________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 118 124 प्रियंवदया सह सुरसुन्दर्या तत्रावस्थानम् , बेतालेन पूर्ववैरिणा सुरसुन्दरीमपहत्याकाशात् पातनं चेत्यादि। त्रयोदशः परिच्छेदः। 106 मकरकेतुकृतशत्रुञ्जयनृपवधः / धनदेवस्य राजसभा. यामागमनम् / नृपपृच्छोत्तरं तेन स्थीयसिंहलद्वीपया. त्रार्धमङ्गवर्णनप्रक्रमः / तत्र समुद्रे मकरकेतुसंगमः। धनदेवस्य तवृत्तजिज्ञासा / तत्कथनारम्भः / तत्र रत्नद्वीपे विद्यासाधनसुरसुन्दरीविषापहाररणप्रयाणरिपुब्यापादनादिवर्णनम् / नभोमार्गेण रत्नद्वीपे प्रत्यावर्तमानस्य मध्ये पूर्ववैरिदेवेन वाधौ पातनम् / बाहु. भ्यां तत्तरणप्रक्रमश्चेति। प्रवहणभङ्गः। धनदेवस्य फलकासादनम् / नीरधि तीरे स्थितिः / देवसाक्षात्कारः। तेन देवशर्मभवावस्थितौ धनदेवकृतस्योपकारस्य स्मारणा, विविधरत्नवितरणम् , हस्तिनापुरे नयनं चेत्यादिवर्णनम् / चतुर्दशः परिच्छेदः। 115 सुरसुन्दरीकमलावतीविलापः। सुप्रतिष्ठसूरिसमवस- रणम् / तदुपदेशमुखेन संसारासारतानारकादिदुःखदौर्गत्यादिवर्णनम् , धर्मतत्त्वादिसंकीर्तनं च। राशो मकरकेत्वपहरणवृद्धिसत्वादिवृत्तान्तानुयोगोत्तरं केवलिकृतं तदुत्तरम् / पूर्वभवादारभ्य तत्कालपर्यन्तं तद्विनिवेदनारम्भः / पञ्चदशः परिच्छेदः। प्रकृतसमाप्तिः। धनदेवस्य पल्लीभङ्गानन्तरजातसूरिवृत्तप्रश्नः / सूरेस्तनिवेदनम् / प्रियंवदया समुद्रान्मकरकेतोरुद्धरणम् / तेन तस्यै स्ववृत्तशंसनम् / मकरकेतोः सुरसुन्दरीवृत्तजिज्ञासा, प्रियंवदया तद्विशापन च / धरणेन्द्रेण निजपूर्वचरित्रकथनपूर्वकं तस्मै विद्यावितरणं चेत्यादि। आकाशमार्गेण मकरकेतोरागमनम् / महोत्सवेन तस्य पुरप्रवेशः। सर्वेषां मिथः समागमहर्षः / सुरसुन्दरीमकरकेतुविवाहः। सूरिवन्दनायै नृपगमनम् / कमलावत्या निजपूर्वभव 128 130 For Private and Personal Use Only