________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandie K-*- सुरसुंदरी अनुक्रम चरि णिका * // 4 // * * * * गवेषणान्यान्यपुरभ्रमणचित्रवेगपाशच्छेदमिथोनिजवृ- / तख्यापनकनकमालाप्राप्त्युपायप्रदर्शनवर्णनं च। .. षष्ठः परिच्छेदः।। द्वयोस्तयोर्मदनमन्दिरे प्रच्छन्नतया गमनम् , कनकमालायास्तत्रागमनमकरध्वजसोपालम्भस्तवनपाशबन्ध मोचनमिथोमेलनादिवर्णनम् / चित्रगतेः कनकमालावेषेण मदनमन्दिराभिमुखं प्रस्थान च / धर्मनि धननिकुजे कचन तयोविधामकरणम, तत्र म्बखिया चित्रगतेरापतनम् , चतुर्णामपि मेलनसंभापणगोष्ठ्यादिः चित्रगतिस्त्रियाः प्रियङ्गमञ्जर्या नगरकुलजन्मस्थानादिवृत्तव्यावर्णनोपक्रमश्च / / प्रियङ्गमार्या जातिस्मरणोत्पत्तिः, विस्तरेण चित्रगतिपूर्वभवसंपन्धगर्भ निजपूर्वभवयोर्मनुष्यदेवरूपयोर्मध्ये वसुमतीस्वरूपस्य मनुष्यभवस्य निरूपणम् , देवलोकप्राप्तिश्चेति / सप्तमः परिच्छेदः। देवच्यवनदेवीविलापकेबलिदेशनाश्रवणचित्रगत्युत्पत्ति स्थानदर्शनादिविषयकपर्यनुयोग-प्रतिवचनसहितं प्रियङ्गमञ्जर्या देवभवस्य व्यावर्णनम् / प्रियकुमञ्जरीप्रचलद्भवावशिष्टवृत्तोपदर्शनम्, तच्छ वणात् चित्रगतेर्जातिस्मरणशानोत्पत्तिश्चत्यादि। वननिकुञ्जात् सस्त्रीकचित्रगतेः सुरनन्दननगरे प्रस्थानम् , कनकमालाचित्रवेगयोरपि ततः स्थानानुत्पतनम्, वर्त्मनि गच्छतोर्देवसाक्षात्कारसंभाषणनभोवाहनागमननिवेदनतत्प्रेषितव्यविघातकविद्याप्रतिघातसमथदिव्यमणिसमर्पणदेवतिरोधानादिपर्युपाख्यानं च / अष्टमः परिच्छेदः।। 62 नभोवाहनस्य ससुभटादिसामग्रयस्य दुराद्विलोकनम्, कनकमालाभयविह्वलताक्रन्दनादि, चित्रगतिना तत्संधीरतापादनम्, नभोवाहनसमापतनचित्रगतिनिर्भ सनबाणानेयवारुणादिशत्रवर्षणमणिप्रभावसंजनिततनिष्फलतादिवर्णनगर्भितमन्ततो नागपाशविद्याहानमोचनतत्कृतविषोमिप्रभावसंजातचित्रवेगपतनपीडन-- मूच्छादि च। * * * // 4 // * * For Private and Personal Use Only