________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir **468 सुरसुंदरी चरि अनुक्रमणिका -*-* *-* राझ्या गजविहितनिजापहारादारभ्य निजवृत्तान्तनिवे न्दर्या दास्यै स्ववृत्तनिवेदनोपक्रमश्चेत्यादि / तत्रदनारम्भः, तत्र हस्तिनौ गगनोत्पतनम्, राझ्या गग- 95 स्वपुरमातापितृकलाग्रहणयौवनप्राप्त्यादिवर्णनम् / उनात् सरोवरे पतनम्, सरोवरवर्णनम्, श्रीदत्तस द्याने प्रियंवदादर्शनसंभाषणविस्मृतविद्यापदोपलम्भमागमः, राज्यास्तेन कुशाग्रपुराभिगमनम् , वर्त्मनि नचित्रदर्शनस्नेहमृच्छसिख्यालापप्रियंवदागमनादि / मिल्लावस्कन्दः, राझ्याः सार्थाद्वियोगः, अटवीभ्रम द्वादशः परिच्छेदः। णम्, पुत्रप्रसूतिः, तदपहारश्चेति / सखीनां मिथो हास्यालापः / परिव्राजिकाया आगमएकादशः परिच्छेदः। नम् / तस्या आत्मपरलोकाभावादिसाधनगर्भनास्तिराश्याः क्रन्दनतापसीसमागमाश्वासनस्थाश्रमनयनादि। कतोपदेशः। सुरसुन्दर्या युक्तिभिस्तत्खण्डनं चेत्याअश्वहृतसुरथागमनम्, तेन कुलपतये निजवृत्तकथ दिवर्णनम्। नम् , राझ्यास्तेन सह स्वपुराभियानम्, मार्गे सुर- 100 शत्रुञ्जयनुपस्य मन्त्रिद्वारा सुरसुन्दरीयाचना, नरवाथस्य राशीशीलखण्डनोद्यमः, राज्याः पलायनं कुर्वत्या हनेन तदनङ्गीकारः, द्वयोयुद्धं च। कूपे पतनम् , तत्र निजपतिनृपस्य समागमश्चेतिप्र- 102 रत्नद्वीपे सुरसुन्दर्यपहरणम् , अपहारकेण निजवृत्तनिभृतिपरिवर्णनम् / वेदनम्, विद्याजापदानाय तस्य वंशजाल्यामवस्थाउद्याने नभस्तलात् सुरसुन्दर्याः पतनम् , उद्यानपालेन नम्, सुरसुन्दर्या आत्मघाताय विषफलभक्षणम्, राज्ञे तन्निवेदनम्, राजपुरो तस्या नयनम् , राशा त मूर्छा चेत्यादि। वृत्तपृच्छायां संक्षेपेण परिचयदानम् , राझ्या दासी- | 105 मकरकेतोवंशजालीच्छेदः, वृक्षाधः सुरसुन्दर्यवलोकद्वारा विस्तरतस्तद्वृत्तान्ताधिगमनप्रयासः, सुरसु नम्, विषापहरणम् , शत्रुञ्जयनूपवधाय युद्धे गमनम् , -*-*- 2** H-* // 5 // For Private and Personal Use Only