________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुरसुंदरी अनुक्रमणिका चरि // 3 // 28 मरणपित्रन्यकन्यापाणिग्रहणतदासक्तिस्वावमाननायौवराज्यपरित्यागादिगर्भ पल्लीपतित्ववृत्तिस्वीकारपर्यन्तं स्ववृत्तान्तनिवेदनं च / / धनदेवस्य गमनानुशा / पल्लीपतिना तदा दिव्यमणेः समर्पणम् / एतादृशदिव्यमणेर्मनुष्यलोकासंभविनः कथं भवतां प्राप्तिरिति धनदेवस्य सुप्रतिष्ठं प्रति प्रश्नश्च / सुप्रतिष्ठस्य मणिप्राप्तिवृत्तान्तनिवेदनोपक्रमः / तत्र सुप्रतिष्ठस्य बने मृगयार्थ गमनम् / तत्र सर्पोपद्रवाकान्तविद्याधराकन्दश्रवणम् / तच्चूडास्थमणिनोपद्रवनाशनं चेति / तृतीयः परिच्छेदः। विद्याधरवृत्तान्तस्य सुप्रतिष्ठकृता जिज्ञासा / तन्निवेदनारम्भः / तत्र-वैताब्यवर्णनम् / रत्नसंचयनगरवर्णनम् / निजमातापितस्वजन्मादिव्यावर्णनम् / चित्रवेग इति निजाभिधानम् / विद्याभ्यासादि / सिद्धायतनयात्रामहोत्सववर्णनम् / वसन्तनुवर्णनम् / यात्रायां, ततः मातुलसुतेन सह कुञ्जरावर्तपुरे गमनं च / मदनत्रयोदशीमहोत्सवमदनमन्दिरादिवर्णनम् / तत्र कनकमालादर्शनम् / चित्रवेगकनकमालयोईष्टिमेलः / मोहोत्पत्तिः / उभयोर्दासीद्वारा वृत्तज्ञापनपत्रादिप्रेषणानयनप्रेमदाढर्थसूर्यास्तादिव्यावर्णनम्। विरहाग्निपीडावर्णनम् / सूर्योदयवर्णनम् / परिच्छेदसमाप्तिः। चतुर्थः परिच्छेदः। कनकमालाया नभोवाहनेन सह वरणस्य महोत्सवः / चित्रवेगमूच्र्छा / देवोपालम्भः / पूर्वमेव कनकमालापित्रा नभोवाहनाय निजकन्यावितरणम् तिवृत्तान्तस्य दास्या चित्रवेगाय निवेदनारम्भः / तत्रअमितगतेर्गङ्गावर्तपुरे गमनम् / सुरवाहनमुनिसमवसरणकेवलोत्पत्ति-देशनाश्रवण-कन्याभाग्यविवर-प्रश्नोत्तरादि / गन्धवाहनस्य स्वसुतनभोवाहनाथै कनकमालायाच्या, तत्स्वीकारलमनिर्धारणस्वपुरागमनस्वदयितातघृत्तझापननभोवाहनकन्यावितरणाग्रहादिवर्णनम् / // 3 // For Private and Personal Use Only