________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassaqarsuri Gyanmandir * * * * * * पत्राङ्क: विषयः 32 कनकमालाया अभिलषितवरसिद्धिनिराशा / आत्म इत्योद्यमः / देववाणीसमभीष्टभर्तृलाभशापनतदुपायप्र. दर्शनादिवर्णनम् / ततश्चित्रवेगस्याभीष्टसिद्धयाशा / आशाया निराशायां परिवर्तनम् / आत्मवधोद्यमः / चित्रगतिना तत्रागममनपाशच्छेदस्वस्थीकरणादि / परिच्छेदान्तः / पञ्चमः परिच्छेदः। चित्रगतेश्चित्रवेगवृत्तपृच्छा / प्रतिवचनम् / चित्रवेगवृत्तान्तारम्भः-जगरमातापित्रादिवर्णनम् / निजमातमातुलयोरन्योन्य भाविस्वापत्यवीवाहकरणप्रतिक्षा / मातुलराज्यप्राप्तिः / स्वभगिनीमातुलसुतयोश्चित्रलेखाज्वलनप्रभयोः पाणिग्रहणम् / मातुलस्य प्रभञ्जनस्य दीक्षा / ज्वलनप्रभराज्यावाप्तिश्चतिप्रभृतिवर्णनम् / कनकप्रभस्य ज्येष्ठभ्रात्रा ज्वलनप्रमेण युद्धम् / ज्वल- | नप्रभपराजयः / ज्वलनप्रभस्य श्वशुरनगरे गमनम् / चित्रवेगज्वलनप्रभयोः शालकभगिनीपत्योः पुरबहि- / पत्राङ्कः विषयः र्गमनम् / प्रभञ्जनमुनिकेवलोत्पत्तिदेशनाश्रवणराज्यावाप्तिप्रश्नोत्तरादि / द्वयोर्विद्याराधनाय गमनम् / तत्र निजभगिनीं कनकप्रमेणोपद्र्यमाणां दृष्ट्वा चित्रगतेस्तत्पृष्ठिधावनम् / कनकप्रभस्य निजनगरे आगत्य विद्यया चित्रवेगचि. त्तभ्रमकरणम् / ज्वलनप्रभस्य रोहिणीविद्यासिद्धिः। चित्रगतेबिंद्यामुखाद् वृत्तान्तश्रवणम् / तदानयनाय दमघोषप्रेषणम् / चित्रगतिस्वास्थ्यम् / योनिजनगरे प्रस्थानम् मार्गे इस्तिकृतोपद्रवात् कन्यायाः परित्राणम् / कन्याचित्रगत्योमिथःस्नेहमुद्रार्पणस्वस्थानगमनादि / चित्रगतेः कन्यापुरागमन-तत्पुरोद्वसताविलोकनकारण पृच्छादि / 43 कनकप्रभराजस्य प्रमादाजिनभवनोल्लङ्घनधरणेन्द्राक्रो शतद्विद्याविनाशपलायन-पुरलोकान्यान्यनगरगमनादिवृत्तान्तश्रवणम् / ततश्चित्रगतेविस्मयविरहदुःखकन्या * * -* * * For Private and Personal Use Only