________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनुक्रमणिका पत्राङ्क: विषयः प्रथमः परिच्छेदः। मङ्गलाचरणम् / अभिधियनिर्देशः / सजन-दुर्जनयोः स्तुतिनिन्दे / धर्मप्रवृत्त्युपदेशः / ग्रन्थस्य सरलतायां, प्राकृतभाषानिबन्धे च प्रयोजनं / / प्रन्थारम्भः / तिर्यग्लोकजम्बूद्वीपकुरुदेशहस्तिनापुर, / अमरकेतुनृपवर्णनानि / चित्रकरस्य राजसभायां प्रवेशः / कन्याचित्रप्रदर्शनम् / तद्दर्शनाद्राशो मोहोत्पत्तिः ! कन्यास्थानकुलादिवृत्तान्तपृच्छोत्तरे / विवाहादि च। धनदेवश्रेष्ठिनः कुलजन्मादिव्यावर्णनम् / धूर्तयोगिभ्यां सकाशात् पल्लीपतिसुप्रतिष्ठबालस्य सदेवशर्माण्यवालपालकस्य लक्षद्रव्येण परिमोचनम् / तदौदार्यवि पत्राङ्कः विषयः ख्यातिः। पितृद्रव्योपभोगोपालम्भश्रवणासहने। द्रव्योपार्जनाय सह सार्थेन विदेशे धनदेवस्य पर्याणम् / अटवीप्रवेशश्च / द्वितीयः परिच्छेदः। अटव्यां साथै भिल्लधाटीपतनम् / भिल्लानां क्रूरताया वर्णनम् / सार्थस्येतस्ततः पलायनम् / धनदेवस्य मिल्लयुद्धम् / धनदेवपराजयः / भिल्लेस्तं गृहीत्या पल्लीपतेः समर्पणम् / देवशर्मणो धनदेवपरिक्षानम् / पालीपतये तनिवेदनम् / धनदेवस्य निजपल्ल्यां नय नम् , आत्तिथ्यविधानादि च। 12 धनदेवस्य मिल्लपतिचरित्रपृच्छा / भिल्लपतिना तत्प्र तिवचनरूपं 'स्वस्य राजकुलजन्मत आरभ्य स्वमातृ For Private and Personal Use Only