________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुप्रतिष्ठस्य तत्र गमनम् / चित्रवेगापत्तित्राणादिद्वितीयपरिच्छेदाधिकृतवृत्तान्तसमन्वयसंकलितंच देवस्य पुनरागमनम्। तदागमननिजत्राणादिप्रयोजनपूर्वभवसंबन्धादिचित्रगतिपर्यनुयोगस्य देवविहितं सर्वपरिचितपूर्वभवघटनावर्णनोपहितं प्रतिवचनम्। - नवमः परिच्छेदः। देवस्य घनवाहनमुन्युपसर्गनिवारणमुनिकैवल्योत्पत्तिदेशनोपसर्गविधायकसुरपूर्ववैरवृत्तान्तस्वागामिभवविषयकदेवकृतप्रश्नकेवलिप्रतिकथनाएपवर्णनम् / चित्रवेगस्य स्वमाया नभोवाहनकृतापहारपश्चा द्भूतवृत्तान्तप्रश्नः / देवस्योत्तरम् / कनकमालां न. भोषाहनादपहत्य देवेन चित्रवेगाय समर्पणम् / चित्र वेगस्य कृतज्ञतानिवेदनम् / देवस्य घरग्रहणायाग्रहः। चित्रवेगाय विद्याधराधिपतित्वदानम्। देवान्तर्धानं चेत्यादि। द्वितीयपरिच्छेदाधिकृतसुप्रतिष्ठधनदेवयोर्दिव्यमणिवृतोपसंहरणम् / धनदेवाय मणेः समर्पणम् / धनदेव स्याने प्रस्थानम् / कुशाप्रपुरसंप्राप्तिः। श्रीदत्तधनदेबयोमिथोमैत्री. धनदेवस्य श्रीदत्तगृहे भोजनाय निमन्त्रणम्, तत्र श्रीकान्तादर्शननेहप्राप्तीच्छादिवृत्तान्तोपकथनम्। श्रीकान्तायाः कृष्णभुजङ्गदशनम् / नानोपायविधानम्। धनदेवेन दिव्यमणिप्रयोगेण तद्विषव्यपाकर णम्। धनदेवस्य श्रीकान्तापरिणयननिजपुरप्रस्थान मार्गस्थसीहगुहादाहविलोकनदेवशर्ममेलनदाहवृत्तान्त श्रवणदेवशर्मदेवलोकाप्तिस्यपुरागमनश्रीकान्तापुत्रप्रसत्यादिवर्णनं चेति। दशमः परिच्छेदः। पुत्रजन्मोत्सवसराशीकनृपनिमन्त्रणनामविधानराशीपु. त्राभिवाच्छासुताभावजन्यशोकादिवर्णनम् / राशो देवाराधनम् / देवतासाक्षात्कारः। राशीस्वप्न- दर्शनगर्भाधानहस्त्यारोहणादिदोहदोत्पत्तितदपहारादि। नैमित्तिकागमनराशीविषयकप्रश्नोत्तरनृपोत्तरदिक्प्रयाणराशीसमागमादिवर्णनम् / 76 For Private and Personal Use Only