelanam / 7 bhramantIm / 8 nitA=sukhitA / ra viyo| jitaH / 1. eNI hrinnii| 1 lIvo vAlaH / 12 aSTaprAharikaH aSTapraharamAnaH / * vihalAkA / For Private and Personal Use Only
Page #269
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir udayAo tassa jAo viraho taNaeNa jAyametteNa / khINaM ca tayaM saMpai aTThahiM lakkhehiM varisANa // 219|| khaNamittasaMci-I | yapi hu deha vivAgaM sudIhakAlIyaM / suhamasuhaM vA kammaM bhAvaviseseNa jIvANa // 220 // iya nAUNa vivAga pamAyanivattiyassa | | kammassa / dUreNa kammabaMdhassa kAraNa muyaha jatteNa // 221 // iya guruvayaNaM souM parisA sabvAvi tattha sNviggaa| dikkhAbhimuhI| | jAyA bhIyA saMsAradukkhANa // 222 // naravaidevINa puNo visuddhalesAhiM vaTTamANANaM / jAyaM jAIsaraNaM IhApoha kareMtANa // 223 / / | sumariyapuccabhavANaM AgayasaMvegabhAviyamaNANa | caraNAvaraNakhayAo saMjAo caraNapariNAmo // 224 // tatto ya amarakeU puttaM ahisiMciUNa rajammi / takAluciyaM kAuM karaNijjaM tivvasaMvego // 225|| aNusAsiUNa puttaM ApucchittA ya pariyaNaM sayalaM / kamalAbaIe sahio pavvaio gurusamIvammi // 226 / / yugmam / / siridevaM niyaputtaM kuTuMbaciMtAe saMThaveUNa / rannA saha pabbaio dhaNadevo | bhAriyAsahio // 227 / / khayarovi cittavego cittgippmuhkhyrsNjutto| nibinakAmabhogo pabvaio suripAsammi // 228|| khayarIvi kaNagamAlA pabvaiyA sUrivayaNapaDibuddhA / sahiyA piyaMgumaMjarimAIhiM pabhUyakhayarIhiM // 229 // naravAhaNovi rAyA rajja dAUNa mayarakeussa / pabbaio payamUle kevaliNo suppaiTThassa // 230 // ranA saha pavvaiyA khayaranariMdANa dasa shssaao| kamalA| vaipamuhANaM vIsasahassAI mahilANa // 231 // iya tIsasahassAI samayaM pabvAviyAI kevlinnaa| saMnihiyadevayAe uvaNIyaM tesiM muNiliMga / / 232 // tA bhaNai mayarakeU caraNaM paDivajjiuM asatto mhi / gihipAuggaM dhamma tA bhayavaM ! amha sAhesu // 233 // bhaNiyaM guruNA nirvartitaM nirmitam / 2 gRhiprAyogya gRhasthocitam / For Private and Personal Use Only
Page #270
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagersuri Gyanmandie * surasuMdarI cariaM paNNarahamo pariccheo * // 131 // nisuNasu thUlagajIvANa niravarAhANa / nisiraMti je na daMDaM tevi hu pAviti nivvANaM // 234 // thUlamasacaM bhAsaM maNavaikAehiM je na kaippeMti / suramaNuesarasokkhaM bhottUNa vayaMti te mokkhaM // 235 / / thUlamadattaM vajaMti je sayA tibihakaraNajogehiM / savvatthakkhaya- vittA hoUNa vayaMti te siddhiM // 236 // saMtoso sakalatte ahavA prdaarvjnnmudaarN| kAuM suraMgaNAo bhottaNa vayaMti nibvANa // 237 // icchAparimANa seviUNa laNa viulriddhiio| devanaresarabhAve kameNa gacchaMti nivvANaM // 238 / emAivitthareNaM gihidhamme sAhiyammi kevlinnaa| to bhaNai mayarakeU homi samattho imaM kAuM // 239 // tatto ya gurusamIve surasuMdarimayarakeupamuhehiM / sammattarayaNamUlo sAvagadhammo paivannoti // 240 // | aha cittavegapamuhA muNiNo sUrissa paaymuulmmi| gahaNAsevaNarUvaM sikkhaM abbhasiumADhattA // 241 // kamalAvaipamuhAo ajjAo subbayAigaNiNIe / pAsammi sAhukiriyaM sikkhaMti padaMti aMgAI // 242 // chaTThahamadasamaduvAlasAI vivihaM tavaM pakuvati / viNayaM gurUNa sammaM veyAvaccaM ca savvevi // 243 / / aha cittavegamuNiNA coddasapuvvAI tattha paDhiyAI / bhinnakkharapuvvadharo jAo | acireNa kAleNa // 244 // aha suppaiTThasUrI sUri ThaviUNa cittavegamuNiM / kayaaNasaNo mahappA nivvANamaNuttaraM patto / / 245 // aha | cittavegamarI gAmAgaranagaramaMDiyaM vasuhaM / viharai suppaDibaddho bohito bhaviyajaNaniyaraM // 246 / / ajAvi kaNagamAlA suvvayagaNiNIe | saggapattAe / ahisittA mayahariyA sAhuNigaNabahumayA tattha // 247 // bohito bhavbaloyaM tavasasiyataNU cattanIsesarAgo, sajjhANaDDo 1 kurvanti / 2 kalpayanti-racayanti / 3 prapannaH aGgIkRtaH / 4 dvAdazajJAnItyarthaH / 5 bhinnAkSara kicinnyUnam / 6 mahattarA / 7 catto tyaktaH / sadhyAnArUdaH / | // 13 // * For Private and Personal Use Only
Page #271
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org muNINaM sasamayavihiNA sAraNAI krito| sUrIso cittavego samaNaperikhuDo desayaMto jaNANa, dhammaM titthesaruttaM viharai vasuI sNjmujjoyjutto||248|| sAhudhaNesaraviraiyasubohagAhAsamUharammAe / rAgamgidosavisaharapasamaNajalamaMtabhUyAe // 249 // esovi hu khayarAhivacArittAsevaNo prismtto| surasuMdarIkahAe pannaraso iha pariccheo // 250 // // paNNarahamo pariccheo smtto| solahamo priccheo| rAyA vi mayarakeU pariNittA khyrdinknaao| dAUNa nahayarANaM jahociyaM gAmanagarAI // 1 // ANAniddesakare kAumasesa| dubharaharAyANo / nIsesadesavirsaraM vihAya gayaDamaracorabhayaM // 2 // uttuMgadhavalamaNaharaceiyabhavaNehiM maMDiyaM kAuM / Ariyadesasamunbhava| gAmAgaranagarasaMdohaM // 3 // karabharasuMkavimukaM sAvayavisaraM karittu nIsesaM / ucchAittA savve jiNasAsaNasaMghapaDiNIe // 4 // akkhaliyaM ca vihAraM viyarittA muNijaNassa desesu / sAhammiyavacchalle niyasAmaMte nioittA / / 5 / / kAuM sattAgArAI vivaharUvAI ThANaThANesu / dijjatajaMtupatthiyasamatthavaravatthusatthAI // 6 // pAlei rajjamaNavajjakajjapaiyapAlaNikavAvAraM / kayadudddhaTThaulluMThavaMThekaya. smAraNAdIn / 2 parivuo parivataH / 3 parisamAptaH / 4 bisaraH-samUhaH / 5 ucchAdya-unmUlya / 6 paDiNIo pratpanIkaH zatruH / 7 askhalitam / 18 saavrmikvaatslye| 9 niyojya / 1. satrAgaramdAnagRham / 11 payapAlaNaM prajApAlanam / 12 dhaTTo-paH / 13 vaMTho mRtyH| For Private and Personal Use Only
Page #272
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI cariaM // 132 // ugganiggahaNaM // 7 // paNayajaNajaNiyatosaM basIkayAsesasattusaMtANaM / ANadiyajiyasatthaM kayasutthasamatthaduggapahaM // 8 // aSTabhiH - solahamo | kulakam / / iya mayarakeuranno surasuMdaripamuhadevijuttassa / dhammatthakAmasAraM visayasuhaM aNuhavaMtassa // 9 // kaiyAvi hu jiNabhavaNe pariccheo nimmlpsrNtdsdisimaiuuhe| vimalasilAyalaghaDie bhattIe kArayaMtassa // 10 // annonnavannakalie nimmlmnnirynnhemnimmvie| . | saMsArajalahimajjatajaMtusaMtaraNabohitthe // 11 // varavitrANiyanivaheNa dinnabahudavvajAyahariseNaM / kaiyAvi hu jiNabiMve vararUve kArayaM| tassa // 12 // AgamavihiNA kayasattarakkhaNaM vihiyasaMghavarapUyaM / jiNabiMbANa peiSTuM kaiyAvi hu A~isaMtassa // 13 // ghaNasArasArago| sIsamIsahariyaMdaNAI davvehiM / kuNamANassa kayAivi jiNiMdapaDimAsamAlabhaNaM // 14 // nisiraMtabahalaparimaladasaddhavannaNa kusumaniya-IN | reNa / kaiyAvi bahuviyappaM jiNapUyaM virayamANassa / / 15 / / pavaravarapaTTaNuggayaaNagdhasumahagdhavasaNasohillaM / ullocaM jiNabhavaNe kai-1lode | yAvi hu kArayaMtassa // 16 // moiya cArAgAraM jiNiMdavaramaMdiresu sANaMdaM / kaiyAvi hu rahajattaM jattaNa pecchamANassa // 17 // jattAsamaya| samAgayakiviNANAhAidINaloyassa / varavariyaviyaraNAo maNorahe pUrayaMtassa // 18 // rahajattAgayasAhammiyANa kaiyAvi gurupmoenn| bhoyaNavatthAbharaNAidANao tappamANassa // 19 / / aMteuramajjhagayassa vivihliilaavilaaskliyaahiN| bhajjAhiM saha kayAivi suraha- suhaM sevamANassa // 20 // pattaTThavaravilAsiNivihiyavivihaMgahArasohillaM / kaiyAvi hu barageyaM pekkhaNayaM pekkhamANassa // 21 // annapi | // 132 // * jiyasatyo jIvasArthaH1 2 maUhA mayUkhAH kiraNAni / 3 bohitya yAnapAtram / 4 vinnANio vaijnyaanikH| 5 pratiSThAm / 6 AdizataH / 7 haricandanam raktacandanam / 8 samAlabhaNa=vilepanam / 1 dazArdham paJca / 1. bahuvikalpA-bahubhedAm / " anaryam-amulyam / 12 ullocavitAnam / 11 kiviNo kRpaNaH / 14 vitaraNa dAnam / 15 tarpayatantRptiM kurvataH / For Private and Personal Use Only
Page #273
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 83906--12040 36-10-26 - evamAI visiTThaloyassa saMmayaM jaM jaM / pubapurisANucinna aviruddhaM niyayavaMsassa // 22 // niyayazvatthAsarisaM salAhaNijaM ca sajjaNajaNassa / loyAgamAviruddha aNucinna puvarAIhiM / / 23 / / niyaniya kAle savvaM taM taM kamaso pakubbamANassa / suhasAgarAvagADhassa rAiNo dukkharahiyassa // 24 // surasuMdarIe samayaM siNehasArassa pubbalakkhAI / bolINAI kaibi hu jiNasAsaNabhattijuttassa // 25 // * saptadazabhiH kulakam / / aha annayA kayAivi rayaNIe rAiNA saha psuttaa| pAhAuyavelAe picchai surasuMdarI suviNa / / 26 / / kila al kovi kasiNasappo DasiUNa mamaM nariMdasaMjuttaM / maha udarammi paviTTho eyaM dadRNa paDibuddhA // 27 / / bhIyA jAba viciMtai na suMdara haMdi ! sumiNameyati / tA kiM amaMgaleNaM imiNA siTThaNa naravaiNo // 28 / / tAva paDapaDahapaDiravapayaDiyagIyajjhuNIhiM sNvliy| takkAlaniuttehiM pahayaM pAhAuyaM tUraM / / 29 / / tassavaNA paDibuddho citiya cittammi paMcanavakAraM / kAuM sarIrasoyaM takAluciyaM mayarakeU // 30 // maNirayaNapaNadrutama jugAijiNapaDimamaMDiyaM viyarDa / ceiyabhavaNaM gaMtu vihiNA pUittu jiNabiMba / / 31 / / cIbaMdaNaM karittA paccakkhANaM ca taduciya kAuM / vAravilAsiNipaure atthANe tAhi saMpatto // 32 // takAlamaMgalIe baravAravilAsiNIhiM vihiyammi / khaNamegaM asthANaM dAUNa samuDio rAyA // 33 / / vijAvihiyavimANo surasuMdaripamuhabhAriyAsahio / himagirisihare khayarohasaMgao so | gao jhatti // 34 // kIDAnimittamaha so aNegagosIsasAhisaMkinne / oino ujANe naMdaNavaNasarisasohille // 35 // maNimayasilA& yalesa kayalIvaNaparigaema rammesu / ukiTThagIyavAiyapekkhaNayakkhittacittassa // 36 // sirimayarakeukhayarAhivassa aMteurAisahiyassa / 1 anucIrNam Acaritam / 1 zlAghanIyam / 3 pUrvarAjaiH / 4 pAhAuprAbhAtikam / 5 jhuNI-dhvaniH / 6 prahata yAditam / 7 caityavandanam / / mAlikAn / 9 zAkhI vRkSaH / 10 ukirDsa-utkRSTam 24-24639263983 For Private and Personal Use Only
Page #274
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagersuri Gyanmandie lA surasuMdarI cari // 133 // ** * himavaMtapavvae aha patto majjhaNhasamautti // 37 // yugmam / / bhoyaNavelA vaTTai vinnatto tattha sUvayAreNa / pUiyajiNiMdabiMbo vihiNA * solahamo cIvaMdaNaM kAuM // 38 // nahayaraniyaraparigao bhottUNamaNagyapavaramAhAraM / surasuMdarIe sahio keyalIharayaM aha paviTTho // 39 // sayaNI- pariccheo yammi pasutto surayasuhaM seviUNa khaNamegaM / paDibuddhAe surasuMdarIi aha naravaI bhaNio // 40 // piyayama ! tAva khaNataramacchAmo | | vibuhajaNaviNoeNa / tA baDhasu kiMci pAhottaraMti, aha naravaI bhaNai // 41 // ko jAi nahe, ahilasai kiM jaNo, kattha baccai saMsaMko? / paidiyaha sai kammi va surasuMdari ! salahijae pII ? // 42 // | surasuMdarIi bhaNiyaM taMtAvaliya kahesu maNadaiya ! / bhaNai nivo'tItaM te, laddhaM devIi 'bI-saM-meM // 43 // bhaNiyaM rannA turiyaM laddhaM paNho tara imaM devi ! / tA bhaNasu tumaM saMpai devIe tAhi saMlattaM // 44 // ko tIsAe paDhamo kami va rAyA viNassai viNaTTho / kiM sakkaya | volINaM kassa va daio tuhaM nAha ! ? // 45|| AmaMtijau lacchI kA vA geyammi mUsarI hoi / tumae vidinnapaNhottarassa taMtAvalI kA vA? // 46 // bhaNiyaM ranA avo! devI paNhottaresu aikusalA / jaM tAvaliyAvi hu vihiyA paNhottaraM jhatti ? // 47 // vatthaM duhANulomeNa taha ya paDilomao bhave vatthaM / aNulomeNa samatthaM cauha kayaM devi tI-taM-te // 48 // 1 kadalIgRham / 2 praznottaramiti / 3 praznacatuSTayasyApyasyottaragAthAsthavI saM-bha' padaghaTakairvyastaiH pakSi-sukha-nakSatravAcibhirakSaraH, vizvAsavAJcibhizca samastaistairAnulomyena yathAkramamuttara vijJeyam / 4 nabhasi / 5 zazAGka: candraH / 6 ilAdhyate / 7 tIsAzabde prathamaH varNaH ka ityarthaH / 8 kariman satIti bhAvaH |* 9 sakRt / 10 musvarA / 11 vyastam / 12 samastam / 13 pUrvapraznAnAM sarveSAmapi 'tI-taM-te' ityakSarai virAnupUA vyastaiH, sakRt pazcAnupUrtyA myastaiH, kaa||133|| sakRdAnulomyena samastaiva 'tI ("tI' ityakSaram) tete (tantre-rASTre), tIta (atItam) te (taya), te (he te ! he lakSmi ! saMtI (tantrI vINA), tI-ta-te" ityevamuttarANIti phalitArthaH / / ** * *** For Private and Personal Use Only
Page #275
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir puNo rannA bhaNiya-kiM savvajaNo icchai sakaMdaNapaharaNaM ca bohesu / pahiehiM kiM va gheppai sAhijau devi ! eyaMpi? // 49 // | surasuMdarIi bhaNiyaM pavaDDamANakkharaM imaM deva ! / 'saM-ba-la'muttarametthaM ranA bhaNiya pie ! bhaNasu // 50 // AmaMtijau lacchI kattha vasaM| tANa nAsae buddhI / kattha na nAsai suhaDo piyayama! sAhesu eyaM me // 51 // bhaNiya rannA suMdari ! paDilomaM vaDvamANavannAmiNa / 'saM-gA-meM' iti, tatto, ranA bhaNiya pie ! bhaNasu // 52 // kiM dharai punnacaMdo, kiMvA icchati pAmarA khitte / AmaMtasu aMtaguruM kiMvA | sokkha puNo sokkhaM ? // 53 // daTTaNa kiM visai kusumavaNaM jaNiyajaNamaNANaMdaM / kaha Nu ramijai paDhamaM paramahilA jArapurisehiM ? // 54 // surasuMdarIi ciMtiya bhaNiya eyapi jANiya deva ! / daivatthaM dusamatthaM uttarametthaM 'sa-saM-kaM te // 56 // iya paNhottarabhiMdaNakaraNikarasANavaggahiyayANa / devInivANa tahiya samAgao kasiNagurusappo // 56 // aha puvyaverieNavi | sappeNa teNa doNNivi jaNAI / dukhUNa paTThidese davAiM garuyaroseNa // 57 // sappo sappotti peyapirIi devIi kalayalaM socA / aha khaggavaggahatthA samAgayA aMgarakkhA se // 58 / / bhuyagovi hu bhayasaMbhamaveviradeho kayAvarAhotti / nAsaMto haNiUNaM khaMDokhaMDIkao tehiM // 59 / / tayaNataramucchalio mahaMtakolAhalo pariyaNassa / samayaM ciya nivadevIdehaTThiyavisaviyAreNa // 6 // to| vauhippaMti pahANA gAruDiyA gAruDesu pattaTThA / kIraMti maMtajAvA ANAviaMti mUlIo // 61 / / abhimaMtiyatoeNaM dijata za-sukham , zAmba-vajram , zambala pAtheyam ; ityeva vardhamAnaikaikAkSarairuttarANIti / 2 me he lakSmi ! grAme, saMgrAme, ityarthaH / 3 pAmaro kuTumbI / | 4 ante guruyasya tam , sagaNamityarthaH / 5 visaTTai-vikasati / 6 dvirvyastam / 7 dviH samastam / 8 sasa (zazam hariNam ) kaM (jalam ); sa! (sagaNa! | ityarthaH) se (mAgukham ) ke (ke mukha); sasaMka (zazAGkam ); sasaka (sazaGkam ) / 9 prajalpivyAH / 10 khaNDamaNDIkRtaH / 11 vAhippati gyAhiyante Ahuyante ityarthaH / 12 AnAyyante / 13 dijjati+acchi dijjatacchi / For Private and Personal Use Only
Page #276
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagersuri Gyanmandie surasuMdarI cariaM // 134 // cchinnslildhaaraao| bajjhati kaMDayAI pauNIkIrati argayAI // 62 // iya gAruDiyasaNAhe nahayaranivahammi AulIbhUe / ghayasi-mAsI tevva hu~yAse pabalIbhRe visaviyAre // 6 // naranAho abbattaM divyamaNi ANahatti bhagamANo / pikkhaMtANaM khayarANa tattha jAo pariccheo | vigayaciTTho // 6 // yugmam / / etthaMtarammi vinAyavaiyarA rAiNo piyA bhagiNI / pabhaNai piyavayA vacca vacca lahu bAhuvega ! tumaM | // 65 / / gaMtUNa bhANuvegassa naMdaNaM caMdavegakhayaresaM / maha vayaNeNa maggasu nayare sirikuMjarAvatte // 66 / / bhaNasu ya jo so vijApasAhaNujaeNa rakkhaDA / tumae nIo puti dincamaNI maha samIvAo // 67 / / so Dhoijau sigdhaM iya bhaNio so gao turiyvego| gaMtu khaNaMtarAo samAgao caMdavegeNa // 68 // khayareNa samaM tAhe maNisalilapayANapuvvayaM vihiyaM / nIsesavisavigAreNa vaJjiya juvalayaM jugavaM // 69 / / yugmam / / tuTTho nahayaravaggo piyavayA taha ya pariyaNasamaggA / rAyAvi bhavasarUvaM citato Agao nagaraM // 70 // aviya / etto | tatto vivihAvayAhi dhippaMtajIvasArANaM / saraNaM nasthi jiyANaM jiNidadhamma pamottuNa // 71 / / mUlaahibisavisUiyapANiyasatthaggi| saMbhamehiM ca / dehatarasaMkamaNaM karei jIvo muhuneNa / / 72 / / tA erisammi cavalammi jIvie visayamohiyA jIvA / mohamahAgahaghetthA | tahavi hu dhamme pamAyati / / 73 / / aha nahayaranivaheNa volINA Avayatti tuTTeNaM / gayapuramAgaMtUrNa baddhAvaNayaM kayaM ranno // 74 // surasuMdarIvi devI diyahaM taM ceva paDhamayaM kAuM / gambhavaI saMjAyA ninnehA niyayadaiyammi / / 75 / / aviya / jaha jaha baDDai gambho | taha taha devIvi gabbhamAhappA / niTUrahiyayA ciMtai mAremi nivaM sahattheNa // 76 // to / AbhAsiyAvi rUsai niThuramullavai necchae bhoga / daTThoTThabhiuDibhImA diTThammi parammuhA ThAI // 77 // taM vivarIyasa ruvaM daTTaNa piyaMvayA bhaNai bhadde ! / kIsa tuma ninahA bahumanasi neva rAyANaM ? // 78 / / surasuMdarIi bhaNiya doseNa imassa 1 kaNTakAni auSadhivizeSarUpANi / 2 agadAni-auSadhAni / 3 hutAza: agniH / 4 DokyatAm upasthApyatAm / 5 ghatyo prastaH / 6 pramAdyanti / For Private and Personal Use Only
Page #277
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |pAvagambhassa / maha maDDAi paoso uppaJjai pAvakammAe // 79 / / tA gaMtuM naravaiNo sAhijasu jeNa annahAbhAvaM / na karei majjha uvari viyaliyanehaM mamaM daTTuM // 80 // annaM ca bhaNasu daiyaM daTTabbA neva pAvakammA hN| jAva na jAi pasabo pAvayagambhassa gambhassa // 8 // * gaMtuM piyaMvayAe siddha sarvapi mayarake ussa / taM souM rAyAvi hu vimhiyacitto imaM bhaNai / / 82 / / avo! jA maha virahaM devI nimi| saMpi soDhumasamatthA / sA gambhassa pabhAvA adaMsaNaM niThurA mahai / / 83 // tA kiM na hoja so ciya puvvaviruddho subaMdhujIvo'yaM / bhaviyavvayAvaseNa uvavanno devIkucchIe ? // 84 // emAi ciMtayaMto devIe adinadasaNo raayaa| niyavairiyasaMkAe jAvacchai demio | citte // 85 / / tAva ya devi daTTuM asuhajjhavasAyadAruNaM ranno / manne piyamittA iva sAmamuhA se thaNA jAyA // 86 // naravaravarasuhasaMgamasuhavirahukkaMThiyava devIe / ujjhiya sAmacchAyaM gaMDayalaM paMDuraM jAyaM / / 87 // savvehivi garuyattaM pattaM na maetti laddhapatthAvaM / vitthariyaM se udaraM naravaiNo veriuggamaNe / / 88 // dahraNava udarassavi garuyattaM jAyativvaabhimANaM / baDDai niyaMbabi mA jiNijatti | ciMtAe / / 89 / / kamaso pasavaNasamae saMpatte saMsaharammi muultthe| pAvaggahAvaloiyalagge laggAi viTThIe~ / / 90 // surasuMdarI pasyA | mahayA kiccheNa dArayaM tAhe / hitthehiyaeNa rannA vAhario pvrjoisio||91|| puTTho ya kahasu taNayassa guNagaNaM eyarasa samayajAyassa / dhUNiyasireNa teNavi bhaNiyaM naranAha ! nimuNesu // 92 / / erisasamae jAo jaNayassa na suMdaro havai baalo| vahRto piugehe haNai kulaM rAyalacchi ca // 9 // deva ! na rUseyatvaM jAva tumaM neva pecchase eyaM / tAvacciya tuha kusalaM pANANavi saMsao dive / / 1 balAt / 2 pradoSaH=pradveSaH / 3 vigalita-vighaTitam / 4 pApagabhasya pApasahitasya / 5 dUmiodUnaH / 6 suho-zubhaH / 7 suha-sukham / 8 vistRtam / jipijja jApyai mA jitaM bhUvamahamityarthaH / 10 zazadhare / 11 viSTiH bhdr|| 12 hitthotrastaH / For Private and Personal Use Only
Page #278
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI | solahamo pariccheo cari // 135 // // 94 // rannA bhaNiyaM bhaddaya ! ko kovo ettha vatthuparamatthe / satthasamatthiyamajjhasthatattabuddhIhiM kahiyammi ? // 95 / / kayau~vayArammi | gae saTThANaM aha niveNa vauhittA / bhaNiyA suhAsaNatthA piyaMvayA soyatavieNa / / 16 / / paDhamasuyajammadiyahe hariso kira hoi jaNaNijaNayANaM / taM puNa divvavaseNaM amhaM annArisaM jAyaM // 97 / / tA bhade ! taM gacchasu bAlaM pittaNa dhAvisaMjuttaM / niyasAsurae sigdhaM buddhiM tattheva neyavo // 18 // tIe tahatti bhaNiuM nIo suranaMdaNammi nyrmmi| siTTho tavvuttaMto khayarAhivaniyayadaiyassa // 19 // jalaNappahakhayarAhivapiyabhaJAcittalehataNayassa / jalakaMtassa u sabo teNavi bahu maniyA esA // 100 // yugmam / / tAhe jalakaMteNavi | jammaNamahimAisayalakAyavaM / kAUNa kayaM nAmaM suhadiyahe mayaNavegotti // 101 / / kamaso pavaDDamANo patto so jovvaNaM mynnvego| aviNIo dussIlo aMkaccanirao kaeNyagyo ya // 102 // jalakaMtakhayaraputto kaMcaNadevIi gmbhsNbhuuo| jalavego se mitto jAo | sahapaDhiyaramiutti / / 103 // | surasuMdarIi kaiyAvi sIhasumiNeNa sUio tnno| uppanno bIovi ya suhatihinakkhattajogammi // 104 // rUveNa aNaMgasamo | sUro cAI piryavao dkkho| nAmeNa'NaMgakeU suviNIo jaNaNijaNayANa // 105 / / kamaso jovvaNapatto jubarAyapayammi ThAvio | eso| sAhiyavijo viyarai icchAe khayaranayaresu / / 106 / / mahumAse saMpatte rAyA aMteureNa sNjutto| aTThAhiyamahimaTThA patto veyaDa| kUDammi // 107 // mahayA vicchaDDeNaM pattA veyaDDavAsiNo khayarA / gaMdhavanadRpaurA vaTTai aTThAhiyA jAva // 108 // tAva ya gaMgAvattAu AgayA khyrniyrpriyriyaa| vararUvavaI kannA aNaMgavegatti nAmeNa // 109 / / diTThA sA juvaranA tIevi siNiddhadidvipAeNa / 1 'daivajJe' iti zeSaH / 2 vyAhRtya aahuuy| 3 anyAdRzam / 4 dhAvI-dhAtrI / 5 sAsura ya=zvazuragRham / 6 akRtynirtH| 7 kRtaghnaH / // 135 // For Private and Personal Use Only
Page #279
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir viddho aNaMgabANehiM jhatti AyallayaM patto // 110 // pucchai aNaMgakeU vasaMtanAmaM vayaMsiyaM bhadda! / kassesA varavilayA kassa va dhUyA Ao kiMnAmA ? // 111 / / bhaNiyaM vasaMtaeNaM gaMgAvattammi Asi vrraayaa| siriMgaMdhavAhaNoti ya mahilA mayaNAvalI tassa // 112 / / MT tIe ya tiNi taNayA paDhamo nahavAhaNo mayarakeU / taio ya mehanAo vijAvalagaviyA sUrA // 113 // piuNA saha pavvaie jAe nahavAhaNe myrkeuu| jAo rAyA sovi ya viyaNe vijja psaahito||114|| piuNA tujjha pamAeNa mArio chinnavaMsajAlIe / gurukaruNANugaeNa tuha piuNA ThAvio rajje // 115 / / eso u mehanAo dinnANi pabhRyagAmanayarANi / cittagaikhayaradhUyA dinA |paumoyarA pavarA ||116 // tisRbhiH vizeSakam / / tIe esA dhUyA kannA nAmeNa mayaNavegatti / eyaM ca kumara! maggai piyaMyamAe piyayamassa // 117 / jalakaMtassa u putto kaMcaNadevIi kucchisNbhuuo| jalavego kiM dinnA navatti sammaM na yANAmi // 118 // iya soUNa kumAro vajarai vasaMta ! suNasu maha vayaNaM / eyaM kanArayaNaM viNA u maha natthi jIyAsA // 119 / / jai jIvieNa kajaM ahayaM | vA ballaho jai ya tujjh| tA gaMtUrNa tAyaM taha bhaNasu jahA lahuM lahai // 120 / / aha so bAlavayaMso nAUNaM nicchayaM kumArassa / || gaMtUNa ya taM ranno jahaTTiyaM sAhae savaM // 121 // ratnAvi mehanAo vAhariUNaM vimaggio kanna / teNavi ya tassa dinA viyasiyava| yaNAraviMdeNa // 122 / / gaMgAvatte vattaM pANiggahaNaM mahAvibhUIe / nIyA ya mayaNaveyA kumareNa niyayanayarammi // 123 // soUNa pANiggahaNa jalavego dUmio ya citteNa / kannAvioyaduhio dukkha naraovamaM patto // 124 // ruTTho aNaMgakeussa ciMtae vivihamAraNovAe / laddhovAo gaMtUNa sAhae mayaNavegassa // 125 // mitta ! tuma na viyANasi jedvasuo taM hi myrkeuss| AyattatAM vazyatAm / 2 vayasya=mitram / For Private and Personal Use Only
Page #280
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir cari // 136 // * surasuMdarIi putto ihANio jammadivasammi // 126 / / avamanio si mittaya ! jaNaeNa tumaM suniThuramaNeNa / tujjha kaNiTTho bhAyA * solahamo | rjuvarajje jeNa ahisitto||127|| mAyAvittANi ya tujjha dasaNaM kahavi neya icchaMti / veriyasarisaM dhAreMti jeNa dUraTThiyaM nicaM // 128 / / pariccheo *na ya lahasi tuma gaMtu tIi disAevi jattha tuha jnno| tA piuparibhUeNaM vayaMsa ! kiM tujjha jIeNa? // 129 // emAivayaNamahu sappihomio tassa guruposggii| jalio jammaparaMparanibaddhasaMbaMdhajogeNa // 130 // aha so rosaivasaTTo pabhaNai daMsehi veriyaM piyaraM / daMsemi avanAe jeNa phalaM tassa pAvassa // 131 // bhaNai tao jalakato so tujha piyA aNegakhayarehiM / rakkhijai tikkhA. | liyakhaggagayAvaggahatthehiM // 132 // rUvaparivattiNi mitta ! geNha eyaM kulAgayaM vijaM / jeNa jahicchiyaatthassa sAhago hosi ai| reNa // 133 / / dinnA ya teNa vijA raeNnaM gaMtUNa sAhiyA kmso| gayapuramAgamma Thio ceDIrUveNa devigihe // 134 / / surasuMdarIi ceDI laliyaM hariUNa dUradesammi / mottaNa tIi rUveNa so Thio nivavahaTThAe // 135 // kasiNAhiDasaNadivasAu naravaI divvaaMgulIeNa / karasaMThieNa ciTThai surayAiyaM pamottUrNa // 136 // aha annayA nariMdo bhottUNaM khyrkNcuismggo| devIgharaM paviTTho dihro ceDIi pAvAe // 137 / / mottUNa aMgarakkhe bAhiM devIe vihiyamaMgillo / vAsaharammi paviTTho rayaNavicittammi devijuo||138|| parihAsAIhiM khaNaM acchittA surayasevaNAraMbhe / millei aMgulIyaM devI AbharaNaThANammi // 139 / / pAraddhammi ya surae sahasA AyaDiUNa karavAlaM / ceDIveseNa Thio taNayakayaMto tahiM patto // 140 / / jaNaNIsurayAsattaM jaNayaM ghAeumujao taNao / hA! hA! kaTThama // 136 // 1 bhavamataH avajJAtaH / 2 yauvarAjye / / jIvitena / 4 sarpiH dhRtam / 5 roSavazAtaH / 6 avajJA=apamAnaH / 7 araNyam / 8 tanayarUpa* kRtAnta ityarthaH / For Private and Personal Use Only
Page #281
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir karja dhiratthu saMsAravAsassa // 141 // jANato niyaputto piyaraM ghAei jaNaNisaMjuttaM / dosaparaddho jamhA aho! duraMto imo doso | // 142 // rAgAo hoi doso dosAo hoi verasaMbaMdho / verAo pANighAo tatto gurukammabaMdhotti / / 143 // kaimmagurU pANigaNo nivaDai tirinarayadukkhagahaNammi / dukkhaparaddho pAvaM kuNamANo bhamai puNaruttaM // 144 // narayAo tiriyatte tiriyatAo puNovi narayammi / dukkhasayasaMpauttaM bhavapariyaTTU kuNai jIvo // 145 / / evaM nAUNa jaNA rAgaddosANa vajaNaM kuNaha / bhavasayakilesabahulaM | saMsAraM jeNa uttaraha // 146 // ugginakhaggamabalaM avaloiya naravaIvi vimhio| ciMtei aho! dhaTThA majjha vahaTThA iha pvitttthaa| || // 147|| lallakkamukkahuMkArapuvvayaM thaMbhaNIe vijAe / thaMbhiyadehA jAyA niciTThA cittamuttivva // 148 // devIvi vimhiyamaNA bhaNai | ya lalie ! kimevamAraddhaM / pAve ! keNa pauttA duTeNaM ghAiyA rano? // 149 // rannA bhaNiyaM itthIe sAhasaM erisaM na saMbhavai / tA devi! kovi duTTho divo kAleNa puriso'yaM // 150 // paraviAccheyakari vijaM AvAhiUNa naravaiNA / cirakAlasAhiyAo chinnAo tassa vijAo / / 151 // taccheyAo jAo peyaittho so pakaMpamANataNU / bhaNiyaM niveNa aNuharai devi ! eso kumArassa // 152 // tA nUrNa so eso paDhamo tuha puttao na annoti / taM suNiya imA jAyA bhayalajjAsoyasaMbhaMtA // 153 // tammi ya diNammi suranaM| daNAo jalakaMtasaMtio duuo| phuDavayaNo nAmeNaM samAgao rAyakajjeNa // 154 // so vAhario rannA puTTho ki bhadda ! hoi so eso| so jo piyaMvayAe pAse saMpesio Asi 1 // 155 // jammadiNe nemittiyavayaNAo jAyamettao putto| bhaNiyaM ca teNa evaM eso | parado piidditH| 2 karmabhirguruH, karmabahula ityarthaH / 3 bhUyaH / 4 parivartaH bhramaNam / 5 lallakaM bhImam / 6 citramUtiriva / 7 ghAtikA / / AhUya / 9 prakRtisthaH / 10 anuharate anukaroti / For Private and Personal Use Only
Page #282
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI so mayaNavegotti // 156 / / yugmam // soUNa tassa vayaNaM rAyA soyAuro viciMteI / aJjavi puvvaviruddho vairI paDhi na chaDDe // solahamo cariaM Mal||157 // dhI! saMsArasahAvo puttovi hu dAruNo havai baharI / piccha akAraNakuvio vaivasai eyArisaM pAvaM // 158 // maMtIhiM samaM | // matAhi sama pariccheo maMtaM guttaM kAUNa tANa vayaNeNaM / kaTThahare so chUDho nrvihiypuriskyrkkho||159|| tatthavi kalusiyahiyao piyvhprinnaamni||137|| cchymiio| koheNa dhamadhamato kiccheNaM gamai diyahAI // 160 // aha annayA kayAivi paJjosavaNAdiNammi saMpatte / cArAgAranara-1 gaNe visujjhamANe nivANAe // 161 / / sumaNi taNayaM jeTTe kaTThahare saMThiyaM nrvriNdo| ciMtai hA! hA! kaTuM na hu juttaM majjha eri| sayaM // 162 / / jaivi hu kayAvarAho dussIlo haMdi ! naMdaNo majjha / tahavi hu tammi niruddhe rajasuhaM no pasaMsAmi // 163 // pajosa-* | vaNAvi hu maha na ya mujjhai tammi baMdhaNaThiyammi / iya ciMtiUNa mukko peselavayaNehiM Alavio // 164 / / muMcasu putta! visAyaM | kuNasu pasAyaM kumArabhuttIe / dikkhAi gahaNasamae niyayapae taM ThavissAmi // 165 / / desaMte gAmasayaM dAuM pNcciyniyynrshio| paTTavio sovi gao amukkavero niyamaNammi // 166 // ciMtei so kayagyo vivihovAehiM mAraNaM piuNo / rattIe lahai nidaM na ya so kUDAI ciNteto||167|| tattha ya pavvayagahaNe pallIpAsammi saMvasaMtassa / mUlIe gavasaMto dhUmamuho Agao jogI // 168 // u~vayario so teNaM sayaNAsaNapANabhoyaNAIhiM / tuTeNa teNa dinnaM addissa aMjaNaM tassa // 169 / / aMjiyaloyaNajuyalo addisso so maNeNa ciMtei / mAremi veriyaM taM jeNa maNaM nivvuii| . chaDDei-muzcati / 2 vyavasyati=karoti / 3 pryussnnaadine| 4 nRpaajnyyaa| 5 pezalaM-mundaram / 6 pratyayitaH vizvastaH / 7 upacaritaH pUjitaH / 18 adRzyam / ||137 // For Private and Personal Use Only
Page #283
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir lahai // 170 // esa maha rajalaMbho hatayo jaM piyA sahattheNa / veriyajaNeNa dinnaM rajaM narayaM visesei // 171 / / aha so addissataNU | vaMciya sayalaMpi rakkhaNanarohaM / Agamma gayapurammI rano chidaM paloeD // 172 / / baccoharaDio so sarIraciMtatthamAgayaM piyaraM / maNirahiyaM paTTIe pAvo ghAei churiyAe // 173 / / du8 apicchamANo ya naravaI takkhaNeNa nikkhNto| pabhaNai ruMbhaha dAraM addisso, | acchae kovi // 174 / / haNa haNa bhaNamANehiM kuMtaggAhehiM ruddhadArammi / maraNabhayAo paDio veTThayakUve mynnvego||175|| pAvaM | ciMtei naro veriyaloyassa kuurprinnaamo| navaraM nivaDai tasseva dukkhayaM iyarapunnehiM // 176 / / rAyAvi aMgarakkhehiM takkhaNaM vedio | pruuddhvnno| jAo maNisalileNa siMcaMto veyaNAMrahio // 177 / / desaMtAo pattA bhaNani parirakkhagA narA deva! / ahisso hoUNaM navo so mayaNavego mha // 178 // aha rAyA saMviggo ciMtai taNayassa vilasiyaM eyaM / jANato kiM ajavi nirujjamo dhmmkrnnmmi||179|| bhogAsatto jiNadhammavajio kahavi jai mao hoto / aTTajjhANovagao kA majjha gaI tao hotA? // 18 // | aha anayA kayAivi vinatto so niuttakhayareNa / kusumAyarammi sUrI samAgao cittavegotti // 181 / / pahasiyavayaNo rAyA dAUNaM pAriosiyaM tassa / aMteureNa sahio saMpatto sUripAsammi // 182 / / ti payakkhiNiUNa muNiM baMdai vinnonnmNtsirkmlo| taha amarakeumAI baMdiya bhattIi uvvittttho||183|| saMsAruvveyakarI rAgaddosAisattu nimmahaNI / saMvegakarI vihiyA vittharao desaNA guruNA // 184 // taM souM saMviggo pucchai rAyA kahehi me bhyvN!| kiM vahai verabhAvaM maha putto mayaNavegotti // 185 // kattha va ciTThai saMpai, pabhaNai sUrI suNehi nrnaah!| jo so subaMdhujIvo Asi suro kAlabANo te // 186 / / kAuM vijAccheyaM surasuMdariha 1 viSTAkUpe / 2 kusumAkare etannAmni udyAne / 3 pAritoSikam / For Private and Personal Use Only
Page #284
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagersuri Gyanmandie surasuMdarI cariaM --*48 molamo pariccheo // 138 // * | raNasamayakhINAU / uppano vaNamahiso daveNa daDDo mao ranne // 187 / / yugmam / / khayakimikulAulAe gambhe chuhiyAe saarmeiieN| jAo suNao tAva ya paMcamadivase mayA jaNaNI // 188 // DiMbhakayatthaNaduhio bhukkhAi mao taovi vippagihe / jAo gali- | gorahao tottayaghAehiM viddavio // 189 // | galiyattaNakhineNaM dino vippeNa ghaMciyavarassa / tilajaMtammi vahato ahonisiM dubbalo jaao||190|| kimikAyakhaiyadeho pAe | |ghasiUNa dIharaM kAlaM / gosIsatarugaNaDDe himavaMte pannago jaao||191|| Dasio teNa naravara! paNhottaravAvaDo saha piyaae| tuha aMgarakkhanihao uppano mayaNavego so||192|| puvakayavevasao puttovi vahujao imo teNa / addisso haNai tuma so ciya | baccohare taiyA // 193 / / kotakato bhayasaMbhameNa paDio sa vaccakUvammi / baccAhAro tehiyaMba so Thio "dIharaM kAlaM // 194 // asu-| ddhavisohayapurisehiM dArapihaNe kayAi avaNIe / rattIe niggao so naTTho ya bhaeNa tuha rAya ! // 195 / / pAvodaeNa aNuciyaA| hAranisevaNeNa se koDhaM / jAyaM veyaNapauraM saMpai so bhamai dukkhatto // 196 / / soUNa sUrikhayaNaM saMviggo jAyaviraipariNAmo / sura suMdaribIyasurya aNaMgakeuM Thaviya raje // 197 / / jiNaceiyANa pUrya kAuM dAUNa vivihadANAI / vatthAsaNAiehi sammANeUNa muNisaMgha ||198|| bahuvijAharasahio pabbaio jAyatibbasaMvego / suhalagge saMpatte payamUle cittavegassa // 199 / / tisRbhiH vizeSakam / / sura| suMdarIvi souM veranimittaM sudAruNaM dukkhaM / pavvaiyA gaNiNIe payamUle kaNagamAlAe / / 200 // iya tinnivi miliyAo vayapaDi| vattIe puvvbhginniio| tANaM ca puvvadaIyA mittA te tinnivi miliyA // 201 // cittagaivAyagassa o pAse paDhiUNa aNgsuttaaii| | saarmeyii-shunii| 2 zunakaH zvA / 3 ghaMcio tailikaH / 4 tilayantram , dvitIyAyAH sthAne sptmii| 5 vAvaTo vyApRtaH / 6 vdhoytH| 7 kuntA- krAntaH / 8 varcaHkUpe / 9 ttraiv| 1. dIhara-dIrgham / 11 piNaM-pidhAnam / 12 kuSThaH / 13 dayitA: bhAraH / 14 vAyago vAcakaH upaadhyaayH|| ***46HIR 39* * // 13 // For Private and Personal Use Only
Page #285
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir *-* - -*-* atthaM suNei mUle guruNo siricittavegassa // 202 // kAleNa mayarakeU suttatthavisArao mhaastto| paMcavihaMpi ya tulaNaM karei e. gAgipaDimaTThA / / 203 / / tavabhAvaNAe bhAviya attANaM sattabhAvaNambhAsaM / kuNamANo peyavaNe rattIe ThAi ussaggaM // 204 // etthaMtarammi sUrI viharaMto pAvio puri caMpaM / paDimAe mayarakeU paidiyahaM ThAi peyavaNe // 205|| cittagaivAyagovi ya vAyaNasamayammi saahumjjhgo| vigahapamAyAsatto hario keNAvi deveNa // 206 / / aha muNiNo vimhaiyA gurUNa sAhiti hrnnvuttNt| uvautto puvvagae nAuM taM vaiiyaraM suurii||207|| AmaMtiUNa samaNe pavattiNi sayalasAhuNisameyaM / vaJjarai gurU aJjA! vajaha veraM sudUreNa // 208 / / yugmam // jo so mohilajIvo sumaMgalo parabhavammi rudveNa / dhaNavaijIvasureNa hayavijo mANusanagassa | // 209 / / parao muko taiyA hiMDato maNuyavirahie ranne / Dasio kukkuDasappeNa so mao bhamai sNsaare||210|| yugmam / / nArayatiriyanaresuM dAruNadukkhAI tattha aNuhaviuM / siddhatthapure jAo suraho so knngviputto||211|| khayavAhIe mayammI suggIve naravaI imo jaao| takammudayA rajaM ahiTThiyaM suppaiTeNaM // 212 // rajabbhaTTho caMpAe Agao kittidhammanaravaiNA / desaMte gAmasayaM | dinnaM se dhUya taNayassa // 213 // dunnayakArI bhImeNa rAiNA kittidhammataNaeNa / nivvAsio aDato nibino tAvaso jaao||21|| | kAUNa ya bAlatavaM joisavAsI saNiccharo jaao| sariUNa puvbavairaM ihAgao cittagaipAse // 215 // chidda gavesayaMto vigahapamatto | ya vAyago aJja / avahariuM pakkhitto sureNa so lavaNajalahimmi / / 216 / / suhapariNAmo bhayavaM sukkajjhANeNa dddddkmmNso| saMpai bhavabhayamukko aMtagaDo kevalI jAo // 217 // soUNa sUrivayaNaM samaNA samaNI ya paramasaMviggA / tAvaya peyavaNAo samAgao amrkeumunnii||218|| bhaNai ya guruANAe pretavana-mazAnam / 2 jJAtvA / 3 vyatikaram / 4 kSayavyAdhinA / 5 duhitRtanayasya / 6 smRtvA / *-* *- *-*-*- - For Private and Personal Use Only
Page #286
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI solahamo pariccheo cariaM // 139 // * *** dhaNadevajuo ahaM tu peyavaNe / bhayavaM ! gao pahAe pAse muNimayarakeussa // 219 / / tahiyaM ca na so diTTho diTThA ya ciyA phuraMtaiMgAlA / gaMdhodagakusumavAsaM ca nivaDiyaM dIsae tattha // 220 // duguNANiyasaMvego pabhaNai sUrIvi nAyaparamattho / dukkhatto hiMDato | ihAgao mayaNavego so||221|| peyavaNe paDimatthaM piyaraM daddUNa ciMtae pAvo / iNhi karemi sahalaM niyajamma veriyaM tuM // 222 // | dAruyabhariyaM sagaDaM bhaggaM mottUNa tattha sAgaDio / ussUraMti paiiTTho vasabhe cittUNa nayarIe // 223 // jAe tamaMdhayAre tahi o ka dvehiM teNa pAveNa / pacchAiUNa daDDo cIyAjalaNeNa so sAhU // 224 // dehaM sa dahai siMhI sukajjhANeNa sovi kmmaaii| avicala| citto bhayavaM aMtagaDo kevalI jAo // 225 // evaM samullavaMtassa sariNo ullasaMtaviriyassa | khavie kammacaukke uppannaM kevalaM nANaM / / 226 // taha amarakeumuNiNo dhaNadevajaissa kaNagamAlAe / kamalAvaisurasuMdaripiyaMguvaramaMjarIe y||227|| suhabhAvANamimANa uppaNaM kevalaM varaM nANaM / devehiM kayA | mahimA mokkha pattANi kAleNa // 228 / / yugmam // pAveNa mayaNavego bhamihI saMsArasAyaramaNataM / tA bho bhavvA! ujjhaha rAgaddose | mahAsattU // 229 // ittha ya kahA samappai surasuMdarinAmiyA purA bhnniyaa| rAgaddosavimukaM paNamaha bhattIi jiNaiMdaM // 230 // niccapaloyaNanirayA taggayacittA vimukavAvArA / atthappayANarahiyA jAsiM vayaNapi na lhNti||231|| niyatthapayANevi hu rasarahiyAo na diti sambhAvaM / paramatthavirahiyANaM annatthanibaddhacittAo // 232 // tAsu varavesiyAsuba suvannarayaNucchalaMtasohAsu / bahala 1 sphuradaGgArA citaa| 2 zAkaTikaH zakaTasvAmI / 3 praviSTaH / 4 tamAyA rAtryA andhakAre / 5 zikhI agniH / (dhanadevayateH / / arthaH padArthaH, dhanaM ca / 8 vesiyAbvezyA / 9 suvarNAH zobhanAkSarANi, suvarNa-hema ca; rayaNA-racanA, ratnAni ca / ** * // 139 // *** For Private and Personal Use Only
Page #287
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir niraMtaravannayasaMjAyasarIrasohAsu // 233 // AsattaM suviyavANa mANasaM jaivi aNudiNaM nRNaM / tahavi hu maha vinnattiM suNaMtu iha sajaNA saralA // 234 // catasRbhiH kalApakam / / niralaMkArAcchaMdANuvattiNI laliyakomalasarIrA / dAliddiyavarakulabAliyavva esA kahA tumha // 235 / / uvaNIyA suyaNANaM annAsattAvi vArayaM dAuM / aviyaDDAvi viyaDDA jaha hoi tahA jaiijAha / / 236 / / yugmam / / ___Asi jiNo jayabaMdhU titthayarovaddhamANanAmotti / saMsArajalahimajaMtajaMtujaNajANavattasamo // 237 // sIso tassa suhammo tatto | jaMbU tao ya pabhavotti / evaM sUrINa paraMparAe tA jAva vairotti // 238 // sAhAe tassa sUrI jiNesaro nAma Asi vikkhaao| | tatto ya nimmalaguNo ujjhAo allao nAma // 239 / / sIso ya tassa sUrI sUrovva sayAvi jnniyNdosNto| Asi sirivaddhamANo pavamANo guNasirIe // 240 // rAgo ya jassa dhamme Asi paoso ya jassa pAvammi / tullo ya mittasattusu tassa ya jAyA duve sIsA // 241 // duvvaarvaaivaarnnmrdRnitttthvnnnitttthrmiNdo| jiNabhaNiyasuddhasiddhaMtadesaNAkaraNatalliccho // 242 / / jassa ya aIvasulaliyapayasaMcArA psnnvaanniiyaa| aikomalA 'silese vivihAlaMkArasohillA // 24 // lIlAvaittinAmA suvnnrynnohhaarisylNgaa| vesavva kahA viyarai jayammi kayajaNamaNANaMdA // 244 // yugmam / / ego tANa jiNesarasUrI sUrovva ukkaDapayAvo / tassa siribuddhisAgarasUrI ya sahoyaro biio||245|| punsrdiNdusuNdrniyjspbbhaarbhriybhuvnnylo| jiNabhaNiyasatthaparamatthavittharAsattasuhacitto 1 suvidagdhAnAm / 2 avidgdhaapi| 3 yatadhvam / 4 jgdvndhuH| 5 doso dveSaH doSA rAtrizca / 6 pradveSaH / 7 duricAdivAraNa(gaja)garvaniSThApana Bell (vinAzana) nisstthurmRgendrH| 8 talliccho ttprH| 9 zleSe zabdAlaGkAravizeSe, Alijhane ca / 1. suvannarayaNA-zobhanavarNaracanA, svarNaratnAni c| 11 vezyeva / 12 tayoH shissyormdhye| For Private and Personal Use Only
Page #288
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandie surasuMdarI solahamo pariccheo // 246 // jassa ya muha kuharAo viNiggayA atthavArisohillA / buhacakavAyakaliyA raMgaMtasuphakkiyataraMgA // 247 // taDaruhaavasaddama | cariaM | hIruhohaummUlaNammi susamatthA / ajjhAyapavaratitthA paMcagaMthI naI pavarA // 248 // tesiM sIsavaro dhaNesaramuNI eyaM kahaM pAyarDa caDDAvallipurIThio saguruNo ANAe pADhaMtarA / kAsI vikkamavaccharammi ya gae bANakasunnoDupe mAse bhaddavae gurummi kasiNe bIyAdha-| // 14 // gaNiTThAdiNe // 249 // saahudhnnesrviriysubohgaahaasmuuhrmmaae| rAgaggidosavisaharapasamaNajalamaMtabhUyAe // 250 / / esovi pubba| sUiyanivvANavihANavanaNo nAma / surasuMdarIkahAe solahamo iha priccheo||251|| // solahamo pariccheo smtto|| 1 phakikAmapanthaviSamasthAnam / 2 etannAmA granthavizeSaH / 3 akArSIt / 4 vAmagatyA / vlailailailailaivaivaivaivail ||sursuNdrii cariaM samattaM // Sweonesomvemuconvensoormouvonvenurumuk // 14 // For Private and Personal Use Only
Page #289
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir INDIHIMIRRITY zuddhipatram lyymm patra pRSTha paMkti azuddhiH 171 6 jaNaopi 192 1 viNAyamANaM 1 12 vighUrNayamAnakA 251 4 aMsujalapUsyiAI 2 4 rAmo 26 2 4 nIsAsa 271 9 ujjhasi 2 13 bhrazayitum 281 2 japamANe] 292 3 bhaNaha 321 1 tassAva 2 11 taggevasaNa zuddhiH jaNaovi virAyamANaM bighUrNayamAnikA aMsujalapUriyAI rAgo nIsAsaM Dajjhasi bhraMzayitum jaMpamANeNaM bhaNaha tassavi taggavesaNa patra pRSTha paMkti azuddhiH 36 1 4 annajanme 401 1 kuNumabANo 421 1 tadaTuM 421 4 gahi 441 10 kAsa sUrasi 46 27 bhaNiyaM . 14 AyajitaH 472 14 zrataH 502 10 hoha 511 12 uppaiyamaNo 52 2 2 madda 531 8 rottu zuddhiH annajamme kusumabANo taMdaTuM gahiyA kIsa jhUrasi bhaNiuM AvarjitaH zrataH utpaiumaNo bhadda ronuM For Private and Personal Use Only
Page #290
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir surasuMdarI svabhAvastho puttavayaNa zuddhipatram cariaM avaMDe muhakamale puNa ,, 13 svabhAvara 582 5 puttavaNaNaM 62 2 1 ja nijiyANaga 901 15 kuccheNa 95114 yeSA 1092 3 payaSi 1141 8 akaMDe 120 2 3 mahukamale 1262 11 puya 127 2 14 AkhyAtan 1292 1 paravvasANe 1302 15 vihvalAGgA nijiyANaga kRcchreNa yeSAM payapi // 14 // AkhyAtam parabyasANaM vikalAGgA // 14 // For Private and Personal Use Only
Page #291
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ** ***** A granthamAlA taraphathI atyAra sudhImAM pragaTa thayelA abhAntimadira ] - grantho:-[ vAyamamAyAda) *1 caityavandana covizI *2 sajjhAyamAlA *3 vikramacaritra bhASAntara *4 zAntinAthacaritram-gadyam *5 rAmAyaNam, gadyam *6 triSaSTIzalAkA saptamaparva gadya kiM. 1 // 7 vastupAla caritram-padyam kiM. 2 8 surasundarI cariyam * A cinhavALA pustako sIlIkamA nathI. **463981868*80 kiM. ***** *48 * ** *18 For Private and Personal Use Only
Page #292
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir CRIMOGRAMOGRANDMROGRAMOGRINDERGROGROGRuncoudMOGAROO // surasuMdarI cariaM samattaM // Genevenveeneneveneeeeeee For Private and Personal Use Only