Page #1
--------------------------------------------------------------------------
________________
श्रीसुमतिसाधुसूत्रितवृत्युपेत
श्रीदशवकालिकसूत्रम्
:प्रकाशकः दिव्यदर्शन ट्रस्ट, धोळका.
Page #2
--------------------------------------------------------------------------
________________
नमोस्तु वर्धमानाय श्री प्रेम-भुवनभानु-पा-जयघोष-जगच्चन्द्रसूरि सद्गुरुभ्यो नमः
श्रुतकेवलि श्रीमद् शच्यंभवसूरि विरचितम् आचार्य श्रीमद् सुमतिसाधुसूरिटीकासमलंकृतम्
श्रीदशवैकालिकसूत्रम्
:संपादकः प.पू.विद्वद्वर्य आचार्य भगवंत श्रीमद्विजय अभयचन्द्रसूरिजी म.सा.
:प्रकाशक: दिव्यदर्शन ट्रस्ट
धोळका.
Page #3
--------------------------------------------------------------------------
________________
प्रकाशन वि.सं. :- २०६९ शिबिरभानु अर्धशताब्दि तथा
प.पू.पं.पद्मविजयजी जन्मशताब्दि वर्षे नकल :- 500
मूल्य :- 200/-₹ • प्राप्तिस्थान . दिव्यदर्शन ट्रस्ट Clo. कुमारपाळ वि. शाह, 39, कलिकुंड सोसायटी, धोळका, 387810. शाह बाबुलाल सरेमलजी बेडावाला “सिद्धाचल” सेन्ट अन्स स्कूल सामे हीराजैन सोसायटी, साबरमती, अहमदाबाद-5.
१.
• अनुमोदना . प.पू.अध्यात्मयोगी आचार्य भगवंत श्री कलापूर्णसूरीश्वरजी महाराजा के समुदाय के साध्वीवर्या श्री सुवर्णरेखाश्रीजी म. के शिष्या साध्वी श्री स्मितदर्शनाश्रीजी म.ने श्रीदशवैकालिकसूत्रम् का प्रुफ दो बार चेक करके अमूल्य योगदान दिया है।
ली. प्रकाशक : मद्रक: जय जिनेन्द्र ग्राफिक्स (नितीन शाह-जय जिनेन्द्र)
30. स्वाति सोसायटी, नवरंगपुरा, अहमदाबाद-14. मो. : 98250 24204 • E-mail : jayjinendra90@yahoo.com
Page #4
--------------------------------------------------------------------------
________________
' • दिव्यवंदना •
प.पू.सिद्धांतमहोदधि आचार्यदेव श्रीमद्विजय प्रेमसूरीश्वरजी महाराजा ___प.पू.वर्धमानतपोनिधि आचार्यदेव श्रीमद्धिजय भुवनभानुसूरीश्वरजी महाराजा
प.पू. समतासागर पंन्यासप्रवरश्री व पद्मविजयजी गणिवर्य
(66FTERATORS
• शुभाशीष । प.पू.सिद्धांतदिवाकर गच्छाधिपति आचार्यदेव श्रीमद्धिजय जयघोषसूरीश्वरजी महाराजा
प.पू. संयमैकलक्षी आचार्यदेव श्रीमद्धिजय जगच्चन्द्रसूरीश्वरजी महाराजा
Page #5
--------------------------------------------------------------------------
________________
संयमैकलक्षी प.पू.आ.भ. श्रीमद्विजय जगच्चन्द्रसूरीश्वरजी म. स्वाध्यायप्रेमी प.पू. आ. श्रीमद्विजय अभयचन्द्रसूरिजी म., वर्धमानतपोनिधि पू. पंन्यास श्री कनकसुंदरविजयजी म. आदिठाणा -१२ ना वि.सं. २०६८ना यशस्वि चातुर्मासना अनुमोदनार्थे
सुकृत अनुमोदन
श्री साबरमती (रामनगर ) जैन श्वे. मू. संघ
साबरमती, अमदावाद ना
ज्ञानद्रव्यमांथी संपूर्ण ग्रन्थ प्रकाशित करेल छे.
ज्ञानद्रव्यना सद्व्यय भूरि भूरि अनुमोदना
-प्रकाशक
IV
Page #6
--------------------------------------------------------------------------
________________
• समर्पणम् •
• कर्म साहित्यवेत्ता
• तर्कनिपुणमति • तत्वान्वेषी
आगमपरिकर्मितमनीषी • स्थितिबंध ग्रन्थसर्जक
परमोपकारि-प्रातः स्मरणीय गुरुदेव आचार्य भगवंत श्रीमद्विजय जगच्चन्द्रसूरीश्वरजी म. ना
आचार्य पदना २५ वर्षनी पूर्णाहूतिनी पावन क्षणे सादर समर्पण
Page #7
--------------------------------------------------------------------------
________________
દિશવૈકાલિક એટલે
-પંન્યાસ મહાબોધિવિજય ૧. એક પિતાએ પોતાના સંયમી પુત્રના પરલોકને સુધારી દેવા માટે
કરેલું અદ્ભુત સંકલન એટલે દશવૈકાલિક. ૨. ૪૫ આગમમાં જેનું સ્થાન મૂળ સૂત્રમાં સમાવવામાં આવેલ છે,
એસૂત્ર એટલે દશવૈકાલિક. | ૩. શ્રમણજીવનમાં પ્રવેશ કરવા માટેની બારાખડી (ABCD) એટલે
દશવૈકાલિક. ૪. વર્તમાનમાં દીક્ષા લીધા પછી સહુ પ્રથમ આગમસૂત્રના
યોગોહન કરાવાય છે તે આગમસૂત્ર એટલે આવશ્યક +
દશવૈકાલિક. II ૫. જે શાસ્ત્રના પ્રથમ ચાર અધ્યયનની અનુજ્ઞા પ્રાપ્ત ન થાય ત્યાં સુધી
નૂતન સાધુની વડી દીક્ષા ન થાય તે શાસ્ત્ર એટલે દશવૈકાલિક. I ૬. જે ગ્રંથનું સર્જન થયું ત્યારથી જ શ્રમણ/શ્રમણી વર્ગમાં અત્યંત
લોકપ્રિય બની ગયો. તે ગ્રંથ એટલે દશવૈકાલિક. પાંચમા આરાના છેડા સુધી જે ગણ્યા ગાંઠ્યા શાસ્ત્રો ટકવાના છે, એમાંનું એક એટલે શ્રીદશવૈકાલિક. જેના પર નિર્યુક્તિ, ભાષ્ય, ચૂર્ણ, અનેક ટીકાઓ, અવચૂરીઓ, બાલાવબોધો તેમજ ભાવાનુવાદો રચાયા છે... તે કે
મહાનશાસ્ત્ર એટલે શ્રી દશવૈકાલિક. ૯. માંગલિક પ્રતિક્રમણ કે માંગલિક પ્રસંગોમાં જેની ૫ ગાથા કે ૧e
ગાથાનો પાઠ કરવામાં આવે છે તે શાસ્ત્ર એટલે દશવૈકાલિક. ૧૦.જે સૂત્રની ૧૭ ગાથાનો પાઠ કર્યા વગર કોઈપણ સાધુસાધ્વી
મોઢામાં અન્નનો દાણો કે પાણીનું ટીપું નાંખતા નથી તે સૂત્ર N. એટલે દશવૈકાલિક. NI ૧૧.આજથી ૪૫૦ વર્ષ પૂર્વે મહાન જૈનચાર્યશ્રી વિજયસેનસૂરિ II
Page #8
--------------------------------------------------------------------------
________________
મહારાજ જે આગમસૂત્રના ૪ અધ્યયનનો પાઠ કર્યા વગર
પચ્ચકખાણ પારતાન હતાતે આગમસૂત્રએટલે દશવૈકાલિક. ૧૨.ભગવાન સીમંધરસ્વામી પાસેથી મળેલી ૪ ચૂલિકામાંથી જે
શાસ્ત્રના છેડે બે ચૂલિકા જોડવામાં આવી તે શાસ્ત્ર એટલે
દશવૈકાલિક. ૧૩.આવી બીજી અનેક વિવિધતાઓને પોતાની ગોદમાં છુપાવીને
બેઠેલું સૂત્ર એટલે દશવૈકાલિક.
દશવૈકાલિક મારું પ્રિય સૂત્ર છે. દીક્ષા પછી જો કોઈ આગમ સંપૂર્ણ કંઠસ્થ થયું હોય તો તે હતું દશવૈકાલિક. દિવસો મહિનાઓ સુધી આ સૂત્રનો મેં સ્વાધ્યાય કર્યો છે. એમાં પણ એનું આઠમું અધ્યયન-આચારપ્રસિધિ મને ખૂબ ગમતું. મારું મનપસંદ અધ્યયન હતું. એમાંની ઘણી બધી ગાથાઓ અને પદો આજે પણ સહજ પણે પદાર્થને પુષ્ટ કરવા પ્રવચનમાં રેફરન્સ તરીકે ક્વોટથઈ જાય છે. - વર્તમાનમાં વર્ષ-પ્રતિવર્ષદીક્ષાઓ વધતી જાય છે, શ્રમણ સંઘમાં વૃદ્ધિ થતી જાય છે... ત્યારે મારી એ મુનિ ભગવંતોને વિનંતિ છે... જો સંપૂર્ણ સૂત્ર કંઠસ્થ થાય તો વેલ એન્ડ ગુડ. છેલ્લે પાંચ અધ્યયન 'પછી ગાડી અટકી જાય તો પણ આઠમું અધ્યયન કંઠસ્થ કરવા માટે પૂરો પ્રયત્ન કરવો. જે આત્માની પરિણતિને અવશ્ય નિર્મળ બનાવશે.
ચૌદ પૂર્વધર શ્રી શય્યભવસૂરિ મહારાજ રચિત-સંકલિત શ્રી દશવૈકાલિક સૂત્ર પર ૧૪૪૪ ગ્રંથ રચયિતા શ્રી હરિભદ્રસૂરિ મહારાજ જેવા દિગ્ગજ આચાર્યભગવંતે ટીકારી છે. અલબતુ, મંદ ક્ષયોપશયને ધરાવતા મુનિઓ આવા વિર્ભોગ્ય સર્જન દ્વારા શ્રુતના રહસ્યને ન પામી શકે એવું બનવા જોગ છે. એટલે જ એ પછીની પરંપરામાં થયેલા અનેક ધુરંધર આચાર્યો એ શ્રી દશવૈકાલિક સૂત્રની, મધ્યમવૃત્તિ કે લઘુવૃત્તિ કહી શકાય તેવી અનેક વૃત્તિઓનું સર્જન કર્યું
Page #9
--------------------------------------------------------------------------
________________
છે. તેમાંની એક એટલે પ્રસ્તુત શ્રી સુમતિસૂરિ રચિત વૃત્તિ આ મહાપુરુષ કયા ગચ્છમાં થયા. કયા વર્ષમાં થયા, એમની ગુરુ પરંપરા કઈ હતી તેનો સ્પષ્ટ ઉલ્લેખ કયાંય મળતો નથી. તેથી તેમની વિશેષ વિગતો અહીં આપી શકાઈ નથી. હા, એક ખુલાસો કરવો જરૂરી છે... ગ્રંથકારે પોતાનું નામશ્રી સુમતિસૂરિ. એમસ્પષ્ટ જણાવ્યું હોવા છતાં કેટલાક સંપાદક, લેખક વગેરેએ એમનું નામ સુમતિ સાધુસૂરિ જણાવ્યું છે અને તપગચ્છની પરંપરામાં થયેલા શ્રી, લક્ષ્મસાગરસૂરિના પટ્ટધર તરીકે ઉલ્લેખ કરેલ છે. પણ તે માનવામાં આવતું નથી. કારણ કે જો તેમ હોત તો ગ્રંથને અંતે પ્રશસ્તિયાં તેમજ તપાગચ્છીય પટ્ટાવલી-ગુવવળી જેવા ગ્રંથોમાં અવશ્ય તેનો ઉલ્લેખ થયો હોત. અસ્તુ..
બાળ જીવોને પણ અત્યંત ઉપકારી બને એવી આ ટીકાનું વર્ષો પૂર્વે પ્રકાશન થયું હતું. વર્તમાનમાં જૂના - નવા જ્ઞાનભંડારમાં દુર્લભ બને જતાં આ ગ્રંથનો શ્રી શ્રમણ સંઘમાં પુનઃ સ્વાધ્યાય શરૂ થાય તે હેતુથી સંયમૈકલક્ષી પૂ. આચાર્યદેવશ્રીમદ્ વિજય જગશ્ચંદ્રસૂરિજી મહારાજના શિષ્યરત્ન - સ્વાધ્યાયપ્રેમીપૂ. આચાર્યદેવ શ્રીમદ્ વિજય અભયચંદ્રસૂરિ મહારાજની શુભપ્રેરણા-પ્રયત્નથી આ ગ્રંથનું પુનઃ પ્રકાશન થઈ રહ્યું છે. તે ખૂબ જ આનંદની વાત છે. સાથે સતત અધ્યયન - અધ્યાપનમાં રત પૂજ્યશ્રી દ્વારા બીજા પણ સ્વાધ્યાયોપયોગી આવા અનેક ગ્રંથોને નવજીવન પ્રાપ્ત થાય એવી શાસનદેવને પ્રાર્થના આપણા જ્ઞાનભંડારોમાં આજે પણ બીજા અનેક ગ્રંથો પુનરુદ્ધારની રાહ જોઈ રહ્યા છે. V
વાસુપૂજ્ય બંગલોઝ, ૯
સેટેલાઈટ, અમદાવાદ
જેઠ સુદ-૯, મંગળવાર, ૨૦૬૯ In " (પ્રસ્તુત સંપાદનમાં પૂર્વમુજબ વૃત્તિકારનું નામ સુમતિસાધુસૂરિ રાખ્યું છે.)
Page #10
--------------------------------------------------------------------------
________________
श्रीसुमतिसाधुसूत्रितवृत्त्युपेतं
श्रीदशवैकालिकसूत्रम् ।
अध्ययनानि १०, चूलिके २, उद्देशका: ६, सूत्राणि २१,
गाथाः ५१५, प्रक्षिप्तगाथा १, पृष्ठानि २२२ ।
अनुक्रमः
गाथाक्रमः
१
२
३-४
६
७
८
९
事事
विषयः
अ० १ द्रुमपुष्पिका
मङ्गलं, शास्त्रोपक्रमश्च
धर्मस्वरूपम्
मधुकरोपमा
मधुकरोपनयः
साधुतानिर्देश:
अ० २ श्रामण्यपूर्विका द्वितीयाध्ययनोपक्रमः
संकल्पसंयममाहात्म्यम्
अश्रमणव्याख्या
अत्यागिनिर्वचनम् त्यागिनिर्वचनम्
मनस्संयमाभ्यन्तरोपायः वणिक्कथा
पृष्ठम्
१
१
२
२
३
mm 20 20 20 5 w
३
३
४
Page #11
--------------------------------------------------------------------------
________________
पृष्ठम्
गाथा क्रम
विषय .. . १० मनस्संयमबाह्योपायः
अगन्धननागदृष्टान्तेन मनोनिग्रहोपदेशः
रथनेमिकथोपक्रमश्च १२-१५ रथनेमि प्रति राजीमत्याः हितशिक्षा
भोगविनिवृत्तिनिर्देशः नियतानियतश्रुतविभागः अ० ३ क्षुल्लकाचारकथा तृतीयाध्ययनोपक्रमः संयमिनामनाचरितकथनोपक्रमः अनाचरितत्रिपञ्चाशतीनामोल्लेखः साधूनामनाचरितपरिहारोपदेशः साधुस्वरूपम् साधुचर्या
साधूनां ध्येयम् ३०-३१ आचारपरिपालनफलम्
अ० ४ षड्जीवनिकायिका चतुर्थाध्ययनोपक्रमः 'सुयं मे०' पदव्याख्या एकान्तक्षणिकवादापोहः गुणवच्छिष्यप्रशंसा धर्मदेशकार्हतानिर्वचनम् गणधरात्मागमसिद्धिः,
२८ २९
१६-१७
Page #12
--------------------------------------------------------------------------
________________
पृष्ठम्
२२-२५
गाथा क्रम
विषय अनादिसिद्धमतनिरासश्च गुरुकुलवासमहत्ता
विनयप्रशंसा सू० १ षड्जीवनिकायकथनोपक्रमः
षड्जीवनिकायस्वरूपं तद्भेदप्रभेदाश्च ।
जीवनिकायशस्त्रनिर्वचनम् सू० २ षड्जीवनिकायवधविरतिस्वरूपम् सू० ३ प्रथममहाव्रतस्वरूपम् सू० ४ द्वितीयमहाव्रतस्वरूपम् सू० ५ तृतीयमहाव्रतस्वरूपम् सू०६ चतुर्थमहाव्रतस्वरूपम् सू० ७ पञ्चममहाव्रतस्वरूपम् सू० ८
षष्ठव्रतस्वरूपम् सू० ९ महाव्रतवर्णनोपसंहारः सू० १० पृथ्वीकाययतना सू० ११ अप्काययतना
तेजस्काययतना सू० १३ वायुकाययतना सू० १४ वनस्पतिकाययतना सू० १५ त्रसकाययतना ३२-४० अयतनापरिहारोपदेशः ४१-४४ संयमस्य ज्ञानमूलकत्वोपदेशः
स० १२
त्रसकाययतना
३९-४१ ४१-४२
Page #13
--------------------------------------------------------------------------
________________
पृष्ठम्
४३-४५
४७
४७-४८ ४८-९४
९५-९६
गाथा क्रम
विषय ४५-५६ जीवाजीवपरिज्ञानस्य यथोत्तरं यावत्
मोक्षाख्यफलप्रापकत्वनिर्देशः ५७-५९ श्रामण्यफलप्रात्यप्राप्तिहेतुवर्णनं उपसंहारश्च
अ० ५ पिण्डैषणा, उ० १-२
अध्ययनोपक्रमः ६०-६१ गोचरचर्याविधेरुपक्रमः ६२-२०९ समग्रेऽध्ययने गोचरचर्याविधिः
अ० ६ महाचारकथा
षष्ठाध्ययनोपक्रमः २१०-२१४ साध्वाचारकथनोपक्रमः २१५-२१६ साध्वाचारस्वरूपे स्थानाष्टादशकस्वरूपम् २१७-२१९ प्रथमस्थानहिंसास्वरूपम् २२०-२२१ द्वितीयस्थानमृषावादस्वरूपम् २२२-२२३ तृतीयस्थानादत्तादानस्वरूपम् २२४-२२५ चतुर्थस्थानाब्रह्मस्वरूपम् २२६-२३० पंचमस्थानपरिग्रहस्वरूपम् २३१-२३४ षष्ठस्थानरात्रिभोजनस्वरूपम् २३५-२४० पृथ्वीकायाप्कायारम्भवर्णनम् २४१-२४४ तेजस्कायारम्भवर्णनम् २४५-२४८ वायुकायारम्भवर्णनम् २४९-२५१ वनस्पतिकायारम्भवर्णनम् २५२-२५४ बसलायारम्भवर्णनम्
१०१-१०२
१०३ १०४-१०५
१०६
Page #14
--------------------------------------------------------------------------
________________
विषय
गाथा क्रम
२५५-२५८ अकल्पस्वरूपम् २५९-२६१ गृहिभाजनत्यागोपदेशः
२६२-२६४ पर्यङ्कत्यागोपदेश:
२६५-२६८ गृहिगृहनिषद्यात्यागोपदेशः
२६९-२७२ स्नानवर्जनोपदेशः
२७३ - २७५ २७६ - २७७
शरीरविभूषात्यागोपदेश: आचारपरिपालनाफलवर्णनम्
अ० ७ वाक्यशुद्धिः सप्तमाध्ययनोपक्रमः
२७८-२८१ भाषाभेदाः, हेयोपादेयविभागः
२८२-२८४ मृषाभाषास्वरूपम् वर्ज्यभाषास्वरूपम्
२८५ - २८७
२८८-२९७ वाग्विधिनिषेधौ
२९८ - ३०२
हेयोपादेयवचनानि
३०३ - ३१२
वचनप्रकाराः
३१३-३१४
भाषाप्रकाराः
३१५-३१७ सावद्यभाषा
३१८-३१९ वचनविधिः
३२०-३२३ सावद्यानवद्यभाषाविचारः
३२४-३२६ वचनप्रकार:
३२७-३३१ अवधारण्यादिरूपाया भाषापद्धतेः स्वरूपम्
३३२-३३४ भाषाविवेकः उपसंहारश्च
पृष्ठम्
१०९
११०
१११
११२-११३
११४
११५
११६
११७
११७-११९
११९-१२०
१२०
१२१-१२३
१२४-१२५
१२६-१२८
१२९
१३०
१३१
१३२
१३३
१३४
१३५-१३६
Page #15
--------------------------------------------------------------------------
________________
गाथा क्रम
विषय
अ० ८ आचारप्रणिधिः
अष्टमाध्ययनोपक्रमः
आचारप्रणिधिकथनप्रतिज्ञा
३३५
३३६-३४६ षट्काययतना
३४७-३५० सूक्ष्माष्टकयतना ३५१-३६२ विविधाचारमर्यादा
३६३-३७४ महत्त्वोपदेशः
३७५-३८४ गुर्वादिविनयस्य भाषायाः श्रुताभ्यासविधेश्चोपदेशः
३८५ - ३९४ अकरणीयनिषेधः, ब्रह्मचर्यरक्षोपदेशः,
विषयतृष्णावारणम्
३९९
४०० - ४०८ ४०९-४१५ गुरुविनयोपदेशः
अ०९, उ० २
पृष्ठम्
१५३-१५६
३९५-३९८ निष्कमण श्रद्धारक्षोपदेशः, आचारफलकथनम् १५६-१५७ अ० ९ विनयसमाधिः, उ० १
नवमाध्ययनोपक्रमः
४१६-४१७ विनयमहिमा
४१८-४१९ अविनीतदोषाः
४२० - ४२१
४२२-४२४ दृष्टान्तोपनयेन विनीताविनीतशिष्ययोः
१३७
१३७
१५८
१५८
विनयभावस्य दुरन्तता गुर्वाशातनाया विविधोपमाभिविरसतानिरूपम् १५९ - १६३
१६३-१६६
विनीताविनीतदृष्टान्तः
१३७-१४०
१४१-१४२
१४२-१४६
१४६-१४९
१५० - १५२
१६६-१६७
१६७
१६८
Page #16
--------------------------------------------------------------------------
________________
पृष्ठम्
गाथा क्रम
विषय लाभहानिप्रदर्शनम्
१६९ ४२५-४२६ देवोपमया विनयाविनयफलम्
१७० ४२७-४३१ लौकिकविनयनिदर्शनेन लोकोत्तरविनयफलस्वरूपम्
१७०-१७२ ४३२-४३५ विनयप्रकारः
१७२-१७३ ४३६-४३८ विनीताविनीतयोः फलमुपसंहारश्च १७३-१७५
अ० ९ उ० ३ ४३९-४४५ आचार्यविनयस्य महिमा, सुभगाचारविधिश्च १७५-१७८ ४४६-४५३ सुभगाचारमर्यादा
१७८-१८२ अ० ९ उ० ४
समाधिस्थानकथनोपक्रमः, गा. ४५४ समाधिस्थानभेदाश्च सू. १७, विनयसमाधिभेदाः गा. ४५५ सू. १८, श्रुतसमाधिभेदाः
१८४ गा. ४५६ सू. १९, तपःसमाधिभेदाः गा. ४५७ सू. २०, .. आचारसमाधिभेदार, गा. ४५८-४६० अध्ययनोपसंहाच
१८६-१८७
१८२
१८५
१८८
Page #17
--------------------------------------------------------------------------
________________
गाथा क्रम विषय- . --
पृष्ठम् ४६१-४८१ समग्रेऽध्ययने संयममर्यादावर्णनम् १८८-१९७
प्रथमचूला, रतिवाक्या प्रथमचूलिकोपक्रमः
१९७ सू. २१
संयमशिथिलमनसः रोधाय स्थानाष्टादशकस्वरूपम्
१९८-२०३ ४८२-४८९ स्थानाष्टादशकविवेचनम्, भ्रष्टशीलताफलनिर्देशः
२०३-२०५ ४९०-४९५ स्थानाष्टादशकविवेचनं, संयमरत्यरत्योः स्वरूपं फलश्च
२०६-२०८ ४९६-४९९ स्थानाष्टादशकवर्णनं, मनःस्थिरीकरणोपायः २०९-२१०
द्वितीयचूला-विविक्तचर्या द्वितीयचूलिकोपक्रमः
२११ ५००-५०३ अनुश्रोतःप्रतिश्रोतसोर्हेयोपादेयता
२११-२१३ ५०४-५०८ साध्वाचारमर्यादा
२१३-२१६ ५०९-५१५ कामाऽनासक्तता-सूत्रानुगामितानुप्रेक्षाऽऽचारपरिपालनफलादिनिर्देशः
२१६-२२० हारिभद्रीयवृत्तिप्रशस्तिः लघुटीकाप्रशस्तिः प्रत्यन्तरप्रशस्तिः
Page #18
--------------------------------------------------------------------------
________________
॥ अर्हम् नमः ॥
भगवच्छय्यंभवश्रुतकेवलिनियूढं श्रीमत्सुमतिसाधुसूरिणा भवविरहाङ्कितबृहट्टीकोद्धृतवृत्त्युपेतं
श्रीदशवैकालिकम् ।
'
'
ऐं नमः ॥
जयति विजितान्यतेजाः सुरासुराधीशसेवितः श्रीमान् । विमलस्त्रासविरहितस्त्रिलोकचिंतामणिर्वीरः ॥१॥
इहार्थतस्त (तोऽर्ह)-त्प्रणीतस्य सूत्रतो गणधरोपनिबद्धपूर्वगतोद्धृतस्य शारीरमानसातिकटुकदुःखसन्तानविनाशहेतोः दशवैकालिकाभिधानस्य शास्त्रस्यातिसूक्ष्ममहार्थगोचरस्य व्याख्या प्रस्तूयते, तत्र प्रस्तुतार्थप्रतिपादनार्थमेव धर्मस्य नमस्कारद्वारेणाशेषविघ्नविनायकोपशांतये भगवान् शय्यंभवाचार्यो भाव-मंगलमाह
धम्मो मंगलमुक्किट्ठ, अहिंसा संजमो तवो । देवावि तं नमसंति, जस्स धम्मे सया मणो ॥१॥
'धम्मो मंगल मित्यादि, मङ्गयते हितमनेनेति मङ्गलं, 'उत्कृष्टं' प्रधानं, न हिंसा अहिंसा-प्राणातिपातविरतिरित्यर्थः, दुर्गतिप्रसृतान् जीवान् धारयतीति धर्मः, स मङ्गलं, 'संयमः' आश्रवद्वारोपरमः, तापयत्यनेकभवोपात्तमष्टप्रकारं कर्मेति 'तपः' अनशनादि, 'देवाऽवि तं नमसंति'ति (देवा अपि तं नमस्यन्ति) यस्य किं ?-धर्मे 'सदा' सर्वकालं 'मनः' अन्तःकरणमिति ॥१॥
श्रीदशवैकालिकम् ।
Page #19
--------------------------------------------------------------------------
________________
जहा दुमस्स पुप्फेसु, भमरो आवियइ रसं । न य पुष्पं किलामेइ, सो य पीणेइ अप्पयं ॥२॥
'जहा दुमस्से ति 'यथा'-येन प्रकारेण द्रुमस्य पुष्पेषु भ्रमरःचतुरिन्द्रियः, किं ?-आपिबति, कं ?, रसं मकरंदमिति 'न च' नैव पुष्पं 'क्लामयति' पीडयति, ‘स च' भ्रमरः 'प्रीणाति' तर्पयत्यात्मानमिति ॥२॥
एमेए समणा मुत्ता, जे लोए संति साहुणो । विहंगमा व पुप्फेसु, दाणभत्तेसणे रया ॥३॥
'एमए' इत्यादि, ‘एवं' अनेनैव प्रकारेण एते ये परिभ्रमन्तो दृश्यन्ते, श्राम्यन्तीति श्रमणाः तपस्यन्तीत्यर्थः, ते च तापसादयो भवंत्यत आह-'मुक्ताः ' सबाह्याऽभ्यन्तरेण ग्रन्थेन ये लोके अर्धतृतीयद्वीपसमुद्रपरिमाणे संति-विद्यन्ते साधयन्तीति साधवः, किं साधयन्ति ?ज्ञानादीनीति गम्यते, विहंगमा इव-भमरा इव पुष्पेषु, दानभक्तैषणासु रताः, दानग्रहणाद् दत्तं गृह्णन्ति, नादत्तं, भक्तग्रहणात् तदपि प्रासुकं, नाधाकर्मादि, एषणाग्रहणेन गवेषणादित्रयपरिग्रहः, तेषु स्थानेषु रताःसक्ताः इति ॥३॥ कश्चिदाह
वयं च वित्तिं लब्भामो, न य कोइ उवहम्मइ । अहागडेसु रीयंते, पुप्फेसु भमरा जहा ॥४॥ .
'दाणभत्तेसणे रया' इत्युक्तं, यत एव चैवमत एव लोको भक्त्याऽऽकृष्टमानसस्तेभ्यः प्रयच्छत्याधाकर्मादि, तस्य ग्रहणे सत्त्वोपरोधः अग्रहणे च स्ववृत्त्यलाभ इति, अत्रोच्यते-'वयं च वित्ति'मिति वयं च वृत्तिं 'लप्स्यामः'-प्राप्स्यामस्तथा यथा न कश्चिदुपहन्यते, तथाहि-एते साधवः सर्वकालमेव 'यथाकृतेषु' आत्मार्थमभिनिवर्तितेषु आहारादिषु 'रीयंते' गच्छन्ति-वर्तन्ते इति, 'पुष्पेषु भ्रमरा यथा' इति ॥४॥
श्रीदशवैकालिकम् ।
Page #20
--------------------------------------------------------------------------
________________
महुगारसमा बुद्धा, जे भवंति अणिस्सिया । नाणापिंडरया दंता, तेण वुच्चंति साहुणो ॥५॥ त्ति बेमि । पढमं दुमपुष्फियज्झयणं समत्तं ॥१॥
यतश्चैवमतो-'मधुकरसमा' इति मधुकरसमा-भ्रमरतुल्याः, बुध्यन्ते स्म 'बुद्धा'-अवगततत्त्वाः, एवंभूता 'ये भवन्ति भ्रमन्ति वा 'अनिश्रिताः' कुलादिष्वप्रतिबद्धा इत्यर्थः, 'नानापिंडरता' नानाअनेकप्रकाराभिग्रहविशेषात् प्रतिगृहमल्पाल्पग्रहणाच्च पिण्ड:-आहारादिपिण्डः, नाना चासौ पिण्डश्च अन्तप्रान्तादिर्वा तस्मिन् रताः-अनुद्वेगवन्तः, 'दांता' इन्द्रियदमेन दान्ता इति पदेऽसौ वाक्यशेषो दृष्टव्यः, ईर्यादिसमिताश्च, ततश्चार्थोऽयं यथा भ्रमरोपमया एषणासमितौ यतन्ते, तथा ईर्यादिष्वपि त्रसस्थावरभूतहितं यतन्ते, साभाविकं-पारमार्थिकं, ते च साधव इति, पाठान्तरं वा, 'तेनोच्यन्ते साधव' इति येन कारणेन मधुकरसमाना उक्तन्यायेन भ्रमरतुल्या: ॥५॥
इतिः परिसमाप्तौ, ब्रवीमीति न स्वमनीषिकया, किन्तु तीर्थकरगणधरोपदेशेनेति ॥
द्रुमपुष्पिकाध्ययनं समाप्तम् १ ॥
卐ty अथ श्रामण्यपूर्विका नाम द्वितीयं अध्ययनम् ।
व्याख्यातं द्रुमपुष्पिकाध्ययनम्, अधुना श्रामण्यपूर्वि-काख्यमारभ्यते, अस्यैवमभिसम्बन्धः इहानन्तराध्ययने धर्म-प्रशंसोक्ता, सा चेहैव जिनशासन इति, इह तु तदभ्युपगमे सति मा भूदभि-नवप्रव्रजितस्याधृतेः संमोह इत्यतो धृतिमता भवितव्यमित्येतदुच्यते, अनेन सम्बन्धेनायातमिदमत्राध्ययनम्
श्रीदशवैकालिकम् ।
Page #21
--------------------------------------------------------------------------
________________
कहन्नु कुज्जा सामन्नं, जो कामे न निवारए । पए पए विसीयंतो, संकप्पस्स वसं गओ ॥६॥
'कहण्णु' इति कथं नु कुर्यात् श्रामण्यं-श्रमणभावं यः कामान् न निवारयति, 'कथं' केन प्रकारेण, नुः क्षेपे, यथा कथं नु स राजा ? यो न रक्षति प्रजां, कथं नु स वैयाकरणो योऽपशब्दं प्रयुङ्क्ते ?, एवं कथं नु कुर्यात् श्रामण्यं-श्रमण-भावं यः कामान् न निवारयति ?, कारणमाह-'पदे पदे विषीदन् सङ्कल्पस्य वशङ्गतः' कामानिवारणेन्द्रियाद्यपराधपदापेक्षया पदे पदे विषीदनात् सङ्कल्पस्य वशं गतत्वाद्, अप्रशस्ताध्यवसाय: सङ्कल्प इति सूत्रसमासार्थ इति ॥६॥
न केवलमयमधिकृतसूत्रोक्त एव श्रामण्याकरणाद् अश्रमणः, किन्त्वा-जीविकादिभयप्रवजित: सङ्क्लिष्टचित्तो द्रव्यक्रियां कुर्वन्नप्यश्रमण एव-अयोग्य एव, कथं ?, यत आह सूत्रकारः
वत्थगंधमलंकारं, इत्थीओ सयणाणि य । अच्छंदा जे न भुंजंति, न से चाइत्ति वुच्चइ ॥७॥
'वत्थगंधमलंकारं' इति वस्त्रगन्धमलङ्काराणि, तत्र वस्त्राणिचीनांशुकादीनि, गन्धा:-कोष्ठपुटादयः, अलङ्कारा:-कटकादयः, अनुस्वारोऽलाक्षणिकः स्त्रियोऽनेकप्रकाराः, शयनानि-पर्यङ्कादीनि, चशब्दादासनादिपरिग्रहः, एतानि वस्त्रादीनि किं ? अच्छन्दाः-अस्ववशा ये केचन 'न भुञ्जते' न सेवन्ते, कि बहुवचनोद्देशेऽप्येकवचननिर्देशः ?, विचित्रत्वात् सूत्रगतेविपर्ययश्च भवत्येवेतिकृत्वा आह-नासौ त्यागीत्युच्यते, सुबन्धुवत् (दश० चू० पृ० ८१) नासौ श्रमण इति ॥७॥
यथा चोच्यते तथाऽभिधातुकाम आहजे य कंते पिए भोए, लद्धे विपिट्टिकुव्वइ । साहीणे चयई भोए, से हु चाइत्ति वुच्चई ॥८॥
श्रीदशवैकालिकम् ।
Page #22
--------------------------------------------------------------------------
________________
'जे य कंते पिए' इति-य एव कान्तान्-कमनीयान् शोभनानित्यर्थः, प्रियान्-इष्टान्, भोगान्-शब्दादिविषयान्, लब्धान्प्राप्तान्, उपनतानितियावत्, 'विपिट्टिकुव्वइ 'त्ति विविध-अनेकैः प्रकारैः शुभभावनादिभिः पृष्ठतः करोति, परित्यजतीत्यर्थः, स च न बन्धेन बद्धः प्रोषितो वा, किन्तु स्वाधीनं-अपरायत्तः, स्वाधीनानेव परित्यजति भोगान् पुनस्त्याग-ग्रहणं प्रतिसमयं त्यागपरिणामवृद्धिसंसूचनार्थं, भोगग्रहणं तु सम्पूर्णभोगग्रहणार्थं त्यक्तोपनतभोगसंसूचनार्थं वा, ततश्च ईदृशः, हुशब्दस्यावधारणार्थत्वात् स एव त्यागीत्युच्यते, भरतादिवद्, इति ॥८॥ समाइ पेहाइ परिव्वयंतो,
सिया मणो निस्सरई बहिद्धा । न सा महं नो वि अहंपि तीसे,
इच्चेव ताओ विणइज्ज रागं ॥९॥ 'समाइ पेहाइ' इति, तस्यैवं त्यागिनः समया-आत्मपरतुल्यतया प्रेक्षते अनयेति प्रेक्षा-दृष्टिस्तया प्रेक्षया-दृष्ट्या परि-समन्तात् व्रजतोगुरूपदेशादिना संयमयोगेषु वर्तमानस्येत्यर्थः, स्यात्-कदाचिदचिन्त्यत्वात् कर्मगतेर्मनो निःसरति बहिर्धा भुक्तभोगिनः पूर्वक्रीडितस्मरणादिना अभुक्तभोगिनश्च कुतूहलादिना मन:-अन्तःकरणं निस्सरति-निर्गच्छति बहिर्धा-संयमयोगाद्वहिरित्यर्थः, तदा प्रशस्ताध्यवसायेनासौ अशुभसङ्कल्पः परिस्थगनीयः, केनालम्बनेनेति ? यस्यां रागः सम्पन्नस्तां प्रति चिन्तनीयं 'न सा मम, नाप्यहं तस्याः' पृथक्कर्मफलभुजो हि प्राणिन इति, एवं ततस्तस्याः सकाशाद् व्यपनयेत रागं, तत्त्वदर्शिनो हि स निवर्तत एवेति ॥ अत्रोदाहरणं (दृ० १)
यथैको वणिक्पुत्रः सञ्जातपरमवैराग्यो विचिन्त्य संसारासारतां नवे वयसि वर्तमानो विहाय यौवनश्रिया समलङ्कतां स्त्रियं प्रव्रज्यामग्रहीत् । स च कैश्चिद्वासरैः समतिक्रान्तैः विधिना विहितसूत्रप्रणिधान श्रीदशवैकालिकम् ।
Page #23
--------------------------------------------------------------------------
________________
इदं सूत्रमुद्घोषयामास - " न सा महं नोऽवि अहंपि तीसे" तेन च पठता समचिन्ति यथा सा मम अहमपि तस्याः, यतोऽसावत्यन्तं ममानुरक्ता, ततः कथमहं तां प्राणात्ययेऽपि परित्यजामीति सम्प्रधार्य चेतसि गुरूणां किंवदतीमात्मीयामनिवेद्य गृहीतपात्राद्युपकरण एव गतस्तं ग्रामं यत्रासावास्ते, प्राप्तस्य तं ग्रामं जलानयनाय बहिर्ग्रामवाप्यामत्रान्तरे तस्यासौ प्रियतमा समायाता, विलोकितोऽसौ तया, तत्र दृष्टमात्रः प्रत्यभिज्ञातः, न च तेन सा प्रत्यभिज्ञाता, कृते च वन्दने परिपृष्टाऽसौ, यथा - भद्रे ! जानासि त्वममुकस्य वणिजः सुतां सा च तस्मिन् प्रव्रजिते समाकणितधर्म्मा सञ्जातपरमवैराग्या संयोगानां दुःखबहुलतां परिकल्पयन्ती प्रव्रजितुकामा परिचिन्तितवती - यादृशान्यस्य चिह्नानि समवलोक्यन्ते तादृशो [ शं? ] विषयोन्मुखमस्य चेतः समभिलक्ष्यते, ततश्च विषयासक्तयोरावयोरवश्यं भविष्यति दुर्गतिपातः, तदयमात्मा च, ततो मया परिरक्षणीय इति सम्प्रधार्य तं प्रति जगाद - भो साधो ! सा मातापितृभिरन्यस्मै दत्ता, तत् श्रुत्वाऽसौ समचिन्तयत्, यथा- सत्यमहं भगवद्भिः साधुभिः पाठितो - " न सा महं नोऽवि अहंपि तीसे," इति परिभावयन् परमसंवेगं गतः, तां जगाद - भद्रे ! तस्याः कारणेन जन्मान्तरकोटिभिरपि दुरापं भगवता - माचार्याणां पादपद्मं विहाय विषयाभिलाषी समागतोऽहं तत्पार्श्वे, दुष्टं चेष्टितमत इतः स्थानादेव व्रजाम्यहं गुरूणामन्तिके, ततः सा तं प्रत्यवादीत् - मुने ! शोभनमुक्तवानसि, यतः असारा विषयाभिलाषाः, करिकलभश्रवणमिव चञ्चलमायुः, प्रतिक्षणध्वंसी देहः, अकृतधर्म्माणां ध्रुवो नरकपात इत्यादि तमनुशिष्य, कथयित्वा चात्मानं, सञ्जातवैराग्य तं प्रेषयामास गुरूणामन्तिके, स्थिरीभूतश्च कृतवान् प्रव्रज्यां, एवमात्मा सन्धारणीयो यथा तेनेति ॥ ९ ॥
एवं तावदान्तरो मनोनिग्रहविधिरुक्तो, न चायं बाह्यमन्तरेण कर्तुं शक्यते, अतस्तद्विधानार्थमाह
श्रीदशवैकालिकम् ।
Page #24
--------------------------------------------------------------------------
________________
आयावयाहि चय सोगमल्लं, कामे कमाही कमियं खु दुक्खं । छिंदाहि दोसं विणएज्ज रागं,
एवं सुही होहिसि संपराए ॥१०॥ 'आयावयाही 'ति संयमगेहान्मनसोऽनिर्गमार्थमातापय- आतापनां कुरु, एकग्रहणे तज्जातीयग्रहणमिति न्यायात् यथानुरूपमूनोदरतादेरपि विधि:, अनेनात्मसमुत्थदोषपरिहारमाह तथा त्यज सौकुमार्यं परित्यज सुकुमारत्वं, अनेन तूभयसमुत्थदोषपरिहारमाह, तथाहि - सौकुमार्यात् कामेच्छा प्रवर्तते योषितां च प्रार्थनीयो भवति, एवमुभयासेवनेन कामान् क्रम-उल्लंघय, यतस्तैः, क्रान्तैः क्रान्तमेव दुखं भवतीति शेषः, खुशब्दोऽवधारणे, कामनिबन्धनत्वाद् दुःखस्य, अधुना अनन्तरं कामक्रमणविधिमाह-छिंद्धि द्वेषं - व्यपनय रागं सम्यग्ज्ञानबलेन विपाकालोचनादिना एवं कृते फलमाह-एवं-अनेन प्रकारेण वर्तमानः किं- 'सुखमस्यास्तीति सुखी भविष्यसि, क्व ?, संपराये- संसारे यावदपवर्गं न प्राप्स्यसि तावत् सुखी भविष्यसि संपराये परीषहोपसर्गसङ्ग्राम इत्यन्यः ॥१०॥ किंचसंयमगेहान्मनस एवानिर्गमार्थमिदं चिन्तयेत् -
पक्खंदे जलियं जोई, धूमकेउं दुरासयं । नेच्छंति वंतयं भोक्तुं कुले जाया अगंधणे ॥११॥
'पक्खंदे 'त्यादि, प्रस्कन्दन्ति - अध्यवस्यन्ति ज्वलितं ज्वालामालाकुलं, न मुर्म्मरादिरूपं, कं ? ज्योतिषं - अग्नि धूमकेतुं धूमध्वजं नोल्कादिरूपं, दुराशयं-दुःखेनासाद्यते - अभिभूयत इति दुरासदस्तं, दुरभिभवमित्यर्थः चशब्दलोपात्, 'न चेच्छन्ति वान्तं भोक्तुं ' परित्यक्तमत्तुं विषमिति गम्यते, के ?, नागा इति गम्यते, एवं किंविशिष्टा: ?, कुले जाताः समुत्पन्ना अगन्धने, नामानां हि भेदद्वयं
गन्धना अगन्धनाश्च श्रीदशवैकालिकम् ।
७
Page #25
--------------------------------------------------------------------------
________________
तत्र गन्धना नाम डसिए मंतेहिं आयड्डिया तं विसं वणमुहाओ आवियन्ति, अगन्धणा उण अवि मरणमज्झवसन्ति न य वंतमावियंति ।
उपसंहारस्त्वेवं भावनीयः-यदि तावत् तिर्यञ्चोऽप्यभि-मानमात्राद् अपि जीवितं परित्यजन्ति, न च वान्तं भुञ्जते, तत्कथमहं जिनवचनाभिज्ञो विपाकदारुणान् विषयान् वान्तानपि भोक्ष्य इति ॥ अस्मिन्नेवार्थे द्वितीयमुदाहरणं (दृ० २)___जया किल अरिट्ठनेमी पव्वइओ, तया रहनेमी तस्स जेट्ठभाऊओ रायमई उवयरइ, जइ नाम एसा ममं इच्छिज्जा, सावि भयवई निम्विन्नकामभोगा, नायं च तीए-जहा एसो मज्झं अज्झोववन्नो, अन्नया य तीए महुघयसंजुत्ता पेज्जा पीया, रहनेमी आगओ, मयणफलं मुहे काऊण तीए वंतं, भणियं च-एयं पेज्जं पियाहि, तेण भणियं,-कहं वंतं पिज्जइ ? तीए भणियं-जइ न पिज्जइ तओ अहंपि अरिट्ठनेमिसामिणा वंता कहं पिबिउमिच्छसि ?, तथा ह्यधिकृतार्थ-संवाद्येवाह
धिरत्थु ते जसोकामी, जो तं जीवियकारणा । वंतं इच्छसि आवेडं, सेयं ते मरणं भवे ॥१२॥
"धिरत्थु' इत्यादि, तत्र राजीमती किलैवमुक्तवती-'धिगस्तु' धिक्शब्दः कुत्सायां, अस्तु-भवतु ते-तव पौरुषस्येति गम्यते, हे यशःकामिन्-कीर्त्यभिलाषिन् !, सासूयं क्षत्रियामन्त्रणं, अथवा अकारप्रश्लेषादयशःकामिन् !, धिगस्तु-भवतु तव, यस्त्वं 'जीवितकारणात्' असंयमजीवितहेतोर्वान्तमिच्छस्यापातुं-परित्यक्तां भगवताऽभिलषसि भोक्तुमिति, अतः अतिक्रान्तमर्यादस्य 'श्रेयस्ते मरणं भवेत्' शोभनतरं तव मरणं, न पुनरिदं अकार्यासेवनमिति । ततो धम्मो से कहिओ, सम्बुद्धो, पव्वइओ य, रायमईवि तं बोहिऊण पव्वइया ।
अन्नया कयाइ सो रहनेमी बारवईए भिक्खं हिंडिऊण सामिसगासमागच्छंतो वासवद्दलएण अब्भाहओ एगं गुहं पविट्ठो, रायमई वि
श्रीदशवैकालिकम् ।
Page #26
--------------------------------------------------------------------------
________________
सामिणो वंदणयाए गया, वंदित्ता पडिस्सयमागच्छंतीए अंतरा वरिसिएण तिता अयाणंती तमेव गुहमणुपविट्ठा, वत्थाणि य पविसारियाणि, ताहे तीए अंगपच्चंगाणि दिट्ठाणि, सो रहनेमी तीए अज्झोववन्नो, दिवो य णाए, इंगियागारकुसलाए णाओ असोहणो भावो एयस्स, ततो सा तमिदमवोचत्
अहं च भोगरायस्स, तं चऽसि अंधगवण्हिणो । मा कुले गंधणा होमो, संजमं निहुओ चर ॥१३॥ 'अहं चेति अहं च भोगराज्ञः-उग्रसेनस्य दुहितेतिगम्यते, त्वं च असि-भवसि अंधकवृष्णे:-समुद्रविजयस्य, सुत इति गम्यते, अतो मा एकैकप्रधानकुले आवां गन्धनौ भूव, जह न सप्पतुल्लाइं होमोत्ति भणियं होइ, अत: संयमं निभृतश्चर-सर्वदुःखनिवारणं क्रियाकलापमव्याक्षिप्तः कुब्विति ॥१३॥ किं च
जइ तं काहिसि भावं, जा जा दिच्छसि नारीओ । वायाविद्धव्व हडो, अट्ठिअप्पा भविस्ससि ॥१४॥
'जइ त मिति, यदि त्वं करिष्यसि भावं-अभिप्रायं प्रार्थनमित्यर्थः, क्व ?-या या द्रक्ष्यसि नारी:-स्त्रियः, तासु एताः शोभनाः शोभनतराः सेवामि-कामयामीत्येवंभूतं भावं यदि करिष्यसि, ततो वायुनाऽऽविद्ध इव हतो-वातप्रेरित इवाबद्धमूलो वनस्पतिविशेषोऽस्थितात्मा भविष्यसि, सकलदुःख-क्षयनिबन्धनेषु संयमगुणेष्वबद्धमूलत्वात् संसारसागरे प्रमादपवनप्रेरित इतश्चेतश्च पर्यटिष्यसि
तीसे सो वयणं सोच्चा, संजयाइ सुभासियं । अंकुसेण जहा नागो, धम्मे संपडिवाइओ ॥१५॥
'तीसे सो वयण मिति तस्या-राजीमत्या असौ-रथनेमिर्वचनमनन्तरोदितं श्रुत्वा-आकर्ण्य किविशिष्टायास्तस्याः ? संयतायाःश्रीदशवैकालिकम् ।
Page #27
--------------------------------------------------------------------------
________________
प्रव्रजिताया इत्यर्थः, किंविशिष्टं वचनं ?-सुभाषितं-संवेगनिबन्धनं, अंकुशेन यथा नागो-हस्ती एवं धर्मे सम्प्रतिपादितो-धर्मे स्थापित इत्यर्थः ।
एवं करंति संबुद्धा, पंडिया पविअक्खणा । विणिअति भोगेसु, जहा से पुरिसुत्तमो ॥१६॥ त्ति बेमि । सामन्नपुस्वियं नामऽज्झयणं समत्तं २ ॥
'एवं करंती 'ति एवं कुर्वते संबुद्धा:-बुद्धिमन्तो बुद्धाः, सम्यग्दर्शनसाहचर्येण दर्शनैकीभावेन वा बुद्धाः संबुद्धा-विदितविषयस्वभावाः, सम्यग्दृष्टय इत्यर्थः, त एव विशेष्यन्ते पण्डिताः प्रविचक्षणाः, तत्र पण्डिताः प्रविवक्षया सूत्रपण्डिताः सम्यग्ज्ञानवन्तः प्रविचक्षणाश्चरणपरिणामवन्तः, अन्ये तु व्याचक्षते संबुद्धाः सामान्येन बुद्धिमन्तः, पण्डिता-वान्तभोगासेवनदोषज्ञाः, प्रविचक्षणा-अवद्यभीरवः, किं कुर्वन्ति ?-विनिवर्तन्ते भोगेभ्यो विविध-अनेकैः प्रकारैरनादि-भवाभ्यासबलेन कदर्थ्यमाना अपि मोहोदयेन निवर्त्तन्ते भोगेभ्यो-विषयेभ्यो, यथा क इत्यत्राह-यथा असौ पुरुषोत्तमो रथनेमिः । आह-कथं तस्य पुरुषोत्तमत्वं ? यो हि प्रव्रजितोऽपि विषयाभिलाषीति ?, उच्यते, तथाऽभिलाषेऽप्यप्रवृत्तेः, कापुरुषस्त्वभिलाषानुरूपं चेष्टत एवेति । अपरस्त्वाहदशवैकालिकं नियतश्रुतमेव, यत उक्तं-"नायज्झयणाहरणा इसि भासियमो पइन्नगसुया य । एए होंति अनियया निययं पुण सेसमुस्सण्णं ॥१॥" तत् कथमभिनवोत्पन्नमिदमुदाहरणं युज्यत इति ?, उच्यते, एवंभूतार्थस्यैव नियतश्रुतभावाद् उस्सन्नग्रहणाच्चादोषः, प्रायो नियतं, न तु सर्वथा नियतमेवेत्यर्थः ॥१६॥
ब्रवीमीति न स्वमनीषिकया, किन्तु तीर्थकरगणधरोपदेशेनेति ॥ दशवैकालिकश्रुतस्कंधे द्वितीयमध्ययनं टिप्पितमिति । 卐卐卐
श्रीदशवैकालिकम् ।
Page #28
--------------------------------------------------------------------------
________________
ना
. अथ क्षुल्लिकाचारकथा नाम तृतीयं अध्ययनम् ।
व्याख्यातं श्रामण्यपूर्विकाख्यमध्ययनं, इदानीं क्षुल्लिकाचारकथाख्यातमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने धर्माभ्युपगमे सति मा भूदभिनवप्रव्रजितस्याधृतेः संमोह इत्यतो धृतिमता भवितव्यमित्युक्तं, इह तु सा धृतिराचारे कार्या, न त्वनाचारे, अयमेवात्मसंयमोपाय इत्येतदुच्यते, उक्तं च
"तस्यात्मा संयतो यो हि, सदाचारे रतः सदा । स एव धृतिमान् धर्मस्तस्यैव हि जिनोदितः ॥१॥" इत्यनेन सम्बन्धेनायातमितिसंजमे सुट्ठिअप्पाणं, विप्पमुक्काण ताइणं । तेसिमेयमणाइन्नं, निग्गंथाण महेसिणं ॥१७॥
संयमे-उक्तस्वरूपे शोभनेन प्रकारेणागमनीत्या स्थित आत्मा येषां ते तथा तेषां, त एव विशेष्यन्ते-विविधैः अनेकैः प्रकारैः प्रकर्षणभावसारं मुक्तास्तेषां, त एव विशेष्यन्ते-रक्षन्ति आत्मानं परं उभयं चेति त्रातारः, आत्मानं प्रत्येकबुद्धाः, परं तीर्थकराः स्वतीर्णत्वात्, उभयं स्थविरा इति, तेषामिदं वक्ष्यमाणलक्षणमनाचरितं-अकल्प्यं केषामित्याह-निर्ग्रथानां-साधूनामिति, अभिधानमेतत्, महान्तश्च ते ऋषयश्च महर्षयो-यतय इत्यर्थः, तेषां इह च पूर्वपूर्वभाव एवोत्तरोत्तरभावो नियमतो हेतुहेतुमद्भावेन वेदितव्यो, यत एव संयमे सुस्थितात्मानोऽत एव विप्रमुक्ताः, संयमसुस्थितात्मत्व-निबन्धनत्वा-द्विप्रमुक्तेः, एवं शेषेष्वपि भावनीयं, अन्ये तु पश्चानुपूर्व्या हेतुहेतुमद्भावं वर्णयन्ति, यत एव महर्षयः, अत एव निर्ग्रन्थाः, एवं शेषेष्वपि भावनीयमिति सूत्रार्थः ॥१७॥
साम्प्रतं यदनाचरितं तदाहउद्देसियं कीयगडं, नियागमभिहडाणि य ।
राइभत्ते सिणाणे य, गंधमल्ले अ वीयणे ॥१८॥ श्रीदशवैकालिकम् ।
Page #29
--------------------------------------------------------------------------
________________
'उद्देसिय 'मिति उद्देशनं - साध्वाद्याश्रित्य दानारम्भस्येत्युद्देशः, उद्देशे भवमौद्देशिकं १, क्रयणं क्रीतं, साध्वादिनिमित्तमिति गम्यते, तेन कृतंनिर्वर्तितं क्रीतकृतं २, नियागमित्यामन्त्रितस्य पिण्डस्य ग्रहणं नित्यं न त्वनामन्त्रितस्य ३, अभिहडाणीति स्वग्रामादेः साधुनिमित्तमभिमुखमानीतमभ्याहतं, बहुवचनं स्वग्राम - परग्राम - निशीथादिभेदख्यापनार्थ ४, रात्रिभक्तं-रात्रिभोजनं दिवसगृहीत - दिवसभुक्तादिचतुर्भङ्गलक्षणं ५, स्नानं च-देश-सर्वभेदभिन्नं, देशस्नानमधिष्ठानशौचातिरेकेणाऽक्षिपक्ष्मप्रक्षालनमपि, सर्वस्नानं तु प्रतीतं ६, तथा गन्धमाल्यवीजनं च गन्धग्रहणात् कोष्ठपुटादिपरिग्रहः, माल्यग्रहणाच्च ग्रथितवेष्टिमादेर्माल्यस्य, वीजनं तालवृन्तादिना घर्मे ७-८-९ इदमनाचरितं, दोषाश्चौद्देशिकादिष्वारम्भ-प्रवर्त्तनादयः स्वधिया वाच्या इति ॥ १८ ॥ इदं चानाचरितमिति
सन्निही गिहिमत्ते य, रायपिंडे किमिच्छ । संवाहणा दंतपहोअणा य, संपुच्छणा देहपलोअणा य ॥ १९ ॥
'सन्निही 'सूत्रं, सन्निधीयते अनेन आत्मा दुर्गताविति सन्निधिःघृतगुडादीनां सञ्चयक्रिया १०, गृहमात्रं च - गृहस्थभाजनं च ११, तथा राजपिण्डो - नृपाहारः कः किमिच्छतीत्येवं यो दीयते स किमिच्छकः, राजपिण्डोऽन्यो वा सामान्येन १२, तथा सम्बाधनं - अस्थिमांसत्वग्रोमसुखतया चतुर्विधं मर्द्दनं १३, दन्तप्रधावनं च - अंगुल्यादिना दन्तक्षालनं १४, तथा सम्प्रश्नः - सावद्यो गृहस्थविषयो राढार्थं कीदृशो वाऽहमित्यादिरूपः १५, देहप्रलोकनं च- आदर्शादौ अनाचरितं १६. दोषाश्च सन्निधिप्रभृतिषु परिग्रहप्राणातिपातादयः स्वधियैव वाच्या इति ॥ १९ ॥ किंच
१२
अट्ठावर अ नालीए, छत्तस्स य धारणाए । तेगिच्छं पाहणा पाए, समारंभं च जोइणो ॥ २० ॥
श्रीदशवैकालिकम् ।
Page #30
--------------------------------------------------------------------------
________________
'अट्ठावए' इति, अष्टापदं चेत्यष्टापदं-द्यूतं, अर्थपदं वागृहस्थमधिकृत्य निमित्तादिविषयमनाचरितं १७, तथा 'नालिका चे'ति द्यूतविशेषलक्षणा यत्र मा भूत्कलयाऽन्यथा पाशकपातनमिति नालिकया पात्यन्त इति, इयं चानाचरिता १८, अष्टापदेन सामान्यतो द्यूतग्रहणे सत्यप्यभिनिवेशनिबन्धनत्वेन नालिकायाः प्राधान्यख्यापनार्थं नालिकाग्रहणं, अष्टापदद्यूत-विशेषपक्षे चोभयोरिति । छत्रस्य च-लोकप्रसिद्धस्य धारणमात्मानं परं वा प्रत्यनायेति, आगाढग्लानाद्यालंबनं मुक्त्वाऽनाचरितं, प्राकृतशैल्या चात्रानुस्वारलोपोऽकारनकारलोपौ च द्रष्टव्यौ, तथाश्रुतिप्रामाण्यादिति १९ । 'तेगिच्छंति चिकित्साया भावश्चैकित्स्यंव्याधिप्रतिक्रियारूपमनाचरितं २०, उपानही पादयोरनाचरिते, पादयोरिति साभिप्रायकं न त्वापत्कल्पपरिहारार्थे उपग्रहधारणेन २१, तथा समारंभणं समारंभश्च, ज्योतिषः-अग्नेरनाचरितमिति २२, दोषास्त्वष्टापदादीनां प्रसिद्धा एव क्षुण्णा एवेति ॥२०॥ किंच
सिज्झायरपिंडं च, आसंदीपलियंकए । गिहतरनिसिज्जा य, गायस्सुव्वट्टणाणि य ॥२१॥
'सिज्जायर' इत्यादि, शय्यातरपिंडश्चानाचरितः, शय्यावसतिस्तया तरति संसारमिति शय्यातरः-साधुवसतिदाता तत्पिड: २३, आसन्दकपर्यंकावनाचरितौ एतौ च लोकप्रसिद्धावेव २४-२५, तथा गृहान्तरनिषद्याऽनाचरिता गृहमेव गृहान्तरं गृहयोर्वा अपान्तरालं तत्रोपवेशनं, चशब्दात् पाटकादिपरिग्रहः २६, तथा गात्रस्य-कायस्योद्वर्तनानि चानाचरितानि, उद्वर्तनानि-पङ्कापनयनलक्षणानि, चशब्दात्तदन्यसंस्कारपरिग्रह इति २७ ॥२१॥ तथा
गिहिणो वेयावडियं, जा य आजीववत्तिया । तत्तानिव्वुडभोइत्तं, आउरस्सरणाणि य ॥२२॥
गिहिणोत्ति गृहिणो-गृहस्थस्य वैयावृत्यमिति व्यावृत्तभावो श्रीदशवैकालिकम् ।
Page #31
--------------------------------------------------------------------------
________________
वैयावृत्त्यं, गृहस्थं प्रत्यन्नादिसंपादनमित्यर्थः, - एतदनाचरितमिति २८, तथा चाजीव-वृत्तिता-जातिकुलगणकर्मशिल्पानामाजीवनं आजीवस्तेन वृत्तिस्तद्भाव आजीववृत्तिता, जात्याद्याजीवनेनान्नयाचनेत्यर्थः, इयं चानाचरिता २९, तथा तप्तानिवृत्त-भोजित्वं-तप्तं च तदनिवृत्तं तप्तानिवृत्तं-अ-त्रिदंडोद्वृत्तं चेति विग्रहः, उदकमिति विशेषणान्यथानुपपत्त्या गम्यते, तद्भोजित्वं मिश्रसचित्तोदकभोजित्वमित्यर्थः, इदं चानाचरितं ३०, आतुर-स्मरणानि च-क्षुधाद्यातुराणां पूर्वोपभुक्तस्मरणानि चानाचरितानि आतुरशरणानि वा दोषातुराश्रयदानानीति ३१ ॥२२॥ किञ्च
मूलए सिंगबेरे य, उच्छुखंडे अनिव्वुडे । कंदे मूले अ सच्चित्ते, फले बीए य आमए ॥२३॥
मूलएत्ति मूलको-लोकप्रतीतः, शृङ्गबेरं च आर्द्रकं च तथा इक्षुखण्डं च लोकप्रतीतं, अनिर्वृतग्रहणं सर्वत्राभिसम्बध्यते, अनिवृतंअपरिणतमनाचरितमिति, इक्षुखण्डं चापरिणतं द्विपर्वान्तं यद्वर्तते ३२३३-३४, तथा कन्दो-वज्रकन्दादिः ३५, मूलं च-सट्टामूलादि सचित्तमनाचरितं ३६, फलं-त्रपुष्यादि ३७, बीजं-तिलादि ३८, आमकंसचित्तमनाचरितमिति ॥२३।। किञ्च
सोवच्चले सिंधवे लोणे, रोमालोणे य आमए । सामुद्दे पंसुखारे य, कालालोणे अ आमए ॥२४॥
'सोवच्चले ति, सोवर्चलं ३९, सैन्धवं ४०, लवणं ४१, रुमालवणं च ४२, आमकं, आमकमिति सचित्तमनाचरितं, सामुद्र-समुद्रलवणमेव ४३, पांशुक्षार-ऊषरलवणं ४४, कृष्णलवणं च सैन्धवलवणपर्वतैकदेशजं ४५, आमकमनाचरितमिति ॥२४॥ किञ्च
धूवणे त्ति वमणे य, वत्थीकम्म विरेअणे । अंजणे दंतवणे य, गायाब्भंगविभूसणे ॥२५॥
श्रीदशवैकालिकम् ।
Page #32
--------------------------------------------------------------------------
________________
. 'धूवणेत्ति धूपनमिति-आत्मवस्त्रयोरनाचरितमिति, प्राकृतशैल्याऽनागतव्याधिनिवृत्तये धूमपानमिति अन्ये व्याचक्षते ४६, वमनं च मदनफलादिना ४७, वस्तिकर्म पुटकेनाधिष्ठाने स्नेहदानं ४८, विरेचनं दन्त्यादिना ४९, तथा अंजनं-रसाञ्जनादि ५०, दंतकाष्ठं च प्रतीतं ५१, गात्राभ्यङ्गस्तैलादिना ५२, विभूषणं गात्राणामेवेति ५३ । ॥२५॥ क्रियासूत्रमाह
सव्वमेयमणाइन्नं, निग्गंथाण महेसिणं । संजमंमि य जुत्ताणं, लहुभूयविहारिणं ॥२६॥
'सव्वमेयंति' सर्वमेतद्-औद्देशिकादि यदनन्तरमुक्तमिदमनाचरितं, केषामित्याह-निर्ग्रन्थानां महर्षीणां साधूनामित्यर्थः, त एव विशेष्यन्तेसंयमे, चशब्दात्तपसि च, युक्तानां-अभियुक्तानां, लघुभूतविहारिणां लघुभूतो-वायुस्ततश्च वायुभूतोऽप्रतिबद्धतया विहारो येषां ते लघुभूतविहारिणस्तेषां, निगमनक्रियापदमेतदिति ॥२६॥
किमिति अनाचरितं ?, यतस्ते एवम्भूता भवन्तीत्याहपंचासवपरिन्नाया, तिगुत्ता छसु संजया । पंचनिग्गहणा धीरा, निग्गंथा उज्जुदंसिणो ॥२७॥
'पंचासवे 'त्यादि पंचाश्रवा-हिंसादयः परिज्ञाता द्विविधया परिज्ञया-ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च परि-समन्तात् ज्ञाता यैस्ते पंचाश्रवपरिज्ञाताः, यतश्चैवम्भूता अत एव त्रिगुप्ता मनोवाक्कायगुप्तिभिः गुप्ता, षट्सु संयता:-षट्सु जीवनिकायेषु पृथिव्यादिषु सामस्त्येन यताः, पंच निग्रहणा इति निगृह्णन्तीति निग्रहणा: पंचानां निग्रहणाः, पंचानामिन्द्रियाणां, धीरा-बुद्धिमन्तः, स्थिरा वा, निर्ग्रन्थाः-साधवः, ऋजुदर्शिनः इति ऋजुः-मोक्षं प्रति ऋजुत्वात् संयमस्तं पश्यन्त्युपादेयतयेति ऋजुदर्शिनः-संयमप्रतिबद्धा इति ॥२७॥
श्रीदशवैकालिकम् ।
Page #33
--------------------------------------------------------------------------
________________
ते च ऋजुदर्शिनः कालमधिकृत्य यथाशक्त्या एतत् कुर्वन्तिआयावयंति गिम्हेसु, हेमंतेसु अवाउडा । वासासु पडिसंलीणा, संजया सुसमाहिया ॥२८॥
'आयावयन्ति' आतापयन्तीत्यूर्ध्वस्थानादिना आतापनां कुर्वन्ति ग्रीष्मेष्विति-उष्णकालेषु, हेमन्तेषु-शीतकालेषु अप्रावृता इतिप्रावरणरहितास्तिष्ठन्ति, तथा वर्षासु-वर्षाकालेषु प्रतिसंलीना इत्येकाश्रयस्था भवन्ति, संयताः-साधवः सुसमाहिता-ज्ञानदर्शनादिषु यत्नपराः, ग्रीष्मादिषु बहुवचनं प्रतिवर्षकरणज्ञापनार्थमिति ॥२८॥ किञ्च
परीसहरिऊदंता, धूअमोहा जिइंदिया ।
सव्वदुक्खप्पहीणट्ठा, पक्कमंति महेसिणो ॥२९॥ _ 'परीसहे'ति मार्गाच्यवननिर्जरार्थं परिषोढव्याः परीषहाः (तत्त्वा० अ० ९, ८)-क्षुत्पिपासादयः, त एव रिपवस्तुल्यधर्मत्वात् परीषहरिपवः, ते दान्ता-उपशमं नीता यैस्ते परीषहरिपुदान्ताः, धूतमोहा-विक्षिप्तमोहा इत्यर्थः मोहः-अज्ञानं, जितेन्द्रियाः-शब्दादिषु रागद्वेषरहिता इत्यर्थः, एवम्भूताः सर्वदुःखप्रक्षयार्थ-शारीरमानसाशेषदुःखप्रक्षयनिमित्तं प्रकामन्तिप्रवर्तन्ते महर्षयः-साधव इति ॥२९॥ इदानीमेतेषां फलमाह
दुक्कराई करित्ताणं, दुस्सहाई सहेत्तु अ । केइत्थ देवलोएसु, केइ सिझंति नीरया ॥३०॥
'दुक्करा'इति एवं दुष्कराणि कृत्वा औद्देशिकादित्यागादीनि, तथा दुस्सहानि सहित्वा आतापनादीनि, केचनात्र देवलोकेषु सौधर्मादिषु, गच्छन्तीति वाक्यशेषः, तथा केचन सिद्धयन्ति तेनैव भवेन सिद्धि प्राप्नुवन्ति, वर्तमाननिर्देशः सूत्रस्य त्रिकालविषयत्वज्ञापनार्थः, नीरजस्का इत्यष्टविधकर्मविप्रमुक्ताः, न त्वेकेन्द्रिया इव कर्मयुक्ता एवेति ॥३०॥ ये चैवंविधानुष्ठानतो देवलोकेषु गच्छन्ति तेऽपि ततश्च्युता
श्रीदशवैकालिकम् ।
Page #34
--------------------------------------------------------------------------
________________
आर्यदेशेषु सुकुले जन्मावाप्य शीघ्रं सिद्ध्यन्त्येवेत्यत आहखवित्ता पुव्वकम्माई, संजमेण तवेण य । सिद्धिमग्गमणुप्पत्ता, ताइणो परिनिव्वुड ॥३१॥ त्ति बेमि । खुड्डियायारकहज्झयणं तइयं ३ ॥
'खवित्ते 'ति तदेवं देवलोकाच्च्युत्वा क्षपयित्वा पूर्वकर्माणि सावशेषाणि, केनेत्याह-संयमेन उक्तस्वरूपेण तपसा च, एवं प्रवाहेण सिद्धिमार्गं-सम्यग्दर्शनादिलक्षण - मनुप्राप्ताः सन्तस्त्रातारः आत्मादीनां परिनिर्व्वान्ति-सिद्धि प्राप्नुवन्ति, अन्ये तु पठन्ति - परिनिव्वुडत्ति, तत्रापि प्राकृतशैल्या छान्दसत्वाद्वाऽयमेव पाठो ज्यायानिति ॥३१॥ ब्रवीमीति पूर्ववदिति ।
तृतीयं क्षुल्लकाचाराध्ययनं समाप्तम् ३ ॥ 新卐5
अथ षड्जीवनिकायिका नाम चतुर्थ अध्ययनम् । इदानीं षड्जीवनिकायिकाख्यमारभ्यते-अस्य चायमभिसम्बन्धः,
इहानन्तराध्ययने साधुना धृतिराचारे कार्या, न त्वनाचारे, अयमेव चात्म
संयमोपाय इत्युक्तं, इह पुनः स आचारः षड्जीवनिकायगोचरः प्राय इत्येतदुच्यते, उक्तं च
"छसु जीवनिकाएंसुं जे बुहे संजए सया । से चेव होइ विन्नेए, परमत्थेण संजए ॥१॥" इत्यनेन सम्बन्धेनायातमिदमध्ययनमिति, तदाहसूयं मे आउसंतेणं भगवया एवमक्खायं,
इह खलु छज्जीवणिया - नामज्झयणं, समणेणं भगवया महावीरेणं कासवेणं पवेड्या सुयक्खाया सुपन्नत्ता सेयं मे अहिज्जिउं
"
श्रीदशवैकालिकम् ।
१७
Page #35
--------------------------------------------------------------------------
________________
अज्झयणं धम्मपन्नत्ती ।
कयरा खलु सा छज्जीवणिया-नामज्झयणं समजेणं भगवया महावीरेणं कासवेणं पवेइया सुयक्खाया सुपन्नत्ता सेयं मे अहिज्जिउं अज्झयणं धम्मपन्नत्ती ?।।
इमा खलु सा छज्जीवणिया-नामज्झयणं समणेणं भगवया महावीरेणं कासवेणं पवेइया सुयक्खाया सुपन्नत्ता, सेयं मे अहिज्जिउं अज्झयणं धम्मपन्नत्ती ।
तंजहा-पुढविकाइया, आउकाइया, तेउकाइया, वाउकाइया, वणस्सइकाइया, तसकाइया ।
पुढवी चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता, अन्नत्थ सत्थपरिणएणं । आऊ चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अन्नत्थ सत्थपरिणएणं । तेऊ चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता, अन्नत्थ सत्थपरिणएणं । वाऊ चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अन्नत्थ सत्थ-परिणएणं । वणस्सई चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अन्नत्थ सत्थपरिणएणं ।
तंजहा-अग्गबीया, मूलबीया, पोरबीया खंधबीया, बीयरुहा, संमुच्छिमा तणलया, वणस्सइकाइया सबीया चित्तमंत-मक्खाया अणेगजीवा पुढोसत्ता अन्नत्थ सत्थपरिणएणं ।
से जे पुण इमे अणेगे बहवे तसा पाणा, तंजहा-अंडया, पोयया, जराउया, रसया, संसेइमा, संमुच्छिमा, उब्भिया, उववाइया, जेसिं केसिंचि पाणाणं अभिक्कंतं, पडिक्कंतं, संकुचियं, पसारियं, रुयं, भंतं, तसियं, पलाइयं, आगइगइविन्नाया जे य कीडपयंगा जा य कुंथुपिपीलिया सव्वे बेइंदिया सव्वे तेइंदिया सव्वे चउरिदिया सव्वे पंचिंदिया सव्वे तिरिक्खजोणिया सव्वे नेरइया सव्वे मणुआ सव्वे देवा सव्वे पाणा परमाहम्मिआ । एसो खलु छटो जीवनिकाओ
श्रीदशवैकालिकम् ।
१८
Page #36
--------------------------------------------------------------------------
________________
तसकाउत्ति पवुच्चइ । सूत्रं १ । ___'सुयं मे' इत्यादि, श्रुयते तदिति श्रुतं-प्रतिविशिष्टार्थ-प्रतिपादनफलं वाग्योगमात्रं, भगवता निसृष्टमात्मीयश्रवणकोटरप्रविष्टं क्षायोपशमिकभावपरिणामाविर्भावकारणं श्रुतमित्युच्यते, श्रुतमवधृतमवगतमिति पर्यायाः, मयेत्यात्म-परामर्शः, आयुरस्यास्तीत्यायुष्मांस्तस्यामन्त्रणं हे आयुष्मन् !, कः कमेवमाह ?-गौतमः सुधर्मस्वामी वा, जंबूस्वामिनमिति, तेनेति भुवनभर्तुः परामर्शः, भगः-समग्रैश्वर्यादिः, सोऽस्यास्तीति भगवान्, तेन भगवता वर्द्धमान-स्वामिनेत्यर्थः, एवमिति प्रकारवचनः शब्दः, आख्यातमिति केवलज्ञानेनोपलभ्यावेदितं, किमत आह-इह खलु षड्जीवनिकायिका-नामाध्ययनमस्तीति वाक्यशेषः, इह तु लोके प्रवचने वा, खलु शब्दान्नान्यतीर्थकृत्प्रवचनेषु षड्जीवनिकायिकेति पूर्ववन्नामेत्यभिधानं अध्ययनमिति पूर्ववदेव ।
इह च श्रुतं मयेत्यनेनात्मपरामर्श-नैकान्तक्षणभङ्गापोहमाहतत्रेत्थंभूतार्थानुपपत्तेरिति, उक्तं च-"एगंत-खणियपक्खे गहणं चिय सव्वहा न अत्थाणं । अणुसरणसासणाई कुतो य तेलोग(०क्क) सिद्धाई ? ॥१॥"
तथा आयुष्मन्निति च प्रधानगुण-निष्पन्नेनामन्त्रणवचसा गुणवते शिष्यायागमरहस्यं देयं नागुणवते इत्याह, तदनुकंपाप्रवृत्तेरिति, उक्तं च"आमे घडे निहित्तं, जहा जलं तं घडं विणासेइ । इय सिद्धंतरहस्सं, अप्पाहारं विणासेइ ॥१॥" आयुश्च प्रधानो गुणः, सति तस्मिन्नव्यवच्छित्तिभावात् । ___ 'तेन भगवता एवमाख्यात' मित्यनेन स्वमनीषिकानिरासाच्छास्त्रपारतंत्र्यप्रदर्शनेन न ह्यसर्वज्ञेना-ऽनात्मवताऽन्यतस्तथाभूतात् सम्यगनिश्चित्य लोके धर्मदेशना कार्येत्येतदाह विपर्ययसंभवादिति, उक्तं च"सावज्जणवज्जाणं वयणाणं जो न जाणइ विसेसं । वुत्तुंपि तस्स न
श्रीदशवैकालिकम् ।
Page #37
--------------------------------------------------------------------------
________________
खमं किमंग पुण देसणं काउं? ॥१॥ किं एत्तो पावयरं सम्म अणहिगयधम्मसब्भावो । अन्नं कुदेसणाए, कट्ठयरागम्मि पाडेइ ॥२॥" अथवा अन्यथा व्याख्यायते सूत्रैकदेशः-आउसंतेणंति भगवत एव विशेषणं, आयुष्मता भगवता, चिरजीविनेत्यर्थः, मंगलवचनं चैतद्, अथवा जीवता साक्षादेव, अनेन च गणधरपरंपरागमस्य जीवनविमुक्तानादिसिद्धवक्तुश्चापोहमाह-देहाद्यभावेन तथाविधप्रयत्ना-भावादिति, उक्तं च-"वयणं न कायजोगाभावे ण य सो अणाइ-सिद्धस्स । गहणंमि य नो हेऊ सत्थं अत्तागमो कह णु ? ॥१॥" __अथवा आवसंतेणंति, गुरुमूलमावसता, अनेन च शिष्येण गुरुचरणसेविना सदा भाव्यमित्येतदाह, ज्ञानादिवृद्धिसद्भावाद्, उक्तं च"नाणस्स होइ भागी, थिरतरतो दंसणे चरित्ते य । धन्ना यावकहाए, गुरुकुलवासं न मुंचंति ॥१॥" ____ अथवा आउसंतेणं-आमृशता भगवत्पादारविन्दयुगल-मुत्तमाङ्गेन, अनेन च विनयप्रतिपत्तेर्गरीयस्त्वमाह, विनयस्य मोक्षमूलत्वात्, उक्तं च-"मूलं संसारस्स उ होंति कसाया अणंतपत्तस्स । विणओ ठाणपउत्तो दुक्खविमुक्खस्स मोक्खस्स ॥१॥" कृतं प्रसंगेन, प्रकृतमुच्यते
अत्र खलु षड्जीवनिकायिकानामाध्ययनमस्तीत्युक्तं, अत्राहषड्जीवनिकायिका केन प्रविदिता प्ररुपिता वा ? इति उच्यते, तेनैव भगवता, यत आह-समणेणमित्यादि, सा च तेन श्रमणेन-महातपस्विना भगवता-समग्रैश्वर्यादियुक्तेन महावीरेण-कषायादिशत्रुजयान्महावीरः, उक्त च-"विदारयति यत्कर्मा, तपसा च विराजते । तपोवीर्येण युक्तश्च, तस्माद्वीर इति स्मृतः ॥१॥" महांश्चासौ वीरश्च महावीरस्तेन महावीरेण, काश्यपेनेति काश्यपगोत्रेण प्रविदिता नान्यतः कुतश्चिदाकर्ण्य ज्ञाता, किं तर्हि ? स्वयमेव केवलालोकेन प्रकर्षेण विदिता-ज्ञातेत्यर्थः, स्वाख्यातेति सदेवमनुष्या-ऽसुरायां पर्षदि सुष्ठु आख्याता-स्वाख्याता, सुप्रज्ञप्तेति,
श्रीदशवैकालिकम् ।
Page #38
--------------------------------------------------------------------------
________________
यथैवाख्याता तथैव सुष्ठु सूक्ष्मपरिहारासेवनेन प्रकर्षेण सम्यगासेवितेत्यर्थः अनेकार्थत्वाद्धातूनां "ज्ञपिरासेवनार्थः", तां चैवम्भूतां षड्जीवनिकायिकां श्रेयो मेऽध्येतुमिति, श्रेयः-पथ्यं हितं, मे इति आत्मनिर्देशः, छान्दसत्वात्सामान्येनात्मनिर्देश इत्यन्ये, ततश्च श्रेय आत्मनोऽध्येतुमिति पठितुं श्रोतुं भावयितुं, कुत इत्याह-अध्ययनं धर्मप्रज्ञप्तिः, "निमित्तकारणहेतुषु सर्वासां प्रायोदर्शन" मिति वचनात्, “हेतौ प्रथमा" अध्ययनत्वात्, अध्यात्मानयनात् चेतसो विशुद्ध्यापादनादि-त्यर्थः, एतदेव कुत ?, इत्याह-धर्मप्रज्ञप्तेः प्रज्ञपनं प्रज्ञप्तिः धर्मस्य प्रज्ञप्तिः धर्मप्रज्ञप्तिस्ततो धर्मप्रज्ञप्तेः कारणात् चेतसो विशुद्ध्यापादनं, चेतोविशुद्ध्यापादनाच्च श्रेय आत्मनोऽध्येतुमिति, अन्ये तु व्याचक्षतेअध्ययनं धर्मप्रज्ञप्तिरिति, पूर्वोपन्यस्ताध्ययनस्यैवोपादेयतया अनुवादमात्रमेतदिति ।
शिष्यः पृच्छति-कतरा खलु इत्यादि सूत्रमुक्तार्थमेव, अनेनैतदर्शयति-विहायाभिमानं संविग्नेन शिष्येण सर्वकार्येष्वेव गुरुः प्रष्टव्य
इति ।
आचार्य आह-इमा खल्वित्यादिसूत्रमुक्तार्थमेव, अनेनाप्येतदर्शयति गुणवते शिष्याय गुरुणाऽप्युपदेशो दातव्य एवेति । तंजहा-पुढविकाइया इत्यादि, अत्र तद्यथेत्युदाहरणोपन्यासार्थः, पृथिवी-काठिन्यलक्षणा प्रतीता सैव कायः-शरीरं येषां ते पृथिवीकायाः, पृथिवीकाया एव पृथिवीकायिकाः, स्वाथिके कप्रत्ययः । आपो-द्रवाः प्रतीतास्ता एव काय:शरीरं येषां ते अप्काया, अप्काया एव अप्कायिकाः, तेजः-उष्णलक्षणं प्रतीतं तदेव काय:-शरीरं येषां ते तेजस्कायाः, तेजस्काया एव तेजस्कायिकाः, वायुश्चलनधा प्रतीत एव स एव काय:-शरीरं येषां ते वायुकाया, वायुकाया एव वायुकायिकाः, वनस्पतिः-लतादिरुपः प्रतीतः स एव कायः शरीरं येषां ते वनस्पतिकायाः, वनिस्पतिकाया एव श्रीदशवैकालिकम् ।
Page #39
--------------------------------------------------------------------------
________________
वनस्पतिकायिकाः, एवं त्रसनशीलास्त्रसा: प्रतीताः त एव काया:शरीराणि येषां ते त्रसकायास्त्रसकाया एव त्रसकायिकाः ।।
इह च सर्वभूता-धारत्वात् पृथिव्याः प्रथमं पृथिवीकायिकानामभिधानं, तदनन्तरं तत्प्रतिष्ठितत्वादप्कायिकानां, तदनन्तरमप्रतिपक्षत्वात्तेजस्कायिकानां, तदनन्तरं तेजस उपष्टम्भकत्वाद् वायुकायिकानां, तदनन्तरं वायोः शाखाप्रचलनादिगम्यत्वाद् वनस्पति-कायिकानां, तदनन्तरं च वनस्पतेस्त्रसोपग्राहकत्वात् त्रसकायिकानामिति ।
विप्रतिपत्तिनिरासार्थं पुनराहपुढवी चित्त-मंतमक्खाया पृथिवीउक्तलक्षणा चित्तं-जीवलक्षणं तदस्या अस्तीति चित्तवती-सजीवेत्यर्थः पाठान्तरं वा 'पुढवी चित्तमत्तमक्खाया', अत्र मात्रशब्द: स्तोकवाची यथा "सर्षपत्रिभागमात्र" मिति, ततश्चित्तमात्रास्तोकचित्तेत्यर्थः, तथा च प्रबलमोहोदयात् सर्वजघन्यं चैतन्यमेकेन्द्रियाणां तदधिकं द्वीन्द्रियादीनामिति, आख्याता-सर्वज्ञेन कथिता, इयं चानेकजीवा-अनेके जीवा यस्यां सा अनेकजीवा, न पुनरेकजीवा, यथा वैदिकानां "पृथिवी देवते" त्येवमादिवचनप्रामाण्यादिति । अनेकजीवापि कैश्चिदेकभूतात्मापेक्षयेष्यत एव, यथाहुरेके-"एक एव हि भूतात्मा, भूते भूते व्यवस्थितः । एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ॥१॥" अत आह-पुढो सत्ता-पृथक् सत्त्वाःप्राणिनो (आत्मानो) यस्यां सा पृथक्सत्त्वा, अंगुलासंख्येयभागमात्रावगाहनया पारमार्थिकानेकजीवसमाश्रितेति भावः ।
आह-यद्येवं जीवपिंडरुपा पृथ्वी ततस्तस्यामुच्चारादिकरणेन नियमतस्तदतिपातादहिंसकत्वानुपपत्तिरित्यसंभवी साधुधर्म इत्याह-अन्यत्र शस्त्रपरिणतायाः-शस्त्रपरिणतां पृथिवीं विहायान्या चित्तवत्याख्यातेत्यर्थः, अथ किं पृथिव्याः शस्त्रं ?,-"दव्वं सत्थग्गिविसंनेहंबिलखारलोणमाईयं । भावो उ दुप्पउत्तो वाया काओ अविरई य ॥१॥ किंची सकायसत्थं, किंची परकाय तदुभयं किंची । एयं तु दव्वसत्थं भावे
श्रीदशवैकालिकम् ।
२२
Page #40
--------------------------------------------------------------------------
________________
अस्संजमो सत्थं ॥२॥" घावनवल्गनोत्खननादिः, एतानि स्वपरव्यापादकत्वात्कर्मबन्धनिबन्धनत्वात् शस्त्रमिति, तच्च किंचित् स्वकायशस्त्रं यथा कृष्णा मृन्नीलादिमृदः शस्त्रं, एवं गन्धरसस्पर्शभेदेऽपि शस्त्रयोजना कार्या, तथा किंचित् परकायेऽपि परकायशस्त्रं यथा पृथ्वी अप्तेजःप्रभृतीनामप्तेजःप्रभृतयो वा पृथिव्याः, तदुभयं किंचिदिति किंचित्तदुभयशस्त्रं भवति, यथा कृष्णा मृद् उदकस्य पाण्डुमृदश्च परस्परं स्पर्शगन्धादिभिः, यदा कृष्णमृदा कलुषितमुदकं भवति तदाऽसौ कृष्ण-मृदुदकस्य पाण्डुमृदश्च शस्त्रं भवति, एवं च परिणतायां पृथिव्यामुच्चारादिकरणेऽपि नास्ति तदतिपात इत्यहिंसकत्वोपपत्तेः सम्भवी साधुधर्म इति ।
एवमाऽऽपश्चित्तवत्य आख्याताः, तेजश्चित्तवदाख्यातं, वायुश्चित्तवानाख्यातः, वनस्पति-श्चितवानाख्यातः, इत्याद्यपि दृष्टव्यम् ।
इदानीं वनस्पतिजीवविशेषप्रतिपादनायाह-'तंजहा अग्गबीया' इत्यादि, तद् यथा उपन्यासार्थः, अग्रं बीजं येषां ते अग्रबीजाःकोरण्टकादयः, एवं मूलं बीजं येषां ते मूलबीजाः-उत्पलकन्दादयः, पर्व बीजं येषां ते पर्वबीजाः-इक्ष्वादयः, स्कन्धो बीजं येषां ते स्कन्धबीजाः-शल्लक्यादयः, बीजाद् रोहन्तीति बीजरुहाः-शाल्यादयः, संमूर्च्छन्तीति संमूर्छिमाः-प्रसिद्धबीजाभावेन पृथिवीवर्षादिसमुद्भवास्ते तथाविधास्तृणादयः, न चैते न संभवन्ति, दग्धभूमावपि संभवात्, तथा तृणलतावनस्पतिकायिका इति ।
अत्र तृणलताग्रहणं स्वगतानेकभेदसंदर्शनार्थं, वनस्पतिकायिकग्रहणं सूक्ष्मबादराद्यनेकवनस्पतिभेदसङ्ग्रहार्थं, एतेन पृथिव्यादीनामपि स्वगता भेदाः पृथिवीशर्करादयः, तथाऽवश्यायमिहिकादयः, अङ्गारज्वालादयः, झञ्झामण्डलिकादयो भेदाः सूचिता इति, सबीजाश्चित्तवन्तः 'आख्याताः'-कथिता इति । एते ह्यनन्तरोदिता वनस्पतिविशेषाः सबीजा:-स्वस्वनिबन्धनाश्चित्तवन्तः-आत्मवन्त आख्याता:-कथिताः । एते श्रीदशवैकालिकम् ।
Page #41
--------------------------------------------------------------------------
________________
चानेकजीवा इत्यादि ध्रुवगण्डिका पूर्ववत् ॥
इदानीं त्रसाधिकार एतदेवाह-'से जे पुण इमे' सेशब्दोऽथशब्दार्थः, असावप्युपन्यासार्थः, "अथ प्रकियाप्रश्नानन्तर्यमङ्गलोपन्यासप्रतिवचनसमुच्चयेष्वि" ति वचनात्, अथ ये पुनरमी-बालादीनामपि प्रसिद्धा अनेके-द्वीन्द्रियादिभेदेन बहव एकैकस्यां जातौ त्रसाः प्राणिनः, त्रस्यन्तीति त्रसाः, प्राणा-उच्छ्वासादय एषां विद्यन्त इति प्राणिनः, तद्यथा-अण्डजा इत्यादि, एष खलु षष्ठो जीवनिकायस्त्रसकायः प्रोच्यत इति योगः, तत्राण्डाज्जाता अण्डजाः-पक्षिगृहिकोलिका(किला)दयः, पोता एव जायन्ते पोतजाः, ते च हस्तिवल्गुलीचर्मजलौकाप्रभृतयः, जरायुवेष्टिता जायन्त इति जरायुजा:- गोमहिष्यजाविकमनुष्यादयः, रसाज्जाता रसजा:तक्रारनालदधितीमनादिषु पायु-कृम्याकृतयोऽतिसूक्ष्मा भवन्ति, संस्वेदाज्जाता इति संस्वेदजाः-मत्कुणयूकादयः, संमूर्च्छनाज्जाताः संमूर्च्छनजाः-शलभ-पिपीलिका-मक्षिकाशालूरा(का)दयः, उद्भेदाज्जन्म येषां ते उद्भेदजाः-पतङ्गखञ्ज-रीटपारिप्लवादयः, उपपाताज्जाताः उपपाते भवा उपपातजाः, उपपातेन वा भवा औपपातिका-देवा नारकाश्च ।
एतेषामेव लक्षणमाह-येषां केषाश्चित् सामान्येनैव प्राणिनांजीवानामभिक्रान्तं भवतीति वाक्यशेषः, अभिक्रमणमभिक्रान्तं, प्रज्ञापकं प्रत्यभिमुखं क्रमणमित्यर्थः, एवं प्रतिक्रमणं प्रतिकान्तं-प्रज्ञापकात् प्रतीपं क्रमणमिति भावः, सङ्कचनं सङ्कुचितं-गात्रसङ्कोचकरणं, प्रसारणं प्रसारितंगात्रविततकरणं, रवणं रुतं-शब्दकरणं, भ्रमणं भ्रान्तमितश्चेतश्च गमनं, त्रसनं त्रस्तं-दुःखोद्वेजनं, पलायनं पलायितं-कुतश्चिन्नाशनं, तथा आगते:कुतश्चिज्जातस्य गतेश्च-कुतश्चित् क्वचिदेव, विन्नाया इति ज्ञातारः ।
आहअभिक्रान्तप्रतिक्रान्ताभ्यां नागतिगत्योः कश्चिद्भेद इति, किमर्थं भेदेनाभिधानं ?, उच्यते, विज्ञानविशेषख्यापनार्थं, एतदुक्तं भवति-य एवं जानन्ति यथा वयमभिक्रमामः प्रतिक्रमामो वा त एव त्रसाः, न
श्रीदशवैकालिकम् ।
Page #42
--------------------------------------------------------------------------
________________
तु वृत्तिं प्रत्यभिक्रमणवन्तोऽपि वल्ल्यादय इति । ___आह-एवमपि द्वींद्रियादीनामत्रसत्वप्रसंगः, अभिक्रमणप्रतिक्रमणभावेऽप्येवंविधज्ञानाभावात् ?, नैतदेवं, हेतुसंज्ञयाऽवगतेर्बुद्धिपूर्वकमेव छायात उष्णमुष्णाद्वा छायां प्रति तेषां अभिक्रमणादिभावात्, न चैवं वल्ल्यादीनामभिक्रमणादि, ओघसंज्ञया प्रवृत्तेरिति ।
अधिकृतत्रसभेदानाह-जे य इत्यादि, ये च कीटपतङ्गा इत्यत्र कीटा:-कृमयः, "एकग्रहणे तज्जातीयग्रहण" मिति द्वीन्दियाःशंखादयोऽपि गृह्यन्ते, पतङ्गाः-शलभाः, अत्रापि पूर्ववच्चतुरिन्द्रिया भ्रमरादयोऽपि गृह्यन्त इति, तथा याश्च कुन्थुपिपीलिका इत्यनेन त्रीन्द्रियाः सर्वे एव गृह्यन्ते, अत एवाह-सर्वे द्वीन्द्रियाः-कृम्यादयः सर्वे त्रीन्द्रियाः-कुन्थ्वादयः, सर्वे चतुरिन्द्रियाः-पतङ्गादयः, आह-ये च कीटपतङ्गा इत्यादावुद्देशव्यत्ययः किमर्थं ?, उच्यते, "विचित्रा सूत्रगतिरतन्त्रः क्रम" इति ज्ञापनार्थ, सर्वे पञ्चेन्द्रियाः सामान्यतो, विशेषतः पुनः सर्वे तिर्यग्योनयो-गवादयः, सर्वे नारकारत्नप्रभानारकादि-भेदभिन्नाः, सर्वे मनुजाः-कर्मभूमिजादयः, सर्वे देवाभवनवास्यादयः, सर्वशब्दश्चात्र परिशेषभेदानां त्रसत्वख्यापनार्थः, सर्व एव एते त्रसाः, न त्वेकेन्द्रिया इव त्रसा: स्थावराश्चेति, उक्तं च"पृथिव्यम्बुवनस्पतयः स्थावराः, तेजोवायु द्वीन्द्रियादयश्च त्रसाः" (तत्त्वा० अ० २, सू. १३-१४) इति, सर्वे प्राणिनः परमधर्माण इति, सर्वे एते प्राणिनो-द्वीन्द्रियादयः पृथिव्यादयश्च परमधर्माण इति, अत्र परमंसुखं तद्धर्माणः सुखधर्माणः, सुखाभिलाषिण इत्यर्थः, यतश्चैवमतो दुःखोत्पादपरिजिहीर्षया एतेषां षण्णां जीवनिकायानां नैव स्वयं दण्डं समारभेतेतियोगः । षष्ठं जीवनिकायं निगमयन्नाह-एष खलु अनन्तरोदितः कीटादिः, 'षष्ठो जीवनिकायः' पृथिव्यादिपञ्चकायापेक्षया षष्ठत्वमस्य, त्रसकाय इति प्रोच्यते-प्रकर्षणोच्यते सर्वैरेव तीर्थकरगणधरैरिति ।१॥ श्रीदशवैकालिकम् ।
Page #43
--------------------------------------------------------------------------
________________
'उक्तः प्रथमो जीवाभिगमाख्योऽर्थाधिकारः । अत्र द्वितीयोऽजीवाभिगमाख्योऽर्थाधिकारो बृहट्टीकातो ज्ञेयः । सांप्रतं चारित्रधर्म उच्यते
इच्चेसिं छण्हं जीवनिकायाणं नेव सयं दंडं समारंभिज्जा, नेवन्नेहिं दंडं समारंभाविज्जा, दंडं समारंभंतेऽवि अन्ने न समणुजाणेज्जा, जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । सू० २ । _ 'एतेषां षण्णां जीवनिकायाना'मिति, "सुपांसुपो भवन्ती"ति सप्तम्यर्थे षष्ठी, एतेषु षट्सु जीवनिकायेषु अनन्तरोदितस्वरूपेषु नैव 'स्वयं' आत्मना ‘दण्डं' सङ्घट्टनपरितापनादिलक्षणं, समारभेत-प्रवर्तयेत्, तथा नैवान्यैः प्रेष्यादिभिर्दण्डमुक्तलक्षणं समारंभयेत्-कारयेदित्यर्थः, दण्डं समारभमाणानप्यन्यान् प्राणिनो न समनुजानीयात्-नानुमोदयेदिति विधायकं भगवद्वचनं, यतश्चैवमतो यावज्जीवमित्यादि यावद्व्युत्सृजामीत्येवमिदं सम्यक् प्रतिपद्यतेत्यैदम्पर्य, पदार्थस्तु जीवनं जीवो, यावज्जीवं
आप्राणोपरमादित्यर्थः, किमित्याह-त्रिविधं त्रिविधेनेति तिस्रो विधा:विधानानि कृतादिरूपाणि यस्येति त्रिविधो, दण्ड इति गम्यते, तं त्रिविधेन करणेनेति, एतदेवोपन्यस्यति, मनसा वचसा कायेन, एतेषां स्वरूपं प्रसिद्धमेव, अस्य च करणस्य कर्म उक्तलक्षणो दण्डः, तं वस्तुतो निराकार्यतया सूत्रेणैवोपन्यस्यन्नाह, तत्त्वतः न करोमि स्वयं, न कारयाम्यन्यैः, कुर्वन्तमपि अन्यं न समनुजानामीति, तस्य भदन्त ! प्रतिक्रमामि इति तस्येत्यधिकृतो दण्डः, योऽसौ त्रिकालविषयो
१. 'जीवाजीवाहिगमो चरित्तधम्मो तहेव "जयणा य । "उवएसो ६धम्मफलं छज्जीवणियाइ ॥२१६॥[ नियुक्तिगाथा]
श्रीदशवैकालिकम् ।
Page #44
--------------------------------------------------------------------------
________________
दण्डस्तस्य संबन्धिनमतीतमवयवं प्रतिक्रमामि, न वर्तमानमनागतं वा, अतीतस्यैव प्रतिक्रमणात्, प्रत्युत्पन्नस्य संवरणाद् अनागतस्य प्रत्याख्यानादिति, भदन्तेति गुरोरामन्त्रणं, भदन्त ! भवान्त ! भयान्त ! इति साधारणा श्रुतिः, एतच्च गुरुसाक्षिक्येव व्रतप्रतिपत्तिः साध्वीति ज्ञापनार्थं, प्रतिक्रमामीति भूताद्दण्डान्निवर्तेऽहमित्युक्तं भवति, तस्माच्च निवृत्तिर्यत्तदनुमतेविरमणमिति, तथा निन्दामि गरिहामीति आत्मसाक्षिकी निन्दा परसाक्षिकी गर्हा-जुगुप्सोच्यते, आत्मानमतीतदण्डकारिणमश्लाघ्यं व्युत्सृजामीति, विविधार्थो विशेषार्थो वा विशब्दः, उच्छब्दो भृशार्थः सृजामि-त्यजामि, ततश्च विविधं विशेषेण वा भृशं त्यजामि व्युत्सृजामि, आह-यद्येवमतीतदण्डप्रति-क्रमणमात्रमस्यैदम्पर्यं न प्रत्युत्पन्नसंवरणमनागतप्रत्याख्यानं चेति, नैतदेवं, न करोमीत्यादिना तदुभयसिद्धेरिति ।२। अयं चात्मप्रतिप्रत्त्यर्हो दण्डः, सामान्यविशेषरुप इति, सामान्येनोक्तलक्षण एव, स तु विशेषतः पञ्चमहाव्रतरुपतया अङ्गीकर्तव्य इति महाव्रतान्याह
पढमे भंते ! महव्वए पाणाइवायाओ वेरमणं, सव्वं भंते पाणाइवायं पच्चक्खामि, से सुहुमं वा बायरं वा, तसं वा थावरं वा, नेव सयं पाणे अइवाएज्जा नेवऽन्नेहिं पाणे अइवायाविज्जा, पाणे अइवायंते वि अन्ने न समणुजाणामि, जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि ।
पढमे भंते । महव्वए उवढिओमि सव्वाओ पाणाइवायाओ वेरमणं १ । सू०३ ।
पढमे भंते ! इति, सूत्रक्रमप्रामाण्यात् प्राणातिपातविरमणं प्रथम तस्मिन् प्रथमे भदन्तेति गुरोरामन्त्रणं, महाव्रत इति, महच्च तद्वतं च महाव्रतं, महत्त्वमणुव्रतापेक्षया महाव्रते प्राणातिपाताद्विरमणं इति, श्रीदशवैकालिकम् ।
२७
Page #45
--------------------------------------------------------------------------
________________
प्राणाइन्द्रियादय:, तेषामतिपातः प्राणातिपात:- जीवस्य महादुःखोत्पादनं, न तु जीवातिपात एव, तस्माद्विरमणं नाम सम्यग्ज्ञान श्रद्धानपूर्वकं सर्वथा निवर्तनं भगवतोक्तमिति वाक्यशेषः यतश्चैवमत उपादेयमेतदिति विनिश्चित्य 'सर्वं भदन्त ! प्राणातिपातं प्रत्याख्यामी 'ति सर्व-निरवशेषं, न तु परिस्थूरमेव, भदन्तेति गुर्वामन्त्रणं प्राणातिपातमिति पूर्ववत्, प्रत्याख्यामीति-प्रतिशब्दः प्रतिषेधे, आङाभिमुख्ये, ख्या प्रकथने, प्रतीपमभिमुखं ख्यापनं प्राणातिपातस्य करोमि प्रत्याख्यामीति अथवा प्रत्याचक्षे - संवृतात्मा साम्प्रतमनागतप्रतिषेधस्यादरेणाभिधानं करोमीत्यर्थः, अनेन व्रतार्थपरिज्ञानादिगुणयुक्त उपस्थापनार्ह इत्येतदाह-उक्तं च" पढिए० ॥१॥" इत्यादि, तदेतद्विशेषेणाभिधित्सुराह से सुहुमं वेत्यादि, सशब्दो मागधदेशीप्रसिद्धः अथशब्दार्थः, स चोपन्यासे, तद्यथा - 'सूक्ष्मं वा बादरं वा त्रसं वा स्थावरं वा, अत्र सूक्ष्मोऽल्पः परिगृह्यते, न तु सूक्ष्मनामकर्मोदयात् सूक्ष्मः, तस्य कायेन व्यापादनासम्भवात्, बादरोऽपि स्थूरः स चैकैको द्विधा त्रसः स्थावरश्च सूक्ष्मत्रसः - कुन्ध्वादि:, स्थावरोवनस्पत्यादिः, बादरस्त्रसो गवादिः, स्थावरः पृथिव्यादिः, एतान्, 'नेव सयं पाणे अतिवाएज्ज 'ति नैव स्वयं प्राणिनो व्यतिपातयामि, नैवान्यैः प्राणिनोऽतिपातयामि, प्राणिनो ऽतिपातयतोऽप्यन्यान्न समनुजानामि यावज्जीवमित्यादि पूर्ववत्, व्रतप्रतिपत्ति निगमयन्नाह - प्रथमे भदन्त ! महाव्रते उप- सामीप्येन तत्परिणामापत्या स्थितः, इत आरभ्य सर्व्वस्मात्प्राणातिपाताद्विरमणमिति, भदन्त ! अनेन चादिमध्यावसानेषु गुरुमनापृच्छय न किंचित्कर्तव्यं, कृतं च तस्मै निवेदनीयमेवं तदाराधितं भवति, एतदेवाह सर्व्वस्मात्प्राणातिपाताद्विरमणमिति, महाव्रते उपस्थितोऽस्मि सर्वस्मात्प्राणातिपाताद्विरमणमिति |३|
२८
,
उक्तं च प्रथमं महाव्रतं, इदानीं द्वितीयमाह
अहावरे दोच्चे भंते ! महव्वए मुसावायाओ वेरमणं, सव्वं
श्रीदशवैकालिकम् ।
Page #46
--------------------------------------------------------------------------
________________
भंते ! मुसावायं पच्चक्खामि, से कोहा वा लोहा वा, भया वा हासा वा, नेव सयं मुसं वएज्जा, नेवन्नेहिं मुसं वायाविज्जा, मुसं वयंतेवि अन्ने न समणुजाणामि, जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं, न करेमि न कारवेमि करंतंपि अन्नं न समणुजाणामि, तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि ।
दोच्चे भंते ! महव्व उवडिओमि सव्वाओ मुसावायाओ वेरमणं २ । सू० ४ ।
'अहावरे' इति, अथापरस्मिन् द्वितीये भदन्त ! महाव्रते मृषावादाद्विरमणं, सर्वं भदन्त मृषावादं प्रत्याख्यामीति पूर्ववत्, तद्यथाक्रोधाद्वा लोभाद्वा इत्यनेनाद्यन्तग्रहणात् मानमायापरिग्रहः, भयाद्वा हास्याद्वा इत्यनेन प्रेमद्वेषकलहाभ्याख्यानादिपरिग्रहः, नेव सयं मुसं वइज्जत्ति, नैवं स्वयं मृषा वदामि, नैवान्यैर्मृषा वादयामि, मृषा वदतोऽप्यन्यान्न समनुजानामीत्येतद् यावज्जीवमित्यादि च भावार्थमधिकृत्य पूर्ववत् ॥४॥
उक्तं द्वितीयं महाव्रतं, अधुना तृतीयमाह
अहावरे तच्चे भंते ! महव्वए अदिन्नादाणाओ वेरमणं, सव्वं भंते ! अदिन्नादाणं पच्चक्खामि, से गामे वा नगरे वा ( अ ) रन्ने वा अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं वा, "नेव सयं अदिन्नं गिण्हेज्जा नेवन्नेहिं अदिन्नं गेण्हावेज्जा अदिन्नं गिण्हंतेऽवि अन्ने न समणुजाणामि, जावज्जीवाए तिविहं तिबिहेणं पणेणं, वायाए कायेणं न करेमि न कारवेमि करंतंपि अन्नं न समणुजाणमि, तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि ।
तच्चे भंते ! महव्वए उवडिओमि सव्वाओ अदिन्नादाणाओ
श्रीदशवैकालिकम् ।
२९
Page #47
--------------------------------------------------------------------------
________________
अदत्तं गृहृतोऽप्याया।
विमित्यादि च
उक्तं तती
वेरमणं ३ । सू० ५। ... --
अहावरे इत्यादि अथापरस्मिन् तृतीये भदन्त ! महाव्रते अदत्तादानाद्विरमणं, सर्वं भदन्त ! अदत्तादानं प्रत्याख्यामीति पूर्ववत्, तद्यथाग्रामे वा नगरे वा अरण्ये वा इत्यनेन क्षेत्रपरिग्रहः प्रसिद्धान्येतानि, तथा अल्पं वा बहु वा अणु वा स्थूलं वा, चित्तवद्वा अचित्तवद्वा इत्यनेन तु द्रव्यपरिग्रहः, तत्र अल्पं मूल्यत एरण्डकाष्ठादि बहु-वज्रादि, अणु-प्रमाणतो वज्रादि, स्थूलमेरण्ड-काष्ठादि, एतच्च चित्तवद्वा अचित्तवद्वेति चेतनाचेतनमित्यर्थः, 'नेव सयं अदिन्नं गेण्हेज्ज'ति, नैव स्वयमदत्तं गृह्णामि नैवान्यैरदत्तं ग्राहयामि, अदत्तं गृह्णतोऽप्यन्यान्न समनुजानामीत्येतद्यावज्जीवमित्यादि च भावार्थमधिकृत्य पूर्ववत् ।५।
उक्तं तृतीयं, महाव्रतमिदानीं चतुर्थमाह
अहावरे चउत्थे भंते ! महव्वए मेहुणाओ वेरमणं, सव्वं भंते ! मेहुणं पच्चक्खामि, से दिव्वं वा माणुसं वा तिरिक्खजोणियं वा, नेव सयं मेहुणं सेविज्जा, नेवन्नेहिं मेहुणं सेवाविज्जा, मेहुणं सेवंतेऽवि अन्ने न समणुजाणामि, जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए काएणं, न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । ___ चउत्थे भंते ! महव्वए उवढिओमि सव्वाओ मेहुणाओ वेरमणं ४ । सू० ६ ।
अहावरे इत्यादि, अथापरस्मिन् चतुर्थे भदन्त ! महाव्रते मैथुनाद्विरमणं, सर्वं भदन्त ! मैथुनं प्रत्याख्यामीति पूर्ववत्, तद्यथादैवं वा मानुषं वा तैर्यग्योनं वा, अनेन द्रव्यपरिग्रहः, 'नेव सयं मेहुणं सेवेज्जा' नैव स्वयं मैथुनं सेवे, न चान्यैर्मैथुनं सेवयामि,
३०
श्रीदशवैकालिकम् ।
Page #48
--------------------------------------------------------------------------
________________
मैथुनं सेवमानानप्यन्यान्न समनुजानामीत्येतद्यावज्जीवमित्यादि च भावार्थ-मधिकृत्य पूर्ववत् ।६।
उक्तं चतुर्थं महाव्रतं, इदानीं पञ्चममाह
अहावरे पंचमे भंते ! महव्वए परिग्गहाओ वेरमणं, सव्वं भंते ! परिग्गहं पच्चक्खामि, से अप्पं वा बहुं वा, अणुं वा थूलं वा, चित्तमंतं वा अचित्तमंतं वा, नेव सयं परिग्गहं परिगेण्हिज्जा, नेवन्नेहिं परिग्गहं परिगिहाविज्जा परिग्गहं परिगिण्हंतेवि अन्ने न समणुजाणेज्जा, जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कायेणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि ।
पंचमे भंते ! महव्वए उवढिओमि सव्वाओ परिग्गहाओ वेरमणं ५ । सू० ७ ।
अहावरे इत्यादि, अथापरस्मिन् पञ्चमे भदन्त ! महाव्रते परिग्रहाद्विरमणं, सर्वं भदन्त ! परिग्रहं प्रत्याख्यामीति पूर्ववत्, तद्यथाअल्पं वेत्यादि अवयवव्याख्याऽपि पूर्ववदेव, 'नेव सयं परिग्गहं परिगेण्हेज्जा' नैव स्वयं परिग्रहं परिगृह्णामि, नैवान्यैः परिग्रह परिग्राहयामि, परिग्रहं परिगृह्णतोऽप्यन्यान्न समनुजानामीत्येतद्यावज्जीवमित्यादि च भावार्थमधिकृत्य पूर्ववत् ७।
उक्तं पञ्चमं महाव्रतमधुना षष्ठं व्रतमाह
अहावरे छठे भंते ! वए राईभोयणाओ वेरमणं, सव्वं भंते ! राईभोयणं पच्चक्खामि, से असणं वा पाणं वा खाइमं वा साइमं वा, नेव सयं राई भुंजिज्जा, नेवन्नेहिं राइं भुंजाविज्जा, राई भुंजंतेवि अन्ने न समणुजाणामि जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कायेणं न करेमि न कारवेमि करतंपि अन्नं न श्रीदशवैकालिकम् ।
Page #49
--------------------------------------------------------------------------
________________
समणुजाणामि, तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि ।
छठे भंते ! वए उवढिओमि सव्वाओ राईभोयणाओ वेरमणं ६ । सू० ८।
अहावरे इत्यादि, अथापरस्मिन् षष्ठे व्रते रात्रिभोजनाद्विरमणं, सर्वं भदन्त ! रात्रिभोजनं प्रत्याख्यामीति पूर्ववत्, तद्यथा-अशनं वा पानं वा खाद्यं वा स्वाद्यं वा, अश्यत इति अशनं-ओदनादि, पीयत इति पानं-मुद्वीकापानमित्यादि, खाद्यत इति खाद्यं-खजूरादि, स्वाद्यत इति स्वाद्यं-तांबूलादि, 'नेव सयं राई भुंजिज्जा' नैव स्वयं रात्रौ भुजे, नैवान्यै रात्रौ भोजयामि, रात्रौ भुञ्जानानप्यन्यान्नैव समनुजानामीत्येतद्यावज्जीवमित्यादि च भावार्थमधिकृत्य पूर्ववत् । एतच्च रात्रि- भोजनविरमणं प्रथम-चरमतीर्थकरतीर्थयोः ऋजुजडवक्रजडपुरुषापेक्षया मूलगुणत्वख्यापनार्थं पंचममहाव्रतोपरि पठितं, मध्यमतीर्थकरतीर्थेषु पुनः ऋजुप्रज्ञपुरुषापेक्षयोत्तरगुणवर्ग इति ।८।
समस्तव्रताभ्युपगमख्यापनायाहइच्चेइयाइं पंच महव्वयाइं राइभोयणवेरमणछट्ठाई ।
अत्तहियट्ठयाए उवसंपज्जित्ताणं विहरामि । सू० ९ । : "इच्चेइयाइं पंचमहव्वयाई' इत्यादि, इत्येतानि अनन्तरोदितानि पञ्च महावानि रात्रिभोजन-विरमणपठानि, किमित्याह-आत्महितार्थे आत्महितो-मोक्षस्तदर्थ, अनेनान्यार्थ तस्यतो व्रताभावमाह तदभिलाषानुमत्या हिंसादावनुमत्यादि-भावात्, उपसम्पच सामीप्येनाङ्गीकृत्य व्रतानि 'विहरामि' सुसाधुविहारेण, तदभावेऽङ्गीकृतानामपि व्रतानामभावात्, दोषाश्च हिंसादिकर्तृणामल्पायु-जिह्वाच्छेद-दारिद्य्-पण्डक-दुःखितत्वादयो वाच्या इति ।९।
श्रीदशवैकालिकम् ।
Page #50
--------------------------------------------------------------------------
________________
उक्तश्चारित्र-धर्मः, [गतस्तृतीयोऽर्थाधिकारः] साम्प्रतं यतनाया अवसरः, तथा चाह
से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा, से पुढविं वा भित्तं (त्तिं) वा सिलं वा लेखें वा, ससरक्खं वा कायं ससरक्खं वा वत्थं, हत्थेण वा, पाएण वा, कटेण वा, किलिंचेण वा अंगुलियाए वा सिलागाए वा, सिलागहत्थेण वा न आलिहिज्जा, न विलिहिज्जा, न घट्टिज्जा, न भिंदिज्जा, अन्नं न आलिहाविज्जा, न विलिहाविज्जा, न घट्टाविज्जा, न भिंदाविज्जा, अन्नं आलिहंतं वा विलिहंतं वा घट्टतं वा भिदंतं वा न समणुजाणेज्जा, जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कायेणं न करेमि न कारवेमि करतंपि अन्नं न समणु-जाणामि, तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । सू० १० ।
से भिक्खू वा इत्यादि, से इति निर्देशे स योऽसौ महाव्रतयुक्तो, 'भिक्षुर्वा भिक्षुकी वा'-आरम्भत्यागाद्धर्मकायपालनाय भिक्षणशीलो भिक्षुः, एवं भिक्षुक्यपि, पुरुषोत्तमो धर्म इति भिक्षुर्विशेष्यते, तद्विशेषणानि च भिक्षुक्या अपि द्रष्टव्यानी-त्याह- 'संयतविरतप्रतिहतप्रत्याख्यातपापकर्मा' तत्र सामस्त्येन यतः संयतः-सप्तदशप्रकारसंयमोपेतो विविधमनेकधा द्वादशविधे तपसि रतो विरतः, प्रतिहतप्रत्याख्यातपापकर्मेति, प्रतिहतंस्थितिहासतो ग्रंथिभेदेन प्रत्याख्यातं-हेत्वभावतः पुनर्वृद्धयभावेन पापं कर्म-ज्ञानावरणादि येन स तथाविधः, दिवा वा रात्रौ वा एको वा परिषद्तो वा सुप्तो वा जाग्रता, रात्रौ सुप्तो दिवा जाग्रत्, कारणिक एकः, शेषकालं परिषद्गतः, इदं वक्ष्यमाणं न कुर्यात् । ‘से पुढविं वा' इत्यादि, तद्यथा-पृथिवीं का भित्तिं वा शिलां वा लेष्टुं (लोष्टं) वा, श्रीदशवैकालिकम् ।
Page #51
--------------------------------------------------------------------------
________________
तत्र पृथिवी-लोष्टादिरहिता, भित्तिः-नदीतटी, शिला-विशालः पाषाणः, लेष्टुः (लोष्ट:) प्रसिद्धः, सह रजसा-अरण्यपांशुलक्षणेन वर्तते इति सरजस्कं वा 'कायं' कायमिति देहं, सरजस्कं वा वस्त्रं-चोलपट्टकादि, एकग्रहणात्तज्जातीयग्रहणमिति पात्रादिपरिग्रहः, एतत्किमित्याह-हस्तेन वा पादेन वा काष्ठेन वा किलिओन वा-क्षुद्रकाष्ठरुपेण अङ्गुल्या वा शलाकया वा-अयःशलाकादिरुपया शलाकाहस्तेन वा-शलाकासंघातरुपेण 'नालिहिते'ति नालिखेत् न विलिखेत् न घट्टयेत् न भिन्द्यात्, तत्रेषत् सकृद्वाऽऽलेखनं, निरन्तरमनेकशो वा विलि(ले)खनं, घट्टनं-चालनं, भेदो-विदारणं, एतत् स्वयं न कुर्यात्, तथाऽन्यमन्येन वा नालेखयेत्, न घट्टयेन्न भेदयेत्, तथाऽन्यं स्वत एव आलिखन्तं वा विलि-खन्तं वा घट्टयन्तं वा भिन्दन्तं वा न समनुजानीयादित्यादि पूर्ववत् ।१०। तथा
से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा से उदगं वा ओसं वा हिमं वा महियं वा करगं वा हरतणुगं वा सुद्धोदगं वा उदउल्लं वा कायं उदउल्लं वा वत्थं ससिणिद्धं वा कार्य ससिणिद्धं वा वत्थं न आमुसिज्जा न संफुसिज्जा न आवीलिज्जा न पवीलिज्जा न अक्खोडिज्जा न पक्खोडिज्जा न आयाविज्जा न पयाविज्जा अन्नं न आमुसाविज्जा न संफुसाविज्जा न आवीलाविज्जा न पवीलाविज्जा न अक्खोडाविज्जा न पक्खोडाविज्जा न आयाविज्जा न पयाविज्जा अन्नं आमुसंतं वा संफुसंतं वा आवीलंतं वा पवीलंतं वा अक्खोडंतं वा पकखोडंतं वा आयावंतं वा पयावंतं वा न समणुजाणेज्जा जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कायेणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते ! पडिक्कमामि
श्रीदशवैकालिकम् ।
३४
Page #52
--------------------------------------------------------------------------
________________
निंदामि गरिहामि अप्पाणं वोसिरामि । सू० ११ ।
से भिक्खू वा इत्यादि यावज्जागरमाणे वत्ति पूर्ववदेव, से उदगं वेत्यादि, तद्यथा-उदकं वा अवश्यायं वा हिमं वा महिकां वा करकं वा हरतनुं वा शुद्धोदकं वा, तत्रोदकं-शिरापानीयं, अवश्यायःत्रेहः, हिमं-स्त्यानोदकं, महिका-धूमरिका, करक:-कठिनोदकरुपः, हरतनुर्भुव-मुद्भिद्य तृणाग्रादिषु भवति, शुद्धोदकं-अन्तरिक्षोदकं, तथोदकानं वा कायं उदकाद्रं वा वस्त्रं, उदकाद्रता चेह गलद्विन्दुतुषाराद्यनन्तरोदितोदकभेदसन्मिश्रता, तथा सस्निग्धं वा कायं, सस्निग्धं वा वस्त्रं, अत्र स्नेहनं स्निग्धमिति, सह स्निग्धेन वर्तत इति सस्निग्धः, सस्निग्धता चेह बिन्दुरहितानन्तरोदितोदकभेदसन्मिश्रता, एतत्किमित्याह- 'नामुसेज्जत्ति-नामृषेत् न संस्पृशेत् नापीडयेन्न प्रपीडयेत् नास्फोटयेत् न प्रस्फोटयेत् नातापयेत् न प्रतापयेत्, तत्र सकृदीषद्वा स्पर्शनमामर्षणं अतोऽन्यत्संस्पर्शनं, एवं सकृदीषद्वा पीडनमापीडनं अतोऽन्यत्प्रपीडनं, एवं सकृदीषद्वास्फोटनमास्फोटनमतोऽन्यत्प्रस्फोटनं, एवं सकृदीषद्वा तापनमातापनं विपरीतं प्रतापनं, एतत् स्वयं न कुर्यात्, तथाऽन्यमन्येन वा नामर्षयेत् न संस्पर्शयेत् नापीडयेत् न प्रपीडयेत् नास्फोटयेत् न प्रस्फोटयेत् नातापयेत् न प्रतापयेत्, तथाऽन्यं स्वत एवामृषन्तं वा संस्पृशन्तं वा आपीडयन्तं वा प्रपीडयन्तं वा आस्फोटयन्तं वा प्रस्फोटयन्तं वा आतापयन्तं वा प्रतापयन्तं वा न समनुजानीयादित्यादि पूर्ववत् ।११।
से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा से अगणिं वा इंगालं वा मुम्मुरं वा अच्चि वा जालं वा अलायं वा सुद्धागणिं वा उक्कं वा न उजेज्जा न घटेज्जा न उज्जालेज्जा न निव्वावेज्जा अन्नं न उंजावेज्जा न घट्टावेज्जा न श्रीदशवैकालिकम् ।
Page #53
--------------------------------------------------------------------------
________________
उज्जालावेज्जा न निव्वावेज्जा अन्नं उंजंतं वा घटुंतं वा उज्जालंतं वा निव्वावंतं वा न समणुजाणेज्जा जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कायेणं न करेमि न कारवेमि करंतंपि अन्नं न समणुजाणामि, तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । सू० १२ ।।
से भिक्खू वा इत्यादि, यावज्जागरमाणे वत्ति पूर्ववदेव, 'से अगणिं वा' इत्यादि, तद्यथा-अग्नि वा अङ्गारं वा मुर्मुरं वा अच्चि ज्वालां वा अलातं वा शुद्धाग्नि वा उल्कां वा, इहायस्पिण्डानुगतोऽग्निः, ज्वालारहितोऽङ्गारः, विरलाग्निकणं भस्म मुर्मुरः, मूलाग्निविच्छिन्ना ज्वाला अच्चिः, प्रतिबद्धा ज्वाला, अलातं-उल्मुकं, निरिन्धनः-शुद्धोऽग्निः, उल्का-गगनाग्निः, एतत् किमित्याह- 'न उंजिज्जा' नोत्सिञ्चयेत्, न घट्टयेत्, नोज्जवालायेत्, न निर्वापयेत्, तत्रोज्जनं-उत्सेचनं, घट्टनंसजातीयादिना चालनं, उज्ज्वालनं-व्यजनादिभिः वृद्धयापादनं, निर्वापणंविध्यापनं, एतत् स्वयं न कुर्यात्तथाऽन्यमन्येन वा नोत्सेचयेदित्यादि, तथाऽन्यं स्वत उत्सञ्चयन्तं वा घट्टयन्तं वा उज्ज्वालयन्तं वा निर्वापयन्तं वा न समनुजानीयादित्यादि पूर्ववत् ।१२।
से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा से सिएण वा विहुणेण वा तालियंटेण वा पत्तेण वा पत्तभंगेण वा साहाए वा साहाभंगेण वा पिहुणेण वा पिहुणहत्येण वा चेलेण वा चेलकन्नेण वा हत्थेण वा मुहेण वा अप्पणो वा कायं बाहिरं वावि पोग्गलं न फुमिज्जा न वीएज्जा अन्नं न फुमाविज्जा न वीयाविज्जा अन्नं फुमंतं वा वीयंतं वा न समणुजाणेज्जा जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कायेणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते !
श्रीदशवैकालिकम् ।
३६
Page #54
--------------------------------------------------------------------------
________________
पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । सू० १३ । ____से भिक्खू वा' इत्यादि यावज्जागरमाणे वत्ति पूर्ववदेव 'से सिएण वे' त्यादि, तद्यथा-सितेन वा विधुवनेन वा तालवृन्तेन वा पत्रेण वा शाखया वा शाखाभङ्गेन वा पेहुणेन वा पेहुणहस्तेन वा चेलेन वा चेलकर्णेन वा हस्तेन वा मुखेन वा, इह सितं-चामरं, विधुवनं-व्यजनं, तालवृन्तं तदेव मध्यग्रहणच्छिद्रं द्विपुटं, पत्र-पद्मिनीपत्रादि, शाखा-वृक्षडालं शाखाभङ्ग-तदेकदेशः, पेहुणं-मयूरादिपिच्छं, पेहुणहस्तकः-तत्समूहः, चेलं-वस्त्रं, चेलकर्णः-तदेकदेशः, हस्तमुखे-प्रतीते, एभिः किमित्याह-आत्मनो वा कायं-स्वदेहमित्यर्थः, बाह्यं वा पुद्गलंउष्णौदनादि, एतत् किमित्याह- 'न फुमेज्जा' इत्यादि, न फूत्कुर्यात् न व्यजेत्, तत्र फूत्करणं-मुखेन धमनं, व्यजनं चमरादिना वायुकरणम्, एतत् स्वयं न कुर्यात्, तथाऽन्यमन्येन वा न फूत्कारयेत् न व्याजयेत्, तथाऽन्यं स्वत फुत्कुर्वन्तं वा व्यजन्तं वा न समनुजानीयादित्यादि पूर्ववत् ।१३।
से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा से बीएसु वा बीयपइटेसु वा रूढेसु वा रूढपइटेसु वा जाएसु वा जायपइडेसु वा हरिएसु वा हरियपइडेसु वा छिन्नेसु वा छिन्नपइडेसु वा सच्चित्तेसु वा सच्चित्तकोलपडिनिस्सिएसु वा न गच्छेज्जा न चिट्ठिज्जा न निसीइज्जा न तुयट्टिज्जा अन्नं न गच्छाविज्जा न चिट्ठाविज्जा न निसीयाविज्जा न तुयट्टाविज्जा अन्नं गच्छंतं वा चिटुंतं वा निसीयतं वा तुयस॒तं वा न समणुजाणेज्जा जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कायेणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । सू० १४ । श्रीदशवैकालिकम् ।
Page #55
--------------------------------------------------------------------------
________________
_ 'से भिक्खू वा' इत्यादि यावज्जागरमाणे वत्ति पूर्ववदेव, ‘से बीएसु वे' त्यादि, तद्यथा-बीजेषु वा बीजप्रतिष्ठितेषु वा रुढेषु वा रुढप्रतिष्ठितेषु वा जातेषु वा जातप्रतिष्ठितेषु वा हरितेषु वा हरितप्रतिष्ठितेषु वा छिन्नेषु वा छिन्नप्रतिष्ठितेषु वा सचितेषु वा सचितकोलप्रतिनिश्रितेषु वा, इह बीजं-शाल्यादि, तत्प्रतिष्ठितमासन(हार)-शयनादि गृह्यते, एवं सर्वत्र वेदितव्यं, रूढानि-स्फुटितबीजानि, तत्प्रतिष्ठितानि, जातानि-स्तम्बीभूतानि, हरितानि-दूर्वादीनि, छिन्नानिप्रहरणविशेषपरश्वादिभिर्वृक्षात् पृथक् स्थापितानि, आर्द्राण्यपरिणतानि तदङ्गानि गृह्यन्ते सचित्तानि-अण्डकानि कोलो-घुणस्तत्प्रतिनिश्रितानितदुपरिवर्तीनि दार्खादीनि गृह्यन्ते, एतेषु किमित्याह-न गच्छेज्जा-न गच्छेत् न तिष्ठेत् न निषीदेत् न त्वग्वर्त्तयेत्, तत्र गमनमन्यतोऽन्यत्र, स्थानमेकत्रैव, निषीदनं-उपवेशनं, त्वग्वतनं-स्वपनं, एतत् स्वयं न कुर्यात्, तथाऽन्यमेतेषु न गमयेत् न स्थापयेत् न निषीदयेत् न त्वग्वर्त्तयेत्न स्वापयेत्, तथान्यं स्वत एव गच्छन्तं वा तिष्ठन्तं वा निषीदन्तं वा स्वपन्तं वा न समनुजानीयादिति पूर्ववत् ।१४।
से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिआ वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा से कीडं वा पयंगं वा कुंथु वा पिपीलियं वा हत्थंसि वा पायंसि वा बाहुंसि वा ऊरुंसि वा उदरंसि वा सीसंसि वा वत्थंसि वा पडिग्गहंसि वा कंबलंसि वा पायपुंछणंसि वा रयहरणंसि वा गोच्छगंसि वा उंडगंसि वा दंडगंसि वा पीढगंसि वा फलगंसि वा सेज्जंसि वा संथारगंसि वा अन्नयरंसि वा तहप्पगारे उवगरणजाए तओ संजयामेव पडिलेहिय पडिलेहिय पमज्जिय पमज्जिय एगंतमवणेज्जा नो णं संघायमावज्जेज्जा । सू० १५ । से भिक्खू वा इत्यादि यावज्जागरमाणे वत्ति पूर्ववत्, स कीटं
श्रीदशवैकालिकम् ।
३८
Page #56
--------------------------------------------------------------------------
________________
वा पतङ्ग वा कुन्थु वा पिपीलिकां वा, किमित्याह-हस्ते वा पादे वा बाहौ वा ऊरुणि वा उदरे वा शिरसि वा वस्त्रे वा पात्रे वा रजोहरणे वा कंबले वा गोच्छे वा उन्दके वा दण्डके वा पीठके वा फलके वा शय्यायां वा संस्तारके वा अन्यतरस्मिन् वा तथाप्रकारे साधुक्रियोपयोगिन्युपकरणजाते कीटादिरुपं त्रसं कथञ्चिदापतितं सन्तं संयत एव सन् प्रयत्नेन वा प्रत्युपेक्ष्य प्रत्युपेक्ष्य-पौन:पुन्येन सम्यक्, प्रमृज्य प्रमृज्य-पौन:पुन्येनैव सम्यक्, किमित्याह-एकान्ते-तस्यानुपघातके स्थाने अपनयेत्-परित्यजेत्, नैनं त्रसं संघातमापादयेत्, नैनं त्रसं संघातं-परस्परगात्रसंस्पर्शपीडारुपमापादयेत्-प्रापयेत्, अनेन परितापनादिप्रतिषेध उक्तो वेदितव्यः, एकग्रहणे तज्जातीयग्रहणादन्यकारणानुमतिप्रतिषेधश्च, शेषमत्र प्रकटार्थमेव, नवरमुन्दकं स्थंडिलं, शय्या-संस्तारिका वसतिर्वा ।१५। इत्युक्ता यतना, गतश्चतुर्थोऽर्थाधिकारः ।
सांप्रतं उपदेशाख्यः पञ्चम उच्यतेअजयं चरमाणो य(उ), पाणभूयाइं हिंसइ । बंधई पावयं कम्म, तं से होइ कडुयंफलं ॥३२॥
अजयमित्यादि अयतं चरन्नयतं गच्छन्-ईर्यासमितिमुल्लंघ्य, किमित्याह-'प्राणिभूतानि हिनस्ति', प्राणिनोद्वीन्द्रियादयो भूतानिएकेन्द्रियास्तानि हिनस्ति-प्रमादानाभोगाभ्यां व्यापादयतीतिभावः, तानि च हिंसन् 'बध्नाति पापं कर्म' अकुशलपरिणामादादत्ते क्लिष्टं ज्ञानावरणीयादि, 'तत् से भवति कटुकफलं' तत्-पापं कर्म, से तस्यायतचारिणो भवति, कटुकफलमिति अनुस्वारोऽलाक्षणिकः अशुभफलं भवति, मोहादिहेतुतया विपाकदारुणमित्यर्थः ॥३२॥
अजयं चिठ्ठमाणो य, पाणभूयाइं हिंसइ । बंधई पावयं कम्म, तं से होइ कडुयंफलं ॥३३॥
श्रीदशवैकालिकम् ।
Page #57
--------------------------------------------------------------------------
________________
एवमयतं तिष्ठन् ऊर्ध्वस्थानेनासमाहितो हस्तपादादि विक्षिपन्, शेषं पूर्ववत् ॥३३॥
अजयं आसमाणो य, पाणभूयाइं हिंसइ । बंधई पावयं कम्म, तं से होइ कडुयंफलं ॥३४॥
एवमयतमासीनो-निषण्णतयाऽनुपयुक्त आकुञ्चनादिभावेन, शेषं पूर्ववत् ॥३४॥
अजयं सयमाणो य, पाणभूयाइं हिंसइ । बंधई पावयं कम्म, तं से होइ कडुयंफलं ॥३५॥
एवमयतं स्वपन्-असमाहितो दिवा प्रकामशय्यादिना(वा), शेषं पूर्ववत् ॥३५॥
अजयं भुंजमाणो य, पाणभूयाइं हिंसइ । बंधई पावयं कम्म, तं से होइ कडुयंफलं ॥३६॥
एवमयतं भुञ्जानो-निष्प्रयोजनं प्रणीतं काकशृगालभक्षितादिना(वा), शेषं पूर्ववत् ॥३६॥
अजयं भासमाणो य, पाणभूयाइं हिंसइ । बंधई पावयं कम्म, तं से होइ कडुयंफलं ॥३७॥
एवमयतं भाषमाणो, गृहस्थभाषया निष्ठुरमन्तरभाषादिना(वा), शेषं पूर्ववत् ॥३७॥
कहं चरे ? कहं चिढे ?, कहमासे ? कहं सए ? । कहं भुजंतो भासंतो, पावं कम्मं न बंधई ? ॥३८॥
अत्राह-यद्येवं पापकर्मबन्धस्ततः 'कहं चरे' इत्यादि कथं-केन प्रकारेण चरेत् ?, कथं तिष्ठेत् ?, कथमासीत ?, कथं स्वपेत् ?, कथं भुञ्जानो भाषमाणः पापं कर्म न बध्नातीति ? ॥३८॥
४०
श्रीदशवैकालिकम् ।
Page #58
--------------------------------------------------------------------------
________________
आचार्य आहजयं चरे जयं चिट्टे, जयमासे जयं सए । जयं भुंजंतो भासंतो, पावं कम्मं न बंधइ ॥३९॥
'जयं चरे' इत्यादि, यतं-चरेत् सूत्रोपदेशेन ईर्यादिसमितः, यतं तिष्ठेत् समाहितो हस्तपादाद्यविक्षेपेण, यतमासीत उपयुक्तमाकुञ्चनाद्यकरणेन, यतं स्वपेत्-समाहितो रात्रौ प्रकामशय्यादिपरिहारेण, यतं भुञ्जान:सप्रयोजनमप्रणीतं प्रतरसिंहभक्षितादिना, एवं यतं भाषमाणः साधुभाषया मृदु कालप्राप्तं च, पापं कर्म-क्लिष्टं अकुशला-ऽनुबन्धि ज्ञानावरणादि न बध्नाति-नादत्ते, निराश्रवत्वाद्विहितानुष्ठान-परत्वादिति ॥३९॥
किं चसव्वभूयप्पभूयस्स, सम्मं भूयाइं पासओ । पिहियासवस्स दंतस्स, पावं कम्मं न बंधइ ॥४०॥
'सव्व भूय' इत्यादि, सर्वभूतेष्वात्मभूतः-सर्वभूतात्मभूतो य आत्मवत् सर्वभूतानि पश्यतीत्यर्थः, तस्यैवं सम्यग्-वीतरागोक्तेन विधिना भूतानि-पृथिव्यादीनि पश्यतः सतः पिहिताश्रवस्य-स्थगितप्राणातिपाताद्याश्रवस्य दान्तस्य-इन्द्रियनोइन्द्रियदमेन पापं कर्म न बध्नाति, तस्य पापकर्मबन्धो न भवतीत्यर्थः ॥४०॥ ___एवं सति सर्वभूतदयावतः पापकर्मबन्धो न भवति, ततश्च सर्वात्मना दयायामेव यतितव्यं, अलं ज्ञानाभ्यासेनापि (नेति) मा भूदव्युत्पन्नविनेयमतिविभ्रम इति तदपोहायाह
पढमं नाणं तओ दया, एवं चिइ सव्वसंजए । अन्नाणी किं काही ?, किं वा नाही छेयपावगं ? ॥४१॥
'पढमं नाण'वित्ति, प्रथम-आदौ ज्ञानं-जीवस्वरुपसंरक्षणोपायफलविषयं 'ततः' तथाविधज्ञानसमनन्तरं दया-संयमः, तदेकान्तोश्रीदशवैकालिकम् ।
Page #59
--------------------------------------------------------------------------
________________
पादेयतया भावतस्तत्प्रवृत्तेः एवं अनेन प्रकारेण ज्ञानपूर्वकक्रियाप्रतिपत्तिरूपेण तिष्ठति - आस्ते, सर्वसंयतः - सर्वप्रव्रजितः, यः पुनरज्ञानीसाध्योपायफलपरिज्ञानविकलः स किं करिष्यति ?, सर्वत्रान्धतुल्यत्वात् प्रवृत्तिनिवृत्ति-निमित्ताभावात् किं वा कुर्वन् ज्ञास्यति छेकं निपुणं हितं कालोचितं, पापकं वा अतो विपरीतमिति, ततश्च तत्करणं भावतोऽकरणमेव, समग्रनिमित्ताभावात्, अन्धप्रदीप्तपलायनघुणाक्षरकरणवत्, अत एवान्यत्राप्युक्तं - "गीतत्थो य विहारो० ॥ १॥" इत्यादि, अतो ज्ञानाभ्यासः कार्यः ॥४१॥ तथा चाह
,
सुच्चा जाणइ कल्लाणं सुच्चा जाणइ पावगं । उभयंपि जाणइ सुच्चा, जं छेयं तं समायरे ॥ ४२ ॥
'सुच्चा०' इति श्रुत्वा - आकर्ण्य तत्साधनस्वरूपविपाकं जानातिबुद्धयते कल्याणं- कल्यो- मोक्षस्तमणति-नयतीति कल्याणं-दयाख्यं संयमस्वरुपं, श्रुत्वा जानाति पापं पापकर्म्म असंयमस्वरूपं, उभयमपिसंयमासंयमस्वरूपं श्रावकोपयोगि जानाति श्रुत्वा, नाश्रुत्वा, यतश्चैवमत इत्थं विज्ञाय यच्छेकं-निपुणं हितं कालोचितं, तत् समाचरेत्तत्कुर्यादित्यर्थः ॥४२॥
४२
उक्तमेवार्थं स्पष्टयन्नाह
जो जीवेवि न याणेइ, अजीवेवि न याणेइ । जीवाजीवे अयाणतो, कहं सो नाहीइ संयमं ? ॥ ४३ ॥
'जो जीवे' त्यादि, यो जीवानपि पृथिवीकायिकादिभेदभिन्नान् न जानाति 'अजीवानपि संयमोपघातिनो मद्यहिरण्यादीन् न जानाति, एवं जीवाजीवानजानन् कथमसौ ज्ञास्यति संयमं ? तद्विषयं तद्विषयाज्ञानादिति भावः ॥ ४३ ॥ ततश्च
जो जीवेवि वियाणेड़, अजीवे वि वियाणेड़ । जीवाजीवे वियाणतो, सो हु नाहीइ संयमं ॥ ४४ ॥
श्रीदशवैकालिकम् ।
Page #60
--------------------------------------------------------------------------
________________
'जो जीवे' त्यादि, यो जीवानपि विजानाति अजीवानपि विजानाति, जीवाजीवान् विजानन् स एव ज्ञास्यति संयममिति ॥४४॥ प्रतिपादितः पञ्चम उपदेशार्थाधिकारः ।
साम्प्रतं धर्मफलमाहजया जीवमजीवे अ, दोऽवि एए विआणइ । तया गई बहुविहं, सव्वजीवाण जाणइ ॥४५॥
'जया' इत्यादि यदा-यस्मिन् काले जीवान् अजीवांश्च द्वावप्येतौ विजानाति-विविधं जानाति तदा-तस्मिन् काले गति-नरकगत्यादिरुपां बहुविधां-स्वपरगतभेदेनानेकप्रकारां तां सर्व-जीवानां जानाति यथावस्थितजीवाजीवपरिज्ञानमन्तरेण गतिपरिज्ञानाभावात् ॥४५॥
उत्तरोत्तरां फलवृद्धिमाहजया गइ बहुविहं, सव्वजीवाण जाणइ । तया पुन्नं च पावं च, बंधं मुक्खं च जाणइ ॥४६॥
यदा गतिं बहुविधां स्वपरगतभेदेनानेकप्रकारां सर्वजीवानां जानाति, तदा पुण्यं च पापं च- बहुविधगतिनिबन्धनं, तथा बन्धंजीवकर्मयोग-सुखदुःखलक्षणं, मोक्षं-तद्वियोगस्वरूपाव-स्थानलक्षणं जानाति ॥४६॥
जया पुन्नं च पावं च, बंधं मुक्खं च जाणइ । तया निविदए भोए, जे दिव्वे जे य माणुसे ॥४७॥
'जया' इत्यादि, यदा पुण्यं च पापं च बन्धं मोक्षं च जानाति तदा निर्विन्ते-मोहाभावात् सम्यग्विचारयत्यसारदुःखरूपतया भोगान्शब्दादीन् यान् दिव्यान् यांश्च मानुषान्, शेषास्तु वस्तुतो भोगा एव न भवन्ति ॥४७॥
श्रीदशवैकालिकम् ।।
Page #61
--------------------------------------------------------------------------
________________
जया निविदए भोए, जे दिवे जे य माणुसे । तया चयइ संजोगं, सब्भितरबाहिरं ॥४८॥
'जया' इत्यादि, यदा निर्विन्ते भोगान् यान् दिव्यान् यांश्च मानुषान् तदा त्यजति संयोग-संबन्धं, द्रव्यतो भावतः साभ्यन्तरबाह्यंक्रोधादिहिरण्यादिसम्बन्धमित्यर्थः ॥४८॥
जया चयइ संयोगं, सब्भितरबाहिरं । तया मुंडे भवित्ता णं, पव्वइए अणगारियं ॥४९॥
'जया' इत्यादि, यदा त्यजति संयोगं साभ्यन्तरबाह्यं तदा मुण्डो भूत्वा द्रव्यतो भावतश्च प्रव्रजति-प्रकर्षेण व्रजत्यपवर्ग प्रत्यनगारं द्रव्यतो भावतश्चाविद्यमानागारमितिभावः ॥४९॥
जया मुंडे भवित्ता णं, पव्वइए अणगारियं । तया संवरमुक्किळं, धम्मं फासे अणुत्तरं ॥५०॥
'जया' इत्यादि, यदा मुंण्डो भूत्वा प्रव्रजत्यनगारितां तदा संवरमुक्किटुंति प्राकृतशैल्या उत्कृष्टसंवरं धर्म-सर्वप्राणातिपातादिविनिवृत्तिरूपं चारित्रधर्ममित्यर्थः, स्पृशत्यनुत्तरं-सम्यगासेवत इत्यर्थः ॥५०॥
जया संवरमुक्किटुं, धर्म फासे अणुत्तरं । तया धुणइ कम्मरयं, अबोहिकलुसंकडं ॥५१॥
‘जया' इत्यादि, यदोत्कृष्टसंवरं धर्म स्पृशत्यनुत्तरं तदा धुनोतिअनेकार्थतया पातयति कर्मरजः-कर्मैवात्मरञ्जनाद्रज इव रजः, किंविशिष्टमित्याह-अबोधिकलुषकृतं अबोधिकलुषेण मिथ्यादष्टिनोपात्तमित्यर्थः ॥५१॥
जया धुणइ कम्मरयं, अबोहिकलुसंकडं । तया सव्वत्तगं नाणं, दंसणं चाभिगच्छइ ॥५२॥ 'जया' इत्यादि, यदा धुनोति कर्मरजः अबोधिकलुषकृतं तदा
श्रीदशवैकालिकम् ।
Page #62
--------------------------------------------------------------------------
________________
सर्वत्रगं ज्ञानं अशेषज्ञेयविषयं दर्शनं चाशेषदृश्यविषयम् अधिगच्छत्यावरणाभावादाधिक्येन प्राप्नोतीत्यर्थः ॥५२॥
जया सव्वत्तगं नाणं, दंसणं चाभिगच्छइ । तया लोगमलोगं च, जिणो जाणइ केवली ॥५३॥
'जया' इत्यादि, यदा सर्वत्रगं ज्ञानं दर्शनं चाधिगच्छति तदा लोकं-चतुर्दशरज्जवात्मकं अलोकं चानन्तं जिनो जानाति केवली, लोकालोकौ च सर्वं नान्यतरमेवेत्यर्थः ॥५३॥
जया लोगमलोगं च, जिणो जाणइ केवली । तया जोगे निलंभित्ता, सेलेसिं पडिवज्जइ ॥५४॥
'जया' इत्यादि, यदा लोकमलोकं च जिनो जानाति केवली तदोचितसमयेन योगान् निरुद्धय मनो-योगादीन् शैलेशी प्रतिपद्यते, भवोपग्राहिकर्मीशक्षयाय ॥५४॥
जया जोगे निलंभित्ता, सेलेसिं पडिवज्जइ । तया कम्मं खवित्ता णं, सिद्धिं गच्छइ नीरओ ॥५५॥
'जया' इत्यादि, यदा योगान्निरुद्धय शैलेशी प्रतिपद्यते भवोपग्राहिकर्मीशक्षयाय, तदा कर्म क्षपयित्वा भवोपग्राह्यपि सिद्धिं गच्छति लोकान्तक्षेत्ररूपां नीरजाः-सकल कर्मरजोविप्रमुक्तः ॥५५॥
जया कम्मं खवित्ता णं, सिद्धिं गच्छइ नीरओ । तया लोगमत्थयत्थो, सिद्धो हवइ सासओ ॥५६॥
'जया' इत्यादि,-यदा कर्म क्षपयित्वा सिद्धि गच्छति नीरजास्तदा लोकमस्तकस्थः त्रैलोक्योपरिवर्ती सिद्धो भवति 'शाश्वतः' कर्मबीजाभावात् अनुत्पत्तिधर्मेति भावः ॥५६।। उक्तो धर्मफलाख्यः षष्ठोऽधिकारः ।
श्रीदशवैकालिकम् ।
Page #63
--------------------------------------------------------------------------
________________
साम्प्रतमिदं धर्मफलं यस्य दुर्लभं तमभिधित्सुराहसुहसायगस्स समणस्स, सायाउलगस्स निगामसाइस्स । उच्छोलणापहोअस्स, दुलहा सुगई तारिसगस्स ॥५७॥
'सुहसायगस्से 'त्ति सुखास्वादकस्य-अभिष्वङ्गेण प्राप्तसुखोपभोक्तुः श्रमणस्य-द्रव्यप्रव्रजितस्य साताकुलस्य भाविसुखार्थं व्याक्षिप्तचितस्य निकामशायिनः-सूत्रार्थवेलामप्युल्लंघ्य शयानस्योच्छोलनाप्रधाविनः उच्छोलनयोदकायतनया प्रकर्षेण धावति-पादादिशुद्धिं करोति यः स तथाविधस्तस्य, किमित्याह-दुर्लभा-दुष्प्रापा सुगतिः-सिद्धिपदपर्यवसाना तादृशस्य भगवदाज्ञालोपकारिण इति गाथार्थः ॥५७॥
इदानीं धर्मफलं यस्य सुलभं तमाहतवोगुणपहाणस्स, उज्जुमइ खंतिसंयमरयस्स । परीसहे जिणंतस्स, सुलहा सुगई तारिसगस्स ॥५८॥
'तवोगुण' इत्यादि, तपोगुणप्रधानस्य-षष्ठाष्टमादितपोगुण(धन)वतः ऋजुमतेर्मार्गप्रवृत्तबुद्धेः क्षान्तिसंयमरतस्य-क्षान्तिप्रधानसंयमासेविन इत्यर्थः । परीषहान्-क्षुत्पिपासादीन् जयतः-अभिभवतः सुलभा सुगतिः-उक्तलक्षणा तादृशस्य भगवदाज्ञाकारिण इति गाथार्थः ॥५८॥ 'पच्छावि ते पयाया, खिप्पं गच्छंति अमरभवणाई । जेसि पिओ तवो संजमो य, खंती अ बंभचेरं च ॥(प्र० १)॥ __महार्था षड्जीवनिकायिकेति विधिनोपसंहरन्नाहइच्चेयं छज्जीवणियं, सम्मद्दिट्ठी सया जए । दुल्लहं लभित्तु सामन्नं, कम्मुणा न विराहिज्जासि ॥५९॥ त्तिबेमि
इति छज्जीवणियानाम चउत्थं अज्झयणं समत्तं ॥४॥
१. नैषा गाथा विवृता ।
४६
श्रीदशवैकालिकम् ।
Page #64
--------------------------------------------------------------------------
________________
'इच्चेय' मित्यादि, इत्येतां षड्जीवनिकायिकामधिकृताध्ययनप्रतिपादितार्थरूपां न विराधयेदितियोगः । सम्यग्दृष्टि :- जीवस्तत्त्वश्रद्धानवान् सदा यतः-सर्वकालं प्रयत्नपरः सन् किमित्याह- 'दुर्लभं लब्ध्वा श्रामण्यं' दुष्प्राप्यं प्राप्य श्रमणभावं षड्जीव - निकायसंरक्षणैकरूपं कर्म्मणा मनोवाक्कायक्रियया प्रमादेन न विराधयेत् न खण्डयेत्, अप्रमत्तस्य तु द्रव्यविराधना यद्यपि कथंचिद्भवति, तथाप्यसावविराधक एवेत्यर्थः । एतेन "जले जीवाः, स्थले जीवा, आकाशे जीवमालिनि । जीवमालाकुले लोके, कथं भिक्षुरहिंसकः ? ॥१॥" इत्येतत्प्रत्युक्तं, तथा सूक्ष्माणां विराधनाभावाच्च ॥ ५९ ॥ ब्रवीमि इति पूर्ववत् ॥
॥ इति चतुर्थं षड्जीवनिकायाध्ययनं समाप्तम् ४ ॥
蛋蛋蛋
अथ पिण्डैषणानाम पंचमं अध्ययनम् ।
व्याख्यातं षड्जीवनिकायाध्ययनम् । अधुना पिण्डैषणाख्यमारभ्यते, अस्य चायमभिसम्बन्ध:-इहानन्त-राध्ययने साधोराचारः षड्जीवनिकायगोचरः प्रायः इत्येतदुक्तं । इह तु धर्मकाये स्वस्थे सति असौ सम्यक् पाल्यते स चाहारमन्तरेण प्रायः स्वस्थो न भवति, स च सावद्येतरभेद इत्यनवद्यो ग्राह्य इत्येतदुच्यते, उक्तं च
" से संजए समक्खाए, निरवज्जाहारि जे विऊ । धम्मकायट्ठिए सम्मं, सुहजोगाण साहए ॥ | १ || " इत्यनेनाभिसम्बन्धेनायातमिदमध्ययनमिति, तच्चेदं
संपत्ते भिक्खकालंमि, असंभंतो अमुच्छिओ । इमेण कमजोगेण, भत्तपाणं गवेसए ॥६०॥
श्रीदशवैकालिकम् ।
४७
Page #65
--------------------------------------------------------------------------
________________
'संपत्ते'-गाहा, सम्प्राप्ते-शोभनेन प्रकारेण स्वाध्यायकरणादिना प्राप्ते भिक्षाकाले-भिक्षासमये, अनेनासम्प्राप्ते भक्त-पानैषणाप्रतिषेधमाह । अलाभाशाखण्डनाभ्यां दृष्टादृष्टविरोधात्, असम्भ्रान्तः-अनाकुलो यथावदुपयोगादि कृत्वा, नान्यथेत्यर्थः । अमूछितः-पिण्डे शब्दादिषु वा अगृद्धो, विहितानुष्ठानमितिकृत्वा, न तु पिण्डादावेवासक्त इति । अनेन वक्ष्यमाणलक्षणेन क्रमयोगेन परिपाटीव्यापारेण भक्तपानं यतियोग्यमोदनारनालादि गवेषयेदिति-अन्वेषयेदिति सूत्रार्थः । ॥६०॥
यत्र यथा गवेषयेत्तदाहसे गामे वा नगरे वा, गोयरग्गगओ मुणी । चरे मंदमणुव्विग्गो, अव्वक्खित्तेण चेयसा ॥६१॥
'से गामे' त्यादि, स इत्यसम्भ्रान्तोऽमूच्छितो ग्रामे वा नगरे वा, उपलक्षणत्वात् कर्बटादौ वा गोचराग्रगत इति गोरिव चरणं गोचरःउत्तममध्यमाधमकुलेष्वरक्तद्विष्टस्य भिक्षाटनमग्रः-प्रधानोऽभ्याहृताधाकर्मादिपरित्यागेन तद्गतः-तद्वर्ती मुनि:-भावसाधुः चरेत्-गच्छेत् मन्दंशनैःशनैर्न द्रुतमित्यर्थः । अनुद्विग्नः-प्रशान्तः परीषहादिभ्योऽबिभ्यत् अव्याक्षिप्तेन चेतसा-अन्तःकरणेन एषणोपयुक्तेनेति सूत्रार्थः ॥६१॥
यथा चरेत्तथैवाहपुरओ जुगमायाए, पेहमाणो महिं चरे । वज्जंतो बीयहरियाई, पाणे अ दगमट्टियं ॥१२॥
'पुरओ जुग' त्ति पुरतो-अग्रतो युगमात्रया-शरीरप्रमाणया शकटोद्धिसंस्थितया दृष्टयेति वाक्यशेषः । प्रेक्षमाणः-प्रकर्षेण पश्यन् महीं-भुवं चरेद्-यायात्, न शेषदिगुपयोगेनेति गम्यते । न प्रेक्षमाण एव, अपि तु वर्जयन्-परिहरन् बीजहरितानि, अनेनानेकभेदस्य वनस्पतेः परिहारमाह । तथा प्राणिनो-द्वीन्द्रियादींस्तथोदकं-अप्कायं
४८
श्रीदशवैकालिकम् ।
Page #66
--------------------------------------------------------------------------
________________
मृत्तिकां च-पृथिवीकायं, चशब्दात्तेजोवायुपरिग्रहः ॥६२॥
उक्तः संयमविराधनापरिहारः । अधुनाऽऽत्म-संयमविराधनापरिहारमाहओवायं विसमं खाणुं, विज्जलं परिवज्जए । संकमेण न गच्छिज्जा, विज्जमाणे परक्कमे ॥३३॥
'ओवाय'मिति, अवपातं-गर्तादिरूपं, विषम-निम्नोन्नतं, स्थाjऊर्ध्वकाष्ठं, विजलं-विगतजलं कर्दमं परिवर्जयेत्-एतत् सर्वं परिहरेत्, तथा सङ्क्रमेण-जलगर्तापरिहाराय पाषाणकाष्टरचितेन न गच्छेत्, आत्मसंयम-विराधनासम्भवात् । अपवादमाह-विद्यमाने पराक्रमे-अन्यमार्ग इत्यर्थः । असति तु तस्मिन् प्रयोजनमाश्रित्य यतनया गच्छेदिति सूत्रार्थः ॥६३॥
अवपातादौ दोषमाहपवडते व से तत्थ, पक्खलंते व संजए । हिंसेज्ज पाणभूयाई, तसे अदुव थावरे ॥६४॥
'पवडते व' इति, प्रपतन् वाऽसौ तत्र अवपातादौ प्रस्खलन् वा संयतः- साधुः हिंस्याद्-व्यापादयेत्, प्राणिभूतानि प्राणिनोद्वीन्द्रियादयः, भूतानि-एकेन्द्रियाः, एतदेवाह-वसानथवा स्थावरान्, प्रपातेनात्मानं चेत्येवमुभयविराधनेति ॥६४॥
तम्हा तेण न गच्छिज्जा, संजए सुसमाहिए । सइ अन्नेण मग्गेण, जयमेव परक्कमे ॥६५॥
यतश्चैवं 'तम्हा' इति, तस्मात् तेन-अवपातादिमार्गेण न गच्छेत्संयतः सुसमाहितो, भगवदाज्ञावर्तीत्यर्थः । सत्यन्येनेति, अन्यस्मिन् समादौ, मार्गेणेति मार्गे छान्दसत्वात् सप्तम्यर्थे तृतीया, असति त्वन्यस्मिन् • मार्गे तेनैवावपातादिना यतमेव पराक्रमेत्, यतमिति क्रियाविशेषणं, श्रीदशवैकालिकम् ।
Page #67
--------------------------------------------------------------------------
________________
यतमात्म-संयमविराधनापरिहारेण यायादिति ॥६५॥
अत्रैव विशेषतः पृथ्वीकाययतनामाह - इंगालं छारियं रासिं, तुसरासिं च गोमयं । ससरक्खेहिं पाएहि, संजओ तं नइक्कमे ॥६६॥
'इंगालं 'ति आङ्गारमित्यङ्गाराणामयमाङ्गारस्तमाङ्गारं राशि, एवं क्षारराशिं तुषराशिं च गोमयराशिं च, राशिशब्दः प्रत्येकमभिसम्बध्यते । सरजस्काभ्यां पद्भ्यां-सचितपृथिवीरजोगुण्डिताभ्यां पादाभ्यां संयतः साधुस्तमनन्तरोदितं राशि नातिक्रमेत्, मा भूत् पृथ्वीरजोविराधनेति ॥६६॥
अत्रैवाप्कायादियतनामाहन चरेज्ज वासे वासंते, महिआए वा पडंतिए । महावाए व वायंते, तिरिच्छसंपाइमेसु वा ॥६७॥
'न चरेज्जति न चरेद्वर्षे वर्षति, भिक्षार्थं प्रविष्टो वर्षणे तु प्रच्छन्ने तिष्ठेत् । तथा महिकायां वा पतन्त्यां, सा च प्रायो गर्भमासेषु पतति, महावाते वा वाति सति, तदुत्खातरजो-विराधनादोषात्, तिर्यक् संपतन्तीति तिर्यसंपाता:-पतङ्गादयः तेषु वा सत्सु, क्वचिदप्यशनिरूपेण न चरेदिति ॥६७॥ |
उक्ता प्रथमव्रतयतना । सांप्रतं चतुर्थव्रतयतनोच्यतेन चरिज्ज वेससामंते, बंभचेरवसाणु(ण)ए । बंभयारिस्स दंतस्स, हुज्जा तत्थ विसुत्तिआ ॥६८॥
'न चरिज्जे त्ति 'न चरेद्वेश्यासामन्ते' न गच्छेद् गणिका-गृहसमीपे, किविशिष्ट इत्याह-ब्रह्मचर्यवशानयने (नये) ब्रह्मचर्य-मैथुनविरतिरूपं वशमानयति-आत्मायत्तं करोति दर्शनाक्षेपादिनेति ब्रह्मचर्यवशानयनं तस्मिन्, दोषमाह-ब्रह्मचारिणः साधोः, 'दान्तस्य' इन्द्रियनोइन्द्रियदमाभ्यां भवेत्
श्रीदशवैकालिकम् ।
Page #68
--------------------------------------------------------------------------
________________
'तत्र' वेश्यासामन्ते “विश्रोतसिका' तद्रूपसंदर्शनस्मरणेनापध्यानकचवरनिरोधतो ज्ञानश्रद्धा-जलोज्झनेन संयमशस्यशोषणफला चित्तविक्रियेति ॥६८॥
एष सकृच्चरणदोषो वेश्यासामन्तसङ्गत उक्तः । साम्प्रतमिहान्यत्र चासकृच्चरणदोषमाह
अणायणे चरंतस्स, संसग्गीए अभिक्खणं । हुज्ज वयाणं पीला, सामन्नंमि अ संसओ ॥६९॥
'अणायणे'त्ति अनायतने-अस्थाने वेश्यासामन्तादौ चरतो गच्छतः, संसर्गेण-सम्बन्धेनाभीक्ष्णं-पुनः पुनः, किमित्याह-भवेद् व्रतानांप्राणातिपातविरत्यादीनां पीडा, तदाक्षिप्तचेतसो भावविराधना भवति, श्रामण्ये च श्रमणभावे च द्रव्यतो रजोहरणादिसंधारणरूपे भूयो भावव्रतप्रधानहेतौ संशयः, कदाचिदुन्निष्क्रामत्येवेत्यर्थः । तथा च वृद्धसंप्रदाय:- "वेसादिगयभावस्स मेहुणं पीडिज्जइ, अणुवओगेण एसणाऽरक्खणे(करणे) य हिंसा, पडुप्पायणे अन्नपुच्छण-अवलवणासच्चवयणं अणनुन्नायवेसाइदंसणे अदत्तादाणं, ममत्तकरणे परिग्गहो, एवं सव्ववयपीडा, दव्वसामन्ने पुण संसओ उन्निक्खमणेणत्ति" सूत्रार्थः ॥६९॥
निगमयन्नाहतम्हा एयं वियाणित्ता, दोसं दुग्गइवड्ढणं । वज्जए वेससामंतं, मुणी एगंतमस्सिए ॥७॥
'तम्हे'त्ति, यस्मादेवं तस्मादेतद्विज्ञाय दोषमनन्तरोदितं दुर्गतिवर्धनं वर्जयेद्वेश्यासामन्तं, मुनिरेकान्तं मोक्षमार्गमाश्रित इति ॥७०॥ । ___ आह-प्रथमव्रतविराधनानन्तरं चतुर्थव्रतविराधनोपन्यासः किमर्थं ?, उच्यते-प्राधान्यख्यापनार्थं, अन्यव्रतविराधनाहेतुत्वेन प्राधान्यं, तच्च लेशतो दर्शितमेवेति । अत्रैव विशेषमाहश्रीदशवैकालिकम् ।
Page #69
--------------------------------------------------------------------------
________________
साणं सूइयं गावं (वि), दित्तं गोणं हयं गयं । संडिब्भं कलहं जुझं, दूरओ परिवज्जए ॥७१॥
'साणं 'त्ति श्वानं लोकप्रतीतं, सूतां गां-अभिनवप्रसूतां, दृप्तंदर्पितं, किमित्याह-गोणं हयं गजं, गौः-बलीवर्दः, हयः-अश्वः, गजोहस्ती, तथा 'संडिम्भं' बालक्रीडास्थानं, कलह-सवाक्प्रतिबद्धं, युद्धंखड्गादिभिः, एतद्रूरतो-दूरेण परिवर्जयेत्, आत्म-संयमविराधनासम्भवात्, श्वसूतगोप्रभृतिभ्य आत्मविराधना, डिम्भस्थाने वन्दनाद्यागमनपतनभण्डनप्रलुठनादिना संयमविराधना, सर्वत्र चात्मपात्रभेदादिनोभयविराधनेति सूत्रार्थः ॥७१॥
अत्रैव विधिमाहअणुन्नए नावणए, अप्पहिढे अणाउले । इंदियाणि जहाभागं, दमइत्ता मुणी चरे ॥७२॥
'अणुन्नए'त्ति अनुन्नतो-द्रव्यतो भावतश्च, द्रव्यतो नाकाशदर्शी भावतो न जात्याद्यभिमानवान्, नावनतो-द्रव्य-भावाभ्यामेव, द्रव्यानवनतोऽनीचकायो भावानवनतोऽलब्ध्यादिनाऽदीनः, अप्रहृष्ट:अहसन्, अनाकुल:-क्रोधादिरहितः, इन्द्रियाणि-स्पर्शनादीनि, यथाभागंयथाविषयं, दमयित्वा-इष्टानिष्टेषु स्पर्शादिषु रागद्वेषरहितो मुनि:साधुश्चरेत्-गच्छेत्, विपर्यये तु-प्रभूतदोषप्रसङ्गात्, तथाहि-द्रव्योन्नतो लोकहास्यो, भावोन्नत ईर्यां न रक्षति, द्रव्यावनतो बक इति सम्भाव्यते, भावावनतः क्षुद्रसत्त्व इति, प्रहृष्टो योषिद्दर्शनाद्रक्त इति लक्ष्यते, आकुल एवमेव, अदान्तः प्रव्रज्यां नार्हति ॥७२॥
दवदवस्स न गच्छिज्जा, भासमाणो अ गोयरे । हसंतो नाभिगच्छिज्जा, कुलं उच्चावयं सया ॥७३॥ किं च-'दवदवस्स'त्ति द्रुतं द्रुतं-त्वरितमित्यर्थः, न गच्छेद्
श्रीदशवैकालिकम् ।
Page #70
--------------------------------------------------------------------------
________________
भाषमाणो वा गोचरे न गच्छेत्, तथा हसन्नाभिगच्छेत्, कुलमुच्चावचं सदा, उच्च-द्रव्यभावभेदाद् द्विविधं-द्रव्योच्चं धवलगृहवासि, भावोच्चं जात्यादियुक्तं, एवमवचमपि द्रव्यतः कुटीरकवासि, भावतो जात्यादिहीनमिति । दोषा उभयविराधना-लोकोपघातादय इति ॥७३॥
आलोयं थिग्गलं दारं, संधिं दगभवणाणि य । चरंतो न विनिज्झाए, संकट्ठाणं विवज्जए ॥७४॥
अत्रैव विधिमाह- 'आलोयंथिग्गल मिति, आ(अव)लोकंनिर्वृहकादिरूपं, थिग्गलं-चितं द्वारादि, संधि-चितं क्षत्रं, उदकभवनानि-पानीयगृहाणि चरन् भिक्षार्थं न विनिज्झाइत्ति-विनिध्यायेत्विशेषेण पश्येत्, शङ्कास्थानमेतदवलोकादि, अतो विवर्जयेत्, तथा च नष्टादौ तत्राशङ्कोपजायत इति ॥४॥
रन्नो गिहवईणं च, रहस्सारक्खियाण य । संकिलेसकरं ठाणं, दूरओ परिवज्जए ॥५॥
किं च- "रन्नो गिहे'त्यादि राज्ञः- चक्रवर्त्यादेः, गृहपतीनांश्रेष्ठिप्रभृतीनां रहस्यस्थानानि वर्जयेदिति योगः। आरक्षकाणां चदण्डनायकादीनां, रहःस्थानं-गुह्यापवरक-मन्त्रगृहादि सङ्क्लेशकरंअसदिच्छाप्रवृत्त्या मन्त्रभेदे वा कर्षणादिनेति दूरतः परिवर्जयेदिति ॥७५।।
पडिकुट्टकुलं न पविसे, मामगं परिवज्जए । अचियत्तकुलं न पविसे, चियत्तं पविसे कुलं ॥७६॥
'पडिकुट्टकुलं ति, प्रतिकुष्टकुलं द्विविधं-इत्वरं यावत्कथिकं च, इत्वरं सूतकयुक्तं , यावत्कथिकं-अभोज्यं एतन्न प्रविशेत्, शासनलघुत्व-प्रसङ्गात् । मामकं यत्राह गृहपतिर्मा मम कश्चिद् गृहमागच्छेत्, एतत् वर्जयेत् भण्डनादिप्रसङ्गात् । अचिअत्तकुलं-अप्रीतिकुलं यत्र प्रविशद्भिः साधुभिरप्रीतिरुत्पद्यते, न च निवारयन्ति कुतश्चिन्निमितान्तरात्, श्रीदशवैकालिकम् ।
Page #71
--------------------------------------------------------------------------
________________
एतदपि न प्रविशेत्, तत्सङ्क्लेशनिमिक्तत्वप्रसङ्गात् । चियतंति एतद्विपरीतं अचिअत्तविपरीतं प्रविशेत् कुलं, तदनुग्रहप्रसङ्गादिति ॥७६॥
साणीपावारपिहियं, अप्पणा नावपंगुरे । कवाडं नो पणुल्लिज्जा, उग्गहंसि अजाइया ॥७७॥
किंच-'साणीपावारपिहिय 'मिति शाणी-अतसीवल्कजा पटी, प्रावारः-प्रतीतः, कम्बलाद्युपलक्षणमेतत्, एवमादिभिः पिहितं-स्थगितं, गृहमिति वाक्यशेषः । आत्मना-स्वयं, नापवृणुयात्-नोद्घाटयेदित्यर्थः । अलौकिकत्वेन तदन्तर्गतभुजिक्रियादिकारिणां प्रद्वेषप्रसङ्गात् । तथा कपाटं द्वारस्थगनं न प्रेरयेत्-नोद्घाटयेत् पूर्वोक्तदोषप्रसङ्गात्, किमविशेषतो ? नेत्याह-अवग्रहमयाचित्वा-आगाढप्रयोजनेऽननुज्ञाप्यावग्रह-विधिना धर्मलाभमकृत्वेति ॥७७॥
विधिशेषमाहगोयरग्गपविट्ठो अ, वच्चमुत्तं न धारए ।
ओगासं फासुअं नच्चा, अणुनविअ वोसिरे ॥७८॥ 'गोयरग्ग 'त्ति-गोचराग्रप्रविष्टस्तु वर्षों मूत्रं वा न धारयेत्, अवकाशं प्रासुकं ज्ञात्वा-अनुज्ञाप्य व्युत्सृजेदिति । अस्य विषयो वृद्धसम्प्रदायादवसेयः, स चायं-"पुव्वमेव साहुणा सन्नाकाइओवओगं काऊण गोयरे पविसियव्वं, कहिंचि(वि)न कओ कए वा पुणो होज्जा ताहे वच्चमुत्तं न धारेयव्वं, जओ मुत्तनिरोहे चक्खुवघाओ हवइ, वच्चनिरोहे य जीविओवघाओ, असोहणा अ आयविराहणा, जओ भणियं"सव्वत्थ संजमं संजमाउ अप्पाणमेव रक्खिज्जा । मुच्चइ अइवायाओ पुणो विसोही न याविरई ॥१॥" (ओघनि० ४७) अओ संघाडि (ड) यस्स सयभायणाणि समप्पिय पडिस्सए पाणयं गहाय सन्नाभूमीए विहिणा वोसिरेज्जा," वित्थरओ जहा ओहनिज्जुत्तीए ॥७८॥
श्रीदशवैकालिकम् ।
Page #72
--------------------------------------------------------------------------
________________
णीअदुवारं तमसं, कुट्टगं परिवज्जए । अचक्खुविसओ जत्थ, पाणा दुप्पडिलेहगा ॥७९॥
तहा 'नीयदुवारं'ति नीचद्वार-नीचनिर्गमप्रवेशं, तमसमिति-तमोवन्तं कोष्ठकं-अपवरकं परिवर्जयेत्, न तत्र भिक्षां परिगृह्णीयात्, सामान्यापेक्षया, सर्व एवंविधो भवतीत्याह-अचक्षुर्विषयो यत्र, न चक्षुषो व्यापारो यत्रेत्यर्थः । अत्र दोषमाह-प्राणिनो दुष्प्रत्युप्रेक्षणीया भवन्ति, ईर्याशुद्धिर्न भवतीति सूत्रार्थः ॥७९॥
जत्थ पुप्फाइं बीयाई, विप्पइन्नाई कुट्ठए । अहुणोवलित्तं उल्लं, दट्ठणं परिवज्जए ॥८॥ किंच-'जत्थे 'ति, यत्र पुष्पाणि-जातिपुष्पादीनि, बीजानिशालिबीजादीनि, विप्रकीर्णानि-अनेकधा विक्षिप्तानि परिहर्तुमशक्यानीत्यर्थः । कोष्ठके कोष्ठकद्वारे वा, तथाऽधुनोपलिप्तंसाम्प्रतोपलिप्तं, आर्द्रकं-अशुष्कं, कोष्ठकमन्यद्वा दृष्ट्वा परिवर्जयेत्, दूरत एव, न तु तत्र धर्मलाभं कुर्यात्, संयमात्मविराधनापत्तेरिति ॥८०॥
एलगं दारगं साणं, वच्छगं वावि कुट्ठए । उल्लंघिआ न पविसे, विउहित्ताण व संजए ॥८१॥
किंच- 'एलगं'ति, एडकं-मेषं, दारकं-बालं, श्वानं-मण्डलं, वत्सकं वापि-क्षुद्रवृषभलक्षणं कोष्ठके उल्लङ्घ्य पद्भ्याम् न प्रविशेत्, व्यूह्य वा-प्रेर्य वेत्यर्थः । संयतः-साधुः, आत्मसंयमविराधनादोषाल्लाघवाञ्चेति ॥८१॥
इहैव विशेषमाहअसंसत्तं पलोइज्जा, नाइदूरावलोअए । उप्फुल्लं न विनिज्झाए, निअट्टिज्ज अयंपिरो ॥८२॥
'असंसत्तंति असंसक्तं प्रलोकयेत् न योषिद्-दृष्टेदृष्टि श्रीदशवैकालिकम् ।
Page #73
--------------------------------------------------------------------------
________________
मीलयेदित्यर्थः, रागोत्पत्तिलोकोपघातदोषात् । तथा 'नातिदूरं प्रलोकयेत्' दायकस्यागमनमात्रदेशं प्रलोकयेत्, परतश्चौरादिशङ्कादोषः । तथोत्फुल्लंविकसितलोचनं न निज्झाए इति-न निरीक्षेत, गृहपरिच्छदमप्यदृष्टकल्याण इति लाघवोत्पत्तेः । तथा निवर्तेत गृहादलब्धेऽपि सति, अजल्पन्-दीनवचनमनुच्चारयन्निति ॥८॥
अइभूमिं न गच्छेज्जा, गोअरग्गगओ मुणी । कुलस्स भूमिं जाणित्ता, मिअं भूमि परक्कमे ॥८३॥
तथा 'अइभूमिं ने ति अतिभूमिं न गच्छेद्, अननुज्ञातां गृहस्थैः, यत्रान्ये भिक्षाचरा न यान्तीत्यर्थः । गोचराग्रगतो मुनिः, अनेनान्यदा तद्गमनासम्भवमाह-किं तर्हि ? कुलस्य भूमि-उत्तमादिरूपामवस्थां ज्ञात्वा मितां भूमिं तैरनुज्ञातां पराक्रमेत्, यत्रैषामप्रीतिर्न जायत इति ॥८३।।
तत्थेव पडिलेहिज्जा, भूमिभागं विअक्खणो । सिणाणस्स य वच्चस्स, संलोगं परिवज्जए ॥८४॥
विधिशेषमाह-'तत्थेवत्ति तत्रैव-तस्यामेव मितायां भूमौ प्रत्युपेक्षेत सूत्रोक्तेन विधिना भूमिभागं-उचितं भूमिप्रदेशं, विचक्षणो-विद्वान्, अनेन केवलागीतार्थस्य भिक्षाटनप्रतिषेधमाह । तत्र च तिष्ठन् स्नानस्य तथा वर्चसः-विष्ठायाः संलोकं परिवर्जयेद्, एतदुक्तं भवतिस्नानभूमि-कायिकादिभूमिसंदर्शनं परिहरेत्, प्रवचनलाघवप्रसङ्गात्, अप्रावृतस्त्रीदर्शनाच्च रागादिभावादिति ॥८४॥
दगमट्टिअआयाणे, बीआणि हरिआणि अ । परिवज्जंतो चिट्ठिज्जा, सव्विदिअसमाहिए ॥८५॥
किंच- 'दग'त्ति उदकमृत्तिकादानं-आदीयतेऽनेनेत्यादानो-मार्गः, उदकमृत्तिकानयनमार्गमित्यर्थः । बीजानि-शाल्यादीनि 'हरितानि च' दूर्वादीनि, चशब्दादन्यानि च सचेतनानि परिवर्जयन्, तिष्ठेदनन्तरोदिते
श्रीदशवैकालिकम् ।
Page #74
--------------------------------------------------------------------------
________________
देशे सर्वेन्द्रियसमाहितः, शब्दादिभिरव्या (नाक्षि ) प्तचित्त इति ॥ ८५ ॥
तत्थ से चिमाणस्स आहरे पाणभोअणं ।
अकपिअं न गेहिज्जा, पडिगाहिज्ज कप्पिअं ॥ ८६ ॥
1
'तत्थ से 'त्ति, तत्र कुलोचितया भूमौ से तस्य साधोस्तिष्ठतः सतः, आहरेद्-आनयेत् पानभोजनं, गृहीति गम्यते । तत्रायं विधिःअकल्पिकं -अनेषणीयं न गृह्णीयात्, प्रतिगृह्णीयात् कल्पिकं - एषणीयं, एतच्चार्थापन्नमपि कल्पिकग्रहणं, द्रव्यतः शोभनमशोभनमपि एतदविशेषेण ग्राह्यमिति दर्शनार्थं साक्षादुक्तमिति ॥ ८६ ॥
आहरंती सिआ तत्थ, पडिसाडिज्ज भोअणं । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥८७॥ 'आहरति 'त्ति, आहरन्ती - आनयन्ती भिक्षामगारीति गम्यते, स्यात्तत्र कदाचित्तदेकदेशं परिशाटयेत् - इतश्चेतश्च विक्षिपेत् भोजनं वा पानं वा, ततः किमित्याह-ददतीं प्रत्याचक्षीत - प्रतिषेधयेत् । तामगारीं, स्त्रियो हि प्रायो भिक्षां ददतीति स्त्रीग्रहणं कथं प्रत्याचक्षीतेत्याह-न मे - मम कल्पते तादृशं परिशाटनावत्, समयोक्तदोषप्रसङ्गात्, दोषांश्च भावं ज्ञात्वा कथयेत् मधुबिन्दूदाहरणादिनेति ॥८७॥
संमद्दमाणी पाणाणि, बीआणि हरिआणि य । असंजमकरिं नच्चा, तारिसिं परिवज्जए ॥ ८८ ॥
किंच - ' सम्मद्देति, संमर्दयन्ती पद्भ्याम् समाक्रामन्ती, कानित्याहप्राणिनो- द्वीन्द्रियादीन्, बीजानि - शालिबीजादीनि हरितानि - दूर्वादीनि, असंयमकारीं - साधुनिमित्तमसंयमकरणशीलां ज्ञात्वा तादृशीं परिवर्जयेत्, ददतीं प्रत्याचक्षीतेति ॥८८॥
साह
तहेव
श्रीदशवैकालिकम् ।
निक्खिवित्ता णं, सचितं घट्टिआणि अ । उदगं संपणुल्लिआ ॥ ८९ ॥
समणद्वाए,
५७
Page #75
--------------------------------------------------------------------------
________________
'साह?'त्ति, संहृत्यान्यस्मिन् भाजने ददाति, "तं फासुगमवि वज्जए, तत्थ फासुए फासुयं साहरइ, फासुए अफासुयं साहरइ, अफासुए फासुयं साहरइ, अफासुए अफासुयं साहरइ ४, तत्थ जं फासुए फासुयं साहरइ, तत्थवि थेवे थेवं साहरइ, थेवे बहुं साहरइ, बहुए थेवं साहरइ, बहुए बहुयं साहरइ ४" एवमादि यथा पिण्डनियुक्तौ । तथा निक्षिप्य भाजनगतमदेयं षड्जीवनिकायिकेषु ददाति तथा सचित्तंअलातपुष्पादि घट्टयित्वा-संचाल्य च ददाति । तथैव श्रमणार्थप्रव्रजितनिमित्तमुदकं संप्रणुद्य भाजनस्थं प्रेर्य ददाति ॥८९॥
ओगाहइत्ता चलइत्ता, आहरे पाणभोअणं । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥१०॥
तथा ओगाहइत्ता-अवगाह्य-उदकमेवात्मनोऽभिमुखमाकृष्य ददाति । तथा चालयित्वा उदकमेव ददाति, उदके नियमादनन्तवनस्पतिरिति प्राधान्यख्यापनार्थं सचित्तं घट्टयित्वेत्युक्ते ऽपि भेदेनोपादानं अस्ति चायं न्यायः-"यदुत सामान्यग्रहणेऽपि प्राधान्यख्यापनार्थं भेदेनोपादानं, यथा-ब्राह्मणा आयाता वशिष्ठोऽप्यायात" इति, ततश्चोदकं चालयित्वा आहरेद् आनीय दद्यादित्यर्थः । किं तदित्याह-पान भोजनं-ओदनारनालादि । तदित्थम्भूतां ददतीं प्रत्याचक्षीत-निराकुर्यात् न मम कल्पते तादृशमिति पूर्ववदेवेति सूत्रद्वयार्थः ॥१०॥
पुरेकम्मेण हत्थेण, दव्वीए भाअणेण वा । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥११॥
'पुरेकम्मे 'ति, पुरः कर्मणा हस्तेन-साधुनिमित्तं प्राक्कृतजलोज्झनव्यापारेण, तथा दक्-डोव-सदृशया, भाजनेन वा-कांस्यभाजनादिना ददतीं प्रत्याचक्षीत-प्रतिषेधयेत्, न मम कल्पते तादृशमिति पूर्ववदेव इति सूत्रार्थः ॥११॥
श्रीदशवैकालिकम् ।
Page #76
--------------------------------------------------------------------------
________________
एवं उदउल्ले ससिणिद्धे, ससरक्खे मट्टिआउसे । हरिआले हिंगुलए, मणोसिला अंजणे लोणे ॥९२॥
'एवं', एवं उदकार्द्रेण, हस्तेन करेण, उदकार्दो नाम गलदुदकबिन्दु-युक्तः । एवं सस्निग्धेन हस्तेन सस्निग्धो नाम ईषदुदकयुक्तः, एवं सरजस्केन हस्तेन-सरजस्को नाम पृथिवीरजोगुण्डितः । एवं मृद्गतेन हस्तेन, मृद्गतो नाम कर्द्दमयुक्तः । एवं ऊषादिष्वपि योज्यं । एतावन्त्येव एतानि सूत्राणि नवरमूषः - पांशुक्षारः, हरिताल - हिङ्गुलकमनःशिलाःपार्थिवाः वर्णकभेदाः, अञ्जनं रसाञ्जनादि, लवणं - सामुद्रादि ॥ ९२ ॥ गेरुअवन्निअसेढिअसोरट्ठिअपिट्ठकुक्कु सकए य । उक्किमसंसट्टे, संसट्टे चेव संसट्टे चेव
बोद्धव्वे ॥ ९३ ॥
तथा 'गेरुय'त्ति, गैरु (रि) को - धातु:, वर्णिका - पीतमृत्तिका, सेटिका - खटिका, वेतिका - शुक्लमृत्तिका, सौराष्ट्रका - तुवरिका, पिष्टंआम-तण्डुलक्षोदः, कुक्कुसा:- प्रतीताः कृतेनेत्येभिः कृतेन, हस्तेनेति गम्यते । तथा उत्कृष्ट इत्युत्कृष्टशब्देन कालिङ्गालाबुत्रपुषफलादीनां शस्त्रकृतानि श्लक्ष्णखण्डानि भण्यन्ते । चिञ्चिणिकादि - पत्रसमुदायो वा उदुखलख-(क)ण्डित इति, तथाऽसंसृष्टो - व्यञ्जनादिनाऽलिप्तः, संसृष्टश्चैव व्यञ्जनादि-लिप्तो बोद्वव्यो हस्त इति । विधि पुनरत्रोर्ध्वं स्वयमेव वक्ष्यतीति ॥९३॥
|
असंसण हत्थेण, दव्वीए भायणेण वा । दिज्जमाणं न इच्छिज्जा, पच्छाकम्मं जहिं भवे ॥ ९४ ॥
आह च- असंसट्टेणत्ति, असंसृष्टेन हस्तेनान्नादिभिरलिप्तेन दर्व्या भाजनेन वा दीयमानं नेच्छेत् किं सामान्येन ?, नेत्याहपश्चात्कर्म्म यत्र भवति दध्यादौ, शुष्कमण्डकादिवत् तदन्यदोषरहितं गृह्णीयादिति ॥९४॥
श्रीदशवैकालिकम् ।
५९
Page #77
--------------------------------------------------------------------------
________________
संसद्वेण य हत्थेण, दव्वीए भायणेण वा । दिज्जभाणं पडिच्छिज्जा, जं तत्थेसणिअं भवे ॥ ९५ ॥
'संसद्वेणे 'ति संसृष्टेन हस्तेनान्नादिलिप्तेन, तथा दर्व्या भाजनेन वा दीयमानं प्रतीच्छेत् गृह्णीयात् किं सामान्येन ? नेत्याह-यत् तत्रैषणीयं भवति तदन्यदोषरहितमित्यर्थः । इह च वृद्धसम्प्रदायः" संसट्टे हत्थे संसट्टे मत्ते सावसेसे दव्वे, संसट्टे हत्थे संसट्टे मत्ते निरवसेसे दव्वे, एवं अट्ठभंगा, एत्थ पढमो भंगो सव्वुत्तमो, अन्नेसुवि जत्थ सावसेसं दव्वं तत्थ घेप्पह, न इयरेसु, पच्छाकम्मदोसाओ"ति ॥९५॥ किंच
दुहं तु भुंजमाणाणं, एगो तत्थ निमंतए । दिज्जमाणं न इच्छिज्जा, छंद से पडिलेहए ॥९६॥
'दोहं तु 'त्ति, द्वयोर्भुञ्जतोः पालनां कुर्वतो, एकस्य वस्तुनो नायकयोरित्यर्थः । एकस्तत्र निमन्त्रयेत् तद्दानं प्रत्यामन्त्रयेत्, तद्दीयमानं नेच्छेदुत्सर्गतः, अपितु छन्दं - अभिप्रायं से तस्य द्वितीयस्य प्रत्युपेक्षेत नेत्रवक्त्रविकारैः किमस्येदमिष्टं दीयमानं न वेति, इष्टं चेत् गृह्णीयात्, न चेनेति । एवं भुञ्जानयोः - अभ्यवहारायोद्यतयोरपि योजनीयं । यतो “भुजि:- पालने अभ्यवहारे च" वर्तत इति ॥९६॥
"
1
६०
दुहं तु भुंजमाणाणं, दोवि तत्थ निमंतए । दिज्जमाणं पडिच्छिज्जा, जं तत्थेसणिअंभवे ॥९७॥
तथा 'दुहं तु' द्वयोस्तु पूर्ववद् भुञ्जतोर्भुञ्जानयोर्वा द्वावपि तत्रा - भि (ति) प्रसादेन निमन्त्रयेयातां तत्रायं विधिः दीयमानं प्रतीच्छेत्-गृह्णीयात्
1
यत् तत्रैषणीयं भवेदिति, तदन्य- दोषरहितमिति ॥९७॥
-
गुव्विणीए उवण्णत्थं, विविहं पाणभोअणं । भुंजमाणं विवज्जिज्जा, भुत्तसेसं पडिच्छए ॥ ९८ ॥
श्रीदशवैकालिकम् ।
Page #78
--------------------------------------------------------------------------
________________
विशेषमाह - 'गुव्विणीए 'त्ति, गुर्विण्या - गर्भवत्या, उपन्यस्तं- उपकल्पितं किं तदित्याह - विविधं - अनेकप्रकारं, पानभोजनं द्राक्षापानखण्डखाद्यकादि, तत्र भुज्यमानं तया विवर्ज्यं मा भूत्तस्या अल्पत्वे - नाभिलाषानिवृत्त्या गर्भपातादिदोष इति । भुक्तशेषं भुक्तोद्धरितं प्रतीच्छेत् यत्र तस्या निवृत्तोऽभिलाष इति ॥ ९८ ॥
सिआ अ समणट्ठाए, गुव्विणी कालमासिणी । उआ वा निसीइज्जा, निसन्ना वा पुणु ॥९९॥
किंच- ' सिया ये 'त्ति स्याच्च - कदाचिच्च श्रमणार्थं - साधुनिमित्तं गुव्विणी पूर्वोक्ता कालमासवर्तिनी - गर्भाधानान्नवममासवर्तिनीत्यर्थः । उत्थिता वा यथा कथञ्चित् निषीदन्निषण्णा वा ददामीति साधुनिमित्तं, निषण्णा वा स्वव्यापारेण पुनरुत्तिष्ठेत् ददामीति साधुनिमित्तमेवेति ॥९९॥
तं भवे भत्तपाणं तु, संजयाण अकप्पिअं । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥१००॥
'तं भवे' इति, तद् भवेद् भक्तपानं तु तथानिषीदनोत्थानाभ्यां दीयमानं संयतानामकल्पिकं, इह च " स्थविरकल्पिकानामनिषीदनोत्थानाभ्यां यथावस्थिततया दीयमानं कल्पिकं, जिनकल्पिकानां तु आपन्नसत्त्वया प्रथमदिवसादारभ्य सर्वथा दीयमानमकल्पिकमेवे" ति सम्प्रदायः । यतश्चैवमतो ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमित्येतत्पूर्ववदेवेति ॥१००॥
थणगं पिज्जेमाणी, दारगं वा कुमारिअं ।
तं निक्खिवित्तु रोअंतं, आहरे पाणभोअणं ॥ १०१ ॥ किञ्च - थणगंति, स्तनं (न्यं) पाययन्ती, किमित्याह - दारकं किञ्च-थणगंति,
कुमारिकां वा, वाशब्दस्य व्यवहितः सम्बन्ध:, अत एव नपुंसकं वा,
श्रीदशवैकालिकम् ।
६१
Page #79
--------------------------------------------------------------------------
________________
तद्दारकादि निक्षिप्य रुदन् भूम्यादौ आहरेत् पानभोजनं ।
अत्रायं वृद्धसम्प्रदाय: "गच्छवासी जइ थणजीवी पिबंतो निक्खित्तो तो न गिण्हइ, रोवउ वा मा वा, अह अन्नपि आहारेइ तो जइ न रोवइ तो गिण्हइ, अह रोवइ तो न गेण्हइ, अह अपियंतो निक्खित्तो थणजीवी रोवइ तो न गेण्हति, अह ण रोवति तो गेण्हति, गच्छनिग्गया पुण जाव थणजीवी ताव रोवउ मा वा पियंतो वा अपियंतो वा न गिण्हंति, जाहे अन्नपि आहारेउमाढत्तो हवइ ताहे जइ पियंतओ रोवउ वा मा वा न गेण्हंति, अह अपियंतओ तो जइ रोवइ तो परिहरंति, अरोविए गिण्हंति, सीसो आह-को तत्थ दोसोत्थि ?, आयरिया भणंतितस्स निक्खिप्पमाणस्स खरेहिं हत्थेहिं घेप्पमाणस्स अथिरत्तणेण परितावणादोसा मज्जाराइ वा अवहरिज्ज"त्ति ॥१०१॥
तं भवे भत्तपाणं तु, संजयाण अकप्पिअं । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥१०२॥
'तं भवे भत्तपाणं'ति, तद्भवेद्भक्तपानं तु अनन्तरोदितं संयतानामकल्पिकं । यतश्चैवमतो ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति ॥१०॥
किं च बहुनोक्तेन, उपदेशसर्वस्वमाहजं भवे भत्तपाणं तु, कप्याकप्पंमि संकिअं । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥१०३॥
'जं भवे'त्ति यद् भवेद् भक्तपानं तु कल्पाकल्पयो:कल्पनीयाकल्पनीयधर्मविषय इत्यर्थः । किम् ?, शङ्कितं-न विद्मः किमिदमुद्गमादिदोषयुक्तं किंवा नेत्येवमा-शङ्कास्पदीभूतं, तदित्थम्भूतमसति कल्पनीयनिश्चये ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति ॥१०३॥
६२
श्रीदशवैकालिकम् ।
Page #80
--------------------------------------------------------------------------
________________
दगवारेण पिहिअं, नीसाए पीढएण वा । लोढेण वावि लेवेण, सिलेसेणवि केणइ ॥१०४॥
किञ्च-'दगवारेण पिहियंति दकवारेण उदककुम्भेन पिहितं-स्थगितं भाजनस्थं, तथा नीसाएत्ति पेषण्या, पीठकेन-काष्ठपीठादिना, लोढेन चापि शिलापुत्रकेण, तथा लेपेन-मृल्लेपादिना, श्लेषण केनचिज'जतुसिक्थादिनेति ॥१०॥
तं च उब्भिदिआ दिज्जा, समणट्ठाए व दावए । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥१०५॥
'तं च त्ति तच्च उभिदितुं, स्थगितं लिप्तं सत् उद्भिद्य दद्यात् श्रमणार्थं दायकः, नात्माद्यर्थं, तदित्थम्भूतं ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति ॥१०५॥
असणं पाणगं वावि, खाइमं साइमं तहा । जं जाणिज्ज सुणिज्जा वा, दाणट्ठा पगडं इमं ॥१०६॥
किञ्च-'असणं'ति, अशनं पानकं वापि खाद्यं स्वाद्यं, तद्यथाओदन-आरनालादि-लड्डक-हरीतक्यादि, यज्जानीयादामन्त्रणादिना, श्रृणुयाद्वाऽन्यतो यथा दानार्थं प्रकृतमिदं, दानार्थं प्रकृतं नाम साधुवादनिमित्तं यो ददाति अव्यापार-पाषण्डिभ्यो (वा) देशान्तरादेरागतो वणिक्प्रभृतिरिति सूत्रार्थः ॥१०६॥
तारिसं भत्तपाणं तु, संजयाण अकप्पिअं । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥१०७॥ 'तारिसं'ति, तादृशं भक्तपानं दानार्थं प्रवृत्तव्यापारं संयतानामकल्पिकं । यतश्चैवमतो ददती प्रत्याचक्षीत न मम कल्पते तादृश
१. मधूच्छिष्टं तु सिक्थकम् । श्रीदशवैकालिकम् ।
Page #81
--------------------------------------------------------------------------
________________
मिति ॥१०७॥
असणं पाणगं वावि, खाइमं साइमं तहा । जं जाणिज्ज सुणिज्जा वा, पुण्णट्ठा पगडं इमं ॥१०८॥
'असणं'ति, एवं पुण्यार्थं प्रकृतमिदं, पुण्यार्थं प्रकृतं नाम साधुवादाऽनङ्गीकरणेन यत्पुण्यार्थं कृतमिति ॥१०८॥
तं भवे भत्तपाणं तु, संजयाण अकप्पिअं । दिति पडिआइक्खे, न मे कप्पइ तारिसं ॥१०९॥ असणं पाणगं वावि, खाइमं साइमं तहा । जं जाणिज्ज सुणिज्जा वा, वणिमट्ठा पगडं इमं ॥११०॥ एवं वनीपकार्थं वनीपका:-कृपणाः ॥११०॥ तं भवे भत्तपाणं तु, संजयाण अकप्पिअं । दितिअं पडियाइक्खे, न मे कप्पइ तारिसं ॥१११॥ असणं पाणगं वावि, खाइमं साइमं तहा । जं जाणिज्ज सुणिज्जा वा, समणट्ठा पगडं इमं ॥११२॥ एवं श्रमणार्थमिति, श्रमणा-निर्ग्रथाः, शाक्यादयः ॥११२।। तं भवे भत्तपाणं तु, संजयाण अकप्पिअं । दितियं पडिआइक्खे, न मे कप्पइ तारिसं ॥११३॥ अस्य निषेधः पूर्ववत् ॥११३॥ उद्देसिअं कीअगडं, पूइकम्मं च आहडं । अज्झोयर पामिच्चं, मीसजायं विवज्जए ॥११४॥
किञ्च-'उद्देसिअंति-उद्दिश्य कृतमौद्देशिकं-उद्दिष्टकृतकर्मादिभेदं, क्रीतकृतं-द्रव्यभावक्रयक्रीतभेदं, पूतिकर्म च-सम्भाव्यमानाधाकावयवसंमिश्रलक्षणं, आहृतं-स्वग्रामाहृतादि, तथाऽध्यवपूरकं-स्वार्थमूलाद्र
श्रीदशवैकालिकम् ।
Page #82
--------------------------------------------------------------------------
________________
हणप्रक्षेपरूपं, प्रामित्यं-साध्वर्थमुच्छिद्य दानलक्षणं, मिश्रजातं च-आदित एव गृहिसंयतमिश्रोपस्कृतरूपं वर्जयेदिति ॥११४॥
संशयव्यपोहायोपायमाहउग्गमं से अ पुच्छिज्जा, कस्सट्ठा केण वा कडं । सुच्चा निस्संकिअं सुद्धं, पडिगाहिज्ज संजए ॥११५॥
'उग्गमंति-उद्गम-तत्प्रसूतिरूपं, 'से' तस्य शङ्कितस्य अशनादेः पृच्छेत् तत्स्वामिनं कर्मकरं, वा, यथा कस्यार्थ-मेतत् ? केन वा कृतमेतदिति, श्रुत्वा तद्वचो न भवदर्थं, किं त्वन्यार्थमित्येवम्भूतं निःशङ्कितं शुद्धं सदृजुत्वादिभावगत्या प्रतिगृह्णीयात् संयतः । विपर्ययग्रहणे दोषादिति ॥११५॥
असणं पाणगं वावि, खाइमं साइमं तहा । पुप्फेसु हुज्ज उम्मीसं, बीएसु हरिएसु वा ॥११६॥
तथा 'असणं'ति-अशनं पानकं वापि खाद्यं स्वाद्यं तथा, पुष्पैःजातिपाटलादिभिः भवेदुन्मिश्रं बीजैर्हरितैर्वेति ॥११६।।
तं भवे भत्तपाणं तु, संजयाण अकप्पिअं । दितिअं पडियाइक्खे, न मे कप्पइ तारिसं ॥११७॥
'तं भवेत्ति-तादृशं भक्तपानं तु संयतानामकल्पिकं, यतश्चैवमतो ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः ॥११७॥
असणं पाणगं वा वि, खाइमं साइमं तहा । उदगंमि हुज्ज निक्खित्तं, उत्तिंगपणगेसु वा ॥११८॥
तथा 'असणं ति सूत्रं, अशनं पानकं वापि खाद्यं स्वाद्यं तथा, उदके भवेन्निक्षिप्तमुत्तिङ्गपनकेषु वा कीटिकानगरोल्लिषु वेत्यर्थः । उदकनिक्षिप्तं द्विविधं-अनन्तरं परम्परं च, अनन्तरं नवनीत-पोग्गलियमादि, परंपरं जलघडोवरिभायणत्थं दधिमादि, एवं उत्तिंगपणगेसु भावश्रीदशवैकालिकम् ।
Page #83
--------------------------------------------------------------------------
________________
नीयमिति ॥११८॥
तं भवे भत्तपाणं तु, संजयाण अकप्पिअं । दितिअं पडियाइक्खे, न मे कप्पई तारिसं ॥११९॥
'तं भवेत्ति सूत्रं, तद्भवेद्, भक्तपानं तु संयतानामकल्पिकं, यतश्चैवमतो ददतीं प्रत्याचक्षीत न मम कल्पते, तादृशमिति सूत्रार्थः ॥११९॥
असणं पाणगं वावि, खाइमं साइमं तहा ।
तेउम्मि हुज्ज निक्खित्तं तं च संघट्टिआ दए ॥१२०॥
?
"
तथा 'असणं'ति सूत्रं अशनं पानकं वापि खाद्यं स्वाद्यं तथा, तेजसि भवेन्निक्षिप्तं तेजसीत्यग्नौ तेजस्काय इत्यर्थः । तच्च सङ्घट्ट्य, यावद् भिक्षां ददामि तावत् तापातिशयेन मा भूदुद्वतिष्यत इत्यपोह्य दद्यादिति ॥१२०॥
तं भवे भत्तपाणं तु, संजयाण अकप्पिअं । दितिअं पडियाइक्खे, न मे कप्पड़ तारिसं ॥१२१॥
'तं भवेत्ति तद्भवेद् भक्तपानं तु संयतानामकल्पिकं, अतो ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति ॥ १२१॥
एवं उस्सक्किआ ओसक्किआ,
उज्जालिया पज्जालिआ निव्वाविआ ।
उस्सिचिया निस्सिचिया,
उव्वत्तिया ओयारिया दए ॥ १२२ ॥
एवमुस्सक्किय'त्ति - यावद् भिक्षां ददामि तावन्मा भूद्विध्यास्यतीत्युत्सिच्य दद्याद्, एवं ओसक्किया- अवसर्प्य-तिदाहभयादुल्मुकान्युत्सार्येत्यर्थः, एवं ‘उज्जालिया पज्जालिया' उज्ज्वाल्य-अर्द्धविध्यातं सकृदिन्धनप्रक्षेपेण, प्रज्वाल्य- पुनः पुनः, एवं निव्वाविया - श्रीदशवैकालिकम् ।
६६
Page #84
--------------------------------------------------------------------------
________________
"
निर्वाप्य दाहभयादेवेति भावः एवमुस्सिंचिया निस्सिचिया - उत्सिच्यअतिभृतादुज्झनभयेन ततो वा दानार्थं तीमनादि, निषिच्य तद्भाजनाद्रहितं द्रव्यमन्यत्र भाजने तेन दद्याद्, उद्वर्त्तनभयेन वा तदाद्रहितमुदकेन निषिच्य, एवं ओवत्तिया-ओवारिया, 'अपवर्त्य - तेनैवाग्निनिक्षिप्तेन भाजनेनान्येन वा दद्यात्, तथा ‘अवतार्य' दाहभयाद्दानार्थं वा दद्यात् । तत्तदन्यच्च साधुनिमित्तयोगे न कल्पते ॥ १२२ ॥
तं भवे भत्तपाणं तु, संजयाणं अकप्पिअं । दितिअं पडियाइक्खे, न मे कप्पड़ तारिसं ॥ १२३ ॥ 'तं भवे' सूत्रं पूर्ववत् ॥१२३॥
गोचराधिकार एव गोचरप्रविष्टस्य
हुज्ज कट्ठे सिलं वावि, इट्टालं वावि एगया । ठवियं संकमट्ठाए, तं च होज्ज चलाचलं ॥ १२४ ॥
होज्जत्ति, भवेत् काष्ठं शिलां वाऽपि इट्ठालं वाऽपि, एकदाएकस्मिन् काले प्रावृडादौ स्थापितं सङ्क्रमार्थं तच्च भवेच्चलाचलंअप्रतिष्ठितं न च भवेत् स्थिरमेवेति सूत्रार्थ: ॥ १२४ ॥
ण तेण भिक्खू गच्छिज्जा, दिट्ठो तत्थ असंजमो । गंभीरं झुसिरं चेव, सव्विंदिअसमाहिए ॥१२५॥ 'न तेण 'ति सूत्रं, न तेन काष्ठादिना भिक्षुर्गच्छेत् किमित्याहदृष्टस्तत्रासंयमः, तच्चलने प्राण्युपमर्दसम्भवात् । तथा गम्भीरं- अप्रकाशं, शुषिरं - चैवान्त: साररहितं सर्व्वेन्द्रियसमाहितः - शब्दादिषु रागद्वेषावगच्छन् परिहरेदिति ॥१२५॥
निस्सेणि फलगं पीढं, उस्सवित्ता णमारुहे ।
"
मंचं कीलं च पासायं किञ्च - 'निस्सेणी 'ति सूत्रं
श्रीदशवैकालिकम् ।
समणट्ठा एव दावए ॥ १२६ ॥ निःश्रेणि फलकं पीठं उस्सवित्ता
६७
Page #85
--------------------------------------------------------------------------
________________
उत्सृत्योर्ध्वं कृत्वेत्यर्थः, आरोहेत्, मञ्चं कीलकं चोत्सृत्य, कमारोहेदित्याह-प्रासादं, श्रमणार्थ-साधुनिमित्तं, दायको-दाता आरोहेत्, एतदप्यग्राह्यमिति ॥१२६॥
अत्रैव दोषमाहदुरूहमाणी पवडिज्जा, हत्थं पायं व लूसए । पुढविजीवे विहिसिज्जा, जे अ तन्निस्सिआ जगे ॥१२७॥
'दुरूहमाणि'त्ति, आरोहन्ती प्रपतेत्, प्रपतन्ती च हस्तं वा पादं वा लूषयेत्-स्वकं स्वत एव खण्डयेत्, तथा पृथिवीजीवान् विहिंस्यात् कथञ्चित्तत्रस्थान् तथा यानि च तन्निश्रितानि जगन्ति-प्राणिनस्तांश्च हिंस्यादिति ॥१२७॥
एयारिसे महादोसे, जाणिऊण महेसिणो । तम्हा मालोहडं भिक्खं, न पडिगिण्हंति संजया ॥१२८॥
'एयारिसे 'त्ति-इदृशान् अनन्तरोदितरूपान् महादोषान् ज्ञात्वा महर्षयः-साधवो, यस्माद् दोषकारिणी तस्माद् मालापहृतां-मालोपनीतां भिक्षां न प्रतिगृह्णन्ति संयताः । पाठान्तरं वा हंदि मालापहृतामिति, हंदीत्युपदर्शनमिति ॥१२८॥
प्रतिषेधाधिकार एवाहकंदं मूलं पलंबं वा, आमं छिन्नं व सन्निरं । तुंबागं सिंगबेरं च, आमगं परिवज्जए ॥१२९॥
'कंदमूलं 'ति-कन्द-सूरणादिलक्षणं, मूलं-पिण्डादिवृन्दारिकादिरूपं, प्रलम्बं वा-तालफलादि, आमं छिन्नं च सन्निरं-सन्निरमिति पत्रशांकं तुम्बाकं त्वग्मिञ्जान्तर्वार्दी वा तुलसी-मित्यन्ये, शृङ्गबेरं च-आर्द्रकं, आमकं परिवर्जयेदिति ॥१२९॥
श्रीदशवैकालिकम् ।
६८
Page #86
--------------------------------------------------------------------------
________________
तहेव सत्तुचुण्णाई, कोलचुण्णाई आवणे । सक्कुलिं फाणि पूअं, अन्नं वावि तहाविहं ॥१३०॥
'तहेव'त्ति-तथैव सक्तुचूर्णान्, कोलचूर्णान्-बदरसक्तून् आपणेवीथ्यां, तथा शष्कुलिं-तिलपर्पटिकां, फाणितं-द्रवगुडं, पूर्य-कणिक्कादिमयं, अन्यद्वा तथाविधं मोदकादि ॥१३०॥
विक्कायमाणं पसढं, रएणं परिफासि । दितिअं पडियाइक्खे, न मे कम्पइ तारिसं ॥१३१॥
किमित्याह-'विक्काये 'त्ति विक्रायमाणं-विक्रीयमाणमापण इति वर्त्तते । प्रसामनेकदिनस्थापनेन प्रकटमत एव रजसा पार्थिवेन परिस्पृष्टं-व्याप्तं, तदित्थम्भूतं तु ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रद्वयार्थः ॥१३१॥
बहुअट्ठिअं पुग्गलं, अणिमिसं वा बहुकंटयं । अच्छिअं तिंदुअं बिल्लं, उच्छुखंडं व सिंबलिं ॥१३२॥
किञ्च-बहुअट्ठियं पोग्गल-मिति-बह्वस्थिकं पुद्गलं-मांसं, अनिमिषं वा मत्स्यं वा बहुकण्टकं, अयं किल कालाद्यपेक्षया ग्रहणे प्रतिषेधः । अन्ये त्वभिदधति-"वनस्पत्यधिकारात्तथाविधफलाभिधाने एते" इति । तथा चाह-अस्थिकं-अस्थिकवृक्षफलं, तिंदुकंत्ति-तेन्दुकीफलं, बिल्वं इक्षुखण्डं च प्रतीते, शाल्मलिं वा वल्लादिफलं, वाशब्दस्य व्यवहितः सम्बन्ध इति ॥१३२।।
अत्रैव दोषमाहअप्पे सिआ भोअणज्जाए, बहुउज्झियधम्मिअं । देंति पडियाइक्खे, न मे कप्पइ तारिसं ॥१३३॥
'अप्पे'त्ति अल्पं स्यात्, भोजनजातमत्र तथा बहूज्झनधर्मकमेतद्यतश्चैवं अतो ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति ॥१३३।। श्रीदशवैकालिकम् ।
Page #87
--------------------------------------------------------------------------
________________
उक्तोऽशनविधिः । साम्प्रतं पानविधिमाह
तहेवुच्चावयं पाणं, अदुवा वारधोअणं । संसेइमं चाउलोदगं, अहुणाधोअं विवज्जए ॥१३४॥
'तहेव 'त्ति - तथैव यथा अशनमुच्चावच्चं तथा पानं, उच्चं - वर्णाद्युपेतं द्राक्षापानादि, अवचं - वर्णादिहीनं पूत्यारनालादि, अथवा वारकधावनंगुडघटधावनादीत्यर्थः । संस्वेदजं - पिष्टोदकादि, एतदशनवदुत्सर्गापवादाभ्यां गृह्णीयादिति वाक्यशेषः । तदुलोदकं त्वट्ठिकरकं (व्रीहिदकं) अधुना - धौतमपरिणतं विवर्जयेदिति ॥ १३४ ॥
अत्रैव विधिमाह
"
जं जाणेज्ज चिराधोयं, मईए दंसणेण वा । पडिपुच्छिऊण सुच्चा वा, जं च निस्संकिअं भवे ॥ १३५ ॥ 'जं जाणेज्ज 'त्ति सूत्रं, तन्दुलोदकं जानीयात्विन्द्यात्, चिरधौतं, कथं जानीयादित्याह-मत्या दर्शनेन वा मत्यातद्ग्रहणादिकर्म्मजया, दर्शनेन वा-वर्णादिपरिणतसूत्रानुसारेण वा च शब्दार्थः, तदप्येवम्भूतं कियती वेलाऽस्य धौतस्येति पृष्ट्वा गृहस्थं श्रुत्वा वा महती वेलेति श्रुत्वा च प्रतिवचनं यच्चेति यदेवं निःशङ्कितं भवति, निरवयवं प्रशान्ततया तन्दुलोदकं तत् प्रतिगृह्णीयादिति । विशेष: पिण्डनिर्युक्तावुक्त इति ॥१३५॥
उष्णोदकादिविधिमाह
अजीवं परिणयं नच्चा, पडिगाहिज्ज संजए । अह संकियं भविज्जा, आसाइत्ताण रोयए ॥१३६॥
'अजीवं 'ति सूत्रं, उष्णोदकं अजीवं परिणतं ज्ञात्वा त्रिदण्डपरिवर्तनादिरूपं मत्या दर्शनेन वेत्यादि वर्तते, तदेवम्भूतं प्रतिगृह्णीयात् संयतः, चतुर्थऱसमपूत्यादि देहोपकारकं मत्यादिना श्रीदशवैकालिकम् ।
७०
Page #88
--------------------------------------------------------------------------
________________
ज्ञात्वेत्यर्थः। अथ शङ्कितं भवेत् पूत्यादिभावेन तत आस्वाद्य रोचयेद्विनिश्चयं कुर्यादिति ॥१३६॥
थोवमासायणट्ठाए, हत्थगंमि दलाहि मे । मा मे अच्चंबिलं पूअं, नालं तण्हं विणित्तए ॥१३७॥
तच्चैवं-'थोवं'त्ति-स्तोकमास्वादनार्थं प्रथमं तावद्धस्ते देहि मे, यदि साधुप्रायोग्यं ततो ग्रहीष्ये, मा मेऽत्यम्लं पूति नालं तृडपनोदाय, ततः किमनेनानुपयोगिना ? इति सूत्रार्थः ॥१३७।।
तं च अचंबिलं पूयं, नालं तिण्हं विणित्तए । दितिअं पडियाइक्खे, न मे कप्पइ तारिसं ॥१३८॥
आस्वादितं च सत्साधुप्रायोग्यं चेत् गृह्यत एव, नो चेदग्राह्यं, अत आह-तं चेति गतार्थं चेति ॥१३८॥
तं च होज्ज अकामेण, विमणेणं पडिच्छिअं । तं अप्पणा न पिबे, नोऽवि अन्नस्स दावए ॥१३९॥
'तं च होज्जे 'ति, तच्चात्यम्लादि भवेदकामेन उपरोधशीलतया विमनस्केन-अन्यचितेन प्रतीच्छितं-गृहीतं तदात्मना कायापकारकमनाभोगधर्मश्रद्धया न पिबेन्नाऽप्यन्येभ्यो दापयेत्, रत्नाधिकेनापि स्वयं दानस्य प्रतिषेधज्ञापनार्थं दापनग्रहणं । इह च "सव्वत्थ संजमं संजमाओ अप्पाणमेवे" त्यादि भावनेति ॥१३९॥
अस्यैव विधिमाहएगंतमवक्कमित्ता, अचित्तं पडिलेहिआ । जयं परिहविज्जा, परिठ्ठप्प पडिक्कमे ॥१४०॥
'एगन्तत्ति-एकान्तं अवक्रम्य-गत्वा अचितं दग्धदेशादि प्रत्युपेक्ष्य चक्षुषा प्रमृज्य च रजोहरणेन स्थण्डिलमिति गम्यते यतं-अत्वरितं प्रतिष्ठापयेत्, विधिना त्रिः वाक्यपूर्वं व्युत्सृजेत्, प्रतिष्ठाप्य वसतिमागतः श्रीदशवैकालिकम् ।
Page #89
--------------------------------------------------------------------------
________________
प्रतिकामेत् ईयापथिकां । एतच्च बहिसगतनियमकरणसिद्धं प्रतिक्रमणं अबहिरपि प्रतिष्ठाप्य प्रतिक्रमण-नियमज्ञापनार्थमिति ॥१४०॥
एवमन्नपानग्रहणविधिमभिधाय भोजनविधिमाहसिआ य गोयरग्गगओ, इच्छिज्जा परिभुत्तुअं( भुञ्जिउं)। कुट्ठगं भित्ति मूलं वा, पडिलेहित्ताण फासुअं ॥१४१॥
'सिआ यत्ति-स्यात्-कदाचित् गोचराग्रगतो-ग्रामान्तरं भिक्षां प्रविष्ट इच्छेत्, परिभोक्तुं पानादिपिपासाद्यभिभूतः सन्, तत्र साधुवसत्यभावे कोष्ठकं-शून्यं चट्टमठादि भित्तिमूलं वा कुड्यैकदेशादि प्रत्युपेक्ष्य-चक्षुषा प्रमृज्य च रजोहरणेन प्रासुकं-बीजादिरहितं चेति ॥१४॥
अणुन्नवित्तु मेहावी, परिच्छन्नंमि संवुडे । हत्थगं संपमज्जित्ता, तत्थ भुंजिज्ज संजए ॥१४२॥
तत्र 'अणुन्नवित्तु 'त्ति- अनुज्ञाप्य सागारिकपरिहारतो विश्रमणव्याजेन तत्स्वामिनमवग्रहं मेधावी-साधुः प्रतिच्छन्ने तत्र कोष्ठकादौ संवृत्तःउपयुक्तः सन् साधुरीर्याप्रतिक्रमणं कृत्वा तदनु हस्तकंमुखवस्त्रिकारूपमादायेति वाक्यशेषः । संप्रमृज्य विधिना तेन कायं तत्र भुञ्जीत संयतो रागद्वेषावपाकृत्येति सूत्रार्थः ॥१४२॥
तत्थ से भुंजमाणस्स, अट्ठिअं कंटओ सिआ । तणकट्ठसक्करं वावि, अन्नं वावि तहाविहं ॥१४३॥
'तत्थ 'त्ति-तत्र कोष्ठकादौ से-तस्य साधोः भुञ्जानस्यास्थि कण्टको वा स्यात्, कथञ्चित् गृहीणां प्रमाददोषात्, कारणगृहीते पुद्गल एवेत्यन्ये । तृणं काष्ठं शर्करं चापि स्यात्, उचितभोजने अन्यद्वापि तथाविधं बदरकर्कटादीति ॥१४३॥ . ७२
श्रीदशवैकालिकम् ।
Page #90
--------------------------------------------------------------------------
________________
तं उक्खिवित्तु न निक्खिवे, आसएण न छड्डए । हत्थेण तं गहेऊण, एगंतमवक्कमे ॥ १४४॥
'तं उक्खिवित्तु' इति, तदस्थीत्युत्क्षिप्य हस्तेन यत्र क्वचिन्न निक्षिपेत्, तथा आस्येन मुखेन नोज्झेत् मा भूद्विराधनेति, अपि तु हस्तेन गृहीत्वा तदस्थ्यादि एकान्तमवक्रामेदिति ॥ १४४ ॥
एगंतमवक्कमित्ता, अचित्तं पडिलेहिआ । जयं परिद्वविज्जा, परिट्ठप्प पडिक्कमे ॥१४५॥
'एगंते 'ति - एकान्तमवक्रम्याचित्तं प्रत्युपेक्ष्यं यतं प्रतिष्ठापयेत्, प्रतिष्ठाप्य प्रतिक्रामयेदिति भावार्थ: पूर्ववदेवेति ॥१४५॥
वसतिमधिकृत्य भोजनविधिमाह
सिआ य भिक्खू इच्छिज्जा, सिज्जमागम्म भुत्तुअं । सपिंडपायमागम्म, उंडुयं पडिलेहिआ ॥ १४६ ॥
सिआ यत्ति, स्यात्कदाचित् तद् द्रव्यं कारणाभावे सति भिक्षुरिच्छेदिति शय्यां वसतिमागम्य परिभोक्तुं तत्रायं विधिः- सह पिण्डपातेन - विशुद्धसमुदानेनागम्य, वसतिमिति गम्यते, तत्र बहिरेवोन्दुकं - स्थानं प्रत्युपेक्ष्य विधिना तत्रस्थः पिण्डपातं विशोधयेदिति सूत्रार्थः ॥१४६॥
तत ऊर्ध्व
विणणं पविसित्ता, सगासे गुरुणो मुणी । इरियावहियमायाय, आगओ य पडिक्कमे ॥ १४७॥
' विणणं त्ति विशोध्य पिण्डं बहि: 'विनयेन' 'नैषेधिकी नमः क्षमाश्रमणेभ्योऽञ्जलिकरणलक्षणेन प्रविश्य वसतिमिति गम्यते, सकाशे
१. निसिही निसिही निसिही नमो खमासमणाणं । श्रीदशवैकालिकम् ।
७३
Page #91
--------------------------------------------------------------------------
________________
गुरोः मुनिर्गुरुसमीप इत्यर्थः । ईर्यापथिकीमादाय 'इच्छामि पडिक्कमिउं इरियावहियाए' इत्यादि सूत्रं पठित्वा, आगतश्च गुरुसमीपं प्रतिकामेत्कायोत्सर्गं कुर्यादिति ॥१४७॥
आभोइत्ताण नीसेसं, अईआरं जहक्कमं । गमणागमणे चेव, भत्तपाणे व संजए ॥१४८॥
'आभोइत्ताण 'त्ति-तत्र कायोत्सर्गे आभोगयित्वा-ज्ञात्वा निःशेषमतिचारं यथाक्रमं परिपाट्या क्वेत्याह-गमनागमनयोश्चैव-गमने-गच्छत आगमने-आगच्छतो योऽतिचारः, तथा भक्तपानयोश्च-भक्ते पाने च योऽतिचारस्तं संयतः-साधुः कायोत्सर्गस्थो हृदये स्थापयेदिति ॥१४८॥
विधिनोत्सारिते चैतस्मिन्उज्जुप्पन्नो अणुव्विग्गो, अव्वक्खित्तेण चेअसा । आलोए गुरुसगासे, जं जहा गहिअं भवे ॥१४९॥
'उज्जुप्पन्नो 'त्ति-ऋजुप्रज्ञः-अकुटिलमतिः सर्वत्र, अनुद्विग्नःक्षुधादिजयात् प्रशान्तः, अव्याक्षिप्तेन चेतसा, अन्यत्रो-पयोगमगच्छतेत्यर्थः, आलोचयेत् गुरुसकाशे-गुरोनिवेदयेदितिभावः । यदशनादि यथा-येन प्रकारेण हस्तप्रदा(धाव)नादिना गृहीतं भवेदिति सूत्रार्थः ॥१४९।।
न सम्ममालोइयं हुज्जा, पुचि पच्छा व जं कडं । पुणो पडिक्कमे तस्स, वोसट्ठो चिंतए इमं ॥१५०॥
तदनु च 'न संमंत्ति-न सम्यगालोचितं भवेत् सूक्ष्मं अज्ञानात् अनाभोगेनाननुस्मरणाद्वा, पूर्वं पश्चाद्वा यत्कृतं, पुरःकर्म पश्चात्कर्म चेत्यर्थः। पुनरालोचनोत्तरकालं प्रतिकामेत्, तस्य-सूक्ष्मातिचारस्य 'इच्छामि पडिक्कमिडं गोयरचरियाए' इत्यादि सूत्रं पठित्वा व्युत्सृष्ट:कायोत्सर्गस्थः, चिन्तयेदिदं-वक्ष्यमाणलक्षणमिति ॥१५०॥ ७४
श्रीदशवैकालिकम् ।
Page #92
--------------------------------------------------------------------------
________________
अहो जिणेहिं असावज्जा, वित्ती साहूण देसिआ । मुक्खसाहणहेउस्स, साहुदेहस्स धारणा ॥१५१॥
'अहो जिणेहिं-त्ति 'अहो' विस्मये, जिनैः-तीर्थकरैः, असावद्याअपापा, वृत्तिः-वर्तना, साधूनां दर्शिता देशिता वा मोक्ष साधनहेतोःसम्यग्दर्शनज्ञानचारित्रसाधनस्य साधुदेहस्य धारणाय-संधारणार्थमिति ॥१५१॥
नमुक्कारेण पारित्ता, करित्ता जिणसंथवं । सज्झायं पट्ठवित्ता णं, वीसमेज्ज खणं मुणी ॥१५२॥
ततश्च 'नमोक्कारेणं'त्ति-नमस्कारेण पारयित्वा 'नमो अरिहंताण' मित्यनेन, कृत्वा जिनसंस्तवं “लोगस्सुज्जोअगरे" इत्यादिरूपं, ततो यदि न पूर्वं प्रस्थापितस्ततः स्वाध्यायं प्रस्थाप्य मण्डल्युपजीवकस्तमेव कुर्यात् यावदन्ये आगच्छन्ति, यः पुनस्तदन्यः क्षपकादिः सोऽपि प्रस्थाप्य विश्राम्येत् क्षणं-स्तोककालं मुनिरिति ॥१५२।।
वीसमंतो इमं चिन्ते, हियमढें लाभमट्ठिओ । जइ मे अणुग्गहं कुज्जा, साहू हुज्जामि तारिओ ॥१५३॥
'वीस्समंतो'त्ति-विश्राम्यन्निदं चिन्तयेत् परिणतेन चेतसा, हितंकल्याणप्रापकमर्थं-वक्ष्यमाणलक्षणं, किंविशिष्टः सन् ? भावलाभेननिर्जरादिनाऽर्थोऽस्येति, लाभार्थिकः, यदि मे-ममानुग्रहं कुर्युः साधवः प्रासुकपिण्डग्रहणेन ततः स्यामहं तारितो भवसमुद्रादिति ॥१५३॥
एवं सञ्चिन्त्योचितवेलायां आचार्यमामन्त्रयेत्, यदि गृह्णाति शोभनं, नो चेद्वक्तव्योऽसौ भगवन् ! देहि केभ्योऽप्यतो यद्दातव्यं, ततो यदि ददाति सुन्दरं, अथ भणति-'त्वमेव प्रयच्छ' अत्रान्तरे
साहवो तो चिअत्तेणं, निमंतिज्ज जहक्कम ।
जइ तत्थ केइ इच्छिज्जा, तेहिं सद्धिं तु भुंजए ॥१५४॥ श्रीदशवैकालिकम् ।
Page #93
--------------------------------------------------------------------------
________________
'साहवो 'त्ति-साधूंस्ततो गुर्व्वनुज्ञातः सन् 'चिअत्तेणं 'त्ति मनःप्रणिधानेन निमन्त्रयेत् यथाक्रमं यथारत्नाधिकतया, "ग्रहणौचित्यापेक्षया बालादिक्रमेणे" त्यन्ये । यदि तत्र केचन धर्मबान्धवा इच्छेयुःअभ्युपगच्छेयुः, ततस्तैः सार्धं भुञ्जीतोचितसंविभागदानेनेति ॥ १५४ ॥ अह कोई न इच्छिज्जा, तओ भुंजिज्ज एग ( क )ओ । आलोए भायणे साहू, जयं अप्परिसाडियं ॥ १५५॥
'अह कोई 'त्ति अथ कश्चिन्नेच्छेत् साधुस्ततो भुञ्जीत एककोरागादिरहित इति । कथं भुञ्जीतेत्यत्राह - आलोके भाजने मक्षिकाद्यपोहाय प्रकाशप्रधाने भाजन इत्यर्थः । साधुः - प्रव्रजितः यतं - प्रयत्नेन तत्रोपयुक्तं, अपरिशाटं हस्तमुखाभ्यां अनुज्झन्निति ॥ १५५ ॥
भोज्यमधिकृत्य विशेषमाह
तित्तगं व कडुअं व कसायं, अंबिलं व महुरं लवणं वा । एअलद्धमन्नत्थ पउत्तं, महुघयं व भुंजिज्ज संजए ॥१५६॥
'तित्तगं वत्ति - तिक्तकं वा एलुकवालुङ्कादि, कटुकं वाऽऽर्द्रकतीमनादि, कषायं वल्लादि आम्लं तक्रारनालादि, मधुरं क्षीरमध्वादिकं लवणं वा प्रकृतिक्षारं तथाविधशाकादिलवणोत्कटं वान्यत्, एतत् तिक्तकादि लब्धं - आगमोक्तेन विधिना प्राप्तं अन्यार्थं "अक्षोपाङ्गन्यायेन" परमार्थतो मोक्षार्थं प्रयुक्तं तत् साधकमिति कृत्वा मधुघृतमिव भुञ्जीत संयतः, न वर्णाद्यर्थं । अथवा मधुघृतमिव "नो वामाओ हणुयाओ दाहिणं हणुयं संचारेज्ज "त्ति ॥१५६॥
अरसं विरसं वावि, सूइअं वा असूइअं ।
उल्लं वा जइ वा सुक्कं मंथुकुम्मासभोअणं ॥ १५७॥ किञ्च-'अरसं'ति अरसं- अप्राप्तरसं हिङ्ग्वादिभिरसंस्कृतमित्यर्थः, विरसं वा-विगतरसमतिपुराणौदनादि, सूचितं - व्यञ्जनादियुक्तं असूचितं
७६
श्रीदशवैकालिकम् ।
,
Page #94
--------------------------------------------------------------------------
________________
वा-तद्रहितं वा, “कथयित्वा अकथयित्वा वा दत्त" मित्यन्ये । आईप्रचुरव्यञ्जनं, यदि वा शुष्कं-स्तोकव्यञ्जनं वा, किं तदित्याह-मन्थुकुल्माषभोजनं मन्थु-बदरचूर्णादि, कुल्माषा:-सिद्धमाषाः, “यवमाषा" इति केचिदिति ॥१५७॥
एतद्भोजनं किमित्याहउप्पण्णं नाइहीलिज्जा, अप्पं वा बहुफासुअं । मुहालद्धं मुहाजीवी, भुंजिज्जा दोसवज्जिअं ॥१५८॥
'उप्पन्नं 'त्ति सूत्रं, उत्पन्न-विधिना प्राप्तं, नातिहीलयेत्-सर्वथा न निन्दयेत्, अल्पमात्रमेतत् न देहपूरकमिति किमनेन ? बहु वा असारप्रायमिति । वाशब्दस्य व्यवहितः सम्बन्धः, किंविशिष्टं तदित्याहप्रासुकं-प्रगतासु निर्जीवमित्यर्थः । अन्ये तु व्याचक्षते-“अल्पं वा, वाशब्दाद्विरसादि वा, बहु प्रासुकं-सर्वथा शुद्धं नातिहीलये"दिति, अपि त्वेवं भावयेत्-यदेवेह लोका ममानुपकारिणः प्रयच्छन्ति तदेव शोभनमिति, एवं मुधा लब्धं-कोण्टलकादिव्यतिरेकेण प्राप्तं, मुहाजीवी-सर्वथा अनिदानजीवी, "जात्याद्यनाजीवक" इत्यन्ये, भुञ्जीत दोषवर्जितं-संयोजनादिरहितमिति ॥१५८॥
एतदुरापमपि दर्शयतिदुल्लहाउ मुहादाई, मुहाजीवी वि दुल्लहा । मुहादाई मुहाजीवी, दोवि गच्छंति सुग्गइं ॥१५९॥ तिबेमि॥ पिंडेसणाए पढमो उद्देसो समत्तो ५-१ ॥
'दुल्लह'त्ति-दुर्लभा एव मुधादातारः, तथा-विधभागवतवत्, मुधाजीविनोऽपि दुर्लभाः तथाविधचेल्लकवत्, अमीषां फलमाहमुधादातारो मुधाजीविनश्च द्वांवप्येतौ गच्छतः सुगति-सिद्धिगति कदाचिदनन्तरमेव, कदाचित् देवलोकसुमानुषत्वप्रत्यागमपरम्परया, ब्रवीश्रीदशवैकालिकम् ।
Page #95
--------------------------------------------------------------------------
________________
मीति पूर्ववत् । ___अत्र भागवतोदाहरणम् (६० ३)-कश्चित् परिव्राजकः कञ्चनापि भक्तिमन्तं भागवतमवादीत्-यदि मदीयोदन्तमुद्वहसि ततोऽहं तव गृहे वर्षासमयमतिवाहयामि, तेनोक्तं -यदि मदीयां तप्ति न करोषि, तेनोक्तं - एवं करिष्ये, ततः प्रदत्तस्तेन तस्मै समाश्रयः, तद्रक्षणं चकार भोजनादिभिस्तस्य गृहाधिपतिः, अतिक्रान्ते च कियत्यपि काले एकदा प्राप्तच्छिद्रैश्चौरैस्तस्य भागवतस्य प्रधानोऽश्वः प्रमादेन रक्षकाणामपहृतः, प्रभातं वर्तते इति न शक्ताः ते तमश्वं निर्वोढुं, ततोऽतिवृक्षगहने बद्ध्वा तं तेऽन्यत्रोपययुः, अत्रान्तरे प्रातरेव स्नातुं परिव्राजकस्तडागमुपजगाम, दृष्टश्च तेन सरःसमीपवर्तिन्यां जाल्यामसौ तुरंगमः, प्रत्यभिज्ञातश्चापि सोऽयमश्वः, योऽस्माकमुपकारिणो भागवतस्य तस्करैरपहृतः, ततस्तेन गत्वा स्वमावासं अग्रे गृहपति-पुरुषाणामुक्तं -यथा मम स्नातुमितः सरसि गतस्य जाल्यां धौतवासो विस्मृतं, ततस्तैः पुमान् प्रहितः, तेन च तत्र गतेन दृष्टोऽसौ वाजी समानीतश्च, कथितो गृहपतये, ततस्तेन समचिन्ति-अपि व्याजेन व्रतिना ममोपकारः कृतस्तत्कथमहं निर्व्याजदानफलं विहाय प्रत्युपकारेण दानप्रवृत्तिं विदधामीति संप्रधार्य गदितोऽसौ परिव्राजक:-भद्र ! व्रज त्वमिदानीं, न कृतोपकारिणे भवते तप्तिं विधास्यामि, यस्मादुपकारिणि विहितं दानं निष्फलं उपजायत इति, एष मुधादायीति।
मुधाजीविन्युदाहरणमुच्यते(१० ४)-कश्चिन्नरपतिरनित्यतां विलोक्य प्रियाणामपि पुत्रकलत्रमित्रपौत्रादीनां समुपजातवैराग्यो धर्माधर्मपरीक्षां चक्रे, को वा अनिसृष्टं भुंक्ते ? ततस्तं परीक्षयामीति संप्रधार्य पुरुषानामुधिकयादिदेश यथा राजा मोदकान् प्रयच्छति, समागत्य परिगृह्यतामिति । समाकर्योद्घोषणामुपजग्मुः कार्पटिकप्रभृतयोऽथिनो जनाः, पृष्टाश्च ते भूभुजा-केन भवन्तो जीवन्ति ?, तत्रैकेनोक्तं -अहं तावत् मुखेन । अपरेण गदितं-अहं पादाभ्यां, अपरेणोक्तं -अहं हस्ताभ्यां, अन्येन
श्रीदशवैकालिकम् ।
७८
Page #96
--------------------------------------------------------------------------
________________
निवेदितं - अहं लोकानुग्रहणेन, क्षुल्लकसाधुनोक्तं - अहं मुधिकयेति, ततस्तां नरपतिः पुनरपि जगाद-कथमेवेति । ततः प्रथमो जगाद-अहं तावत्कथको जनानां विस्तार्य रामायणादिकथां कथयामि तेन मुखेन जीवामीति । द्वितीय: प्राह- अहं हि लेखवाहको घटिकामध्ये योजनं लंघयामि, तेन पादाभ्यां जीवामि । तृतीयः प्राह- अहं हि लेखक:, अतो हस्ताभ्यां जीवामि । भिक्षुकेणोक्तम् अहं प्रव्रजितः अतो लोकाणामनुग्रहेण निर्वहणं । पुनः क्षुल्लकसाधुनोक्तं प्रव्रजितोऽहं जन्मजरा-मरणरोगशोकव्याध्युपद्रवशतोपद्रूतं दारिदौर्भाग्यकलङ्कव्रातकलुषितमिष्टवियोगानिष्टसंयोगदुःखजनितकृशतरकायं क्षुधापिपासाशीतोष्णक्लेशसहस्त्रसंकुलं दैन्यचिंताजरादिभिः क्षणमप्यमुक्तसमीपं संसारं विलोक्य, ततो निर्विण्णः प्रतिपद्यामुं शारीर-मानसानेकदुःखजलधिविलंघनसेतुं सौभाग्यसौजन्यौदार्योपकारकरणपटिष्टं ज्ञानविज्ञानजनकं विजितसमस्तराजन्यचक्रराजसंपादकं स्वर्गावाससंपादितसुखातिशयसंदोहं मोक्षफलदायकं जैनधर्म्म, ततो मुधिकया यथोपलब्धेनाहारजातेन जीवामीति । निशम्य तद्भाषितमहो एष धर्मः सर्वदुःखमोक्षसाधक इति निश्चित्य, विशेषेणाचार्यसमीपे धर्ममाकर्ण्य प्रतिबुद्धो राज्ये सुतं संस्थाप्य प्रव्रज्यामसौ नरपतिरग्रहीत् । एष मुधाजी - वीति ॥ १५९ ॥
॥ इति पिण्डैषणाध्ययनस्य प्रथमोद्देशकः ५-१ ॥
出版
श्रीदशवैकालिकम् ।
७९
Page #97
--------------------------------------------------------------------------
________________
अथ पंचम पिण्डैषणाऽध्ययनस्य द्वितीय उद्देशकः ।
पिण्डैषणायाः प्रथमोद्देशक एव प्रक्रान्तोपयोगि यन्नोक्तं तद् द्वितीये समुपदर्शयन्नाह
पडिग्गहं संलिहित्ता णं, लेवमायाए संजए । दुगंधं वा सुगंधं वा, सव्वं भुंजे न छड्डए ॥१६०॥
'पडिग्गहं'त्ति-प्रतिग्रह-भाजनं, संलिह्य-प्रदेशिन्या निरवयवं कृत्वा, कथमित्याह-लेपमर्यादया-अलेपं संलिह्य, संयतः-साधुः, दुर्गन्धि वा सुगन्धि वा भोजनजातं, गन्धग्रहणं रसाधुपलक्षणं, सर्व-निरवशेषं भुञ्जीतअश्नीयात्, नोज्झेत्-नोत्सृजेत् किञ्चिदपि, मा भूत्संयमविराधनेति । अस्यैवार्थस्य गरीयस्त्वख्यापनाय सूत्रार्थयोः व्यत्ययोपन्यासः । प्रतिग्रहशब्दो माङ्गलिक इत्युद्देशादौ तदुपन्यासार्थ वा, अन्यथैवं स्यात्-दुर्गन्धि वा सुगन्धि वा सर्व भुञ्जीत नोज्झेत् । प्रतिग्रहं संलिह्य लेपमर्यादया संयतः । विचित्रा च सूत्रगतिरिति ॥१६०॥
विधिविशेषमाहसेज्जा निसीहियाए, समावन्नो य गोअरे । अयावयट्ठा भुच्चा णं, जइ तेणं न संथरे ॥१६१॥
'सेज्जत्ति शय्यायां-वसतौ नैषेधिक्यां-स्वाध्यायभूमौ शय्यैव वा असमञ्जसनिषेधान्नैषेधिकी तस्यां, समापन्नो वा गोचरे, क्षपकादिः, छात्र(छन्न)मठादौ च, अयावदर्थं भुक्त्वा न यावदर्थं अपरिसमाप्तमित्यर्थः । णमिति वाक्यालङ्कारे । यदि तेन-भुक्तेन, न संस्तरेत् न यापयितुं समर्थः, क्षपको विषमवेलापत्तनस्थो ग्लानो वा भवंति ॥१६१॥
तओ कारणमुप्पपणे, भत्तपाणं गवेसए । विहिणा पुव्वउत्तेणं, इमेणं उत्तरेण य ॥१६२॥ 'तओ'त्ति ततः कारणे-वेदनादौ उत्पन्ने पुष्टालम्बनः सन् भक्त
श्रीदशवैकालिकम् ।
Page #98
--------------------------------------------------------------------------
________________
पानं गवेषयेत्-अन्वेषयेत् अन्यथा सकृद्भुक्तमेव यतीनामिति । विधिना पूर्वोक्तेन "संप्राप्ते भिक्षाकाल" इत्यादिना, अनेन च वक्ष्यमाणलक्षणेनोत्तरेण चेति ॥१६२॥
कालेण निक्खमे भिक्खू, कालेण य पडिक्कमे । अकालं च विवज्जित्ता, काले कालं समायरे ॥१६३॥
कालेणत्ति, यो यस्मिन् ग्रामादावुचितो भिक्षाकालस्तेन करणभूतेन निष्कामेत्, भिक्षुव॑ती व्रजेत् वसतेभिक्षायै, कालेन चोचितेनैव, यावता स्वाध्यायादि निष्पद्यते तावता प्रतिक्रामेत्-निवर्तेत, भणियं च- "खित्तं कालो भायणं तिन्नि वि पहुप्पेति हिंडउ'त्ति अट्ठभंगा", अकालं च वर्जयित्वा येन स्वाध्यायादि न संभाव्यते, स खल्वकालः तमपास्य काले कालं समाचरेदिति सर्वयोगोपसङ्ग्रहार्थं निगमनं, भिक्षावेलायां भिक्षां समाचरेत्, स्वाध्यायादिवेलायां स्वाध्यायादीनीति । उक्तं च"जोगो जोगो जिणसासणंमि दुक्खक्खया पउंजते । अन्नोन्नमबाहाए असवत्तो होइ कायव्वो ॥१॥" (ओघ० नि० गा० २७७) ॥१६३।।
अकालचरणे दोषमाहअकाले चरसी भिक्खू, कालं न पडिलेहसि । अप्पाणं च किलामेसि, संनिवेसं च गरिहसि ॥१६४॥
अकालेत्ति, अकालचारी कश्चित्साधुरलब्धभैक्षः केनचित्साधुना 'प्राप्ता भिक्षा न वे'त्यभिहितः सन्नेवं ब्रूयात्कुतोऽत्र स्थण्डिलसन्निवेशे भिक्षा ?, स तेनोक्तः-अकाले चरसि भिक्षो ! प्रमादात् स्वाध्यायलोभाद्वा, कालं न प्रत्युपेक्षसे, किमयं भिक्षाकालो न वेति, अकालचरणेनात्मानं च क्लामयसि (ग्लपयसि) दीर्घाटनन्यूनोदरताभावेन, सन्निवेसं च गर्हसि भगवदाज्ञालोपतो दैन्यं प्रतिपद्येति । यस्मादयं दोष: सम्भाव्यते तस्मादकालाटनं न कुर्यादिति ॥१६४॥
श्रीदशवैकालिकम् ।
Page #99
--------------------------------------------------------------------------
________________
आह चसइकाले चरे भिक्खू, कुज्जा पुरिसकारिअं । अलाभुत्ति न सोइज्जा, तवुत्ति अहिआसए ॥१६५॥
सइत्ति, सति-विद्यमाने भिक्षाकाले-भिक्षासमये चरेत् भिक्षुः । अन्ये तु व्याचक्षते-स्मृतिकाल एव भिक्षाकालोऽभिधीयते, संस्मर्यन्ते यत्र भिक्षुकाः स स्मृतिकालः तस्मिन् चरेत् भिक्षुः- भिक्षार्थं यायात्, कुर्यात् पुरुषकारं, जङ्घाबले सति वीर्याचारं न लङ्घयेत्, तत्र चालाभे सति भिक्षाया अलाभ इति न च शोचयेत्, वीर्याचाराराधनस्य निष्पन्नत्वात्, तदर्थं च भिक्षाटनं नाहारार्थमेवातो न शोचयेत्, अपि तु तप इत्यधिसहेत, अनशनन्यूनोदरतालक्षणं तपो भविष्यतीति सम्यग् विचिन्तयेदिति ॥१६५॥
उक्ता कालयतना । अधुना क्षेत्रयतनामाहतहेवुच्चावया पाणा, भत्तट्ठाए समागया । तं उज्जु न गच्छिज्जा, जयमेव परक्कमे ॥१६६॥
तहेवत्ति, तथैवोच्चावचाः-शोभनाशोभनभेदेन नानाप्रकाराः प्राणिनो भक्तार्थं समागताः बलिप्राभृतिकादिष्वागता भवन्ति, तहजुगंतेषामभिमुखं न गच्छेत्, तत्सन्त्रासनेनान्तरायाधिकरणादिदोषात्, किन्तु यतमेव पराक्रामेत्, तदुद्वेगमनुत्पादयन्निति ॥१६६।।
गोयरग्गपविट्ठो अ, न निसीए( इ)ज्ज कत्थई । कहं च न पबंधिज्जा, चिट्ठित्ताण व संजए ॥१६७॥
किंच-गोयरग्गत्ति, गोचराग्रप्रविष्टस्तु भिक्षार्थ प्रविष्ट इत्यर्थः । न निषीदेत्-नोपविशेत्, क्वचित्-गृहदेवकुलादौ संयमोपघातादिप्रसङ्गात्, कथां च-धर्मकथादिरूपां न प्रबध्नीयात्-प्रबन्धेन न कुर्याद्, अनेनैकव्याकरणैकज्ञातानुज्ञामाह, अत एवाह-स्थित्वा कालपरिग्रहेण संयत इति,
श्रीदशवैकालिकम् ।
Page #100
--------------------------------------------------------------------------
________________
अनेषणाद्वेषादि-दोषप्रसङ्गादिति, सूत्रार्थः ॥१६७।।
उक्ता क्षेत्रयतना । द्रव्ययतनामाहअग्गलं फलिहं दारं, कवाडं वावि संजए । अवलंबिआ न चिट्ठज्जा, गोयरग्गगओ मुणी ॥१६८॥
अग्गलमिति, अर्गलां-गोपुरकपाटादिसम्बन्धिनी फलकंपाटकादिस्थगनं, द्वारं शाखामयं, कपाटं द्वारयन्त्रं, वापि संयतोऽबलम्ब्य न तिष्ठेल्लाघवविराधनादोषात् । गोचराग्रगतो-भिक्षाप्रविष्टः, संयतो यतिः मुनिपर्यायौ, तदुपदेशाधिकाराद-दुष्टावेवेति ॥१६८।।
उक्ता द्रव्ययतना । भावयतनामाहसमणं माहणं वावि, किविणं वा वणीमगं । उवसंकमंतं भत्तट्ठा, पाणट्ठाए व संजए ॥१६९॥ उक्ता द्रव्ययतना । भावयतनामाह
समणंति, श्रमणं-निर्ग्रन्थादिरूपं, ब्राह्मणं-धिग्वर्णं, वापि कृपणं वा पिण्डोलकं, वनीपकं-दरिद्रं चतुर्णामन्यतममुपसङ्क्रामन्तं-सामीप्येन गच्छन्तं वा गतं वा भक्तार्थं पानार्थं वा संयतः-साधुरिति ॥१६९॥
तमइक्कमित्तु न पविसे, नवि चिढे चक्खुगोयरे । एगंतमवक्कमित्ता, तत्थ चिट्ठिज्ज संजए ॥१७०॥
तमइक्कमित्तुत्ति, तं-श्रमणादिमतिक्रम्योल्लङ्घ्य न प्रविशेत्, दीयमाने च समुदाने तेभ्यो न तिष्ठेच्चक्षुर्गोचरे, कस्तत्र विधिरित्याहएकान्तमवक्रम्य तत्र तिष्ठेत्संयत इति ॥१७०॥
अन्यथैतद्दोषा इत्याहवणीमगस्स वा तस्स, दायगस्सुभयस्स वा । अप्पत्तिअं सिआ हुज्जा, लहुत्तं पवयणस्स वा ॥१७१॥
श्रीदशवैकालिकम् ।
Page #101
--------------------------------------------------------------------------
________________
. 'वणीमगस्स'त्ति, वनीपकस्य वा तस्येत्येतत् श्रमणाद्युपलक्षणं, दातुर्वा उभयोर्वा अप्रीतिः कदाचित्स्यात्-अहो अलौकिकज्ञतैतेषामिति लघुत्वं प्रवचनस्य वाऽन्तरायदोषश्चेति तस्मान्नैव कुर्यात् ॥१७१।।
पडिसेहिए व दिन्ने वा, तओ तम्मि नियत्तिए । उवसंकमिज्ज भत्तट्ठा, पाणट्ठाए व संजए ॥१७२॥
किंतु-पडिसेहिए वेति, प्रतिषिद्धे वा दत्ते वा ततः स्थानात् तस्मिन् वनीपकादौ निवर्तिते सति उपसङ्क्रामेत् भक्तार्थं पानार्थं वापि संयत इति ॥१७॥
परपीडाप्रतिषेधाधिकारादिदमाहउप्पलं पउमं वावि, कुमुअं वा मगदंतिअं । अन्नं वा पुप्फसच्चित्तं, तं च संलुंचिआ दए ॥१७३॥
उप्पलंति, उत्पलं-नीलोत्पलादि, पद्म-अरविन्दं, कुमुदं वा गर्दभकं वा मगदन्तिकां मेत्तिकां, मल्लिकामित्यन्ये, तथाऽन्यद्वा पुष्पं सचित्तंशाल्मलीपुष्पादि, तच्च-संलुञ्च्य-अपनीय छित्त्वा दद्यादिति ॥१७३॥
तं भवे भत्तपाणं तु, संजयाण अकप्पिअं । दितिअं पडिआइक्खे, न मे कप्पइतारिसं ॥१७४॥
तारिसंति, तादृशं भक्तपानं तु संयतानामकल्पिकं, यतश्चैवं अतो ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति ॥१७४।।
उप्पलं पउमं वावि, कुमुअं वा मगदंतिअं । अन्नं वा पुष्फसच्चित्तं, तं च संमद्दिआ दए ॥१७५॥ तं भवे भत्तपाणं तु, संजयाण अकप्पिअं । दितिअं पडियाइक्खे, न मे कप्पइ तारिसं ॥१७६॥
एवं तच्च संमृद्य दद्यात्, संमर्दनं नाम पूर्वच्छिन्नानामेवापरिणतानां मर्दनम्, शेषं सूत्रद्वयेऽपि तुल्यम् । आह 'एतत्पूर्वमप्युक्तमेव, “संमद्द
श्रीदशवैकालिकम् ।
८४
Page #102
--------------------------------------------------------------------------
________________
माणी पाणाणि, बीयाणि हरियाणिं य," इत्यत्र, उच्यते-उक्तं नाम सामान्येन, विशेषाऽभिधानाददोषः ॥१७५-१७६॥
सालुयं वा विरालियं, कुमुअं उप्पलनालिअं । मुणालिअं सासवनालिअं, उच्छुखंडं अनिव्वुडं ॥१७७॥
तथा सालुयंति, शालूकं-उत्पलकन्दं, विरालिका-पलाशकन्दरूपां, पर्ववल्लिप्रतिपर्ववल्लिप्रतिपर्वकन्दमित्यन्ये । कुमुदोत्पलनालौ प्रतीतौ, तथा मृणालिकां-पद्मिनीकन्दोत्थाम्, सर्षपनालिकां-सिद्धार्थकमञ्जरी, तथेक्षुखंडमनिर्वृत्तं-सचित्तं, एतच्चानिवृतग्रहणं सर्वत्राभिसम्बध्यते इति ॥१७७॥
तरुणगं वा पवालं, रुक्खस्स तणगस्स वा । अन्नस्स वा वि हरिअस्स, आमगं परिवज्जए ॥१७८॥
किंच-तरुणगंति, तरुणकं वा प्रवालं-पल्लवं, वृक्षस्य-चिञ्चिणिकादेः, तृणस्य वा-मधुरतृणादेः, अन्यस्य वापि हारितस्यार्यकादेः, आमकं-अपरिणतं परिवर्जयेदिति ॥१७८॥
तरुणिगं वा छिवार्डि, आमिअं भज्जिअं सई । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥१७९॥
तथा तरुणियं वत्ति, तरूणां वा असंजातां वा छिवाडिमिति मुद्गादिफलिं, आमामसिद्धां सचेतनां, तथा भजितां, सकृत्-एकवारं, ददतीं प्रत्याचक्षीत न मम कल्पते तादृशं भोजनमिति ॥१७९॥
तहा कोलमणुस्सिन्नं, वेलुअं कासवनालिअं । तिलपप्पडगं नीम, आमगं परिवज्जए ॥१८०॥
तहा कोलंति, तथा कोलं-बदरं अश्विनं-वह्नयुदकयोगेनाऽनापादितविकारान्तरं, तथा वेलुकं वंसकरिल्लं, कासवनालिकां श्रीपर्णीफलं, अस्विन्नमिति सर्वत्र योज्यम् । तथा तिलपर्पटकं-पिष्टतिलमयं, नीमंश्रीदशवैकालिकम् ।
Page #103
--------------------------------------------------------------------------
________________
नीमफलं, आमं परिवर्जयेदिति ॥१८०॥
तहेव चाउलं पिटुं, विअडं वा तत्तऽनिव्वुडं । तिलपिठ्ठपूइपिन्नागं, आमगं परिवज्जए ॥१८१॥
तहेवत्ति, तथैव तान्दुलं पिष्टं-लोष्ठ (ट्ट)मित्यर्थः, विकटं वाशुद्धोदकं, तथा तप्तनिवृतं क्वथितं सच्छीतीभूतं, तप्तानिवृतं वाअप्रवृत्तत्रिदण्डं, तिलपिष्ठं-तिललोष्ठं( ) पूतिपिन्नागं-सिद्धार्थकखलं, आमं परिवर्जयेदिति ॥१८१॥
कविढं माउलिंगं च, मूलगं मूलगत्तिअं । आमं असत्थपरिणयं, मणसावि न पत्थए ॥१८२॥
कविठ्ठत्ति, कपित्थं-कपित्थफलं, मातुलिङ्गं वा-बीजपूरकं, मूलकं सपत्रजालकं, मूलकर्तृकां-मूलकन्दचक्कलीं, आमां अपक्वामशस्त्रपरिणतां स्वकायशस्त्रादिनाऽविध्वस्तां अनन्तकायिकत्वात् गुरुत्वख्यापनार्थमुभयम् । मनसापि न प्रार्थयेदिति ॥१८२॥
तहेव फलमंथूणि, बीअमंथूणि जाणिआ । बिहेलगं पियालं च, आमगं परिवज्जए ॥१८३॥
तहेवत्ति, तथैव फलमन्थून्-बदरचूर्णान्, बीजमन्थून्-यवादिचूर्णान् ज्ञात्वा प्रवचनतः बिभीतकं-बिभीतकफलं, प्रियालं-प्रियालफलं च आम-अपरिणतं परिवर्जयेदित्यर्थः ॥१८३॥
विधिमाहसमुआणं चरे भिक्खू, कुलमुच्चावयं सया । नीयं कुलमइक्कम्म, ऊसढं नाभिधारए ॥१८४॥
समुयाणंति, समुदानं भावभैक्ष्यमाश्रित्य चरेत्-गच्छेत् भिक्षुः । क्वेत्याह-कुलमुच्चावचं सदा, अगर्हितत्वे सति विभवापेक्षया प्रधानमप्रधानं च, यथा परिपाट्येव चरेत्-गच्छेत् सदा-सर्वकालं, नीचं
श्रीदशवैकालिकम् ।
८६
Page #104
--------------------------------------------------------------------------
________________
कुलमतिक्रम्य विभवापेक्षया प्रभूततरलाभार्थं उत्सृतं-ऋद्धिमत् कुलं, नाभिधारयेत्-न यायात्, अभिष्वङ्गलोकलाघवादिप्रसङ्गादिति ॥१८४।।
अदीणो वित्तिमेसिज्जा, न विसीइज्ज पंडिए । अमुच्छिओ भोअणंमि, मायण्णे एसणारए ॥१८५॥
किंच-अदीणोत्ति, अदीनो-द्रव्यदैन्यमङ्गीकृत्याम्लानवदनः, वृत्तिवर्तनं एषयेत्-गवेषयेत्, न विषीदेत्-अलाभे सति विषादं न कुर्यात्, पण्डितः-साधुः, अमूर्छितः-अगृद्धो भोजने, लाभे सति मात्राज्ञ आहारमात्रां प्रति एषणारत:-उद्गमोत्पादनैषणापक्षपातीति ॥१८५॥
बहुं परघरे अस्थि, विविहं खाइमसाइमं । न तत्थ पंडिओ कुप्पे, इच्छा दिज्ज परो न वा ॥१८६॥
एवं च परिभावयेत्-बहुति, बहु-प्रमाणतः प्रभूतं परगृहे-असंयतादिगृहेऽस्ति विविधं-अनेकप्रकारं खाद्यं स्वाद्यं, एतच्चाशनाद्युपलक्षणं, न तत्र पण्डितः कुप्येत्-सदपि न ददातीति न रोषं कुर्यात्, किंतुइच्छया दद्यात्परो न वेति, इच्छा परस्य, न तत्रान्यत् किञ्चिदपि चिन्तयेत्, सामायिकबाधनादिति ॥१८६।।
एतदेव विशेषेणाहसयणासणवत्थं वा, भत्तं पाणं व संजए । अदितस्स न कुप्पिज्जा, पच्चक्खेवि अ दीसओ ॥१८७॥
सयणत्ति, शयनासनवस्त्रं चेत्येकवद्भावः । भक्तं पानकं वा संयतोऽददतो न कुप्येत् तत्स्वामिनः, प्रत्यक्षेऽपि च दश्यमाने शयनासनादाविति ॥१८७॥
इत्थिअं पुरिसं वावि, डहरं वा महल्लगं । वंदमाणं न जाइज्जा, नो अ णं फरुसं वए ॥१८८॥
किंच-इत्थियंति, स्त्रियं वा पुरुषं वा, अपिशब्दात् तथाविधं श्रीदशवैकालिकम् ।
Page #105
--------------------------------------------------------------------------
________________
नपुंसकं वा डहरं-तरुणं, महल्लकं वा-वृद्धं वा, वाशब्दान्मध्यमं वा, वन्दमानं सन्तं भद्रकोऽयमिति न याचयेत्, विपरिणामदोषात्, अन्नाद्यभावेन याचितादाने, न चैनं परुषं ब्रूयात्-वृथा ते वन्दनमित्यादिरिति । पाठान्तरं वा-'वन्दमानो न याचेत लल्लिव्याकरणेन' शेषं पूर्ववदिति ॥१८८॥ . जे न वंदे न से कुप्पे, वंदिओ न समुक्कसे ।
एवमन्नेसमाणस्स सामण्णमणुचि ॥१८९॥
तथा-जे न वंदेत्ति, यो न वन्दते कश्चिद् गृहस्थादिर्न से तस्मै कुप्येत् । तथा वन्दितः केनचिन्नृपादिना न समुत्कर्षेत् । एवं-उक्तेन प्रकारेण अन्वेषमाणस्य-भगवदाज्ञामनुपालयतः, श्रामण्यमनुतिष्ठति अखण्डितमिति सूत्रार्थः ॥१८९।।
स्वपक्षस्तेयप्रतिषेधमाहसिआ एगइओ लद्धं, लोभेण विणिगृहइ । मामेयं दाइयं संतं, दट्ठणं सयमायए ॥१९०॥
सियत्ति, स्यात्-कदाचित् एककः-कश्चिदत्यन्तजघन्यो लब्ब्वोत्कृष्टमाहारं लोभेन-अभिष्वङ्गेण विनिगूहते-अहमेव भोक्ष्य इत्यन्तप्रान्तादिनाऽऽच्छादयति । किमित्यत आह-मा मम इदं भोजनजातं दर्शितं सद् दृष्ट्वा आचार्यादिः स्वयमादद्यादात्मनैव गृह्णीयादिति ॥१९०॥
अत्तट्ठागुरुओ लुद्धो, बहुं पावं पकुव्वइ । दुत्तोसओ अ सो होइ, निव्वाणं च न गच्छइ ॥१९१॥
अस्य दोषमाह-अत्तत्ति, आत्मार्थ एव (जघन्यो) गुरुः-(पाप)प्रधानो यस्य स आत्मार्थगुरुः, लुब्धः सन् क्षुद्रभोजने बहु-प्रभूतं पापं प्रकरोति-मायया दारिद्य्कर्मेत्यर्थः । अयं परलोकदोषः । इहलोकदोषमाहदुस्तोषश्च भवति-येन केनचिदाहारेणास्य क्षुद्रसत्त्वस्य तुष्टिः कर्तुं न
श्रीदशवैकालिकम् ।
Page #106
--------------------------------------------------------------------------
________________
शक्यते । अत एव निर्वाणं च न गच्छति-इहलोके च धृति न लभते, अनन्तसंसारिकत्वाद्वा मोक्षं न गच्छतीति ॥१९१॥ ___ एवं यः प्रत्यक्षमपहरति स उक्तः, अधुना यः परोक्षमपहरति स उच्यतेसिआ एगइओ लद्धं, विविहं पाणभोअणं । भद्दगं भद्दगं भुच्चा, विवन्नं विरसमाहरे ॥१९२॥
सियत्ति, स्यादेको लब्ध्वेति पूर्ववत्, विविधं-अनेकप्रकारं पानभोजनं तत्र भिक्षाचर्यागत एव भद्रकं भद्रकं-घृतपूर्णादि भुक्त्वा विवर्ण-विगतवर्णं आम्लखलादि, विरसं-विगतरसं-शीतौदनादि आहरेद्आनयेदिति ॥१९२॥
स किमर्थमेवं कुर्यादित्याहजाणंतु ता इमे समणा, आययट्ठी अयं मुणी । संतुट्ठो सेवए पंतं, लूहवित्ती सुतोसओ ॥१९३॥
जाणंतुत्ति, जानन्तु मां तावत् इमे श्रमणाः-शेषसाधवः यथा आयतार्थी-मोक्षार्थी अयं मुनिः-साधुः सन्तुष्टो-लाभालाभयोः समः सेवते प्रान्तं-असारं, रूक्षवृत्तिः-संयमवृत्तिः, सुतोष्यः-येन केनचित्तोषं नीयत इति ॥१९३॥
एतदेव किमर्थमेवं कुर्यादित्याहपूअणट्ठा जसोकामी, माणसम्माणकामए । बहुं पसवई पावं, मायासल्लं च कुव्वइ ॥१९४॥
पूयणट्ठत्ति, पूजार्थमेवं कुर्वतः स्वपक्ष-परपक्षाभ्यां सामान्येन पूजा भविष्यतीति, यशस्कामी-अहो अय-मिति प्रवादार्थी वा, मानसन्मानकामकः एवं कुर्यात् । तत्र वन्दना-भ्युत्थानलाभनिमित्तो मानो, वस्त्रपात्रादिलाभनिमित्तश्च सन्मान इति । य चैवम्भूतो बहुश्रीदशवैकालिकम् ।
Page #107
--------------------------------------------------------------------------
________________
अतिप्रचुरं प्रधानसंक्लेशयोगात् प्रसूते-निवर्तयति पापं, तद्गुरुत्वादेव सम्यगनालोचयन् मायाशल्यं च-भावशल्यं च करोतीति ॥१९४॥
प्रतिषेधान्तरमाहसुरं वा मेरगं वा वि, अन्नं वा मज्जगं रसं । ससक्खं न पिबे भिक्खू, जसं सारक्खमप्पणो ॥१९५॥
सुरं वे ति, सुरां वा-पिष्टादिनिष्पन्नां, मेरकं चापि-प्रसन्नाख्यां, सुराप्रायोग्यद्रव्यनिष्पन्नमन्यं वा, मद्यरसं-सीध्वादिरूपं, ससाक्षिकंसदापरित्यागसाक्षिकेवलिप्रतिषिद्धं न पिबेत् भिक्षुः, अने-नात्यन्तिक एव तत्प्रतिषेधः, सदासाक्षिभावात् । किमिति न पिबेदि-त्याह-यशः संरक्षन्नात्मनः, यशःशब्देन संयमोऽभिधीयते । अन्ये तु ग्लानापवादविषयं एतत् सूत्रमल्पसागारिकविधानेन व्याचक्षत इति ॥१९५।।
अत्रैव दोषमाहपियए एगओ तेणो, न मे कोइ विआणइ । तस्स पस्सह दोसाइं, निअडिं च सुणेह मे ॥१९६॥
पियएत्ति, पिबत्येको-धर्मसहाय-विप्रमुक्त एकान्त-स्थितो वा स्तेनः-चौरोऽसौ भगवददत्तग्रहणात् अन्योपदेशयाचनाद्वा न मां कश्चिज्जानाति विभावयन् तस्येत्थंभूतस्य पश्यत दोषानैहिकान् पारलौकिकांश्च निकृतिं च-मायारूपां श्रृणुत ममेति ॥१९६॥
वडई सुंडिआ तस्स, मायामोसं च भिक्खुणो । अयसो अ अनिव्वाणं, सययं च असाहुआ ॥१९७॥
वड्डइत्ति, वर्धते शौण्डिका-तदत्यन्ताभिष्वङ्गरूपा तस्य मायामृषावादं चेत्येकवद्भावः, प्रत्युपलब्धापलापेन वर्धते तस्य भिक्षोः, इदं च भवपरम्पराहेतुरनुबन्धदोषात्, तथाऽयशश्च स्वपक्षपरपक्षयोः, तथा अतृप्तिदुःखं-अनिर्वाणं, तदलाभे सततं चासाधुता लोके व्यवहारत
श्रीदशवैकालिकम् ।
Page #108
--------------------------------------------------------------------------
________________
श्चरणपरिणामबाधनेन परमार्थत इति ॥१९७॥
निच्चुव्विगो जहा तेणो, अत्तकम्मेहिं दुम्मई । तारिसो मरणंतेऽवि, न आराहेइ संवरं ॥१९८॥
निच्चुव्विगोत्ति, स इत्थंभूतो नित्योद्विग्नः-सदा अप्रशान्तो यथा स्तेनः-चौरः आत्मकर्मभिः-स्वदुश्चरितैः दुर्मतिः- दुर्बुद्धिस्तादृशःक्लिष्टचित्तो (सत्त्वो) मरणान्तेऽपि-चरमकालेऽपि नाराधयति संवरंचारित्रं, सदैवाकुशलबुद्धया तद्वीजाभावादिति ॥१९८॥
आयरिए नाराहेइ, समणे आवि तारिसे । गिहत्थावि ण गरिहंति, जेण जाणंति तारिसं ॥१९९॥
तथा आयरिएत्ति आचार्यान् नाराधयत्यशुद्धभावत्वात् श्रमणांश्चापि तादृशो नाराधयत्यशुद्धभावत्वादेव, गृहस्था अप्येनं दुष्टशीलं गर्हन्ति-कुत्सन्ति । किमिति ?, येन जानन्ति तादृशं-दुष्टशीलमिति ॥१९९॥
एवं तु अगुणप्पेही, गुणाणं च विवज्जए। तारिसो मरणंतेऽवि, ण आराहेति संवरं ॥२००॥
एवं तु त्ति, एवं तु उक्तेन प्रकारेण अगुणप्रेक्षी-अगुणान्प्रमादादीन् प्रेक्षते तच्छीलश्च य इत्यर्थः । तथा गुणानां चाप्रमादादीनां स्वगतानामनासेवनेन परगतानां च प्रद्वेषेण विवर्जकः-त्यागी, तादृशःक्लिष्टचित्तो मरणान्तेऽपि नाराधयति संवरं-चारित्रमिति गाथार्थः ॥२००॥
तवं कुव्वइ मेहावी, पणीअं वज्जए रसं । मज्जप्पमायविरओ, तवस्सी अइउक्कसो ॥२०१॥
यतश्चैवमत एतद्दोषपरिहारेण-तवंति, तपः प्रकरोति मेधावीमर्यादावर्ती, प्रणीतं-स्निग्धं वर्जयति रसं-घृतादिकं, न केवलमेतत्करोति अपि तु मद्यप्रमादविरतो, नास्ति क्लिष्टसत्त्वानामकृत्यमित्येवं प्रतिषेधः । श्रीदशवैकालिकम् ।
Page #109
--------------------------------------------------------------------------
________________
तपस्वी-साधुः अत्युत्कर्षः-अहं तपस्वीत्युत्कर्षरहित इति सूत्रार्थः ॥२०१॥
तस्स पस्सह कल्लाणं, अणेगसाहुपूइअं । विउलं अत्थसंजुत्तं, कित्तइस्सं सुणेह मे ॥२०२॥ . तस्सत्ति, तस्येत्थंभूतस्य पश्यत कल्याणं-गुण-सम्पद्रूपं संयमम् । किं विशिष्टमित्याह-अनेकसाधुपूजितं पूजितमिति-सेवितमाचरितं, विपुलंविस्तीर्ण विपुलमोक्षावहत्वात् । अर्थसंयुक्तं -तुच्छतादिपरिहारेण निरुपमसुखरूपमोक्षसाधनत्वात्, कीर्तयिष्ये अहं श्रृणुत मे-ममेति ॥२०२।।
एवं तु सगुणप्पेही, अगुणाणं च विवज्जए । तारिसो मरणंतेऽवि, आराहेइ संवरं ॥२०३॥
एवं तु, एवं तु-उक्तेन प्रकारेण स-साधुर्गुणप्रेक्षी-गुणान्-अप्रमादादीन् प्रेक्षते तच्छीलश्च य इत्यर्थः, तथा अगुणानां च प्रमादादीनां स्वगतानामनासेवनेन परगतानां चाननुमत्या विवर्जकः-त्यागी, तादृशःशुद्धवृत्तो मरणान्तेऽपि-मरण (चरम) कालेऽपि आराधयति संवरंचारित्रं सदैव कुशलबुद्धया तद्बीजपोषणादिति ॥२०३।।
आयरिए आराहेइ, समणे आवि तारिसे । गिहत्थावि ण (एणं) पूयंति, जेण जाणंति तारिसं ॥२०४॥
आयरियएत्ति, आचार्यान् आराधयति, शुद्धभावत्वात् । श्रमणांश्चापि तादृशः समाराधयति, शुद्धभावत्वादेव, गृहस्था अप्येनं-शुद्धवृत्तं पूजयन्ति, किमिति ? येन जानन्ति तादृशं-शुद्धवृत्तमिति ॥२०४॥
तवतेणे वयतेणे, रूवतेणे अ जे नरे ।। आयारभावतेणे अ, कुव्वई देवकिव्विसं ॥२०५॥
स्तेनाधिकार एवेदमाह-तवत्ति, तपस्तेनो वास्तेनो रूपस्तेनश्च यो नरः कश्चिद् आचारभावस्तेनश्च (नामक्षपकरूपश्च) पालयन्नपि क्रियां तथाभावदोषात् करोति देवकिल्बिषं कर्म्म निर्वर्तयतीत्यर्थः, तत्र तपस्तेनो
श्रीदशवैकालिकम् ।
Page #110
--------------------------------------------------------------------------
________________
नाम क्षपकरूपकल्पः कश्चित् केनचित् पृष्टः, त्वमसौ क्षपक इति ?, पूजाद्यर्थमाह-अहं, अथवा वक्ति-साधव एव क्षपकास्तूष्णीं वाऽऽस्ते, एवं वाक्स्तेनो धर्मकथकादितुल्यरूपः कश्चित्केनचित्पृष्ट इति । एवं रूपस्तेनो राजपुत्रादेस्तुल्यरूपः । एवमाचारस्तेनो विशिष्टाचारवर्तितुल्यरूप इति । भावस्तेनस्तु परोत्प्रेक्षितं कथञ्चित्केनचित् श्रुत्वा स्वयमनुत्प्रेक्षितमपि मयैतत्प्रपञ्चेन चर्चितमित्याहेति ॥२०५॥
अयं चेत्थंभूतःलभ्रूणवि देवत्तं, उववन्नो देवकिदिवसे । तत्थावि से न याणाइ, किं मे किच्चा इमं फलं ? ॥२०६॥
लभ्रूणविति, लब्ध्वापि देवत्वं तथाविधक्रिया-पालनवशेनोपपन्नो देवकिल्बिषे-देवकिल्बिषिका ये, तत्राप्यसौ न जानाति विशुद्धाऽवध्यभावात्, किं मम कृत्वेदं फलं-किल्बिषिकदेवत्वमिति ॥२०६॥
अस्यैव दोषान्तरमाहतत्तोवि से चइत्ताणं, लब्भिही एलमूअगं । नरयं तिरिक्खजोणिं वा, बोही जत्थ सुदुल्लहा ॥२०७॥
तत्तोति, ततोऽपि देवलोकादसौ च्युत्वा लप्स्यते एलमूकतांअजभाषानुकारित्वं मानुषत्वे, तथा नरकं तिर्यग्योनि वा पारम्पर्येण लप्स्यते, बोधिर्यत्र सुदुर्लभः-सकलसम्पन्निबन्धना यत्र जिनधर्मप्राप्तिर्दुरापा । इह च प्राप्नोत्येलमूकतामिति वाच्ये असकृद्भाव-प्राप्तिख्यापनाय लप्स्यत इति भविष्यत्कालनिर्देश इति ॥२०७।।
प्रकृतमुपसंहरतिएअं च दोसं दट्ठणं, नायपुत्तेण भासि ।
अणुमायंपि मेहावी, मायामोसं विवज्जए ॥२०८॥ श्रीदशवैकालिकम् ।
Page #111
--------------------------------------------------------------------------
________________
एयं चेति, एनं दोषं-अनन्तरोदितं सत्यपि श्रामण्ये किल्बिषिकत्वादिप्राप्तिरूपं दृष्ट्वा आगमतो ज्ञातपुत्रेण-भगवता वर्धमानेन भाषितं-उक्तं अणुमात्रमपि-स्तोकमात्रमपि, किमुत प्रभूतं ? मेधावीमर्यादावर्ती, मायामृषावादं-अनन्तरोदितं विवर्जयेत्परिवर्जयेदिति ॥२०८।।
अध्ययनार्थमुपसंहरन्नाहसिक्खिऊण भिक्खेसणसोहिं,
संजयाण बुद्धाण सगासे । तत्थ भिक्खु सुप्पणिहिइंदिए,
तिव्वलज्जगुणवं विहरिज्जासि ॥२०९॥ त्तिबेमि ।
॥ पंचमं पिंडेसणानामज्झयणं समत्तं ॥ सिक्खिऊणत्ति, शिक्षयित्वाऽधीत्य भिक्षैषणाशुद्धिपिण्डमार्गणाशुद्धिमुद्गमादिरूपां, केभ्यः सकाशादित्याह-संयतेभ्यः-साधुभ्यः, बुद्धेभ्योऽवगततत्वेभ्यो गीतार्थेभ्यो न द्रव्यसाधुभ्यः सकाशात् । ततः किमित्याह-तत्र भिक्षैषणायां भिक्षुः-साधुः सुप्रणिहितेन्द्रियःश्रोत्रादिभिर्गाढं तदुपयुक्तस्तीव्रलज्जः-उत्कृष्टसंयमः सन्, अनेन प्रकारेण गुणवान् विहरेत्-सामाचारीपालनं कुर्यात्, ब्रवीमीति पूर्ववदिति ॥२०९॥ || इति पिण्डैषणाध्ययने द्वितीय उद्देशकः समाप्तः ॥ समाप्तं च पिण्डैषणाध्ययनम् ५ ॥
卐t卐
श्रीदशवैकालिकम् ।
Page #112
--------------------------------------------------------------------------
________________
अथ महाचारकथा नाम षष्टं अध्ययनम् । व्याख्यातं पिण्डैषणाध्ययनं, अधुना महाचारकथाख्यमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने साधोभिक्षाविशोधिरुक्ता, इह तु गोचरप्रविष्टेन सता स्वाचारं पृष्टेन तद्विदाऽपि न महाजनसमक्षं तत्रैव विस्तरतः कथयितव्य इति, अपि त्वालये गुरवो वा कथयन्तीति वक्तव्यमित्येतदुच्यते, उक्तं च-"गोयरग्गपविट्ठो उ, न निसीएज्ज कत्थइ । कहं च न पबंधेज्जा चिट्ठिताण व संजए ॥१॥" इत्यनेनाभिसम्बन्धेनायातमिदमध्ययनमिति, तच्चेदं
नाणदंसणसंपन्नं, संजमे अ तवे रयं । गणिमागमसंपन्नं, उज्जाणम्मि समोसढं ॥२१०॥
नाणदंसणसंपन्नमित्यादि, ज्ञानदर्शनसंपन्नं ज्ञानं-श्रुतज्ञानादि दर्शनंक्षायोपशमिकादि ताभ्यां संपन्न-युक्तं संयमे-पञ्चाश्रवविरमणादौ तपसि च-अनशनादौ. रतं-आसक्तं, गणोऽस्यास्तीति गणी तं गणिनंआचार्य, आगमसंपन्न-विशिष्टश्रुतधरं, बह्वागमत्वेन प्राधान्यख्यापनार्थमेतत् । उद्याने-क्वचित्साधुप्रायोग्ये समवसृतं-स्थितं धर्मदेशनार्थं वा प्रवृत्तमिति ॥२१०॥
तत्किमित्याहरायाणो रायमच्चाय, माहणाअदुवखत्तिआ । पुच्छंति निहुअप्पाणो, कहं भे आयारगोयरो ? ॥२११॥
रायाणोत्ति, राजानः-नरपतयः, राजामात्याश्च-मन्त्रिणः, ब्राह्मणाः प्रतीताः, अदुवत्ति तथा क्षत्रियाः श्रेष्ठ्यादयः पृच्छन्ति निभृतात्मान:असम्भ्रान्ता रचिताञ्जलयः, कथं भे-भवतामाचारगोचरः-क्रियाकलापः स्थित इति ॥२११॥
श्रीदशवैकालिकम् ।
Page #113
--------------------------------------------------------------------------
________________
तेसिं सो निहुओ दंतो, सव्वभूअसुहावहो । सिक्खाए सुसमाउत्तो, आयक्खइ विअक्खणो ॥२१२॥
तेसिंति, तेभ्यो राजादिभ्यः, असौ गणी निभृतोऽसम्भ्रान्तः उचितधर्मकायस्थित्या दान्त इन्द्रियनोइन्द्रियदमाभ्यां सर्वभूतसुखावहःसर्वप्राणिहित इत्यर्थः । शिक्षया-ग्रहणासेवनारूपया, सुसमायुक्तः-सुष्ठुएकीभावेन युक्तः, आख्याति-कथयति विचक्षणः-पण्डित इति ॥२१२॥
हंदि धम्मत्थकामाणं, निग्गंथाणं सुणेह मे । आयारगोअरं भीमं, सयलं दुरहिट्ठिअं ॥२१३॥
'हंदि धम्मत्थ', हन्दी-त्युपप्रदर्शने, तमेनं धर्मार्थकामानामिति, धर्मः-चारित्रधर्मादिस्तस्यार्थः-प्रयोजनं मोक्षस्तं कामयन्ति-इच्छन्तीति विशुद्धविहितानुष्ठानकरणेनेति धर्मार्थकामा-मुमुक्षवस्तेषां निर्ग्रन्थानांबाह्याभ्यन्तरग्रन्थरहितानां श्रृणुत मम समीपात्, आचारगोचरं-क्रियाकलापं भीमं-कर्मशञ्चपेक्षया रौद्रं सकलं-संपूर्ण दुरधिष्ठ(ष्ठितं )-क्षुद्रसत्त्वैर्दुराश्रयमिति ॥२१३॥
इहानन्तरसूत्रे निर्ग्रन्थानामाचारगोचरकथनोपन्यासः कृतः, साम्प्रतमस्यैवार्थतो गुरुतामाह
नन्नत्थ एरिसं वुत्तं, जं लोए परमदुच्चरं । विउलट्ठाणभाइस्स, न भूअं न भविस्सइ ॥२१४॥
नन्नत्थत्ति, न अन्यत्र-कपिलादिमते ईदृशं उक्तमाचारगोचरं वस्तु यल्लोके-प्राणिलोके परमदुश्चरं-अत्यन्त-दुष्करमित्यर्थः । ईदृशं च विपुलस्थानभाजिनः-विपुलस्थानं-विपुल-मोक्षहेतुत्वात् संयमस्थानं तद्भजते-सेवते तच्छीलश्च यः तस्य, न भूतं न भविष्यतीति अन्यत्र जिनमतादिति ॥२१४॥
श्रीदशवैकालिकम् ।
Page #114
--------------------------------------------------------------------------
________________
एतदेव संभावयन्नाहसखुड्डगविअत्ताणं, वाहिआणं च जे गुणा । अखंडफुडिआ कायव्वा, तं सुणेह जहा तहा ॥२१५॥
सखुड्डगत्ति, सह क्षुल्लकैः-द्रव्यभावबालैर्ये वर्तन्ते ते व्यक्ताद्रव्यभाववृद्धास्तेषां सक्षुल्लक-व्यक्तानां, सबालवृद्धा-नामित्यर्थः, व्याधिमतां चशब्दादव्याधिमतां च, सरुजानां नीरुजानां चेतिभावः । जे ये गुणा वक्ष्यमाणलक्षणास्तेऽखण्डास्फुटिताः कर्तव्याः, अखण्डा देशविराधनापरित्यागेन अस्फुटिताः सर्वविराधनापरित्यागेन, तत् शृणुत यथा कर्तव्यास्तथेति ॥२१५॥
ते चागुणपरिहारेणाखण्डास्फुटिता भवन्तीत्यगुणास्तावदुच्यन्तेदस अट्ठ य ठाणाई, जाइं बालोऽवरज्झइ । तत्थ अन्नयरे ठाणे, निग्गंथत्ताउ भस्सइ ॥२१६॥
दसेत्ति-दशाष्टौ च स्थानानि-असंयमस्थानानि वक्ष्यमाणलक्षणानि यान्याश्रित्य बाल:-अज्ञोऽपराध्यति तत्सेवनयाऽपराधमाप्नोति । कथमपराध्यतीत्याह-तत्रान्यतरे स्थाने वर्तमानः प्रमादेन निपॅथत्वात्निर्ग्रन्थभावाद् भ्रश्यति निश्चयनयेनापति बाल इति ॥२१६॥
कानि पुनस्तानि स्थानानि ? इत्याह"वयछक्कं कायछक्कं , अकप्पो गिहिभायणं । पलियंकनिसज्जा य, सिणाणं सोहवज्जणं ॥"
(दश० नि० २७०) ॥ वयछक्कन्ति, व्रतषट्कं-प्राणातिपातनिवृत्यादीनि रात्रिभोजनविरतिषष्ठानि षड्व्रतानि, कायषट्कं-पृथिव्यादयः षड्जीवनिकायाः, अकल्पः-शिक्षकस्थापनाकल्पादिर्वक्ष्यमाणः, गृहिभाजनं-गृहस्थभाजनं गृहस्थसम्बन्धि कांस्यभाजनादि प्रतीतं, पर्यङ्कः-शयनीयकविशेषः प्रतीतः, श्रीदशवैकालिकम् ।
Page #115
--------------------------------------------------------------------------
________________
निषद्या च-गृहे एकानेकरूपा, स्नान-देशसर्वभेदभिन्नं, शोभावर्जनंविभूषापरित्यागः, वर्जनमिति च प्रत्येकमभिसम्बध्यते शोभावर्जनं स्नानवर्जनमित्यादीति ॥२७०॥
गुणा अष्टादशसु स्थानेष्वखण्डास्फुटिताः कर्तव्याः, तत्र विधिमाहतत्थिमं पढमं ठाणं, महावीरेण देसि । अहिंसा निउणा दिट्ठा, सव्वभूएसु संजमो ॥२१७॥
तस्थिमन्ति, तत्राष्टादशविधे स्थानगणे व्रतषट्के वाऽनासेवनाद्वारेणेदंवक्ष्यमाणलक्षणं प्रथमं स्थानं महावीरेण-भगवता अपश्चिमतीर्थकरेण देशितं-कथितं, यदुताऽहिंसेति । इयं च सामान्यतः प्रभूतैर्देशितेत्याहनिपुणा-आधाकाद्यपरिभोगतः कृतकारितादिपरिहारेण सूक्ष्मा, नागमद्वारेण देशिता अपि तु दृष्टा-साक्षाद्धर्मसाधन(क)त्वेनोपलब्धा, किमितीयमेव निपुणेत्याह-यतोऽस्यामेव महावीरदेशितायां सर्वभूतेषु-सर्वभूतविषयः संयमो, नान्यत्र उद्दिश्यकृतादिभोगविधानादिति ॥२१७॥
एतदेव स्पष्टयन्नाहजावंति लोए पाणा, तसा अदुव थावरा । ते जाणमजाणं वा, न हणे णोवि घायए ॥२१८॥
जावंतिति, यतो हि भागवत्याज्ञायावन्तः केचन लोके प्राणिनस्त्रसा-द्वीन्द्रियादयः, अथवा स्थावराः-पृथिव्यादयः, तान् जानन् रागाद्यभिभूतो व्यापादनबुद्ध्याऽजानन्वा प्रमादपारतन्त्र्येण न हन्यात्स्वयं, नापि घातयेत् अन्यैः, एकग्रहपे तज्जातीय-ग्रहणात् घ्नतोऽपि अन्यान्न समनुजानीयात् अतो निपुणा दृष्टेति ॥२१८॥
अहिंसैव कथं साध्वीत्येतदाहसव्वे जीवा वि इच्छंति, जीविउं न मरिज्जिउं । तम्हा पाणवहं घोरं, निग्गंथा वज्जयंति णं ॥२१९॥
श्रीदशवैकालिकम् ।
Page #116
--------------------------------------------------------------------------
________________
सव्वेति, सर्वे जीवा अपि दुःखितादिभेदभिन्ना इच्छन्ति जीवितुं, न मर्तुं प्राणवल्लभत्वाद् । यस्मादेवं तस्मात्प्राणवधं घोरं-रौद्रं दुःखहेतुत्वात् निर्ग्रन्थाः-साधवो वर्जयन्ति भावतः । णमिति वाक्यालङ्कारे इति ॥२१९॥
उक्तः प्रथमस्थानविधिः, अधुना द्वितीयस्थानविधिमाहअप्पणट्ठा परट्ठा वा, कोहा वा जइ वा भया । हिंसगं न मुसं बूआ, नो वि अन्नं वयावए ॥२२०॥
अप्प-गट्ठत्ति, आत्मार्थ-आत्मनिमित्तं अग्लान एव ग्लानोऽहं ममानेन कार्यमित्यादि, परार्थं वा-परनिमित्तं वा एवमेव, तथा क्रोधाद्वा त्वं दास इत्यादि, एकग्रहणे तज्जातीयग्रहणमिति मानाद् वा, अबहुश्रुत एवाऽहं बहुश्रुत एवमादि, मायातो भिक्षाटनपरिजिहीर्षया पादपीडा ममेत्यादि, लोभात् शोभनतरान्नलाभे सति प्रान्तस्यैषणीयत्वेऽपि अनेषणीयमिदमित्यादि, यदिवा भयात्किञ्चिद्वितथं कृत्वा प्रायश्चित्तभयान्न कृतमित्यादि, एवं हासादिष्वपि वाच्यं । अत एवाह-हिंसकं-परपीडाकारि सर्वमेव न मृषा ब्रूयात् स्वयं, नाप्यन्यं वादयेत्, एकग्रहणे तज्जातीयग्रहणात् ब्रुवतोऽप्यन्यान्न समनुजानीयादिति ॥२२०॥
किमित्येतदित्याहमुसावाओ उ लोगम्मि, सव्वसाहूहि गरिहिओ । अविस्सासो अ भूआणं, तम्हा मोसं विवज्जए ॥२२१॥
मुसावाउत्ति, मृषावादो हि लोके सर्वस्मिन्नेव सर्वसाधुभिर्गहितोनिन्दितः, सर्वव्रतापकारित्वात्, प्रतिज्ञातापालनात् अविश्वासश्चअविश्वसनीयश्च भूतानां मृषावादी भवति, यस्मादेवं तस्मात् मृषावादं वर्जयेदिति ॥२२१॥
उक्तो द्वितीयस्थानविधिः । साम्प्रतं तृतीयस्थानविधिमाहश्रीदशवैकालिकम् ।
Page #117
--------------------------------------------------------------------------
________________
चित्तमंतमचितं वा, अप्पं वा जइ वा बहुं । दंतसोहणमित्तंपि, उग्गहंसि अजाइया ॥२२२॥
चित्तमं-तंत्ति, चित्तवत्-द्विपदादि वा अचित्तवद्वा-हिरण्यादि, अल्पं वा-मूल्यतः प्रमाणतश्च, यदि वा बहु-मूल्यप्रमाणाभ्यामेव, किं बहुना ? दन्तशोधन-मात्रमपि तथाविधं तृणादि अवग्रहे यस्य तत्तमयाचित्वा न गृह्णन्ति साधवः कदाचनेति ॥२२२।।
एतदेवाहतं अप्पणा न गिण्हंति, नोवि गिण्हावए परं । अन्नं वा गिण्हमाणंपि, नाणुजाणंति संजया ॥२२३॥
तमिति, तच्चित्तवदादि आत्मना न गृह्णन्ति विरतत्वान्नापि ग्राहयन्ति परं विरतत्वादेव, तथाऽन्यं वा गृह्णन्तमपि स्वयमेव न अनुजानन्ति-नानुमन्यन्त संयता इति ॥२२३॥
उक्तः तृतीयस्थानविधिः, चतुर्थस्थानविधिमाहअबंभचरिअं घोरं, पमायं दुरहिट्ठिअं । नायरंति मुणी लोए, भेआययणवज्जिणो ॥२२४॥
अबंभत्ति, अब्रह्मचर्यं प्रतीतं, घोरं-रौद्रं रौद्रानुष्ठानहेतुत्वात्, प्रमाद-प्रमादवत् सर्वप्रमादमूलत्वात्, दुरधिष्ठितं-दुराश्रयं दुस्सेवं विदितजिनवचनेनाऽनन्तसंसारहेतुत्वात्, यतश्चैवमतो नाचरन्ति-नासेवन्ते मुनयो लोके-मनुष्यलोके किं विशिष्टा ? इत्याह-भेदायतनवर्जिन:भेदः-चारित्रभेदः तदायतनं-तत्स्थानमिदमेवोक्तन्यायात्तजिनः चारित्रातिचारभीरव इति ॥२२४॥
एतदेव निगमयतिमूलमेयमहम्मस्स, महादोससमुस्सयं ।
तम्हा मेहुणसंसग्गं, निग्गंथा वज्जयंति णं ॥२२५॥ १००
श्रीदशवैकालिकम् ।
Page #118
--------------------------------------------------------------------------
________________
मूलमेयत्ति, मूलं-बीजमेतदधर्मस्य पापस्येति पारलौकिकोऽपायः । महादोषसमुच्छ्रयं-महतां दोषाणां चौर्यप्रवृत्त्यादीनां समुच्छ्रयंसङ्घातवदिति ऐहिकोऽपायः । यस्मादेवं तस्मान्मैथुनसंसर्ग इति प्राकृतत्वात् मैथुनसंसर्ग-मैथुनसम्बन्धं योषिदालापाद्यपि निर्ग्रन्था वर्जयन्ति, णमिति वाक्यालङ्कार इति ॥२२५॥
प्रतिपादितश्चतुर्थस्थानविधिः, इदानीं पञ्चमस्थानविधिमाहबिडमुब्भेइमं लोणं, तिल्लं सप्पिं च फाणिअं । न ते संनिहिमिच्छंति, नायपुत्तवओरया ॥२२६॥
बिडमुत्ति, बिडं-गोमूत्रादिपक्वं, उद्भेद्यं-सामुद्रादि यद्वा बिडंप्रासुकं उद्भेद्यम-प्रासुकमपि, एवं द्विप्रकारं लवणं, तथा तैलं सर्पिश्च फाणितं, तत्र तैलं प्रतीतं, सप्पिः-घृतं, फाणितं-द्रवगुडः, एतल्लवणादि एवं प्रकारमन्यच्च न ते साधवः संनिधिमिच्छन्ति-पर्युषितं स्थापयन्ति, ज्ञातपुत्रवचोरताः-भगवद्वर्द्धमानवचसि निस्सङ्गताप्रतिपादनपरे रताः-सक्ता इति ॥२२६॥
संनिधिदोषमाहलोहस्सेस अणुप्फासे, मन्ने अन्नयरामवि । जे सिआ सन्निहिं कामे, गिही पव्वइए न से ॥२२७॥
लोहस्सेत्ति, लोभस्य-चारित्र-विघ्नकारिणश्चतुर्थकषायस्यैषोऽनुस्पर्शः-एषोऽनुभावो यदुत एतत् सन्निधिकरणमिति, यतश्चैवमतो(ऽहं)मन्ये मन्यन्ते प्राकृतशैल्या एकवचनं, एवमाहुः तीर्थकरगणधराः, अन्यतरामपि-स्तोकामपि यः स्यात्, यः कदाचित्सन्निधिं कामयतेसेवते गृहीति-गृहस्थोऽसौ भावतः प्रव्रजितो नेति, दुर्गतिनिमित्तानुष्ठानप्रवृत्तेः, सन्निधीयते नरकादिष्वात्माऽनयेति, सन्निधिरिति शब्दार्थात् प्रव्रजितस्य च दुर्गतिगमनाभावादिति ॥२२७।। श्रीदशवैकालिकम् ।
Page #119
--------------------------------------------------------------------------
________________
आह-यद्येवं वस्त्रादि धारयतां कथं साधुनामसन्निधिरित्यत्राहजंपि वत्थं वा पायं वा, कंबलं पायपुंछणं । तंपि संजमलज्जट्ठा, धारंति परिहरंति अ ॥२२८॥
जंपित्ति, यदप्यागमोक्तं, वस्त्रं वा-चोलपट्टकादि, पात्रं वाअलाबुकादि, कम्बलं-वर्षाकल्पादि, पादपुञ्छनं-रजोहरणं, तदपि संयमलज्जार्थमिति, संयमार्थं पात्रादि, तद्व्यतिरेकेण पुरुषमात्रेण गृहस्थभाजने सति संयमपालनाभावात्, लज्जार्थं वस्त्रं, तद्व्यतिरेकेणाङ्गनादौ विशिष्टश्रुत-परिणत्यादिरहितस्य निर्लज्जतोपपत्तेः, अथवा संयम एव लज्जा संयमलज्जा तदर्थं सर्वमेतद्वस्त्रादि धारयन्ति, पुष्टालम्बनविधानेन परिहरंति च-परिभुञ्जते च मूर्छारहिता इति ॥२२८॥
यतश्चैवमत:न सो परिग्गहो वुत्तो, नायपुत्तेण ताइणा । मुच्छा परिग्गहो वुत्तो, इअ वुत्तं महेसिणा ॥२२९॥
न सोत्ति, नासौ निरभिष्वङ्गस्य वस्त्रधारणादिलक्षणः परिग्रह उक्तो बन्धहेत्वभावात्, केन ?, ज्ञातपुत्रेण-ज्ञात-उदारक्षत्रियः सिद्धार्थस्तत्पुत्रेण वर्धमानेन, त्रात्रा-स्वपरपरित्राणसमर्थेन, अपि तु मूर्छाअसत्स्वपि वस्त्रादिष्वभिष्वङ्गः परिग्रह उक्तो बन्धहेतुत्वात्, अर्थतस्तीर्थकरेण, ततोऽवधार्य इत्येवमुक्तो महर्षिणा-गणधरेण सूत्रे शय्यंभवेनेति ॥२२९॥
आह-वस्त्राद्यभावभाविन्यपि मूर्छा कथं वस्त्रादिभावे साधूनां न भविष्यति ?, उच्यते, सम्यग्बोधेन तद्बीजभूताबोधोपघाताद्, आह च
सव्वत्थुवहिणा बुद्धा, संरक्खणपरिग्गहे । अविअप्पणोऽवि देहमि, नायरंति ममाइयं ॥२३०॥ सव्वत्थत्ति, सर्वत्र-उचिते क्षेत्रे काले च उपधिनाऽऽगमोक्तेन
श्रीदशवैकालिकम् ।
१०२
Page #120
--------------------------------------------------------------------------
________________
वस्त्रादिना सहापि बुद्धा-यथावद्विदितवस्तुतत्वाः साधवः, संरक्षणपरिग्रह इति-संरक्षणाय षण्णां जीवनिकायानां वस्त्रादिपरिग्रहे सत्यपि नाचरन्ति ममत्वमिति योगः । किंचानेन ?, ते हि भगवन्तः, अप्यात्मनोऽपि देह इति-आत्मनो धर्मकायेऽपि विशिष्टप्रतिबन्धसंगतिं न कुर्वन्ति, ममत्वमात्मीयाभिमानं वस्तुतत्त्वावबोधात्, तिष्ठतु तावदन्यत्, ततश्च देहवदपरिग्रह एवेति ॥२३०॥
उक्तः पञ्चमस्थानविधिः, अधुना षष्ठमधिकृत्याहअहो निच्चं तवोकम्मं, सव्वबुद्धेहिं वण्णिअं । जाव लज्जासमा वित्ती, एगभत्तं च भोअणं ॥२३१॥
अहोत्ति, अहो नित्यं तपः कर्मेति, अहो-विस्मये नित्यं नामअपायाभावेन तदन्यगुणवृद्धिसम्भवादप्रतिपात्येव तपःकर्म-तपोऽनुष्ठानं, सर्वबुद्धः-सर्वतीर्थकरैर्वर्णितं-देशितं, किंविशिष्टमित्याह-यावल्लज्जासमा वृत्तिः-लज्जासंयमः तत्समा-सदृशी तुल्या संयमाविरोधिनीत्यर्थः, वर्तनं वृत्तिः-देहपालना, एकभक्तं च भोजनं-एकं भक्तं द्रव्यतो भावतश्च यस्मिन् भोजने तत्तथा, द्रव्यत एकं-एकसंख्यानुगं, भावत एकंकर्मबन्धाभावादद्वितीयं, तद्दिवस एव रागादिरहितस्यान्यथा भावतः एकत्वाभावादिति ॥२३१॥
रात्रिभोजने प्राणातिपातसम्भवेन कर्मबन्धसद्वितीयतां दर्शयतिसंतिमे सुहुमा पाणा, तसा अदुव थावरा । जाइं राओ अपासंतो, कहमेसणि चरे ? ॥२३२॥
संति-मेत्ति, सन्त्येते-प्रत्यक्षोपलभ्यमानस्वरुपाः सूक्ष्मा:-श्लक्ष्णाः, प्राणिनो-जीवास्त्रसा-द्वीन्द्रियादयः, अथवा स्थावरा:-पृथिव्यादयो यान् प्राणिनो रात्रावपश्यन् चक्षुषा कथमेषणीयं-सत्त्वानुपरोधेन चरिष्यतिभोक्ष्यते च, असम्भव एव रात्रावेषणीयचरणस्येति ॥२३२॥
श्रीदशवैकालिकम् ।
१०३
Page #121
--------------------------------------------------------------------------
________________
एवं रात्रिभोजने दोषमभिधायाधुना —– ग्रहणगतमाहउदउल्लं बीअसंसत्तं, पाणा निवडिया महिं । दिआ ताइं विवज्जिज्जा, राओ तत्थ कहं चरे ? ॥२३३॥
उदउल्लंति, उदकार्द्रं-पूर्ववदेकग्रहणे तज्जातीयग्रहणात् सस्निग्धादिपरिग्रहः । तथा बीजसंसक्तं बीजैः संसक्तं मिश्रमोदनादीति गम्यते । अथवा बीजानि पृथग्भूतान्येव संसक्तं चारनालाद्यपरेणेति । तथा प्राणिनः संपातिमप्रभृतयो निपतिता मह्यां पृथिव्यां सम्भवन्ति । ननु दिवाप्येतत्सम्भवत्येव ?, सत्यं, किंतु परलोकभीरुश्चक्षुषा पश्यन् दिवा तान्युदकार्द्रादीनि विवर्जयेत्, रात्रौ तु तत्र कथं चरेत् संयमानुपरोधेन ? असम्भव एव शुद्धचरणस्येति ॥२३३॥
उपसंहरन्नाह
एअं च दोसं दट्ठणं, नायपुत्त्रेण भासिअं । सव्वाहारं न भुंजंति, निग्गंथा राइभोअणं ॥२३४॥
एवं चत्ति, एतदनन्तरोदितं प्राणिहिंसारूपं चशब्दादन्यं चात्मविराधनादिलक्षणं च दोषं दृष्ट्वा मतिचक्षुषा ज्ञातपुत्रेण भगवता भाषितं-उक्तं, सर्वाहारं-चतुर्विधमप्यशनादिलक्षणमाश्रित्य न भुञ्जते निर्ग्रन्थाः - साधवो रात्रिभोजनमिति ॥ २३४ ॥
उक्तं व्रतषट्कं, अधुना कायषट्कमुच्यते, तत्र पृथिवीकायमधिकृत्याह
पुढविकायं न हिंसंति, मणसा वयसा कायसा । तिविहेणं करणजोएणं, संजया सुसमाहिआ ॥ २३५ ॥ पुढवित्ति, पृथिवीकायं न हिंसन्त्यालेखनादिना प्रकारेण मनसा वाचा कायेन उपलक्षणमेतदत एवाह - त्रिविधेन करणयोगेन मन:प्रभृतिभिः करणादिरूपेण, के न हिंसन्तीत्याह- संयता:- साधवः, सुसमा -
१०४
श्रीदशवैकालिकम् ।
Page #122
--------------------------------------------------------------------------
________________
हिता-उद्युक्ता इति ॥२३५॥
अत्रैव हिंसादोषमाहपुढविकायं विहिंसंतो, हिंसई उ तयस्सिए । तसे अ विविहे पाणे, चक्खुसे अ अचखुसे ॥२३६॥
पुढवित्ति, पृथिवीकायं हिंसन्नालेखा(खना)दिना प्रकारेण हिनस्त्येव तुरवधारणार्थो व्यापादयत्येव तदाश्रितान्-पृथिव्याद्याश्रितान् वसांश्च विविधान् प्राणिनो-द्वींद्रियादीन् चशब्दात् स्थावरांश्चाप्कायादीन्, तांश्च चाक्षुषानचाक्षुषांश्च-चक्षुरिन्द्रिय-ग्राह्यानग्राह्यांश्चेति ॥२३६॥
तम्हा एअं विआणित्ता, दोसं दुग्गइवड्डणं । पुढविकायसमारंभं, जावजीवाइ वज्जए ॥२३७॥
यस्मादेवं तम्हत्ति, तस्मादेवं विज्ञाय दोषं तत्तदाश्रितजीवहिंसादिलक्षणं दुर्गतिवर्धनं-संसारवर्धनं पृथिवीकायसमारम्भमालेखनादि यावज्जीवमेव वर्जयेदिति ॥२३७॥
उक्तः सप्तमस्थानविधिः, अधुनाऽष्टमस्थानविधिमधिकृत्योच्यतेआउकायं न हिंसंति, मणसा वयसा कायसा । तिविहेण करणजोएण, संजया सुसमाहिआ ॥२३८॥ आउकायं विहिंसंतो, हिंसई उ तयस्सिए । तसे अ विविहे पाणे, चक्खुसे अ अचक्खुसे ॥२३९॥ तम्हा एअं विआणित्ता, दोसं दुग्गइवढ्ढणं । आउकायसमारंभं, जावजीवाइ वज्जए ॥२४०॥
आउक्कायंतीत्यादि, सूत्रत्रयमकायाभिलापेन ज्ञेयं ततश्चायमप्युक्त एव ॥२३८-२४०॥
साम्प्रतं नवमस्थानविधिमाह
श्रीदशवैकालिकम् ।
Page #123
--------------------------------------------------------------------------
________________
जायतेअं न इच्छंति, पावगं जलइत्तए । तिक्खमन्नयरं सत्थं, सव्वओवि दुरासयं ॥२४१॥
जायतेयंति-जाततेजाः-अग्नि तं जाततेजसं नेच्छन्ति, मन:प्रभृतिभिरपि पापकं-पाप एव पापकस्तं, प्रभूतसत्त्वापकारित्वेनाशुभमित्यर्थः । किं नेच्छन्तीत्याह-ज्वालयितुं-उत्पादयितुं वृद्धिं वा नेतुं, किं-विशिष्टमित्याह-तीक्ष्णं-छेदकरणात्मकं, अन्यतरशस्त्रं-सर्वशस्त्रं, एकधारादिशस्त्रव्यवच्छेदेन सर्वतोधारशस्त्रकल्पमिति भावः । अत एव सर्वतोऽपि दुराश्रयं सर्वतोधारत्वेनानाश्रणीयमिति ॥२४१॥
एतदेव स्पष्टयन्नाहपाईणं पडिणं वावि, उट्ठे अणुदिसामवि । अहे दाहिणओ वावि, दहे उत्तरओवि अ ॥२४२॥
पाईणंति, प्राच्या प्रतीच्यां वापि-पूर्वायां पश्चिमायां चेत्यर्थः । ऊर्ध्वमनुदिक्ष्वपि "सुपां सुपो भवन्ती"ति, सप्तम्यर्थे षष्ठी, विदिश्वपीत्यर्थः, । अधो दक्षिणतश्चापि दहति-दाह्यं भस्मीकरोति, उत्तरतोऽपि च, सर्वासु दिक्षु विदिक्षु च दहतीति ॥२४२॥
यतश्चैवमत:भूयाणमेसमाघाओ, हव्वावाहो न संसओ । तं पईवपयावट्ठा, संजया किंचि नारभे ॥२४३॥
भूयाणंति, भूतानां-स्थावरादीनां एष आघातः आघातहेतुत्वादाघातः, हव्यवाह:-अग्नि: न संशय इत्येवमेवैतद् आघात एवेतिभावः । येनैवं तेन तं हव्यवाहं प्रदीपप्रतापनार्थ-आलोकशीतापनोदार्थ संयताः-साधवः किञ्चित्सङ्घट्टनादिनाऽपि नारभन्ते, संयतत्वापगमनप्रसङ्गादिति ॥२४३॥
तम्हा एअं विआणित्ता, दोसं दुग्गइवड्ढणं । तेउकायसमारंभं, जावजीवाइ वज्जए ॥२४४॥
श्रीदशवैकालिकम् ।
१०६
Page #124
--------------------------------------------------------------------------
________________
यस्मादेवं तम्हत्ति व्याख्या पूर्ववत् ॥ २४४॥ उक्तो नवमस्थानविधिः, साम्प्रतं दशममाश्रित्याहअणिलस्स समारंभ, बुद्धा मन्नंति तारिसं । सावज्जबहुलं चेअं, नेअं ताईहि सेविअं ॥२४५॥
अणिलस्स-अनिलस्य वायोः समारम्भं - तालवृन्तादिभिः करणं बुद्धा: - तीर्थकरा मन्यन्ते - जानन्ति तादृशं - जाततेज:समारम्भसदृशं, सावद्यबहुलं-पापभूयिष्ठं चैतमितिकृत्वा सर्वकालमेव नैनं त्रातृभिःसुसाधुभिः सेवितं - आचरितं मन्यन्ते बुद्धा एवेति ॥ २४५॥
एतदेव स्पष्टयति
तालिअंटेण पत्तेण, साहाविहुअणेण वा ।
न ते वीइउमिच्छंति, वेआवेऊण वा परं ॥ २४६॥ तालियंटेणंति, तालवृन्तेन पत्रेण शाखाविधूननेन वेत्यमीषां स्वरूपं यथा षड्जीवनिकायिकायां न ते साधवो वीजितु - मिच्छन्त्यात्मानमात्मना, नापि वीजयन्ति परैरात्मानं तालवृन्तादिभिरेव, नापि वीजयन्तं परमनुमन्यन्त इति ॥ २४६ ॥
"
उपकरणात्तद्विराधनेत्येतत्परिहरन्नाह
जंपि वत्थं व पायं वा, कंबलं पायपुंछणं ।
न ते वायमुईरंति, जयं परिहरंति अ ॥२४७॥ जंपित्ति, यदपि वस्त्रं वा पात्रं वा कम्बलं वा पादपुञ्छनममींषां स्वरूपं पूर्वोक्तं धर्मोपकरणं यत्तेनापि न ते वातमुदीरयन्त्यपि, अयतप्रत्युपेक्षणादिक्रियया, किंतु यतं परिहरन्ति परिभोग- परिहारेण धारणाया परिहारेण चेति ॥२४७॥
तम्हा एअं विआणित्ता, दोसं दुग्गइवड्ढणं । वाउकायसमारंभं, जावज्जीवाइ वज्जए ॥ २४८ ॥
श्रीदशवैकालिकम् ।
१०७
Page #125
--------------------------------------------------------------------------
________________
यत एवायं सुसाधुवर्जितोऽनिलसमारम्भः, तम्हत्ति पूर्ववत् ॥२४८॥ उक्तो दशमस्थानविधिः, इदानीं एकादशमाश्रित्योच्यत इति । वणस्सइं न हिंसंति, मणसा वयसा कायसा । तिविहेण करणजोएणं, संजया सुसमाहिआ ॥२४९॥ वणस्सइं विहिंसंतो, हिंसई अ तयस्सिए । तसे अ विविहे पाणे, चक्खुसे अ अचक्खुसे ॥२५०॥ तम्हा एअं विआणित्ता, दोसं दुग्गइवड्ढणं । वणस्सइसमारंभं, जावजीवाइ वज्जए ॥२५१॥
वणस्सइं इत्यादि सूत्रत्रयं वनस्पत्यभिलापेन ज्ञेयं, ततश्चायमप्युक्त एव ॥२४९-२५१॥
द्वादशस्थानविधिरुच्यतेतसकायं न हिंसंति, मणसा वयसा कायसा । तिविहेण करणजोएणं, संजया सुसमाहिआ ॥२५२॥
तसकायमिति, त्रसकायं-द्वीन्द्रियादिरूपं न हिंसन्त्यारम्भप्रवृत्त्यादिना प्रकारेण, मनसा वाचा कायेन-तदहित-चिन्तनादिना, त्रिविधेन करणयोगेन-मनःप्रभृतिभिः करणादिना प्रकारेण, संयता:साधवः, सुसमाहिता-उद्युक्ता इति ॥२५२॥
तत्रैव हिंसादिदोषमाहतसकायं विहिंसंतो, हिंसई उ तयस्सिए । तसे अ विविहे पाणे, चक्खुसे अ अचक्खुसे ॥२५३॥
त्रसकायं विहिंसन्नारम्भप्रवृत्त्यादिना प्रकारेण हिनस्त्येव तुरवधारणार्थे व्यापादयत्येव तदाश्रितान्-त्रसाश्रितान् त्रसांश्च विविधान् प्राणिनस्तदन्यद्वीन्द्रियादीन्, चशब्दात् स्थावरांश्च पृथिव्यादीन्, चाक्षुषानचाक्षुषांश्च-चक्षुरिन्द्रियग्राह्यानग्राह्यांश्चेति सूत्रार्थः ॥२५३।। १०८
श्रीदशवैकालिकम् ।
Page #126
--------------------------------------------------------------------------
________________
तम्हा एअं विआणित्ता, दोसं दुग्गइवडणं । तसकायसमारंभं, जावजीवाइ वज्जए ॥ २५४ ॥
यस्मादेवं तम्हत्ति, तस्मादेतं विज्ञाय दोषं तदाश्रितजीवहिंसालक्षणं दुर्गतिवर्धनं संसारवर्धनं त्रसकायसमारम्भं तेन तेन विधिना यावज्जीवमेव वर्जयेदिति ॥ २५४ ॥
-
उक्तो द्वादशस्थानविधिः, प्रतिपादितं कायषट्कम्, एतत्प्रतिपादनादुक्ता मूलगुणाः, अधुनैतद्वृत्तिभूतोत्तरगुणावसरः, ते चाकल्पादयः षडुत्तरगुणाः, यथोक्तं- "अकप्पो गिहिभायणं" ति, तत्राकल्पो द्विविध:शिक्षकस्थापनाकल्पः अकल्पस्थापना-कल्पश्च । तत्र शिक्षकस्थापनाकल्पोऽनधीतपिण्डनिर्युक्त्यादिनाऽऽनीतमप्याहारादि न कल्पत इति, उक्तं च - " अणहीया खलु जेणं पिंडेसणसेज्जवत्थपाएसा । तेणाणियाणि जइणो कप्पंति न पिंडमाईणि ॥१॥ उउबद्धमि ण अणला वासावासे उ दोवि णो सेहा । दिक्खिज्जंती पायं ठवणाकप्पो इमो होइ ||२||" अकल्प - स्थापनाकल्पं त्वाह–
जाणि ( इं ) चत्तारि अभुज्जाई, इसिणाऽऽहारमाइणि । ताई तु तु विवज्जंतो, विवज्जंतो, संजमं अणुपालए ॥ २५५ ॥
जाणित्ति, यानि चत्वारि अभोज्यानि संयमापकारित्वेनाकल्पनीयानि, ऋषीणां - साधूनामाहारादीन्याहारवसतिवस्त्रपात्राणि तानि तु विधिना विवर्जयन् संयमं - सप्तदशप्रकारं अनुपालयेत् तदत्यागे संयमा- भावादिति ॥२५५॥
एतदेव स्पष्टयति
पिंडं सिज्जं च वत्थं च, चउत्थं पायमेव य । अकप्पिअं न इच्छिज्जा, पडिगाहिज्ज कप्पिअं ॥ २५६ ॥ पिंडंति, पिण्डं शय्यां च वस्त्रं च चतुर्थं पात्रमेव च एतत्स्वरूपं श्रीदशवैकालिकम् ।
१०९
Page #127
--------------------------------------------------------------------------
________________
प्रकटार्थ, अकल्पिकं नेच्छेत्प्रतिगृह्णी-यात्कल्पिकं-यथोचितमिति ॥२५६॥
अकल्पिकं दोषमाहजे निआगं ममायंति, कीअमुद्देसिआहडं । वहं ते समणुजाणंति, इअ उत्तं महेसिणा ॥२५७॥
जेत्ति, ये केचन द्रव्यसाध्वादयो द्रव्यलिङ्गधारिणो नियागंति नित्यमामन्त्रितपिण्डं ममायंतीति परिगृह्णन्ति, तथा क्रीतमौद्देशिकाहृतमेतानि यथा क्षुल्लकाचारकथायाम् । वधं-त्रसस्थावरादिघातं ते-द्रव्यसाध्वादयः समनुजानन्ति दातृप्रवृत्त्यनुमोदनेनेत्युक्तं महर्षिणावर्द्धमानेनेति ॥२५७॥
तम्हा असणपाणाई, कीअमुद्देसिआहडं । वज्जयंति ठिअप्पाणो, निग्गंथा धम्मजीविणो ॥२५८॥
यस्मादेवं तम्हत्ति, तस्मादशनपानादि चतुर्विधमपि यथोदितं क्रीतमौद्देशिकमाहृतं वर्जयन्ति स्थितात्मानो-महासत्त्वाः निर्ग्रन्थाःसाधवो धर्मजीविनः-संयमैकजीविन इति ॥२५८॥
उक्तोऽकल्पस्तदभिधानात् त्रयोदशस्थानविधिः, इदानीं चतुर्दशस्थानविधिमाह
कंसेसु कंसपाएसु, कुंडमोएसु वा पुणो । भुंजंतो असणपाणाई, आयारा परिभस्सइ ॥२५९॥
कंसेत्ति, कांसेषु-करोटकादिषु, कांस्यपात्रेषुतिलकादिषु, कुण्डमोदेषु-हस्तिपादाकारेषु मृन्मयादिषु, भुञ्जानोऽशनपानादि तदन्यदोषरहितमपि, आचारात्-श्रमणसम्बन्धिनः, परिभ्रश्यति-अपैतीति ॥२५९॥
सीओदगसमारंभे, मत्तधोअणछड्डणे । जाइं छिप्पंति भूआई, दिवो तत्थ असंजमो ॥२६०॥ कथमित्याह-सीओदगत्ति, अनन्तरोद्दिष्टभाजनेषु श्रमणा भोक्ष्यन्ते
श्रीदशवैकालिकम् ।
Page #128
--------------------------------------------------------------------------
________________
भुक्तं वैभिरिति शीतोदकेन धावनं कुर्वन्ति । तदाह-शीतोदकसमारम्भेसचेतनोदकेन भाजनाधावनारम्भे तत्मात्रक-धावनोज्झने-कुण्डमोदादिषु क्षालनजलत्यागे यानि क्षप्यन्ते-हिंस्यन्ते भूतानि-अप्कायादीनि, सोऽत्रगृहिभाजनभोजने दृष्टः-उपलब्धः, केवलज्ञानभास्वता असंयमस्तस्य भोक्तुरिति ॥२६०॥
पच्छाकम्मं पुरेकम्मं, सिआ तत्थ न कप्पइ । एणमटुं न भुंजंति, निग्गंथा गिहिभायणे ॥२६१॥
किंच पच्छाकम्मंति, पश्चात्कर्म पुरःकर्म स्यात्तत्र-कदाचिद् भवेद् गृहिभाजनभोजने, पश्चात्कर्मपुरःकर्मभावस्तूक्तवदित्येके। अन्ये तु भुञ्जन्तु तावत्साधवो वयं तु पश्चाद्भोक्ष्यामहे इति पश्चात्कर्म, व्यत्ययेन तु पुरःकर्मेति व्याचक्षते । एतच्च न कल्पते धर्मचारिणां, यत एवमेतदर्थं-पश्चात्कादिपरिहारार्थं न भुञ्जन्ते निर्ग्रन्थाः, क्वेत्याहगृहिभाजने अनन्तरोदित इति ॥२६१॥
उक्तो गृहिभाजनदोषस्तदभिधानाच्चतुर्दशस्थानविधिः, इदानीं पञ्चदशस्थानविधिमाह
आसंदीपलिअंकेसु, मंचमासालएसु वा । अणायरिअमज्जाणं, आसइत्तु सइत्तु वा ॥२६२॥
आसंदीति, आसन्दीपर्यको प्रतीतौ तयोरासन्दीपर्यङ्कयोः, मञ्चाशालकयोश्च मञ्चः प्रतीतः, आशालकस्तु-अवष्टम्भसमन्वित आसनविशेषः, एतयोरनाचरितमनासेवितमार्याणां-साधूना-मासितुं-उपवेष्टुं स्वप्तुं वा-निद्रातिवाहनं वा कर्तुं, शुषिरादिदोषादिति ॥२६२।।
अत्रैवापवादमाहनासंदीपलिअंकेसु, न निसिज्जा न पीढए ।
निग्गंथाऽपडिलेहाए, बुद्धवुत्तमहिठ्ठगा ॥२६३॥ श्रीदशवैकालिकम् ।
Page #129
--------------------------------------------------------------------------
________________
नासंदीत्ति, नासन्दीपर्यङ्कयोः प्रतीतयोर्न निषद्यायां-एकादिकल्परूपायां, न पीठके-वेत्रकाष्ठमयादौ निर्ग्रन्थाः-साधवः, अप्रत्युपेक्ष्यचक्षुरादिना न निषीदनादि कुर्वन्ति इति वाक्यशेषः, नसर्वत्राभिसम्बध्यते, न कुर्वन्तीति, किंविशिष्टा निर्ग्रन्थाः ?, इत्याह-बुद्धोक्ताधिष्ठातारः-तीर्थकरोक्तानुष्ठानपरा इत्यर्थः, इह चाप्रत्युपेक्षितासन्धादौ निषीदनादिनिषेधात् धर्मकथादौ राजकुलादिषु प्रत्युपेक्षितेषु निषीदनादिविधिमाह विशेषणान्यथानुपपत्तेरिति ॥२६३।।
अत्रैव दोषमाहगंभीरविजया एए, पाणा दुप्पडिलेहगा । आसंदी पलिअंको अ, एअमटुं विवज्जिआ ॥२६४॥
गंभीरत्ति, गम्भीरविजया, गम्भीरं-अप्रकाशं, विजयः-आश्रयः अप्रकाशाश्रया, एते-प्राणिनामासन्धादयः, एवं च प्राणिनो दुष्प्रत्युपेक्षणीया एतेषु भवन्ति, पीड्यन्ते च एतदुपवेशनादिना, आसन्दः पर्यश्च, चशब्दात् मञ्चादयश्चैतदर्थं विवर्जिताः साधुभिरिति ॥२६४॥
उक्तः पर्यङ्कस्थानविधिः, तदभिधानात्पञ्चदशस्थानम्, इदानीं षोडशस्थानमधिकृत्याह
गोअरग्गपविट्ठस्स, निसिज्जा जस्स कप्पइ । इमेरिसमणायारं, आवज्जइ अबोहियं ॥२६५॥
गोयरग्गत्ति, गोचराग्रप्रविष्टस्य-भिक्षाप्रविष्टस्येत्यर्थः, निषद्या यस्य कल्पते, गृह एव निषीदनं यः समाचरति साधुरितिभावः, स खलु एनमीदृशं वक्ष्यमाणलक्षणं अनाचारमापद्यते-प्राप्नोति, अबोधिकंमिथ्यात्वफलमिति ॥२६५॥ अनाचारमाह
श्रीदशवैकालिकम् ।
११२
Page #130
--------------------------------------------------------------------------
________________
विवत्ती बंभचेरस्स, पाणाणं च वहे वहो । वणीमगपडिग्घाओ, पडिकोहो अगारिणं ॥२६६॥
विवत्तित्ति, विपत्तिब्रह्मचर्यस्य-आज्ञाखण्डनादोषतः साधुसमाचरणस्य, प्राणिनां च वधे वधो भवति, तथा सम्बन्धादाधाकादिकरणेन, वनीपकप्रतीघातस्तदाक्षेपणादित्साऽभिधानादिना, प्रतिक्रोधश्चागारिणां तत्स्वजनानां च स्यात् तदाऽऽक्षेपदर्शनेनेति ॥२६६।।
अगुत्ती बंभचेरस्स, इत्थीओ वावि संकणं । कुसीलवड्ढणं ठाणं, दूरओ परिवज्जए ॥२६७॥
तथा अगुत्तित्ति, अगुप्तिब्रह्मचर्यस्य तदिन्द्रियाद्यवलोकनेन, स्त्रीतश्चापि शङ्का भवति एतत्प्रफुल्ललोचनदर्शनादिना अनुभूतगुणायाः, कुशीलवर्धनं स्थानं-तदुक्तेन प्रकारेणासंयमवृद्धिकारकं, दूरतः परिवर्जयेत्-परित्यजेदिति ॥२६७॥
सूत्रेणैवापवादमाहतिहमन्नयरागस्स, निसिज्जा जस्स कप्पई । जराए अभिभूअस्स, वाहिअस्स तवस्सिणो ॥२६८॥
तिण्हति, त्रयाणां वक्ष्यमाणलक्षणानां अन्यतरस्य एकस्य निषद्या गोचरप्रविष्टस्य गृहे यस्य कल्पते औचित्येन, तस्य तदासेवने न दोष इति वाक्यशेषः, कस्य पुनः कल्पत इत्याह-जरयाऽभिभूतस्याऽत्यन्तवृद्धस्य, व्याधिमतः-अत्यन्तमशक्तस्य, तपस्विनो-विप्रकृष्टक्षपकस्य, एते च भिक्षाटनं न कार्यन्त एव, आत्मलब्धिकाद्यपेक्षया तु सूत्रविषयः, न चैतेषां प्राय उक्तदोषाः सम्भवन्ति, परिहरन्ति च वनीपकप्रतिघातादीति ॥२६८॥ ___उक्तो निषद्यास्थानविधिः, तदभिधानात्षोडशस्थानं, साम्प्रतं सप्तदशस्थानमाह
श्रीदशवैकालिकम् ।
Page #131
--------------------------------------------------------------------------
________________
वाहिओ वा अरोगी वा, सिणाणं जो उ पत्थए । वुक्कं तो होइ आयारो, जढो हवइ संजमो ॥२६९॥
वाहिओ वेति, व्याधिमान्-व्याधिग्रस्तः, अरोगी वा-रोगविप्रमुक्तो वा, स्नानं-अङ्गप्रक्षालनं, यस्तु प्रार्थयते-सेवत इत्यर्थः, तेनेत्थम्भूतेन व्युत्क्रान्तो भवति आचारो-बाह्यतपोरूपः, अस्नानपरीषहानतिसहनात्, जढः-परित्यक्तो भवति, संयमः-प्राणिनां रक्षणादिकोऽप्कायादिविराधनादिति ॥२६९॥
प्रासुकस्नानेन कथं संयमपरित्याग इत्याहसंतिमे सुहमा पाणा, घसासु भिलुगासु अ । जे अ भिक्खू सिणायंतो, विअडेणुप्पलावए ॥२७०॥
संतिमे, सन्त्येते प्रत्यक्षो-पलभ्यमानस्वरूपाः, सूक्ष्मा-श्लक्ष्णाः, प्राणिनो-द्वीन्द्रियादयः, घसासु-शुषिरभूमिषु, भिलुकासु चतथाविधभूमिराजीषु च, यांस्तु भिक्षुः स्नपयन् स्नानजलोज्झनक्रियया विकृतेन-प्रासुकोदकेनोत्प्लावयति, तथा च तद्विराधनातः संयमपरित्याग इति ॥२७०॥
निगमयन्नाहतम्हा ते न सिणायंति, सीएण उसिणेण वा । जावज्जीवं वयं घोरं, असिणाणमहिट्ठगा ॥२७१॥
तम्हत्ति, यस्मादेवमुक्तदोषप्रसङ्गस्तस्मात्ते साधवो न स्नान्ति शीतोदकेनोष्णोदकेन वा प्रासुकेनाऽप्रासुकेन वेत्यर्थः । किंविशिष्टास्त इत्याह-यावज्जीवं-आजन्म, व्रतं घोरं-दुरनुचरमस्नानमाश्रित्य अधिष्ठातारः-अस्यैव कर्तार इति ॥२७१।।
सिणाणं अदुवा कक्कं , लुद्धं पउमगाणि अ । गायस्सुव्वट्टणट्ठाए, नायरंति कयाइवि ॥२७२॥
श्रीदशवैकालिकम् ।
११४
Page #132
--------------------------------------------------------------------------
________________
किंच-सिणाणन्ति, स्नानं पूर्वोक्तं अथवा कल्कं-चन्दनादि, लोनं-गन्धद्रव्यं, पद्मकानि च- कुङ्कमकेसराणि, चशब्दादन्यच्चैवंविधं गात्रस्योद्वर्तनाथ-उद्वर्तननिमित्तं नाचरन्ति कदाचिदपि-यावज्जीवमिति भावसाधव इति ॥२७२॥
उक्तोऽस्नानविधिः, तदभिधानात्सप्तदशं स्थानं, साम्प्रतमष्टादशं शोभावर्जनास्थानमुच्यते-शोभायां नास्ति दोषः, “अलङ्कतश्चापि धर्ममाचरेदि" त्यादिवचनात् पराभिप्रायमात्रमाशङ्कयाह
नगिणस्स वावि मुंडस्स, दीहरोमनहंसिणो । मेहुणा उवसंतस्स, किं विभूसाइ कारिअं ? ॥२७३॥
नगिणत्ति-नग्नस्यापि-कुचेलवतोऽपि उपचारनग्नस्य निरुपचरितस्य नग्नस्य वा जिनकल्पिकस्येति सामान्यविषयमेव सूत्रं, मुण्डस्यद्रव्यभावाभ्यां, दीर्घरोमनखवतः-दीर्घरोमवत: कक्षादिषु, दीर्घनखवतो हस्तादौ जिनकल्पिकस्य, इतरस्य तु प्रमाणयुक्ता एव नखा भवन्ति यथाऽन्यसाधूनां शरीरेषु तमस्यपि न लगन्ति । मैथुनादुपशान्तस्योपरतस्य किं विभूषयाराढया प्रयोजनं (कार्य) ?, न किञ्चिदिति ॥२७३॥
इत्थं प्रयोजनाभावमभिधायापायमाहविभूसावत्तिअं भिक्खू, कम्मं बंधइ चिक्कणं । संसारसागरे घोरे, जेणं पडइ दुरुतरे ॥२७४॥
विभूसत्ति, विभूषाप्रत्ययंविभूषानिमित्तं भिक्षुः-साधुः कर्म बध्नाति चिक्कणं-दारुणं संसारसागरे घोरे-रौद्रे येन कर्मणा पतति दुरुतरे-अकुशलानुबंधतोऽत्यन्तदीर्घ इति ॥२७४।।
एवं बाह्यबिभूषापायमभिधाय सङ्कल्पविभूषापायमाहविभूसावत्तिअं चेअं, बुद्धा मन्नंति तारिसं ।
सावज्जबहुलं चेअं, नेयं ताईहिं सेविअं ॥२७॥ श्रीदशवैकालिकम् ।
Page #133
--------------------------------------------------------------------------
________________
विभूसावत्ति, विभूषाप्रत्ययं-विभूषानिमित्तं चेत एवं च यदि मम विभूषा सम्पद्यत इति, तत्प्रवृत्त्यङ्गं चित्तमित्यर्थः, बुद्धाः-तीर्थकरा मन्यन्ते-जानन्ति तादृशं रौद्रकर्मबन्धहेतुभूतं विभूषाक्रियासहितं (सदृशं) सावद्यबहुलं चैतदातध्यानानुगतं चेतः, नैतदित्थम्भूतं त्रातृभिरात्मारामैरायः साधुभिः सेवितमा-चरितं, कुशलचित्तत्वात्तेषामिति ॥२७५॥
उक्तः शोभावर्जनस्थानविधिस्तदभिधानादष्टादशं पदं, तदभिधानाच्चोत्तरगुणाः, साम्प्रतमुक्तफलप्रदर्शनेनोपसंहरन्नाहखवंति अप्पाणममोहदंसिणो, तवे रया संजमअज्जवे गुणे । धुणंति पावाइं पुरेकडाइं, नवाई पावाइं न ते करंति ॥२७॥ ___ खवंतित्ति, क्षप-यन्त्यात्मानं तेन तेन चित्तयोगेनानुपशान्तं शमयोजनेन जीवं, किंविशिष्टा इत्याह-अमोहदर्शिनः-अमोहं ये पश्यन्ति, यथावत्पश्यन्ति य इत्यर्थः, त एव विशेष्यन्ते-तपसि-अनशनादिलक्षणे रताः-सक्ताः, किंविशिष्टे तपसीत्याह-संयमार्जवगुणे प्राकृतत्वादेकारः संयमार्जवे गुणौ यस्य तपसस्तस्मिन्, संयमऋजुभावप्रधाने शुद्ध इत्यर्थः, ते एवंभूता धुन्वन्ति-कम्पयन्ति अपनयन्ति, पापानि पुराकृतानिजन्मान्तरोपात्तानि, नवानि-प्रत्यग्राणि पापानि न ते साधवः कुर्वन्ति, तथा अप्रमत्तत्वादिति ॥२७६॥ सओवसंता अममा अकिंचणा,
सविज्जविज्जाणुगया जसंसिणो । उउप्पसन्ने विमलेव चंदिमा,
सिद्धिं विमाणाई उति ताइणो ॥२७७॥ त्तिबेमि । छटुं धम्मत्थकामज्झयणं समत्तं ६ ॥
किं च सओवसंतत्ति, सदोपशान्ताः-सर्वकालमेव क्रोधरहिताः अममाः-सर्वत्र ममत्वशून्याः, अकिञ्चना-हिरण्यादिमिथ्यात्वादि-द्रव्य११६
श्रीदशवैकालिकम् ।
Page #134
--------------------------------------------------------------------------
________________
भावकिञ्चनविनिर्मुक्ताः, स्वा-आत्मीया विद्या स्वविद्या-परलोकोपकारिणी केवलश्रुतरूपा तथा स्वविद्यया विद्यया अनुगता-युक्ताः, न पुनः परविद्यया इहलोकोपकारिण्येति, त एव विशेष्यन्ते-यशस्विनः-शुद्धपारलौकिकयशोवन्तः, त एवंभूता ऋतौ प्रसन्ने-परिणते शरत्कालादौ विमल इव चन्द्रमा:-चन्द्रमा इव विमलाः, इत्येवंकल्पास्ते भावमलरहिताः सिद्धि-निवृत्ति तथा सावशेषकर्माणो विमानानि-सौधर्मावतंसकादीन्युपयान्ति-सामीप्येन गच्छन्ति त्रातारः-स्वपरापेक्षया साधव इति ॥२७७।। ब्रवीमीति पूर्ववदेव ॥
दशवैकालिकश्रुतस्कन्धषष्ठाध्ययनव्याख्या समाप्तेति ||६||
अथ वाक्यशुद्धिनाम सप्तमं अध्ययनम् । व्याख्यातं महाचारकथाध्ययनं, इदानीं वाक्यशुद्धयाख्यमध्ययनमारभ्यते, अस्य चायमभिसम्बन्धः इहानन्त-राध्ययने गोचरप्रविष्टेन सता स्वाचारं पृष्टेन तद्विदाऽपि न महाजनसमक्षं तत्रैव विस्तरतः कथयितव्यमिति, अपि त्वालये गुरवो वा कथयन्तीति वक्तव्यमित्येतदुक्तं, इह त्वालयगतेनापि तेन गुरुणा वा वचनदोषगुणाभिज्ञेन निरवद्यवचसा कथयितव्यमित्येतदुच्यते, उक्तं च-"सावज्जऽणवज्जाण"मिति अनेन सम्बन्धेनायातमिदमध्ययनमिति, तच्चेदम्
चउण्हं खलु भासाणं, परिसंखाय पन्नवं । दुण्हं तु विणयं सिक्खे, दो न भासिज्ज सव्वसो ॥२७८॥
चउण्हंति, चतसृणां, खलुशब्दोऽवधारणे, चतसृणामेव, नातोऽन्या भाषा विद्यत इति । भाषाणां-सत्यादीनां परिसङ्ख्याय-सर्वैः प्रकारैत्विा, स्वरूपमिति वाक्यशेषः । प्रज्ञावान्-प्राज्ञो बुद्धिमान् साधुः, किमित्याह-द्वाभ्यां सत्या-ऽसत्यामृषाभ्यां, तुरवधारणे द्वाभ्यामेव आभ्यां श्रीदशवैकालिकम् ।
११७
Page #135
--------------------------------------------------------------------------
________________
विनयं - शुद्धप्रयोगं विनीयतेऽनेन कम्र्मेतिकृत्वा शिक्षेत्- जानीयात्, द्वेअसत्य-सत्यामृषे न भाषेत सर्व्वशः सर्वैः प्रकारैरिति ॥२७८॥
विनयमेवाह
जा अ 'सच्चा अवत्तव्वा, सच्चामोसा अ जा मुसा । जा अ बुद्धेहिं णाइण्णा, न तं भासिज्ज पन्नवं ॥ २७९ ॥
जाय सच्चत्ति, या च सत्या पदार्थतत्त्वमङ्गीकृत्य अवक्तव्याअनुच्चारणीया सावद्यत्वेन - अमुत्र स्थिता पल्लीरिति कौशिक - भाषावत्, सत्यामृषा वा यथा-दश दारका जाता इत्येवंलक्षणा, मृषा च संपूर्णैव, चशब्दस्य व्यवहितः सम्बन्ध:, या च बुद्धैः - तीर्थकरगणधरैरनाचरिता असत्यामृषा-आमन्त्रण्याज्ञापन्यादिलक्षणा अविधिपूर्वकं स्वरादिना प्रकारेण, न तां भाषेत, नेत्थंभूतां वाचमुदाहरेत् प्रज्ञावान् - बुद्धिमान् साधुरिति सूत्रार्थः ॥२७९॥
यथाभूता अवाच्या भाषा तथाभूतोक्ता, साम्प्रतं यथाभूता वाच्या तथाभूतामाह
असच्चमोसं सच्चं च, अणवज्जमकक्कसं । समुप्पेहमसंदिद्धं, गिरं भासिज्ज पन्नवं ॥ २८०॥
असच्चमोसन्ति, असत्यामृषामुक्तलक्षणां सत्यां चोक्तलक्षणामेव, इयं च सावद्यापि सकर्कशापि भवत्यत आह-असावद्यांअपापां, अकर्कशामतिशयोक्त्या ह्यमत्सरपूर्वी, संप्रेक्ष्य स्वपरोपकारिणीति बुद्ध्या आलोच्याऽसंदिग्धां-स्पष्टामक्षेपेण प्रतिपत्तिहेतुं, गिरं-वाचं, भाषेतब्रूयात्,
१. सत्या = ( यथार्था ) तथ्या भाषा ।
२. असत्यामृषा व्यवहार भाषा ।
३. सत्यामृषा
मिश्रभाषा ।
४. असत्या
(अयथार्था) अतथ्या भाषा ।
११८
=
श्रीदशवैकालिकम् ।
Page #136
--------------------------------------------------------------------------
________________
प्रज्ञावान्- बुद्धिमान् साधुरिति ॥ २८० ॥ साम्प्रतं सत्या-ऽसत्यामृषाप्रतिषेधार्थमाह
एअं च अट्ठमन्नं वा, जं तु नामेइ सासयं । स भासं सच्चमोसंपि, तंपि धीरो विवज्जए ॥ २८१ ॥
1
एयं चत्ति, एतं चार्थमनन्तर - प्रतिषिद्धं सावद्यकर्कशविषयमन्यं वा, एवंजातीयं प्राकृतशैल्या यस्तु नामयति शाश्वतं य एव कश्चिदर्थो नामयति-अननुगुणं करोति, शाश्वतंमोक्षं, तमाश्रित्य स साधुः पूर्वोक्तभाषाभाषकत्वेनाधिकृतो भाषां सत्यामृषामपि पूर्वोक्तां, अपिशब्दात् सत्यापि या तथाभूता तामपि धीरोबुद्धिमान् विवर्जयेत् - न ब्रूयादिति भावः । आह-सत्यामृषाभाषाया ओघत एव प्रतिषेधात्तथाविधसत्यायाश्च सावद्यत्वेन गतार्थं सूत्रमिति, उच्यते, मोक्षपीडाकरं सूक्ष्ममप्यर्थं अङ्गीकृत्यान्यतरभाषाभाषणमपि न कर्त्तव्यमित्यतिशयप्रदर्शनपरमेतददुष्टमेवेति ॥ २८२ ॥
साम्प्रतं मृषाभाषासंरक्षणार्थं आह
वितहंपि तहामुत्ति, जं गिरं भासए नरो । तम्हा सो पुट्ठो पावेणं, किं पुणं जो मुसं वए ॥ २८२ ॥
वितर्हपि, वितथं अतथ्यं तथामूर्त्यपि कथञ्चित्तत्स्वरूपमपि वस्तु, अपिशब्दस्य व्यवहितः सम्बन्धः, एतदुक्तं भवति-पुरुषनेपथ्यस्थितवनिताद्यप्यङ्गीकृत्य यां गिरं भाषते नरः, इयं स्त्री आगच्छति गायति चेत्यादिरूपां, तस्माद्भाषणादेवम्भूतात्पूर्वमेवासौ वक्ता भाषणाभिसन्धिकाले स्पृष्टः पापेन-बद्धः कर्म्मणा, किं पुनर्यो मृषां वक्ति ?, भूतोपघातिनीं वाचं स सुतरां बाध्य(बद्धय )त इति ॥ २८२॥
तम्हा गच्छामो वक्खामो, अमुगं वा णे भविस्सइ । अहं वा णं करिस्सामि, एसो वा णं करिस्सइ ॥ २८३ ॥
श्रीदशवैकालिकम् ।
११९
Page #137
--------------------------------------------------------------------------
________________
तम्हत्ति, यस्माद्वितथं तथामूर्त्यपि वस्त्वङ्गीकृत्य भाषमाणो बद्धयते तस्माद्गमिष्याम एव श्व इतोऽन्यत्र, वक्ष्याम एव श्वस्तत्तदौषधनिमित्तमिति, अमुकं वा नः कार्यं वसत्यादि भविष्यत्येव, अहं चेदं लोचादि करिष्यामि नियमेन, एष वा साधुरस्माकं विश्रामणादि करिष्यत्येवेति ॥२८३॥
एवमाइ उ जा भासा, एसकालंमि संकिया । संपयाईअमढे वा, तंपि धीरो विवज्जए ॥२८४॥
एवमाइ उ इति, एवमाद्या तु या भाषा, आदिशब्दात् पुस्तकं ते दास्याम्येवेत्येवमादिपरिग्रहः, एष्यत्काले-भविष्यत्कालविषया, बहुविघ्नत्वान्मुहूर्तादीनां शङ्किता-किमिदमित्थमेव भविष्यत्युतान्यथेत्यनिश्चितगोचरा, तथा साम्प्रतातीतार्थयोरपि या शङ्किता, साम्प्रतार्थे स्त्रीपुरुषाऽविनिश्चये एष पुरुष इति, अतीतार्थेऽप्येवमेव बलीवर्द-तत्स्त्र्याद्यनिश्चये तदात्र गौरस्माभिर्दृष्ट इति । याप्येवंभूता भाषा शङ्किता तामपि धीरो विवर्जयेत्, तत्तथाभावनिश्चयाभावेन व्यभिचारतो मृषात्वोपपत्तेर्विघ्नतोऽगमनादौ गृहस्थमध्ये लाघवादिप्रसङ्गात्, सर्वमेव सावसरं वक्तव्यमिति ॥२८४॥ किं च -
अईअंमि अ कालंमि, पच्चुप्पण्णमणागए । जमहूँ तु न जाणिज्जा, एवमेअंति नो वए ॥२८५॥
अईअंमि इति, अतीते च काले तथा प्रत्युत्पन्ने-वर्तमाने अनागते च यमर्थं तु न जानीयात्सम्यगेवमयमिति, तमङ्गीकृत्यैवमेतदिति न ब्रूयादिति, अयमज्ञातभाषणप्रतिषेधः ॥२८५॥
अईयंमि अ कालंमि, पच्चुप्पण्णमणागए । जत्थ संका भवे तं तु, एवमेअंति नो वए ॥२८६॥ तथा-अईयम्मि-अतीते च काले प्रत्युत्पन्नेऽनागते यत्रार्थे शङ्का
१२०
श्रीदशवैकालिकम् ।
Page #138
--------------------------------------------------------------------------
________________
भवेदिति तमप्यर्थमाश्रित्यैवमेतदिति न ब्रूयादिति, अयमपि विशेषतः शङ्कितभाषणप्रतिषेधः ॥२८६॥
अईयंमि अ कालंमि, पच्चुप्पण्णमणागए । निस्संकिअं भवे जं तु, एवमेअं तु निद्दिसे ॥२८७॥
अईयंमि, अतीते च काले प्रत्युत्पन्ने अनागते निःशङ्कितं भवेत्, यदर्थजातं तुशब्दात् अनवद्यं, तदेवमेतदिति निर्दिशेत्, अन्ये पठन्तिस्तोकस्तोकमिति, तत्र परिमितया वाचा निर्दिशेदिति ॥२८७।।
तहेव फरुसा भासा, गुरुभूओवघाइणी । सच्चावि सा न वत्तव्वा, जओ पावस्स आगमो ॥२८८॥
तहेवत्ति, तथैव, परुषा भाषा-निष्ठुरा साधुभावस्नेहरहिता गुरुभूतोपघातिनी-महाभूतोपघातवती, यथा (भवति तथा) कश्चित्कस्यचित् कुलपुत्रत्वेन प्रतीतस्तं दासमित्यभिदधतः, सर्वथा सत्यापि सा बाह्यार्थाऽतथाभावमङ्गीकृत्य न वक्तव्या, यतो यस्या भाषायाः सकाशात्पापस्यागमः-अकुशलबन्धो भवति ॥२८८॥
तहेव काणं काणत्ति, पंडगं पंडगत्ति वा । वाहिअं वावि रोगित्ति, तेणं चोरत्ति नो वए ॥२८९॥
तहेवत्ति, तथैवेति पूर्ववत्, काणं-भिन्नाक्षं काण इति, तथा पण्डकं-नपुंसकं पण्डक इति वा, व्याधिमन्तं वापि रोगीति, स्तेनंचौरं चौर इति नो वदेत्, अप्रीति-लज्जानाश-स्थिररोगबुद्धि-विराधनादिदोषप्रसङ्गादिति ॥२८९॥
एएणऽन्नेण अटेणं, परो जेणुवहम्मइ । आयारभावदोसन्नू, न तं भासिज्ज पन्नवं ॥२९०॥
एएणं ति, एतेनान्येन वाऽर्थेनोक्तेन सता परो येनोपहन्यते, 'येन केनचित्प्रकारेण। आचारभावदोषज्ञो यतिर्न तं भाषेत प्रज्ञावान् श्रीदशवैकालिकम् ।
१२१
Page #139
--------------------------------------------------------------------------
________________
तमर्थमिति ॥२९०॥
तहेव होले गोलित्ति, साणे वा वसुलित्ति अ । दमए दुहए वावि, नेवं भासिज्ज पन्नवं ॥२९१॥
तहेव त्ति, तथैव होले गोले इति श्वा वा वसुल इति, द्रमको दुर्भगश्चापि नैवं भाषेत प्रज्ञावान्, इह होलादिशब्दास्तत्तद्देशप्रसिद्धितो नैष्ठुर्यादिवाचका अतस्तत्प्रतिषेध इति ॥२९१।।
एवं स्त्रीपुरुषयोः सामान्येन भाषणप्रतिषेधं कृत्वा अधुना स्त्रियमधिकृत्याह
अज्जिए पज्जिए वावि, अम्मो माउसिअत्ति अ । पिउस्सिए भायणिज्जत्ति, धूए णत्तुणिअत्ति अ ॥२९२॥
अज्जिएत्ति, आयि(जि)के प्रायि( जि) के वापि अम्ब मातृष्वस इति च पितृष्वसः भागिनेयीति, दुहितः नप्त इति च, एतानि स्त्र्यामन्त्रणवचनानि वर्तन्ते, तत्र मातुः पितुर्वा माता आर्यिका, तस्या अपि या अन्या माता सा प्रायिका, शेषाभिधानानि प्रकटार्थानि एवेति सूत्रार्थः ॥२९२॥
हले हलित्ति अन्नित्ति, भट्टे सामिणि गोमिणि । होले गोले वसुलित्ति, इथिअं नेवमालवे ॥२९३॥
किंच-हले हलेत्ति, हले इत्येवं अन्ने इत्येवं तथा भट्टे स्वामिनि गोमिनि, तथा हले गोले वसुले इत्येतान्यपि नानादेशापेक्षया स्त्र्यामन्त्रणवचनानि गौरवकुत्सादिगर्भाणि वर्तन्ते, यतश्चैवमतः स्त्रियं नैवं हो(ह)लादिशब्दैरालपेदिति, दोषाश्चैवमालपनं कुर्वतः सङ्ग-गर्हा-तत्प्रद्वेषप्रवचनलाघवादय इति ॥२९३॥ । यदि नैवमालपेत् कथं तर्हि आलपेदित्याह
श्रीदशवैकालिकम् ।
१२२
Page #140
--------------------------------------------------------------------------
________________
नामधिज्जेण णं बूआ, इत्थीगुत्तेण वा पुणो । जहारिहमभिगिज्झ, आलविज्ज लविज्ज वा ॥२९४॥
नामधिज्जेणन्ति, नामधेयेनेति-नाम्नैव नामधेयेनैनां ब्रूयात्, स्त्रियं क्वचित्कारणे, यथा देवदत्ते ! इत्येवमादि, नामास्मरणादौ गोत्रेण वा पुनर्ब्रयात् स्त्रियं, यथा काश्यपगोत्रे ! इत्येवमादि, यथार्ह-यथायोग्यं वयोदेशैश्वर्याद्यपेक्षया अभिगृह्य-गुणदोषानालोच्यालपेल्लपेद्वा, ईषत्सकृद्वा लपनं आलपनं, लपनमतोऽन्यथा, तत्र वयोवृद्धा मध्यदेशे ईश्वरा धर्मप्रिया, अन्यत्रोच्यते धर्मशीले इत्यादि, अन्यथा च यथा न लोकोपघात इति ॥२९४॥
उक्तः स्त्रियमधिकृत्यालपनप्रतिषेधो विधिश्च, साम्प्रतं पुरुषमधिकृत्याह
अज्जए पज्जए वावि, बप्पो चुल्लपिउत्ति अ । माउलो भाइणिज्जत्ति, पुत्ते णत्तुणिअत्ति अ ॥२९५॥
अज्जए पज्जएत्ति, आर्यकः प्रार्यकश्चापि बप्पश्चल्लपितेति च, तथा मातुल भागिनेयेति, पुत्र नप्त इति च, इह भावार्थः स्त्रियामिव दृष्टव्यः नवरं चुल्लबप्पः-पितृव्योऽभिधीयत इति ॥२९५॥
हे भो हलित्ति अन्नित्ति, भट्टे सामिअ गोमिअ । होल गोल वसुलिति, पुरिसं नेवमालवे ॥२९६॥
किंच-हे भो हलित्ति, अन्नेति भट्ट स्वामिन् गोमिन् होल गोल वसुलिति पुरुषं नैवमालपेदित्यत्रापि भावार्थः पूर्ववदेवेति ॥२९६।।
यदि नैवमालपेत्कथं तालपेदित्याहनामधिज्जेण णं बूआ, पुरिसगुत्तेण वा पुणो । जहारिहमभिगिज्झ, आलविज्ज लविज्ज वा ॥२९७॥
नामधिज्जेणं ति पूर्ववदेव, नवरं पुरुषाभिलापेन योजना श्रीदशवैकालिकम् ।
१२३
Page #141
--------------------------------------------------------------------------
________________
कार्येति ॥२९७॥
उक्तः पुरुषमप्याश्रित्यालपनप्रतिषेधो विधिश्च, अधुना पञ्चेन्द्रियतिर्यग्गतं वाग्विधिमाह
पंचंदिआण पाणाणं, इस इत्थी अयं पुमं । जाव णं न विजाणिज्जा, ताव जाइत्ति आलवे ॥२९८॥
पंचिंदियाणंति, पञ्चेन्द्रियाणां प्राणिनां गवादीनां क्वचिद्विप्रकृष्टदेशावस्थितानामेषा स्त्री गौरयं पुमान् बलीवर्दः, यावदे-तद्विशेषेण न विजानीयात्तावन् मार्गप्रश्नादौ प्रयोजने उत्पन्ने सति जातिमाश्रित्यालपेत्, अस्माद् गोरूपजातात् कियद्रेणेत्येवमादि, अन्यथा लिङ्गव्यत्ययसम्भवात् मृषावादापत्तिः, गोपालादीनामपि विपरिणाम इत्येवमादयो दोषा इति ।
आक्षेपपरिहारौ तु वृद्धविवरणादवसेयौ, तच्चेदं "जइ लिंगवच्चए दोसो ता कीस पुढवाईए नपुंसगत्तेऽवि, पुरिसित्थिनिद्देसो पयट्टइ, जहा पत्थरो मट्टिया करओ उस्सा मुम्मुरो जाला वाओ वाउली अंबओ अंबिलिआ, किमिओ जलूगा मक्कोडओ कीडिया भमरओ मच्छिया इच्चेवमादि ?, आयरिओ आह-जणवयसच्चेण ववहारसच्चेण य एवं पयट्टइत्ति न इत्थ दोसो, पंचिंदिएसु पुण ण एयमंगीकीरइ, गोवालादीणवि ण सुदिट्ठधम्मित्ति विपरिणामसंभवाओ, पुच्छियसामायारिकहणे वा गुणसंभवादिति" ॥२९८॥
तहेव माणुसं पसुं, पक्खि वावि सरीसवं । थूले पमेइले वझे, पाइ(य)मित्ति अ नो वए ॥२९९॥
किंच-तहेवत्ति, तथैव यथैवोक्तं प्राक्, मानुष्यं-आर्यादिकं, पशुंअजादिकं, पक्षिणं वापि-हंसादिकं, सरीसृपं-अजगरादिकं, स्थूल:अत्यन्तमांसलोऽयं मनुष्यादिः, तथा प्रमेदुरः-प्रकर्षेण मेदःसम्पन्नः तथा १२४
श्रीदशवैकालिकम् ।
Page #142
--------------------------------------------------------------------------
________________
वध्यो-व्यापादनीयः पाक्य इति च नो वदेत्, पाक्य:-पाकप्रायोग्यः, कालप्राप्त इत्यन्ये, नो वदेत्-न ब्रूयात् तदप्रीति-तद्व्यापत्त्याशङ्कादिदोषप्रसङ्गादिति ॥२९९॥
कारणे पुनरुत्पन्ने एवं वदेदित्याहपरिवूढत्ति णं बूआ, बूआ उवचिअत्ति अ । संजाए पीणिए वावि, महाकायत्ति आलवे ॥३००॥
परिवूढत्ति, परिवृद्ध इति एनं-स्थूलं मनुष्यादि ब्रूयात्, तथा ब्रूयादुपचित इति च, संजातः प्रीणित-श्चापि सस्निग्धः महाकाय इति चालपेत् परिवृद्ध, पलोपचितं परिहरेदि-त्यादाविति ॥३०॥
तहेव गाओ दुज्झाओ, दम्मा गोरहगत्ति अ । वाहिमा रहजोगित्ति, नेवं भासिज्ज पन्नवं ॥३०१॥
किंच-तहेवत्ति, तथैव यथैव गावो दोह्या-दोहार्हा-दोहसमय आसां वर्तत इत्यर्थः, दम्या-दमनीया गोरथका इति च, गोरथकाः कल्होडकास्तथा वाह्याः सामान्येन ये क्वचित्तानाश्रित्य रथयोग्या इति च नैवं भाषेत प्रज्ञावान् साधुः, अधिकरण-लाघवादिदोषादिति ॥३०१॥
प्रयोजने तु क्वचिदेवं भाषेतेत्याहजुवं गवित्ति णं बूआ, घेणुं रसदयत्ति अ । रहस्से महल्लए वावि, वए संवहणित्ति अ ॥३०२॥
जुवं गवेति, युवा गौरिति दम्यो गौर्युवेति ब्रूयात्, धेनु-गां रसदेति च ब्रूयात्, रसदा गौरिति, तथा ह्रस्वं महल्लकं वापि गोरथकं हस्वं वाह्यं महल्लकं वदेत्, संवहनमिति च रथयोग्यं संवहनं वदेत्, क्वचिद्दिगुपलक्षणादौ प्रयोजन इति ॥३०२॥
तहेव गंतुमुज्जाणं, पव्वयाणि वणाणि अ ।
रुक्खा महल्ल पेहाए, नेवं भासिज्ज पन्नवं ॥३०३॥ श्रीदशवैकालिकम् ।
१२५
Page #143
--------------------------------------------------------------------------
________________
तहेव गंतुमिति, तथैवेति पूर्ववत्, गत्वा उद्यानं - जनक्रीडास्थानं तथा पर्वतान् प्रतीतान् तथा वनानि च तत्र वृक्षान्महतो-महाप्रमाणान् प्रेक्ष्य- दृष्ट्वा नैवं भाषेत प्रज्ञावान् साधुरिति ॥ ३०३ ॥
"
कथमित्याह
अलं पासायखंभाणं, तोरणाण गिहाण अ । फलिहऽग्गलनावाणं, अलं उदगदोणिणं ॥ ३०४॥ अलमिति, अलं-पर्याप्ता एते वृक्षाः प्रासादस्तम्भयोः, अत्रैकस्तम्भः प्रासादः, स्तम्भस्तु स्तम्भ एव, तयोरलं, तथा तोरणानां - नगरतोरणादीनां गृहाणां च कुटीरकादीनामलमिति योग:, तथा परिघार्गलानावां वा तत्र नगरद्वारे परिघः, गोपुरं - कपाटादिषु अर्गला, नौः प्रतीता, आसां अलं एते वृक्षा:, तथोदकद्रोणीनामलं, उदकद्रोण्योऽरहट्टजलधारिका इति ॥ ३०४||
पीढए चंगबेरे ( रा ) अ, नंगले मइयं सिआ । जंतलट्ठी व नाभी वा, गंडिआ व अलं सिआ ||३०५ ॥
तथा पीढए इति, पीठ्कायालमेते वृक्षाः, पीठकं प्रतीतं तदर्थं, " सुपां सुपो भवन्तीति चतुर्थ्यर्थे प्रथमा, एवं सर्वत्र योजनीयं तथा चंगबेरा येत्ति चंगबेरा - काष्ठपात्रो तथा नङ्गलेत्ति नांगलं-हलं, तथा अलं मयिकाय स्यात्, मयिकं - उप्तबीजाच्छादनं तथा यन्त्रयष्टये वा. यंत्रयष्टिः प्रसिद्धा, नाभये वा, नाभिः शकटरथाङ्गं गण्डिकायै वाऽलं स्युरेते वृक्षा इति, नैवं भाषेत प्रज्ञावानिति वर्तते, गण्डिका सुवर्णकाराणामधिकरणी स्थापनी भवतीति ॥ ३०५ ॥
१२६
,
आसणं सयणं जाणं, हुज्जा वा किंचुवस्सए । भूओवघाइणि भासं नेवं भासिज्ज पन्नवं ॥ ३०६ ॥ तथा आसणंति, आसनं- आसन्दकादि, शयनं - पर्यङ्कादि, यानं
श्रीदशवैकालिकम् ।
Page #144
--------------------------------------------------------------------------
________________
युग्यादि, भवेद्वा किंचिदुपाश्रये-वसतावन्यद्वा द्वारपात्राद्येतेषु वृक्षेष्विति, भूतोपघातिनी-सत्त्वपीडाकारिणी भाषां नैव भाषेत प्रज्ञावान् साधुरिति, दोषाश्चात्र तद्वनस्वामी व्यन्तरादिः कुप्येत्, सलक्षणो वा वृक्ष इत्यभिगृह्णीयात्, अनियमितभाषिणो लाघवं चेत्येवमादयो योज्याः ॥३०६।।
तहेव गंतुमुज्जाणं, पव्वयाणि वणाणि अ । रुक्खा महल्ल पेहाए, एवं भासिज्ज पन्नवं ॥३०७॥ अत्रैव विधिमाह-तहेवत्ति, वस्तुतः पूर्ववदेव, नवरमेवं भाषेत ॥३०७॥ जाइमंता इमे रुक्खा, दीहवट्टा महालया । पजायसाला विडिमा, वए दरिसणित्ति अ ॥३०८॥
जाइमंतत्ति, जातिमन्तः-उत्तमजातीया अशोकादयोऽनेकप्रकारा वा एते-उपलभ्यमानस्वरूपा वृक्षा दीर्घवृत्ता महालयाः-दीर्घा नालिकेरिप्रभृतयो, वृत्ता नन्दिवृक्षादयो, महालया वटादयः, प्रजातशाखा-उत्पन्नडाला, विटपिन:-प्रशाखावन्तो वदेदर्शनीया इति, एते च प्रयोजने उत्पन्ने विश्रमण-तदासन्नमार्गकथनादौ वदेन्नान्यदेति ॥३०८॥
तहा फलाइं पक्काई, पायखज्जाइं नो वए । वेलोइयाइं टालाइं, वेहिमाइ त्ति नो वए ॥३०९॥
तहा फलाइं पक्काइत्ति, तथा फलानि-आम्रफलादीनि पक्वानिपाकप्राप्तानि, तथा पाकखाद्यानि-बद्धास्थीनि गर्ताप्रक्षेपकोद्रवपलालादिना विपाच्य भक्षणयोग्यानीति नो वदेत्, तथा वेलोचितानि-पाकातिशयतो ग्रहणकालोचितानि, अतः परं कालं न विषहन्तीत्यर्थः, टालानिअबद्धास्थीनि कोमलानीति यदुक्तं भवति, तथा द्वैधिकानीति-पेशीसम्पादनेन द्वैधीभावकरणयोग्यानि वेति नो वदेत्, दोषाः पुनरत्रात ऊर्ध्वं नाश एवामीषां, न शोभनानि वा प्रकारान्तरभोगेनेत्यवधार्य गृहिप्रवृत्तावधिकरणादय इति ॥३०९॥ श्रीदशवैकालिकम् ।
१२७
Page #145
--------------------------------------------------------------------------
________________
प्रयोजने पुनर्मार्गदर्शनादौ चैवं वदेदित्याहअसंथडा इमे अंबा, बहुनिव्वडिमाफला । वइज्ज बहुसंभूआ, भूअरूवत्ति वा पुणो ॥३१०॥
असंथडत्ति, असमर्था एते आम्राः, अतिभारेण न शक्नुवन्ति फलानि धारयितुमित्यर्थः, आम्र-ग्रहणं प्रधानवृक्षोपलक्षणं, एतेन पक्कार्थ उक्तः, तथा बहुनिवर्तितफला:-बहुनि निर्वतितानि-बद्धास्थीनि फलानि येषु ते तथा, अनेन पाकखाद्यार्थ उक्तः, वदेद् बहुनि-संभूतानिपाकातिशयतो ग्रहणकालोचितानि फलानि येषु ते तथाविधाः, अनेन वेलोचितार्थ उक्तः, तथा भूतरूपा इति वा पुनर्वदेद्भूतानि रूपाणिअबद्धास्थीनि कोमलफलरूपाणि येषु ते तथा, अनेन टालाद्यर्थ उपलक्षित इति ॥३१०॥
तहेवोसहिओ पक्काओ, नीलिआओ छवीइ अ । लाइमा भज्जिमाउत्ति, पिहुखज्ज त्ति नो वए ॥३११॥
तहत्ति, तथैवौषधयः-शाल्यादिलक्षणाः पक्वा इति तथा नीलाश्छवय इति, वल्लचनकादिफललक्षणाः, तथा लवनवत्योलवनयोग्याः, भर्जनवत्य इति-भर्जनयोग्याः, पृथुकभक्ष्या इति नो वदेत् पृथुकभक्षणयोग्यां, नो वदेदिति सर्वत्र सम्बध्यते, पृथुका अर्धपक्वशाल्यादिषु क्रियन्ते, अभिधानदोषाः पूर्ववदिति ॥३११।।
प्रयोजने पुनर्मार्गदर्शनादावेवमालपेदित्याह(वि)रूढा बहुसंभूआ, थिरा ओसढावि अ । गब्भिआओ पसूआओ, संसाराउत्ति आलवे ॥३१२॥
रूढत्ति, रूढाः-प्रादुर्भूताः, बहुसंभूता-निष्पन्नप्रायाः, स्थिरानिष्पन्नाः, उत्सृता इति वा-उपघातेभ्यो निर्गता वा, तथा गर्भिताअनिर्गतशीर्षकाः प्रसूता-निर्गतशीर्षकाः, संसाराः-संजात-तण्डुलादिसारा १२८
श्रीदशवैकालिकम् ।
Page #146
--------------------------------------------------------------------------
________________
इत्येवमालपेत्, पक्काद्यर्थयोजना स्वधिया कार्येति ॥३१२॥
वाग्विधिप्रतिषेधाधिकारेऽनुवर्तमाने इदमपरमाहतहेव संखडि नच्चा, किच्चं कज्जंति नो वए । तेणगं वावि वज्झित्ति, सुतित्थित्ति अ आवगा ॥३१३॥
तहेवत्ति, तथैव संखडि ज्ञात्वा संखण्डयन्ते प्राणिनामायूंषि यस्यां प्रकरणक्रियायां सा संखडी तां ज्ञात्वा, करणीयेति पित्रादिनिमित्तं कृत्यैवैषेति नो वदेत्, मिथ्यात्वोपबृंहणदोषात्, तथा स्तेनकं वापि वध्य इति नो वदेत्, तदनुमतत्वेन निश्चयादिदोषप्रसङ्गात्, सुतीर्था इति च, चशब्दाद् दुस्तीर्था इति वा आपगा-नद्यः, केनचित्पृष्टः सन्नो वदेत्, अधिकरणविघातादिदोषप्रसङ्गादितिः ॥३१३||
प्रयोजने पुनरेवं वदेदित्याहसंखडि संखडि बूआ, पणिअटुं त्ति तेणगं । बहुसमाणि तित्थाणि, आवगाणं विआगरे ॥३१४॥
संखडिंति, संखडिं संखडि ब्रूयात्, साधुकथनादौ संकीर्णा संखडिरित्येवमादि, पणितार्थ इति स्तेनकं वदेत्, शैक्षकादिककर्मविपाकदर्शनादौ, पणितेनार्थोऽस्येति पणितार्थः, पणद्यूतप्रयोजन इत्यर्थः । तथा बहुसमानि तीर्थानि आपगानां-नदीनां व्यागृणीयात्साध्वादिविषय इति ॥३१४॥
वाग्विधिप्रतिषेधाधिकार एव इदमाहतहा नईओ पुण्णाओ, कायतिज्जति नो वए । नावाहिं तारिमाउत्ति, पाणिपिज्जत्ति नो वए ॥३१५॥
तहा नईउत्ति, तथा नद्यः पूर्णा-भृता इति नो वदेत्, प्रवृत्तश्रवणनिवर्तनादिदोषात्, तथा काय-तरणीयाः-शरीरतरणयोग्या इत्येवं नो वदेत्, साधुवचनतोऽविघ्नमिति, प्रवर्तनादिदोषप्रसङ्गात्, तथा नौभि:श्रीदशवैकालिकम् ।
१२९
Page #147
--------------------------------------------------------------------------
________________
द्रोणीभिस्तरणीयाः-तरणयोग्या इत्येवं नो वदेत्, अन्यथा विघ्नशङ्कया तत्प्रवर्तनात्, तथा प्राणिपेयाः-तटस्थ प्राणिपेया नो वदेदिति, तथैव प्रवृत्तनिवर्तनादिदोषादिति ॥३१५।।
प्रयोजने तु साधुमार्गकथनादावेवं भाषेतेत्याहबहुवाहडा अगाहा, बहुसलिलुप्पिलोदगा । बहुवित्थडोदगा आवि, एवं भासिज्ज पन्नवं ॥३१६॥
बहुवाहडेति, बहुधा भृताः प्रायशो भृता इत्यर्थः, तथा अगाहा इति बह्वगाधाः प्रायोगम्भीराः, तथा बहुसलिलोत्पीलोदकाः-प्रतिश्रोतोवाहितापरसरित इत्यर्थः, तथा बहुविस्तीर्णोदकाश्च-स्वतीरप्लावनप्रवृत्तजलाश्च, एवं भाषेत प्रज्ञावान् साधुः, न तु तदाऽऽगतपृष्टो न वेम्यहमिति ब्रूयात्, प्रत्यक्षमृषावादित्वेन तत्प्रद्वेषादिदोषप्रसङ्गादिति ॥३१६।।
वाग्विधिप्रतिषेधाधिकार एवेदमाहतहेव सावज्जं जोगं, परस्सा अ निट्ठिअं । कीरमाणंति वा नच्चा, सावज्जं न लवे मुणी ॥३१७॥
तहेवत्ति, तथैव सावधं-सपापं, योग-व्यापारं अधिकरणं सभादिविषयं परस्यार्थाय-पर-निमित्तं निष्ठितं-निष्पन्नं तथा क्रियमाणं वा वर्तमानं वाशब्दात् भविष्यकाले भाविनं वा ज्ञात्वा सावद्यं नालपेत् सपापं न ब्रूयान्मुनिः-साधुरिति ॥३१७॥
तत्र निष्ठितं नैवं ब्रूयात् इत्याहसुकडित्ति सुपक्कित्ति, सुच्छिन्ने सुहडे मडे । सुनिट्टिए सुलट्ठित्ति, सावज्जं वज्जए मुणी ॥३१८॥
सुकडित्ति, सुष्ठु कृतं सुकृतं सभादि, सुपक्कमिति, सुष्ठु पक्कं सहस्त्रपाकादि, सुच्छिन्नमिति-सुष्ठु छिन्नं तद्वनादि, सुहृतमितिसुष्ठु हृतं क्षुद्रस्य वित्तमिति, सुमृत इति-सुष्ठु मृतः प्रत्यनीक इति, १३०
श्रीदशवैकालिकम् ।
Page #148
--------------------------------------------------------------------------
________________
अत्रापि सुशब्दोऽनुवर्तते, सुनिष्ठितमिति सुष्ठु निष्ठितं वित्ताभिमानिनो वित्तं, सुलद्विति-सुष्ठु सुन्दरा कन्या इति, सावद्यमालपनं वर्जयेन्मुनिरनुमत्यादिदोषप्रसङ्गात्, निरवद्यं तु न वर्जयेत्, यथा-सुकृतमिति सुष्ठु कृतं वैयावृत्त्यमनेन, सुपक्वमिति-सुष्ठु पक्वं ब्रह्मचर्य साधोः, सुच्छिन्नमिति-सुष्ठु छिन्नं स्नेहबन्धनमनेन, सुहृतमिति सुष्ठु हृतं शिक्षकोपकरणमुपसर्गे, सुमृत इति-सुष्ठु मृतः पण्डितमरणेन साधुरिति, अत्रापि सुशब्दोऽनुवर्तते, सुनिष्ठितं-सुष्ठु निष्ठितं कर्माप्रमतसंयतस्य, सुलट्ठत्ति-सुष्ठु सुन्दरा साधुकियेत्येवमादिरिति ॥३१८॥
उक्तानुक्तापवादविधिमाहपयत्तपक्कत्ति व पक्कमालवे,
पयत्तच्छिन्नत्ति व छिन्नमालवे । पयत्तलट्ठित्ति व कम्महेउअं,
पहारगाढत्ति व गाढमालवे ॥३१९॥ पयत्तत्ति, प्रयत्नपक्वमिति वा प्रयत्नपक्कमेतत्, पक्वं सहस्त्रपाकादि ग्लानादिप्रयोजने एवमालपेत्, तथा प्रयत्नच्छिन्नमिति वाप्रयत्नच्छिन्नमेतच्छिन्नं-वणा-(वना)दि साधु-निवेदनादावेवमालपेत्, तथा प्रयत्नलष्टेति चेति प्रयत्नसुन्दरा कन्या दीक्षिता सती सम्यक् पालनीयेति, कर्महेतुकमिति सर्वमेव वा कृतादि कर्मनिमित्तमालपेदिति योगः, तथा गाढप्रहारमिति वा कञ्चन गाढ-मालपेत्-गाढप्रहारं ब्रूयात्, क्वचित्प्रयोजने, एवं हि तदप्रीत्यादयो दोषाः परिहता भवन्ति इति ॥३१९॥
क्वचिद् व्यवहारे प्रकान्ते पृष्टो वा अपृष्टो वा नैवं वदेदित्याहसव्वुक्कसं परग्धं वा, अउलं नत्थि एरिसं । अविक्किअमवत्तव्वं, अचिअतं चेव नो वए ॥३२०॥
सव्वुक्कसंति, एतन्मध्ये इदं सर्वोत्कृष्टं-स्वभावेन सुन्दरमित्यर्थः, परार्धं चोत्तमाघु वा महाघ क्रीतमिति भावः, अतुलं-नास्तीदृशमन्यत्रापि श्रीदशवैकालिकम् ।
१३१
Page #149
--------------------------------------------------------------------------
________________
क्वचित्, अविक्कियंति - असंस्कृतं सुलभमीदृशमन्यत्रापि, अवक्तव्यमित्यनन्तगुणमेतदेव अचियत्तं वा अप्रीतिकरं चैतदिति नो वदेद्, अधिकरणाऽन्तरायादिदोषप्रसङ्गादिति ॥ ३२० ॥
सव्वमेअं वइस्सामि सव्वमेअं ति नो वए ।
अणुवीइ सव्वं सव्वत्थ, एवं भासिज्ज पन्नवं ॥ ३२९॥ किंच - सव्वमेयमिति, सर्वमेतद्वक्ष्यामीति केनचित्कस्यचित्संदिष्टे सर्व्वमेतत् त्वया वक्तव्यमिति, सर्वमेतद्वक्ष्यामीति नो वदेत्, सर्वस्य तथास्वरव्यञ्जनाद्युपेतस्य वक्तुमशक्यत्वात्, तथा सर्वमेतदिति नो वदेत्, कस्यचित्संदेशं प्रयच्छन्, सर्वमेतदित्येवं वक्तव्यमिति नो वदेत्, सर्वस्य तथास्वरव्यञ्जनाद्युपेतस्य वक्तुमशक्यत्वात्, असंभवाभिधाने मृषावादः, यतश्चैवमतोऽनुचिन्त्यालोच्य सर्वं वाच्यं सर्वेषु कार्येषु यथाऽसंभवाद्यभिधानादिना मृषावादो न भवत्येवं भाषेत प्रज्ञावान् साधुरिति ॥३२१|| सुक्कीअं वा सुविक्कीअं, अकिज्जं किज्जमेव वा । इमं गिण्ह इमं मुंच, पणीयं नो विआगरे ॥ ३२२ ॥ किंच - सुक्कीयं वत्ति, सुक्रीतं चेति केनचित् किञ्चित् क्रीतं दर्शितं सत् सुक्रीतमिति न व्यागृणीयादिति योग:, तथा सुविक्रीतमिति किञ्चित्केनचिद्विक्रीतं दृष्ट्वा पृष्टः सन् सुविक्रीतमिति न व्यागृणीयात्, तथा केनचित्क्रीते पृष्टः, अक्रेयं क्रयार्हमेव न भवतीति न व्यागृणीयात्, तथैवमेव क्रेयमेव वा क्रयार्हमिति, तथेदं - गुडादि गृह्णीयादा (गृहाणा) - गामिनि काले महार्घं भविष्यतीति तथेदं मुञ्च घृताद्यागामिनि काले समर्चं भविष्यतीतिकृत्वा पणितं पण्यं नैव व्यागृणीयात् अप्रीत्यधिकरणादिदोषप्रसङ्गादिति ॥ ३२२ ॥
अत्रैव विधिमाह
अप्परघे वा महग्घे वा, कए वा विक्कएवि वा ।
पणिअट्ठे समुप्पन्ने, अणवज्जं विआगरे ॥ ३२३ ॥
श्रीदशवैकालिकम् ।
१३२
Page #150
--------------------------------------------------------------------------
________________
अप्पग्धे वत्ति, अल्पार्थे वा महाघे वा, कस्मिन्नित्याह-क्रये वा विक्रयेऽपि वा पणितार्थे-पण्यवस्तुनि समुत्पन्ने केनचित्पृष्टः सन्ननवयं-अपापं व्यागृणीयात् यथा नाधिकारोऽत्र तपस्विनां, व्यापाराभावादिति ॥३२३॥
तहेवासंजयं धीरो, आस एहि करेहि वा । सय चिट्ठ वयाहित्ति, नेवं भासिज्ज पन्नवं ॥३२४॥
किंच-तहेवत्ति, तथैवा-ऽसंयतं-गृहस्थं धीरो-यतिः, आस्वेहैव, एहीतोऽत्र, कुरु वेदं-संचयादीति, तथा शेष्व निद्रया, तिष्ठोर्ध्वस्थानेन व्रज ग्राममिति नैवं भाषेत प्रज्ञावान्-साधुरिति ॥३२४॥
बहवे इमे असाहू, लोए वुच्चंति साहुणो । न लवे असाहु साहुत्ति, साहुं साहुत्ति आलवे ॥३२५॥
बहवेत्ति, बहव एते-उपलभ्यमानस्वरूपा आजीविकादयः असाधवो निर्वाणसाधकयोगापेक्षया लोके तु प्राणिलोके प्राणिसंघात उच्यन्ते साधवः सामान्येन, तत्र नालपेत् असाधु साधुं मृषावादप्रसङ्गात्, अपि तु साधु साधुमित्यालपेत्, न तु तमपि नालपेत्, उपबृंहणातिचारदोषप्रसङ्गादिति ॥३२५॥
किंविशिष्टं साधु साधुमित्यालपेदित्याहनाणदंसणसंपन्नं, संजमे अ तवे रयं । एवं गुणसमाउत्तं, संजयं साहुमालवे ॥३२६॥
नाणत्ति, ज्ञानदर्शनसंपन्नं-समृद्ध, संयमे तपसि च रतं यथाशक्त्या एवं गुणसमायुक्तं संयतं साधुमालपेत्, न तु द्रव्यलिङ्गधारिणमपीति ॥३२६॥
देवाणं मणुआणं च, तिरिआणं च वुग्गहे ।
अमुगाणं जओ होउ, मा वा होउ त्ति नो वए ॥३२७॥ श्रीदशवैकालिकम् ।
१३३
Page #151
--------------------------------------------------------------------------
________________
किंच- देवाणंति, देवानां देवासुराणां मनुजानां च नरेन्द्रादीनां, तिरश्चां च महिषादीनां विग्रहे - सङ्ग्रामे सत्यऽमुकानां देवादीनां जयो भवतु मा वा भवतु इति च नो वदेत्, अधिकरणतत्स्वाम्यादिद्वेषदोषप्रसंगादिति ॥३२७॥
वाओ वुटुं च सीउण्हं, खेमं धायं सिवंति वा । कया णु हुज्ज एयाणि ?, मा वा होउत्ति नो वए ॥ ३२८ ॥
किं च-वाओत्ति, वातो - मलयमारुतादि, वृष्टं वा प्रवर्षणं, शीतोष्णं प्रतीतं, क्षेमं - राजविङ्वरशून्यं धातं - सुभिक्षं, शिवमिति चोपसर्गरहितं कदा नु भवेयुरेतानि वातादीनि मा भवेयुरिति, घर्माद्यभिभूतो नो वदेद्, अधिकरणादिदोषप्रसङ्गात्, वातादिषु सत्सु सत्वपीडाऽऽपत्तेस्तद्वचनतस्तथाऽभवनेऽप्याऽऽर्तध्यानभावादिति ॥३२८॥
,
,
तहेव मेहं व नहं व माणवं न देवदेवत्ति गिरं वइज्जा । समुच्छिए उन्नए वा पओए, वइज्ज वा वुट्ठ बलाहयति ॥ ३२९॥ तवत्ति, तथैव मेघं वा नभो मानवं वाश्रित्य नो देवदेवत्ति गिरं वदेत्, मेघमुन्नतं दृष्ट्वा 'उन्नतो देव' इति नो वदेत्, एवं नभ:आकाशं मानवं-राजानं देवमिति नो वदेत् मिथ्यावाद - लाघवादिप्रसङ्गात्, कथं तर्हि वदेत् ? इत्याह मेघमुन्नतं दृष्ट्वा सम्मूर्छित उन्नतो वा पयोद इति वदेद्वा वृष्टो बलाहक इति ॥ ३२९॥
नभ आश्रित्याह
अंतलिक्खत्ति णं बूआ, गुज्झाणुचरिअत्ति अ । रिद्धमंतं नरं दिस्स, रिद्धिमंतंति आलवे ॥३३०॥
अंतलिक्खत्ति, इह नभोऽन्तरिक्षमिति ब्रूयात्, गुह्यानुचरितमिति
,
वा सुरसेवितमित्यर्थः एवं किल मेघोऽप्येतदुभयशब्दवाच्य एव तथा ऋद्धिमन्तं - संपदुपेतं नरं दृष्ट्वा किमित्याहऋद्धिमन्तमिति ऋद्धिमानय
१३४
श्रीदशवैकालिकम् ।
Page #152
--------------------------------------------------------------------------
________________
मित्येवमालपेत् व्यवहारतो मृषावादादिपरिहारार्थम् ॥३३०॥ तहेव सावज्जणुमोअणी गिरा,
ओहारिणी जा य परोवघाइणी । से कोह लोह भय हास माणवो,
न हासमाणोऽवि गिरं वइज्जा ॥३३१॥ किंच-तहेवत्ति, तथैव सावधानुमोदिनी गी:-वाक् यथा सुष्ठु हतो ग्राम इति, तथाऽवधारिणी-इदमित्थमेवेति, संशयकारिणी वा, या च परोपघातिनी यथा-मांसमदोषाय, से इति तामेवंभूतां, क्रोधाल्लोभाद्भयाद्धासाद्वा, मानप्रेमादीनामुपलक्षण-मेतन्मानवः-पुमान् साधुन हसन्नपि गिरं वदेत्, प्रभूतकर्मबन्धहेतुत्वादिति ॥३३१॥
वाक्यशुद्धिफलमाहसवक्कसुद्धि समुपेहिआ मुणी,
गिरं च दुटुं परिवज्जए सया। मिअं अदुटुं अणुवीइ भासए,
सयाण मज्जे लहई पसंसणं ॥३३२॥ सवक्कत्ति, सद्वाक्यशुद्धि स्ववाक्यशुद्धि वा सवाक्यशुद्धिं वा, सती शोभनी, स्वां आत्मीयां, स इति वक्ता, वाक्यशुद्धि संप्रेक्ष्यसम्यग्दृष्ट्वा मुनिः-साधुः, गिरं तु दुष्टां-यथोक्तलक्षणां परिवर्जयेत्सदा, किंतु मितं स्वरतः परिमाणतश्च, अदुष्टं-देशकालोपपन्नादि अनुविचिन्त्य-पर्यालोच्य भाषमाणः सन् सतां-साधूनां मध्ये लभते प्रशंसन-प्राप्नोति प्रशंसामिति ॥३३२।।
यतश्चैवमत:भासाइ दोसे अ गुणे अ जाणीआ,
तीसे अ दुढे परिवज्जए सया । श्रीदशवैकालिकम् ।
Page #153
--------------------------------------------------------------------------
________________
छसु संजए सामणिए सया जए, -..
वइज्ज बुद्धे हिअमाणुलोमिअं ॥३३३॥ भासाएत्ति, भाषाया उक्तलक्षणाया दोषांश्च गुणांश्च ज्ञात्वायथावदवेत्य तस्याश्च दुष्टाया भाषायाः परिवर्जको-विवर्जकः सदा, एवम्भूतः सन् षड्जीवनिकायेषु संयतस्तथा श्रामण्ये-श्रमणभावे चरणपरिणामगर्भे चेष्टिते सदा यतः-सर्वकालमुद्युक्तः सन् वदेत् बुद्धो हितानुलोम-हितं परिणामसुन्दरं अनुलोम-मनोहारीति ॥३३३॥
उपसंहरन्नाहपरिक्खभासी सुसमाहिइंदिए,
चउक्कसायावगए अणिस्सिए । से निद्भुणे धुन्नमलं पुरेकडं,
आराहए लोगमिणं तहा परं ॥३३४॥ त्तिबेमि ॥
इति सवक्कसुद्धीअज्झयणं समत्तं ७॥ परिक्खत्ति, परीक्ष्यभाषी-आलोचितवक्ता तथा सुसमाहितेन्द्रियः-सुप्रणिहितेन्द्रिय इत्यर्थः, अपगतचतुष्कषायः-क्रोधादिनिरोधकर्तेति भावः, अनिश्रितो-द्रव्यभावनिश्रारहितः, प्रतिबन्धविमुक्त इति हृदयं, स इत्थंभूतो निर्धूय-प्रस्फोट्य धून्नमलं-पापमलं, पुराकृतंजन्मान्तरकृतं, किमित्याह आराधयति-प्रगुणीकरोति लोकमेनं-मनुष्यलोकं वाक्संयतत्वेन, तथा परमिति-परलोकमाराधयति निर्वाणलोकं, यथासम्भवमन्तरं पारम्पर्येण चेत्यर्थः ॥३३४॥ ब्रवीमीति पूर्ववदेवेति ॥
इति श्रीसुमतिसाधुसूरिविरचितायां दशवैकालिकटीकायां सप्तमस्य वाक्यशुद्धयध्ययनस्य व्याख्यानं समाप्तम् ७ ।।
१३६
श्रीदशवैकालिकम् ।
Page #154
--------------------------------------------------------------------------
________________
अथ आचारप्रणिधिनाम अष्टमं अध्ययनम् । व्याख्यातं वाक्यशुद्धयध्ययनं, इदानीमाचारप्रणिध्याख्यमारभ्यते, अस्य चायमभिसम्बन्धः । इहानन्तराध्ययने साधुना वचनदोषगुणाभिज्ञेन निरवद्यवचसा वक्तव्यमित्येतदभिहितं, इह तु तन्निरवद्यं वच आचारे प्रणिहितस्य भवतीति तंत्र यत्नवता भवितव्यमित्येतदुच्यते उक्तं च"पणिहाणरहियस्सेह निरवज्जपि भासियं । सावज्जतुल्लं विन्नेयं, अज्झत्थेणेह संवुडं ॥१॥" इत्यनेनाभिसम्बन्धेनायातमिदमध्ययनमिति, तद्यथा
आयारप्पणिहिं लद्धं, जहा कायव्व भिक्खुणा । तं भे उदाहरिस्सामि, आणुपुट्विं सुणेह मे ॥३३५॥
आचारमित्यादि, आचारप्रणिधिमुक्तस्वरूपां लब्ध्वा-प्राप्य यथा-येन प्रकारेण कर्तव्यं विहितानुष्ठानं भिक्षुणा-साधुना, तं प्रकार भे-भवद्भ्य उदाहरिष्यामि-कथयिष्याम्यानुपूर्व्या-परिपाट्या श्रृणुत ममेति गौतमादयः स्वशिष्यानाहुरिति ॥३३५॥ तं प्रकारमाह
पुढवीदगअगणिमारुअ, तणरुक्खस्सबीयगा । तसा अ पाणा जीवत्ति इइ वुत्तं महेसिणा ॥३३६॥
पुढवित्ति, पृथिव्युदकाऽग्निवायवस्तृणवृक्षसबीजा एते पञ्चैकेन्द्रियकायाः पूर्ववत्, त्रसाश्च प्राणिनो द्वीन्द्रियादयो जीवा इत्युक्तं महर्षिणा-वर्धमानेन गौतमेन वेति ॥३३६।।
यतश्चैवमतःतेसिं अच्छणजोएण, निच्चं होअव्वयं सिआ । मणसा कायवक्के णं, एवं हवइ संजए ॥३३७॥
तेसित्ति, तेषां-पृथिव्यादीनां अक्षणयोगेन-अहिंसा-व्यापारेण नित्यं भवितव्यं-वर्तितव्यं स्याद्भिक्षुणा मनसा कायेन वाक्येनैभिः करणैरित्यर्थः, एवं वर्तमानोऽहिंसकः सन् भवति संयतो, नान्य(था) श्रीदशवैकालिकम् ।
१३७
Page #155
--------------------------------------------------------------------------
________________
इति ॥३३७||
एवं सामान्येन षड्जीवनिकायाऽहिंसायां संयतत्वमभिधायाधुना तद्गतविधीन्विधानतो विशेषेणाह -
पुढविं भिति सिलं लेलुं, नेव भिदे न संलिहे । तिविहेण करणजोएणं, संजए सुसमाहिए ॥ ३३८ ॥ पुढवित्ति, पृथिवीं शुद्धां भित्तिं तटीं शिलां पाषाणात्मिकां लेष्टुंइट्टालखण्डं नैव भिन्द्यात् न संलिखेत्, तत्र भेदनंद्वैधीभावोत्पादनं संलेखनं - ईषल्लेखनं त्रिविधेन करणयोगेन न करोति मनसेत्यादिना संयतः-साधुः, सुसमाहितः शुद्धभाव इति ॥३३८॥
सुद्धपुढवीं न निसीए, ससरक्खमि अ आसणे । पमज्जित्तु निसीइज्जा, जाइत्ता जस्स उग्गहं ॥ ३३९॥
तथा सुद्धत्ति, शुद्धपृथिव्यां अशस्त्रोपहतायामनन्तरितायां न निषीदेत्, तथा सरजस्के - पृथिवीरजोगुण्डिते वा आसने - पीठकादौ न निषीदेत्, निषीदनग्रहणात् स्थान - त्वग्वर्तनपरिग्रहः, अचेतनायां तु प्रमृज्य तां रजोहरणेन निषीदेत्, ज्ञात्वेत्यचेतनां ज्ञात्वा याचयित्वाऽवग्रहमिति, यस्य सम्बन्धिनी पृथिवी तमवग्रहमनुज्ञाप्येत्यर्थः ॥ ३३९ ॥
उक्तः पृथिवीकायविधिः, अधुना अप्कायविधिमाहसीओदगं न सेविज्जा, सिलावुद्वं हिमाणि अ । उसिणोदगं तत्तफासुअं, पडिगाहिज्ज संजए ॥३४०॥
सीओदगत्ति, शीतोदकं पृथिव्युद्भवं सच्चित्तोदकं न सेवेत, तथा शिलावृष्टं हिमानि च न सेवेत, अत्र शिलाग्रहणेन करकाः परिगृह्येते, वृष्टं वर्षणं, हिमं प्रतीतं प्राय उत्तरापथे भवति, यद्येवं कथमयं वर्तेतेत्याह-उष्णोदकं-क्वथितोदकं तप्त - प्रासुकं - तप्तं सत् प्रासुकं त्रिदण्डोद्वृत्तं, नोष्णोदकमात्रं परिगृह्णीयात्, वृत्त्यर्थं संयतः-साधुः, एतच्च श्रीदशवैकालिकम् ।
१३८
Page #156
--------------------------------------------------------------------------
________________
सौवीराद्युपलक्षणमिति ॥३४०॥
उदउल्लं अप्पणो कायं, नेव पुंछे न संलिहे । समुप्पेह तहाभूअं, नो णं संघट्टए मुणी ॥३४१॥
तथा उदउल्लंति, नदीमुत्तीर्णः भिक्षाप्रविष्टो वा वृष्टिहतः उदकार्द्र-उदकबिन्दुचितमात्मनः कायं-शरीरं सस्निग्धं वा नैव पुञ्छयेद्वस्त्रतृणादिभिः न संलिखेत् पाणिना-हस्तेन, अपि तु संप्रेक्ष्यनिरीक्ष्य तथाभूतमुदकार्दादिरूपं नैव कायं संघट्टयेन्मुनिर्मनागपि न संस्पृशेदिति ॥३४१॥
उक्तोऽप्कायविधिः, तेजःकायविधिमाहइंगालं अगणिं अच्चि, अलायं वा सजोइअं । न उंजिज्जा न घट्टिज्जा, नो णं निव्वावए मुणी ॥३४२॥
इंगालिति, अङ्गारं-ज्वालारहितं, अग्निमयःपिण्डानुगं, अच्चिःछिन्नज्वाला, अलातं-उल्मुकं वा सज्योतिः-साग्निकमित्यर्थः, किमित्याहनोत्सिञ्चयेन्न घट्टयेत्, तत्रोञ्जनमुत्सेचनं प्रदीपादेः, घट्टनं-मिथश्चालनं, तथा नैनमग्नि निर्वापयेत्-अभावमापादयेन्मुनिः-साधुरिति ॥३४२॥
प्रतिपादितस्तेजःकायविधिः, वायुकायविधिमाहतालिअंटेण पत्तेण, साहाए विहुणेण वा । न वीइज्जऽप्पणो कायं, बाहिरं वावि पुग्गलं ॥३४३॥
तालियंटेणंति, तालवन्तेन-व्यजनविशेषेण, पत्रेण-पद्मिनीपत्रादिना, शाखया-वृक्षडाल-रूपया विधूवनेन वा-व्यजनेन वा, किमित्याह-न वीजयेदात्मनः कायं-स्वशरीरमित्यर्थः, बाह्यं वापि पुद्गलं-उष्णोदकादीति ॥३४३॥
प्रतिपादितो वायुकायविधिः, वनस्पतिविधिमाह
श्रीदशवैकालिकम् ।
930
Page #157
--------------------------------------------------------------------------
________________
तणरुक्खं न छिंदिज्जा, फलं मूलं च कस्सई । आमगं विविहं बीअं, मणसावि ण पत्थर ॥ ३४४॥
तणत्ति, तृणवृक्षमित्येकवद्भावः, तृणानि - दर्भादीनि वृक्षा:कदम्बकादयः, एतान्न छिन्द्यात् फलं मूलकं वा कस्यचिद्वृक्षादेर्न छिन्द्यात् तथा आमं- अशस्त्रोपहतं विविधं - अनेकप्रकारं बीजं मनसापि न प्रार्थयेत् किं पुनरश्नीयादिति ॥ ३४४॥
१४०
गणेसु न चिट्ठिज्जा, बीएसु हरिएसु वा । उदगंमि तहा निच्चं उत्तिंगपणगेसु वा ॥ ३४५॥
"
तथा गहणेसु, गहनेषु-वननिकुञ्जेषु च न तिष्ठेत्, सङ्घट्टनादिदोषप्रसङ्गात्, तथा बीजेषु - प्रसारितशाल्यादिषु, हरितेषु वा - दूर्वादिषु न तिष्ठेत्, उदके तथा नित्यं अत्रोदकं - अनन्तवनस्पतिविशेषः, यथोक्तं "उदए अवए पणए" इत्यादि, उदकमेवान्ये, तत्र नियमतो वनस्पतिभावात्, उत्तिङ्गपनकयोर्वा न तिष्ठेत्, तत्रोत्तिङ्गः - सर्पच्छत्रादिः पनक:उल्लिवनस्पतिरिति ॥ ३४५॥
उक्तो वनस्पतिविधिः, त्रसविधिमाह
तसे पाणे न हिंसिज्जा, वाया अदुव कम्मुणा । उवरओ सव्वभूएसु, पासेज्ज विविहं जगं ॥३४६॥ तसत्ति, त्रसप्राणिनो - द्वीन्द्रियादीन् न हिंस्यात्, कथमित्याहवाचा अथवा कर्मणा - कायेन, मनसस्तदन्तर्गतत्वादग्रहणं, अपि चोपरतः सर्व्वभूतेषु निक्षिप्तदण्डः सन् पश्येद्विविधं जगत्-कर्म्मपरतन्त्रं नरकादिगतिरूपं निर्वेदायेति ॥ ३४६ ॥
उक्तः स्थूलविधिः अथ सूक्ष्मविधिमाह
,
अट्ठ सुमाई पेहाए, जाई जाणित्तु संजए । दयाहिगारी भूएसु, आस चिट्ठ सहि वा ॥ ३४७॥
श्रीदशवैकालिकम् ।
Page #158
--------------------------------------------------------------------------
________________
अट्ठत्ति, अष्टौ सूक्ष्माणि वक्ष्यमाणानि प्रेक्ष्योपयोगतः आसीत तिष्ठेत् शयीत वेति योगः, किंविशिष्टानीत्याह-यानि ज्ञात्वा संयतो ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च दयाधिकारी भूतेषु भवति, अन्यथा दयाधिकार्येव नेति, तानि प्रेक्ष्य तद्रहित एवासनादीनि कुर्यात्, अन्यथा तेषां विराधनेन सातिचार-तेति ॥३४७॥
कयराइं(णि) अट्ठ सुहुमाइं ? जाइं पुच्छिज्ज संजए । इमाइं ताई मेहावी, आइक्खिज्ज विअक्खणो ॥३४८॥
आह-कयराणित्ति, कतराणि तान्यष्टौ सूक्ष्माणि यानि दयाधिकारित्वाभावभयात् पृच्छेत्संयतः, ? अनेन दयाधिकारिण एवैवंविधेषु यत्नमाह, स ह्यवश्यं तदुपकारकाण्यपकारकाणि च पृच्छति, तत्रैव भावप्रतिबन्धादिति, अमूनि तान्यनन्तरं वक्ष्यमाणानि मेधावी आचक्षीत विचक्षण इति, अनेनाप्येतदेवाह-मर्यादावर्तिना तज्ज्ञेन तत्प्ररूपणा कार्या, एवं हि श्रोतुस्तत्रोपादेयबुद्धिर्भवति, अन्यथा विपर्यय इति ॥३४८॥
सिणेहं पुप्फसुहमं च, पाणुत्तिंगं तहेव य । पणगं बीअहरिअं च, अंडसुहुमं च अट्ठमं ॥३४९॥
सिणेहंति, स्नेहमिति स्नेहसूक्ष्म-अवश्यायहिममहिकाकरकहरतनुरूपं, पुष्पसूक्ष्मं चेति वटोदुम्बराणां पुष्पाणि, तानि तद्वर्णानि सूक्ष्माणीति न लक्ष्यन्ते, प्राणीति, प्राणिसूक्ष्ममनुद्धरिः कुन्थुः, स हि चलन् विभाव्यते, न स्थितः, सूक्ष्मत्वात्, उत्तिगं तथैव चेति, उत्तंगसूक्ष्म-कीटिकानगरं, तत्र कीटिका अन्ये च सूक्ष्मसत्त्वा भवन्ति, तथा पनकमिति, पनकसूक्ष्म प्राय: प्रावृट्काले भूमिकाष्ठादिषु पञ्चवर्णस्तव्यलीन: पनक इति, तथा बीजसूक्ष्म-शाल्यादिबीजस्य मुखमूले कणिका, या लोके तुषमुखमित्युच्यते, हरितं चेति हरितसूक्ष्मं, तच्चाऽत्यन्ताभिनवोद्भिन्नं पृथिवीसमानवर्णमेवेति, श्रीदशवैकालिकम् ।
Page #159
--------------------------------------------------------------------------
________________
अण्डसूक्ष्मं चाष्टममिति एतच्च मक्षिकाकीटिका-गृहकोकिला-ब्राह्मणीकृकलासाद्यण्डमिति ॥३४९॥
एवमेआणि जाणिज्जा(त्ता), सव्वभावेण संजए । अप्पमत्तो जए निच्चं, सव्विदिअसमाहिए ॥३५०॥
एवमेआणित्ति, एवमुक्तेन प्रकारेण एतानि सूक्ष्माणि ज्ञात्वा सूत्रादेशेन सर्वभावेन-शक्त्यनुरूपेण स्वरूपसंरक्षणादिना संयतः-साधुः, किमित्याह-अप्रमत्तो-निद्रादिप्रमादरहितो यतेत मनोवाक्कायैः संरक्षणं प्रति, नित्यं-सर्वकालं सर्वेन्द्रियसमाहितः-शब्दादिषु रागद्वेषौ अगच्छनिति ॥३५०॥
धुवं च पडिलेहिज्जा, जोगसा पायकंबलं । सिज्जमुच्चारभूमिं च, संथारं अदुवाऽऽसणं ॥३५१॥
तथा धुवंति, तथा ध्रुवं च-नित्यं च यो यस्य काल उक्तोऽनागतः परिभोगे च तस्मिंस्तत्प्रत्युपेक्षेत सिद्धान्तविधिना योगे सति सामर्थ्य अन्यूनातिरिक्तं, किं तदित्याह-पात्रकम्बलं-पात्रग्रहणादलाबुदारुमयादिपरिग्रहः, कम्बलग्रहणादूर्णासूत्रमयपरिग्रहः, तथा शय्यां-वसतिं द्विकालं त्रिकालं च, उच्चारभुवं च-अनापातवदादि स्थंडिलं तथा संस्तारकंतृणमयादिरूपं, अथवाऽऽसनं-अपवादगृहीतं पीठकादि प्रत्युपेक्षतेति ॥३५१॥
उच्चारं पासवणं, खेलं सिंघाणजल्लिअं । फासुअं पडिलेहित्ता, परिठ्ठाविज्ज संजए ॥३५२॥
तथा उच्चारंति, उच्चारं प्रश्रवणं श्लेष्म सिंघानं जल्लमिति प्रतीतानि, एतानि प्रासुकं प्रत्युपेक्ष्य स्थण्डिलमिति वाक्यशेषः, परिष्ठापयेदुत्सृजेत्संयत इति ॥३५२।।
उपाश्रयस्थानविधिरुक्तः, गोचरप्रवेशमधिकृत्याह१४२
श्रीदशवैकालिकम् ।
Page #160
--------------------------------------------------------------------------
________________
?
पविसित्तु परागारं पाणट्ठा भोअणस्स वा । जयं चिट्ठे मिअं भासे, न य रूवेसु मणं करे ॥३५३॥
पविसित्तुत्ति, प्रविश्य परागारं परगृहं, पानार्थं भोजनस्य वा ग्लानादेः औषधार्थं वा यतं - गवाक्षाद्यनवलोकयंस्तिष्ठेदुचितदेशे, मितं यतनया भाषेतागमनप्रयोजनादि, न रूपेषु - दातृकान्तादिषु मनः कुर्यादेवम्भूतान्येतानीति न मनो निवेशयेत्, रूपग्रहणं रसाद्युपलक्षणमिति ॥ ३५३॥
गोचरादिगत एव केनचित्तथाविधं पृष्टः एवं ब्रूयादित्याह - बहुति, अथवोपदेशाधिकार एव सामान्येनाह -
बहुं सुणेइ कन्नेहिं, बहुं अच्छी पिच्छ । न य दिट्टं सुअं सव्वं, भिक्खू अक्खाउमरिहइ ॥३५४॥ बहुति, बहु-अनेकप्रकारं शोभनाशोभनं श्रृणोति कर्णाभ्यां, शब्दजातमिति गम्यते, तथा बहु अनेकप्रकारमेव शोभनाशोभनभेदेनाऽक्षिभ्यां पश्यति, रूपजातमिति गम्यते, एवं न च दृष्टं श्रुतं सर्वं स्वपरोभयाहितमपि श्रुता ते पत्नी रुदतीत्येवमादि भिक्षुराख्यातुमर्हति, चारित्रोपघातित्वात् अर्हति च स्वपरोभयहितं दृष्टि (दृष्ट) स्ते राजानमुपशामयन् शिष्य इत्येवमादीति ॥३५४॥
एतदेव स्पष्टयन्नाह
सुअं वा जइ वा दिद्वं, न लविज्जोवघाइअं ।
न य केणइ उवाएणं, गिहिजोगं समायरे ॥३५५ ॥
सुयंति, श्रुतं वा अन्यतो यदि वा दृष्टं स्वयमेव न लपेन्न भाषेत, औपघातिकं- उपघातेन निर्वृत्तं तत्फलं वा, यथा - चौरस्त्वमित्यादि; अतोऽन्यल्लपेदपीति गम्यते, तथा न च केनचिदुपायेन सूक्ष्मयापि भङ्गया गृहियोगं-गृहिसम्बन्धं तद्बालग्रहणादिरूपं गृहिव्यापारं वा प्रा (आ) श्रीदशवैकालिकम् ।
१४३
Page #161
--------------------------------------------------------------------------
________________
रंभरूपं समाचरेत्-कुर्यादिति ॥३५५॥ - - -
निट्ठाणं रसनिज्जूढं, भद्दगं पावगंति वा । पुट्ठो वावि अपुट्ठो वा, लाभालाभं न निदिसे ॥३५६॥
किंच-निट्ठाणंति, निष्ठानं-सर्वगुणोपेतं संभृतमन्नं रसनियूंढमेतद्विपरीतं कदशनं, एतदाश्रित्याद्यं भद्रकं द्वितीयं पापकमिति वा, पृष्टो वापि परेण कीदृग्लब्धमित्यपृष्टो वा स्वयमेव लाभालाभं निष्ठानादेन निर्दिशेद्, अद्य साधु लब्धमसाधु वा शोभनमिदं अपरमशोभनं वेति ॥३५६॥
न य भोअणंमि गिद्धो, चरे उंछं अयंपिरो । अफासुअं न भुंजिज्जा, कीअमुद्देसिआहडं ॥३५७॥
किंच-न येति, न च भोजने गृद्धः सन्विशिष्टवस्तुलाभायेश्वरादिषु कुलेषु मुखमङ्गलिकया चरेत्, अपितु उञ्छं भावतो-ज्ञाताज्ञातमजल्पनशीलो धर्मलाभमात्राभिधायी चरेत्, तत्राप्यप्रासुकं-सचित्तं सन्मिश्रादि कथंचिद्गृहीतमपि न भुञ्जीत, तथा क्रीतमौद्देशिकाहृतं प्रासुकमपि न भुञ्जीत, एतद्विशोध्यविशोधिकोट्युपलक्षणमिति ॥३५७॥
संनिहिं च न कुब्विज्जा, अणुमायंपि संजए । मुहाजीवी असंबद्धे, हविज्ज जगनिस्सिए ॥३५८॥
संनिहिं चेति, सन्निधिं च प्रानिरूपितस्वरूपां न कुर्यादणुमात्रमपि-स्तोकमात्रमपि, संयतः-साधुः, तथा मुधाजीवीति पूर्ववत्, असम्बद्धः पद्मिनीपत्रोदकवद् गृहस्थैः एवंभूतः सन् भवेत् जगन्निश्रितश्चराचरसंरक्षणप्रतिबद्ध इति ॥३५८॥
लूहवित्ती सुसंतुट्टे, अप्पिच्छे सुहरे सिआ । आसुरत्तं न गच्छिज्जा, सुच्चा णं जिणसासणं ॥३५९॥
किंच-लूहत्ति, रूक्षैः वल्लचनकादिभिर्वृत्तिरस्येति रुक्षवृत्तिः १४४
श्रीदशवैकालिकम् ।
Page #162
--------------------------------------------------------------------------
________________
सुसन्तुष्टो येन वा तेन वा सन्तोषगामी, अल्पेच्छो न्यूनोदरतया आहारपरित्यागी, सुभरः स्यादल्पेच्छत्वादेव दुर्भिक्षादाविति फलं, प्रत्येकं वा स्यादिति क्रियायोगः, रूक्षवृत्तिः स्यादित्यादि, तथा आसुरत्वं-क्रोधभावं न गच्छेत् क्वचित् स्वपक्षादौ श्रुत्वा जिनशासनं-क्रोधविपाकप्रतिपादकं वीतरागवचनं, जहा-"चउहि ठाणेहिं जीवा आसुरत्ताए कम्मं पकरिति, तंजहा-कोहसीलयाए पाहुडसीलयाए जहा ठाणे जाव जं णं मए एस पुरिसे अण्णाणी मिच्छादिट्ठी अक्कोसइ हणइ वा तं ण मे एस किंचि अवरज्झइत्ति, किं तु मम एयाणि वेयणिज्जाणि कम्माणि अवरझंतित्ति सम्ममहियासमाणस्स निज्जरा एव भविस्सइ" त्ति ॥३५९॥
कन्नसुक्खेहिं सद्देहि, पेम्मं नाभिनिवेसए । दारुणं कक्कसं फासं, कारण अहिआसए ॥३६०॥
तथा कन्नति, कर्णसौख्यहेतवः-कर्णसौख्याः शब्दा-वेणुवीणादिसम्बन्धिनः तेषु प्रेम-रागं नाभिनिवेशयेत्-न कुर्यादित्यर्थः, तथा दारुणमनिष्टं कर्कशं-कठिनं स्पर्शमुपनतं सन्तं कायेनाधिसहेत्, न तत्र द्वेषं कुर्यात्, इत्यनेनाद्यन्तयो रागद्वेषनिराकरणेन सर्वेन्द्रियविषयेषु रागद्वेषप्रतिषेधो वेदितव्य इति ॥३६०॥
खुहं पिवासं दुस्सिज्ज, सीउण्हं अरइं भयं । अहिआसे अव्वहिओ, देहदुक्खं महाफलं ॥३६१॥
किंच-खुहत्ति, क्षुधं-बुभुक्षां, पिपासां-तृषं, दुःशय्या-विषमभूम्यादिरूपां, शीतोष्णं-प्रतीतं, अरति-मोहनीयोद्भवां, मेवादिसमुत्थमतिसहेदेतत्सर्वमेव अव्यथितोऽदीनमनाः सन्, देहे दुःख महाफलं संचिन्त्येति वाक्यशेषः, तथा च शरीरे सत्येतदुःखं, शरीरं चाऽसारं, सम्यगतिसह्यमानं च मोक्षफलमेवेदमिति ॥३६१।।
श्रीदशवैकालिकम् ।
१४५
Page #163
--------------------------------------------------------------------------
________________
अत्थंगयंमि आइच्चे, पुरत्था अ अणुग्गए । आहारमइयं सव्वं, मणसावि ण पत्थए ॥३६२॥
किंच-अत्यंति, अस्तं गते आदित्ये-अस्तपतं प्राप्ते अदर्शनीभूते वा पुरस्तात् चानुद्गते-प्रत्यूषस्यनुदित इत्यर्थः, आहारात्मकं सक्निरवशेषमाहारजातं मनसापि न प्रार्थयेत् किमङ्ग पुनर्वाचा कर्मणा वेति ॥३६२॥
दिवाप्यलभ्यमानेऽप्याहारे किमित्याहअतिंतिणे अचवले, अप्पभासी मिआसणे । हविज्ज उअरे दंते, थोवं लई न खिसए ॥३६३॥
अतिंतिणेत्ति, अतिन्तिनो भवेत्, अतिन्तिनो नामालाभेऽपि नेषद्यत्किञ्चनभाषी, तथा अचपलो भवेत्-सर्वत्र स्थिर इत्यर्थः, तथा अल्पभाषी-कारणे परिमितवक्ता, तथा मिताशन:-मितभोक्ता भवेदित्येवंभूतो भवेत्, तथोदरे दान्तो येन वा तेन वा वृत्तिशीलः, तथा स्तोकं लब्ध्वा न खिसयेत्-देयं दातारं वा न हेलयेदिति ॥३६३।।
मदवजनार्थमाहन बाहिरं परिभवे, अत्ताणं न समुक्कसे । सुअलाभे न मज्जिज्जा, जच्चा तवस्सिबुद्धीए ॥३६४॥
न बाहिरंति, न बाह्यमात्मनोऽन्यं परिभवेत्तथाऽऽत्मानं न समुत्कर्षयेत्, सामान्येनेत्थंभूतोऽहमिति, श्रुतलाभाभ्यां न मायेत, पण्डितो लब्धिमानहं इत्येवं तथा जात्या तपस्त्वेन बुद्धया वा न माद्येतेति वर्तते, जातिसम्पन्नः तपस्वी बुद्धिमान् अहमित्येवं, उपलक्षणं चैतत्कुलबलरूपाणां, कुलसम्पन्नो बलसम्पन्नोऽहं, रूपसम्पन्नोऽहमित्येवं न माद्येदिति ॥३६४॥
श्रीदशवैकालिकम् ।
१४६
Page #164
--------------------------------------------------------------------------
________________
ओघत आभोगानाभोगसेवितार्थमाह
से जाणमजाणं वा, कट्टु आहम्मिअं पयं । संवरे खिप्पमप्पाणं, बीअं तं न समायरे ॥ ३६५॥
सेति, स- साधुः जानन्न - जानन्वा - आभोगतोऽनाभोगतश्चेत्यर्थः, कृत्वा आधार्मिकं पदं कथञ्चि द्रागद्वेषाभ्यां मूलोत्तरगुणविराधनमिति भाव:, संवरेत्क्षिप्रमात्मानं भावतो निवर्त्याऽऽलोचनादिना प्रकारेण, तथा द्वितीयं पुनस्तन्न समाचरेदनुबन्धदोषादिति ॥ ३६५॥
अणायारं परक्कम्म, णेव गूहे न निण्हवे । सुई सया वियडभावे, असंसत्ते जिइंदिए ॥ ३६६॥
एतदेवाह - अणायारं ति, अनाचारं - सावद्ययोगं पराक्रम्य - आसेव्य गुरुसकाशे आलोचयन्न निगूहेत- न निह्नवीत, तत्र गूहनं - किञ्चित्कथनं, निह्नव-एकान्तापलापः, किंविशिष्ट: सन्नित्याह- शुचिः - अकलुषमतिः सदा विकटभावः - प्रकट - भावः, असंसक्तः - अप्रतिबद्धः क्वचिज्जितेन्द्रियो जितेन्द्रियप्रमादः सन्निति ॥ ३६६ ॥
अमोहं वयणं कुज्जा, आयरियस्स महप्पणो । तं परिगिज्झ वायाए, कम्मुणा उववायए ॥ ३६७॥
तथा - अमोहंति, अमोघं - अवन्ध्यं वचनमिदं कुर्वित्यादिरूपं कुर्यादित्येवमित्यभ्युपगमेन, केषामित्याह - आचार्याणां महात्मनां श्रुतादिभिर्गुणैः, तत्परिगृह्य वाचा एवमित्यभ्युपगमेन कर्मणोपपादयेत् क्रियया सम्पादयेदिति ॥ ३६७॥
अधुवं जीवियं नच्चा, सिद्धिमग्गं वियाणिया । विणियट्टिज्ज भोगेसु आउं परिमिअप्पणो ॥ ३६८ ॥
तथा अधुवंति, अध्रुवं-अनित्यं मरणाशङ्कि जीवितं सर्वभावनिबन्धनं ज्ञात्वा, तथा सिद्धिमार्ग- सम्यग्ज्ञानदर्शनचारित्रलक्षणं विज्ञाय श्रीदशवैकालिकम् ।
१४७
Page #165
--------------------------------------------------------------------------
________________
विनिवर्तेत भोगेभ्यो बन्धैकहेतुभ्यः, तथाऽध्रुवमप्यायुः परिमितं संवत्सरशतादिमानेन विज्ञायात्मनो विनिवर्तेत भोगेभ्य इति ॥३६८॥
बलं थामं च पेहाए, सद्धामारुग्गमप्पणो । खित्तं कालं च विन्नाय, तहप्पाणं निझुंजए ॥३६९॥
'बलं थामंति, बलं-शारीरिकं स्थाम-हस्तादिविशेषोत्थं पेहाए प्रेक्ष्य श्रद्धामारोग्यं आत्मनः, क्षेत्रं"चिक्खल्ल-पाणथंडिल्ले" त्यादि १३ गुणोपेतं विज्ञायात्मनः कालं-यौवनादिवयोरूपं नियोजयेद्धर्मे ॥३६९।।
उपदेशाधिकारे प्रक्रान्ते इदमेव समर्थयन्नाहजरा जाव न पीडेई, वाही जाव न वड्डई । जाविंदिआ न हायंति, ताव धम्मं समायरे ॥३७०॥
जरत्ति, जरा-वयोहानिलक्षणा यावन्न पीडयति, व्याधिःक्रियासामर्थ्यशत्रुर्यावन्न वर्धते, यावदिन्द्रियाणि-क्रियासामर्थ्यो-पकारीणि श्रोत्रादीनि न हीयन्ते तावदत्रान्तरे प्रस्ताव इतिकृत्वा धर्मं समाचरेच्चारित्रधर्ममिति ॥३७०॥
तदुपायमाहकोहं माणं च मायं च, लोभं च पाववड्ढणं । वमे चत्तारि दोसे उ, इच्छंतो हिअमप्पणो ॥३७१॥
कोहंति, क्रोधं मानं च मायां च, लोभं च पापवर्धनं, सर्व एते पापहेतव इति पापवर्धनव्यपदेशः, यतश्चैवमतो वमेच्चतुरो दोषान् एतानेव क्रोधादीन् हितमिच्छन्नात्मनः, एतद्वमने हि सर्वसम्पदिति ॥३७१॥
अवमने त्विह लोके एवापायमाह
१. बृहल्लघुवृत्त्योरव्याख्याता अन्यकृतेति १४८
श्रीदशवैकालिकम् ।
Page #166
--------------------------------------------------------------------------
________________
कोहो पीइं पणासेइ, माणो विणयनासणो । माया मित्ताइं (णि) नासेइ, लोभो सव्वविणासणो ॥३७२॥
कोहत्ति, क्रोधः-प्रीतिं प्रणाश-यति, क्रोधान्धवचनतस्तदुच्छेददर्शनात्, मानो-विनयनाशनः, अवलेपेन मूर्खतया तदकरणोपलब्धेः, माया-मित्राणि नाशयति, कौटिल्यवर्तिन-स्त्यागदर्शनात्, लोभःसर्वविनाशनः, तत्त्वतस्त्रयाणामपि तद्भावभावि-त्वादिति ॥३७२।।
यत एवमतःउवसमेण हणे कोहं, माणं मद्दवया जिणे । मायं चऽज्जवभावेण, लोभं संतोसओ जिणे ॥३७३॥
उवसमेणंति, उपशमेन-क्षान्तिरूपेण हन्यात्क्रोधं, उदयनिरोधोदयप्राप्ताऽफलीकरणेन, एवं मानं मार्दवेन-अनुत्सृ(च्छुि)ततया जयेत्, उदयनिरोधादिनैव, मायां चाजवभावेनाशठतया जयेदुदयनिरोधादिनैव, एवं लोभं सन्तोषतः निःस्पृहत्वेन जयेत्तदुदयनिरोधोदयप्राप्ताऽफलीकरणेनेति ॥३७३॥
क्रोधादीनामेव परलोकापायमाहकोहो य माणो य अणिग्गहीया,
माया य लोभो य पवड्डमाणा। चत्तारि एए कसिणा कसाया,
__ सिंचंति मूलाई पुणब्भवस्स ॥३७४॥
कोहत्ति, क्रोधश्च मानश्चानिगृहीतौ-उच्छृङ्खलौ, माया च लोभश्च विवर्धमानौ-वृद्धि गच्छन्तौ, चत्वार एते क्रोधादयः कृत्स्नाः -सम्पूर्णाः, कृष्णा वा-क्लिष्टाः कषायाः सिञ्चन्त्यशुभभावजलेन मूलानि तथाविधकर्मरूपाणि पुनर्भवस्यपुनर्जन्मतरोरिति ॥३७४॥
-
श्रीदशवैकालिकम् ।
१४९
Page #167
--------------------------------------------------------------------------
________________
यत एवमतः कषायनिग्रहार्थमिदं कुर्यादित्याहरायणिएसु विणयं पउंजे,
धुवसीलयं सययं न हावइज्जा । कुम्मुव्व अल्लीणपलीणगुत्तो,
__परक्कमिज्जा तवसंजमंमि ॥३७५॥ रायणिएत्ति, रत्नाधिकेषु-चिरदीक्षितादिषु विनयं-अभ्युत्थानादिरूपं प्रयुञ्जीत, तथा ध्रुवशीलतां-अष्टादशशीलाङ्गसहस्त्रपालनरूपां, सततंअनवरतं यथाशक्त्या न हापयेत्, तथा कूर्म इव-कच्छप इव आलीनप्रलीनगुप्तः अङ्गोपाङ्गानि सम्यक्संयम्येत्यर्थः, पराक्रमेत-प्रवर्तेत तपःसंयमे-तपःप्रधाने संयमे इति ॥३७५।।
निदं च न बहु मन्निज्जा, सप्पहासं विवज्जए । मिहो कहाहिं न रमे, सज्झायंमि रओ सया ॥३७६॥
किं च-निदं चेति, निद्रां च न बहु मन्येत न प्रकामशायी स्यात्, सप्रहासं च-अतीव-प्रहासरूपं विवर्जयेत्, मिथःकथासु-राहस्यिकीषु न रमेत, स्वाध्याये-वाचनादौ रतः सदा, एवंभूतो भवेदिति ॥३७६॥
जोगं च समणधम्मंमि, मुंजे अणलसो धुवं । जुत्तो य समणधम्ममि, अटुं लहइ अणुत्तरं ॥३७७॥
तथा-जोगं चेति, योगं च त्रिविधं-मनोवाक्कायव्यापारं श्रमणधर्मेक्षान्त्यादिलक्षणे युञ्जीत अनलसः-उत्साहवान्, ध्रुवं-कालाद्यौचित्येन नित्यं सम्पूर्णं सर्वत्र प्रधानोपसर्जनभावेन वा, अनुप्रेक्षाकाले मनोयोगं, अध्ययनकाले वाग्योगं प्रत्युपेक्षणाकाले काययोगमिति, फलमाह-युक्त एवं व्यापृतः श्रमणधर्मे दशविधे अर्थं लभते-प्राप्नोत्यनुत्तरं भावार्थं ज्ञानादिरूपमिति ॥३७७॥
१५०
श्रीदशवैकालिकम् ।
Page #168
--------------------------------------------------------------------------
________________
एतदेवाहइहलोगपारत्तहिअं, जेणं गच्छइ सुग्गई । बहुस्सुयं पज्जुवासिज्जा, पुच्छिज्जत्थविणिच्छयं ॥३७८॥
इहलोएत्ति, इहलोकपरत्रहितमिहाऽकुशलप्रवृत्तिदुःखनिरोधेन परत्र कुशलानुबन्धतः, उभयलोकहितमित्यर्थः, येनार्थेन ज्ञाना-दिना करणभूतेन गच्छति सुगति, पारम्पर्येण सिद्धिमित्यर्थः, उपदेशाधिकारे उक्तव्यतिकरसाधनोपायमाह-बहुश्रुतं-आग्रमवृद्धं पर्युपासीत-सेवेत, सेवमानश्च पृच्छेदर्थविनिश्चयमपायरक्षकं कल्याणावहं वाऽर्थावितथभावमिति ॥३७८॥
हत्थं पायं च कायं च, पणिहाय जिइंदिए । अल्लीणगुत्तो निसिए, सगासे गुरुणो मुणी ॥३७९॥
पर्युपासीनश्च-हत्थंति, हस्तं पादं च कायं च प्रणिधायेति संयम्य जितेन्द्रियो निभृतो भूत्वा आलीनगुप्तो निषीदेत्, ईषल्लीन उपयुक्त इत्यर्थः, सकाशे गुरोर्मुनिरिति ॥३७९॥
न पक्खओ न पुरओ, नेव किच्चाण पिट्ठओ । न य ऊरूं समासिज्जा, चिट्ठिज्जा गुरुणंतिए ॥३८०॥
किं च-न पक्खउत्ति, न पक्षतः- पार्श्वतः, न पुरतो-ऽग्रतो नैव कृत्यानामाचार्याणां पृष्ठतो मार्गतो निषीदेदिति वर्तते, यथासंख्यमविनयवन्दमानान्तरायादर्शनादिदोषप्रसङ्गात्, न चोरूं समाश्रित्योरोरुपमूलं कृत्वा तिष्ठेद्र्वन्तिके, अविनयादिदोषप्रसङ्गादिति ॥३८०॥
उक्तः कायप्रणिधिर्वाप्रणिधिमाहअपुच्छिओ न भासिज्जा, भासमाणस्स अंतरा । पिट्टिमंसं न खाइज्जा, मायामोसं विवज्जए ॥३८१॥
अपुच्छिउत्ति, अपृष्टो निष्कारणं न भाषेत, भाषमाणस्य चान्तरेण न भाषेत, नेदमित्थं किं तद्देवमिति, तथा पृष्ठिमांसं श्रीदशवैकालिकम् ।
१५१
Page #169
--------------------------------------------------------------------------
________________
परोक्षदोषकीर्तनरूपं न खादेत् न भाषेत, मायामृषांमायाप्रधानां मृषावाचं विवर्जयेदिति ॥३८१॥
अप्पत्तियं जेण सिया, आसु कुप्पिज्ज वा परो । सव्वसो तं न भासिज्जा, भासं अहियगामिणि ॥ ३८२॥ किंच - अप्पत्तियन्ति, अप्रीतिर्येन स्यादिति प्राकृतशैल्या येनेति - यया भाषया भाषितया अप्रीतिमात्रं भवेत्, तथा आशु शीघ्रं, कुप्येद्वा परो रोषकार्यं दर्शयेत् सर्वशः सर्वावस्थासु तामित्थंभूतां न भाषेत भाषां, अहितगामिनीमुभयलोकविरुद्धामिति ॥ ३८२॥
भाषणोपायमाह
दिवं मिअं असंदिद्धं, पडिपुन्नं विअं जिअं । अयंपिरमणुव्विग्गं, भासं निसिर अत्तवं ॥ ३८३॥
दिति, दृष्टां - दृष्टार्थ - विषयां मितां - स्वरूपप्रयोजनाभ्यामसंदिग्धांनिःशंकितां प्रतिपूर्णां स्वरादिभिर्व्यक्तां - अलल्लां जितां परिजि (चि) तामजल्पनशीलां नोच्चैर्लग्नविलग्नामनुद्विग्नां नोद्वेगकारिणीमेवंभूतां भाषां निसृजेत् ब्रूयादात्मवान् सचेतन इति ॥३८३॥
प्रस्तुतोपदेशाधिकार एवेदमाह
दिट्ठिवायमहिज्जगं ।
आयारपन्नत्तिधरं, वायविक्खलिअं नच्चा, न तं उवहसे मुणी ॥ ३८४॥
आयारेति, आचारप्रज्ञप्तिधरमिति आचारधरः स्त्रीलिङ्गादीनि जानाति प्रज्ञप्तिधरस्तान्येव सविशेषाणीत्येवंभूतं तथा दृष्टिवादमधीयानं प्रकृतिप्रत्ययलोपागमवर्णविकारादिवेदिनं वाग्विस्खलितं ज्ञात्वा विविधमनेकैः प्रकारैः लिंगभेदादिभिः स्खलितं विज्ञाय न तमाचारादिधरमुपहसेन्मुनिः, अहो नु खल्वाचारादिधरस्य वाचि कौशल - मित्येवं, इह च दृष्टिवादमधीयानमित्युक्तमत इदं गम्यते नाधीतदृष्टिवादं, तस्य श्रीदशवैकालिकम् ।
१५२
Page #170
--------------------------------------------------------------------------
________________
ज्ञानाप्रमादातिशयतः स्खलनाऽसम्भवात् यद्येवंभूतस्यापि स्खलितं सम्भवति न चैनमित्युपहसेदित्युपदेशस्ततोऽन्यस्य सुतरां सम्भवति, नासौ हसितव्य इति ॥ ३८४॥
नक्खत्तं सुमिणं जोगं, निमित्तं मंतभेसजं । गिहिणो तं न आइक्खे, भूयाहिगरणं पयं ॥ ३८५ ॥
किंच - नक्खत्तंति, गृहिणा पृष्टः सन् नक्षत्रं- अश्विन्यादि, स्वप्नंशुभाशुभफलमनुभूतादि योगं - वशीकरणादि निमित्तमतीतादि मन्त्रंवृश्चिकमन्त्रादि भेषजं - अतीसाराद्यौषधं, गृहिणां असंयतानां तदेतन्नाचक्षीत, किंविशिष्टमित्याह - भूताधिकरणं पदमिति भूतानि - एकेन्द्रियादीनि संघट्टनादिनाऽधिक्रियन्तेऽस्मिन्निति, ततश्च तदप्रीतिपरिहारार्थमित्येवं ब्रूयात् - अनधिकारोऽत्र तपस्विनामिति ॥ ३८५ ॥
अन्नट्ठे पगडं लयणं, भइज्ज सयणासणं । उच्चारभूमिसंपन्नं, इत्थी सुविवज्जियं ॥ ३८६॥
किंच अन्नद्वंति, अन्यार्थं प्रकृतं न साधुनिमित्तमेव निवर्तितं, लयनं स्थानं वसतिरूपं भजेत्-सेवेत, शयनासनमित्यन्यार्थं प्रकृतं संस्तारकपीठकादि सेवेतेत्यर्थः, एतदेव विशेष्यते - उच्चारभूमिसम्पन्नंउच्चारप्रश्रवणादिभूमियुक्तं, तद्रहिते असकृत्तदर्थं निर्गमनादिदोषात्तथा स्त्रीपशुविवर्जितमिति, एकग्रहणे तज्जातीयग्रहणात् स्त्रीपशुपण्डकविवर्जितं रूपा (स्त्र्या) द्यालोकनादिरहितमिति ॥३८६ ॥
तदित्थंभूतं लयनं सेवमानस्य धर्मकथाविधिमाह
विवित्ता य भवे सिज्जा, नारीणं न लवे कहं । गिहिसंथवं न कुज्जा, कुज्जा साहूहिं संथवं ॥३८७॥ विवित्ता यत्ति, विविक्ता च तदन्यसाधुभिर्विवर्जिता, चशब्दात्तथाविधभुजङ्गप्रायैकपुरुषसंयुक्ता भवेच्छय्या - वसत्यादि ततो
श्रीदशवैकालिकम् ।
१५३
Page #171
--------------------------------------------------------------------------
________________
नारीणां-स्त्रीणां न कथयेत्कथां, शङ्कादिदोषप्रसङ्गादौचित्यं विज्ञाय पुरुषाणां तु कथयेत्, अविविक्तायां नारीणामपीति, तथा गृहिसंस्तवंगृहिपरिचयं न कुर्यात्तत्स्नेहादि-दोषसम्भवात्, कुर्यात्साधुभिः सह संस्तवं-परिचयं, कल्याणमित्रयोगेन कुशलपक्षवृद्धिभावत इति ॥३८७॥
कथंचिद्गृहिसंस्तवभावेऽपि स्त्रीसंस्तवो न कर्तव्य एवेत्यत्र कारणमाह
जहा कुक्कुडपोअस्स, निच्चं कुललओ भयं । एवं खु बंभयारिस्स, इत्थीविग्गहओ भयं ॥३८८॥
जहत्ति, यथा कुर्कुटपोतस्य-कुर्कुटशिशोनित्यं-सर्वकालं कुललतो मार्जाराद्भयं एवं ब्रह्मचारिणः साधोः स्त्रीविग्रहात्-स्त्रीशरीराद् भयं, विग्रहग्रहणं मृतविग्रहादपि भयख्यापनार्थमिति ॥३८८॥
यतश्चैवमतःचित्तभित्तिं न निज्झाए, नारिं वा सुअलंकिअं । भक्खरंपिव दट्ठणं, दिहिँ पडिसमाहरे ॥३८९॥
चित्तभिर्तिति, चित्रभिति-चित्रगतां स्त्रियं न निरीक्षेत-न पश्येत्, नारी वा सचेतनामेव स्वलकृतां, उपलक्षणमेतद-नलङ्कृतां च न निरीक्षेत, कथंचिद्दर्शनयोगेऽपि भास्करमिवादित्यमिव दृष्ट्वा दृष्टि प्रतिसमाहरेत्-द्रागेव निवर्तयेदिति ॥३८९॥
किं बहुना ? हत्थपायपडिच्छिन्नं, कण्णनासविगप्पिअं । अवि वाससयं नारिं, बंभचारी विवज्जए ॥३९०॥
हत्थत्ति, हस्तपादप्रतिच्छिन्नां-प्रतिच्छिन्नहस्तपादां कर्णनासाविकृतामिति-विकृतकर्णनासामपि वर्षशतिकां नारी, एवं वृद्धामपि किमङ्ग पुनस्तरुणी ?, तां तु सुतरामेव, ब्रह्मचारी-चारित्रधनो महाधन १५४
श्रीदशवैकालिकम् ।
Page #172
--------------------------------------------------------------------------
________________
इव तस्करान्विवर्जयेदिति ॥३९०॥
विभूसा इत्थिसंसग्गो, पणीअं रसभोअणं । नरस्सऽत्तगवेसिस्स, विसं तालउडं जहा ॥३९१॥
अपिच-विभूसेति, विभूषा-वस्त्रादिराढा, स्त्रीसंसर्ग:-येन केनचित्प्रकारेण स्त्रीसम्बन्धः, प्रणीतरसभोजनं-गलत्स्नेहरसाभ्यवहारः, एतत्सर्वमेव विभूषादि नरस्यात्मगवेषिणः-आत्महितान्वेषणपरस्य विषं । तालपुटं यथा-तालमात्रव्यापत्तिकरविषकल्पमहितमिति ॥३९१॥
अंगपच्चंगसंठाणं, चारुल्लविअपेहि । इत्थीणं तं न निज्झाए, कामरागविवड्ढणं ॥३९२॥
किंच-अंगपच्चंगेति, अङ्गप्रत्यङ्गसंस्थानमिति, अङ्गानिशिरःप्रभृतीनि प्रत्यङ्गानि-नयनादीनि एतेषां संस्थानं-विन्यासविशेषं, तथा चारु-शोभनं लपितप्रेक्षितं-लपितं-जल्पितं प्रेक्षितं-निरीक्षितं स्त्रीणां सम्बन्धि, तदङ्गप्रत्यङ्गसंस्थानादि न निरीक्षेत-न पश्येत्, कुत इत्याहकामरागविवर्धनमिति, एतद्धि निरीक्ष्यमाणं मोहदोषान्मैथुनाभिलाषं वर्धयति, अत एवास्य प्राक् स्त्रीणां निरीक्षणप्रतिषेधात् गतार्थतायामपि प्राधान्यख्यापनार्थो भेदेनोपन्यास इति ॥३९२॥
विसएसु मणुन्नेसु, पेमं नाभिनिवेसए ।
अणिच्चं तेसिं विनाय, परिणामं पुग्गलाण उ ॥३९३॥ किंच-विसएसुत्ति, विषयेषु-शब्दादिषु, मनोज्ञेषु-इन्द्रियानुकूलेषु, प्रेमं-रागं नाभिनिवेशयेत्-न कुर्यात्, एवममनोज्ञेषु द्वेषं, आह-उक्तमेवेदं प्राक् "कन्नसोक्खेहीत्यादौ" (गा.३६०) किमर्थं पुनरुपन्यास इति ?, उच्यते-कारणविशेषाभिधानेन विशेषोपलम्भार्थमिति, आह च-अनित्यमेवपरिणामानित्यतया तेषां-पुद्गलानां, तुशब्दात् शब्दादिविषयसम्बन्धिनामितियोगः, विज्ञाय-अवेत्य जिनवचनानुसारेण, किमित्याह-परिणाम
श्रीदशवैकालिकम् ।
१५५
Page #173
--------------------------------------------------------------------------
________________
पर्यायान्तरापत्तिलक्षणं, ते हि मनोज्ञा अपि क्षणादमनोज्ञतया परिणमन्ति, अमनोज्ञा अपि मनोज्ञतयेति, तुच्छं रागद्वेषयोर्निमित्तमिति ॥ ३९३॥
पोग्गलाणं परीणामं, तेसिं नच्चा जहा तहा । विणीअतण्हो विहरे, सीईभूएण अप्पणा ॥३९४॥
एतदपि स्पष्टयन्नाह-पोग्गलाणं ति, पुद्गलानां - शब्दादि-विषयान्तर्गतानां परिणाममुक्तलक्षणं तेषां ज्ञात्वा - विज्ञाय यथा मनोज्ञेतररूपतया भवन्ति तथा ज्ञात्वा विनीततृष्णः - अपेताभिलाषः शब्दादिषु विहरेत, शीतीभूतेन - क्रोधाद्यग्न्युपगमात् प्रशान्तेनात्मनेति ॥ ३९४॥
जाइ सद्धाइ निक्खतो, परिआयाणमुत्तमं । तमेव अणुपालिज्जा, गुणे आयरिअसंमए ॥ ३९५ ॥ किंच - जाइत्ति, यया श्रद्धया - प्रधानगुणस्वीकरणरुपया निष्क्रान्तोऽविरतिजम्बालात्, पर्यायस्थानं प्रव्रज्यारूपं उत्तमं प्रधानं प्राप्त इत्यर्थः, तामेव श्रद्धामप्रतिपतितया प्रवर्धमानामनुपालयेद्यनेन, क्वेत्याह-गुणेषुमूलगुणादिलक्षणेषु आचार्यसंमतेषु - तीर्थंकरादिबहुमतेषु, अन्ये तु श्रद्धाविशेषणमित्येतद्वयाचक्षते, तामेव श्रद्धामनुपालयेदुणेषु, किंभूतां - आचार्यसम्मतां, न तु स्वाग्रहकलङ्कितामिति ॥ ३९५ ॥
आचारप्रणिधिफलमाह
तवं चिमं संजमजोगयं च,
१५६
सज्झायजोगं च सया अट्ठिए ।
सूरे व सेणाइ समत्तमाउहे,
अलमप्पणो होइ अलं परेसि ॥ ३९६ ॥
तवं चिमंति, तपश्चेदमनशनादिरूपं साधु लोकप्रतीतं संयमयोगं
-
च पृथिव्यादिविषयं संयमव्यापारं च स्वाध्यायादियोगं च - वाचनादिव्यापारं सदा सर्वकालमधिष्ठाता - तपः प्रभृतीनां कर्तेत्यर्थः इह
श्रीदशवैकालिकम् ।
Page #174
--------------------------------------------------------------------------
________________
च तपोऽभिधानात्तद्ग्रहणेऽपि स्वाध्याययोगस्य प्राधान्यख्यापनार्थं भेदेनाऽभिधानमिति । स एवंभूतः शूर इव-विक्रान्तभट इव सेनयाचतुरङ्गरूपया इन्द्रियकषायादिसेनया निरुद्धः सन् समाप्तायुधःसंपूर्णतपःप्रभृतिखड्गाद्यायुधः, अलं-अत्यर्थमात्मनो भवति, संरक्षणायै अलं च परेषां निवा(राक)रणायेति ॥३९६॥
एतदेव स्पष्टयन्नाहसज्झायसज्झाणरयस्स ताइणो,
अपावभावस्स तवे रयस्स । विसुज्झई जंसि मलं पुरेकडं,
समीरिअं रुप्पमलं व जोइणा ॥३९७॥ सज्झायति, स्वाध्याय एव सद्ध्यानं स्वाध्यायसद्ध्यानं तत्र रतस्य-आसक्तस्य त्रातुः-स्वपरोभयत्राणशीलस्य अपापभावस्यलब्ध्याद्यपेक्षारहिततया शुद्धचितस्य तपसि-अनशनादौ यथाशक्त्या, रतस्य विशुद्ध्यते अपैति, यदस्य साधोर्मलं-कर्ममलं पुराकृतं-जन्मान्तरोपात्तं, दृष्टान्तमाह-समीरितं-प्रेरितं, रूप्य-मलमिव ज्योतिषा-अग्निनेति ॥३९७॥ से तारिसे दुक्खसहे जिइंदिए,
सुएण जुत्ते अममे अकिंचणे । विरायई कम्मघणंमि अवगए,
कसिणब्भपुडावगमे व चंदिमि ॥३९८॥ त्तिबेमि ॥ इइ आयारपणिहिणामज्झयणं अट्ठमं समत्तं ८॥ ततश्च-से तारिसेत्ति, स तादृश अनन्तरोदितगुणयुक्तः साधुर्मुःखसहः-परीषहजेता, जितेन्द्रियः-पराजितश्रोत्रेन्द्रियादिः, श्रुतेन युक्तोविद्यावानित्यर्थः, अममः-सर्वत्र ममत्वरहितः, अकिञ्चनो-द्रव्यभावकिञ्चनरहितः, विराजते-शोभते, कर्मघने-ज्ञानावरणीयादिकर्ममेघे अपगते
श्रीदशवैकालिकम् ।
१५७
Page #175
--------------------------------------------------------------------------
________________
सति, निदर्शनमाह- कृत्स्नाभ्रपुटापगमे इव चन्द्रमा इति यथा कृत्स्ने अभ्रपुटे कृष्णे वा अपगते सति चन्द्रमा विराजते शरदि, तद्वदसावपगतकर्म्मघनः समासादितकेवलालोको विराजते ॥ ३९८ ॥ ब्रवीमीति पूर्ववत् ॥
इत्याचारप्रणिध्याख्यमष्टममध्ययनं समाप्तम् ॥
蛋蛋蛋
अथ विनयसमाधिनाम नवमं अध्ययनम् ।
व्याख्यातमाचारप्रणिध्यध्ययनम् । अधुना विनयसमाध्या - ख्यमारभ्यते-अस्य चायमभिसम्बन्धः- इहानन्तराध्ययने निरवद्यं वच आचारे प्रणिहितस्य भवतीति, तत्र यत्नवता भवितव्यमित्येतदुक्तं, इह त्वाचारप्रणिहितो यथोचितविनयसंपन्न एव भवतीत्येतदुच्यते । उक्तं च-“आयारपणिहाणंमि, से सम्मं वट्टई बुहे । णाणाईणं विणीए जे, मुक्खट्ठा निव्विगिच्छए ॥१॥" इत्यनेन सम्बन्धेनायातमिदमध्ययनमिति
थंभा व कोहा व मयप्पमाया,
गुरुस्सगासे विणयं न सिक्खे ( तिइ ) सो चेव उ तस्स अभूइभावो,
फलं व कीअस्स वहाय होइ ॥ ३९९ ॥
थंभा वेत्यादि, स्तम्भाद्वा मानाद्वा जात्यादिनिमित्तात् क्रोधाद्वाअक्षान्तिलक्षणात्, मायाप्रमादादिति, मायातो - निकृतिरूपायाः प्रमादात्निद्रादेः सकाशात् किमित्याह - गुरोः सकाशे - आचार्यादेः समीपे विनयमासेवनाशिक्षादिभेदभिन्नं न शिक्षते नोपादत्ते, तत्र स्तम्भात् कथमहं जात्यादिमान् जात्यादिहीनसकाशे शिक्षामीति, एवं क्रोधात्क्वचिद्वितथकरणचोदितो रोषाद्वेति मायातः 'शूलं मे बाधत' इत्यादिव्याजेन, प्रमादात् प्रक्रान्तोचितमनवबुद्ध्यमानो निद्रादिव्यासङ्गेन, स्तम्भादिक्रमोपन्याश्रीदशवैकालिकम् ।
१५८
Page #176
--------------------------------------------------------------------------
________________
सश्चेत्थमेवामीषां विनयविघ्नहेतुतामाश्रित्य प्राधान्यख्यापनार्थः, तदेवं स्तम्भादिभ्यो गुरोः सकाशे विनयं न शिक्षते, अन्ये तु पठन्ति-गुरोः सकाशे विनये न तिष्ठति-विनये न वर्तते, विनयं नासेवत इत्यर्थः । इह च स एव तु स्तंभादिविनयशिक्षाविघ्नहेतुस्तस्य जडमतेः, अभूतिभाव इति-अभूतेर्भावोऽभूतिभावः, असंपद्भाव इत्यर्थः, किमित्याह-वधाय भवति-गुणलक्षणभावप्राणविनाशाय भवति, दृष्टान्तमाह-फलमिव कीचकस्य-कीचको-वंशस्तस्य यथा फलं वधाय भवति, सति तस्मिंस्तस्य विनाशात्तद्वदिति ॥३९९॥ जे आवि मंदित्ति गुरूं विइत्ता,
डहरे इमे अप्पसुअत्ति नच्चा । हीलंति मिच्छं पडिवज्जमाणा,
करंति आसायण ते गुरूणं ॥४००॥ किंच-जे यावित्ति, ये चापि केचन द्रव्यसाधवोऽगम्भीराः, किमित्याह-मन्द इति गुरूं विदित्वा-क्षयोपशम-वैचित्र्यात् तन्त्रयुक्त्यालोचनाऽसमर्थः सत्प्रज्ञाविकल इति स्वमाचार्यं ज्ञात्वा । तथा कारणान्तरस्थापितमप्राप्तवयसं डहरोऽयं-अप्राप्तवयाः खल्वयं, तथा अल्पश्रुत इत्यनधीतागम इति विज्ञाय, किमित्याह-हीलयन्ति-सूयया असूयया वा खिसयन्ति, सूयया अतिप्रज्ञः त्वं वयोवृद्धो बहुश्रुत इति, असूयया तु मन्दप्रज्ञस्त्वमित्याद्यभिदधति, मिथ्यात्वं प्रतिपद्यमाना इति, गुरुन हीलनीय इति तत्त्वमन्यथाऽवगच्छतः कुर्वन्त्याशातनां-लघुतापादनरूपां ते-द्रव्य-साधवः गुरूणां-आचार्याणां, तत्स्थापनाया अबहुमानेन, एकगुह्यशातनायां सर्वेषामाशातनेति बहुवचनं, अथवा कुर्वन्त्याशातनां स्वसम्यग्दर्शनादि-भावापहासरुपां ते गुरुणां सम्बन्धिनी, तन्निमित्तत्वादिति ॥४००॥
श्रीदशवैकालिकम् ।
१५९
Page #177
--------------------------------------------------------------------------
________________
अतो न कार्या हीलनेत्याह- -- . . पयईइ मंदावि हवंति एगे,
डहरावि अ जे सुअबुद्धोववेआ । आयारमंतो गुणसुट्ठिअप्पा,
जे हीलिआ सिहिरिव भास कुज्जा ॥४०१॥ पगईए त्ति, प्रकृत्या-स्वभावेन कर्मवैचित्र्यात् मन्दा अपिसद्बुद्धिरहिता अपि भवन्त्येके-केचन वयोवृद्धा अपि, तथा डहरा अपि च-अपरिणता अपि च वयसा अन्ये अमन्दा भवन्तीति वाक्यशेषः, किंविशिष्टा इत्याह-ये श्रुतबुद्धयुपपेतास्तदा सत्प्रज्ञावन्तः, श्रुतेन बुद्धिभावेन वा भाविनी वृत्तिमाश्रित्य अल्पश्रुता इति, सर्वथा आचारवन्तः-ज्ञानाद्याचारसमन्विताः गुणसुस्थितात्मानः-गुणेषुसंग्रहोपग्रहादिषु सुष्ठु-भावसारं स्थित आत्मा येषां ते तथाविधाः, न हीलनीयाः, ये हीलिताः-खिसिताः शिखीव-अग्रिरिवेन्धनसङ्घातं भस्मसात्कुर्युः-ज्ञानादिगुण-सङ्घातमपनयेयुरिति ॥४०१॥
विशेषेण डहरहीलनादोषमाहजे आवि नागं डहरंति नच्चा,
आसायए से अहिआय होइ । एवायरिअंपि हु हीलयंतो,
निअच्छई जाइपहं खु मंदो ॥४०२॥ जे यावित्ति, यश्चापि कश्चिदज्ञो नागंसर्प, डहर इति-बाल इति, ज्ञात्वा-विज्ञाय आशातयति-कलिञ्चादिना कदर्थयति स-कदर्यमानो नागः से-तस्य कदर्थकस्य-अहिताय भवति, भक्षणेन प्राणनाशनात्, एष दृष्टान्तोऽयमर्थोपनयः-एवमाचार्यमपि कारणतोऽपरिणतमेव स्थापितं हीलयन् निर्गच्छति जातिपन्थानं-द्वीन्द्रियादिजातिमार्ग मन्दः-अज्ञः, संसारे
१६०
श्रीदशवैकालिकम् ।
Page #178
--------------------------------------------------------------------------
________________
परिभ्रमतीति ॥४०२॥
अत्रैव दृष्टान्तदाान्तिकयोर्महदन्तरमित्येतदाहआसीविसो वावि परं सुरुट्ठो,
किं जीवनासाउ परं नु कुज्जा ?। आयरिअपाया पुण अप्पसन्ना,
अबोहिआसायण नत्थि मुक्खो ॥४०३॥ आसीत्ति, आशीविषश्चापि-सर्पोऽपि परं सुरुष्टः सन्-सुक्रुद्धः सन् किं जीवितनाशात्मृत्योः परं नु कुर्यात् ? न किञ्चिदपीत्यर्थः, आचार्यपादाः पुनरप्रसन्ना हीलनया अनुग्रहेऽप्रवृत्ताः, किं कुर्वन्तीत्याहअबोधि-निमित्तहेतुत्वेन मिथ्यात्वसंहति, तदाशातनया मिथ्यात्वबन्धात्, यतश्चैवमतश्चाशातनया गुरोर्नास्ति मोक्षः, अबोधिसन्तानसम्बन्धेनानन्तसंसारिकत्वादिति ॥४०॥ जो पावगं जलिअमवक्कमिज्जा,
आसीविसं वावि हु कोवइज्जा। जो वा विसं खायइ जीविअट्ठी,
एसोवमाऽऽसायणया गुरूणं ॥४०४॥ किंच-जो पावगत्ति, यः पावकं-अग्रिं ज्वलितं सन्तं अपक्रामेत्अवष्टभ्य तिष्ठति, आशीविषं वापि हि-भुजङ्गमं वापि हि कोपयेत्रोषं ग्राहयेत्, यो वा विषं खादति जीवितार्थी-जीवितुकामः एषोपमा-अपायप्राप्तिं प्रति एतदुपमानं, आशातनया कृतया गुरूणां सम्बन्धिन्या, तद्वदपायो भवतीति ॥४०४॥
अत्र विशेषमाहसिया हु से पावय नो डहिज्जा,
___ आसीविसो वा कुविओ न भक्खे ।
श्रीदशवैकालिकम् ।
१६१
Page #179
--------------------------------------------------------------------------
________________
सिया विसं हालहलं न मारे, - -
न यावि मुक्खो गुरुहीलणाए ॥४०५॥ सिया हुत्ति, स्यात्-कदाचिन्मन्त्रादिप्रतिबन्धाद् असौ पावकःअग्निर्न दहेत्-न भस्मसात्कुर्यात्, आशीविषो वाभुजङ्गोवा कुपितो वा न भक्षयेत्-न खादयेत्, तथा स्यात्-कदाचिन्मन्त्रादिप्रतिबन्धादेव विषं हालाहलं-अतिरौद्रं न मारयेत्-न प्राणांस्त्याजयेत्, एवमेतत् कदाचिद्भवति, न चापि मोक्षो गुरुहीलनया-गुरोराशातनया कृतया भवतीति ॥४०५॥ जो पव्वयं सिरसा भेत्तुमिच्छे,
सुत्तं व सीहं पडिबोहइज्जा । जो वा दए सत्तिअग्गे पहारं, . एसोवमाऽऽसायणया गुरूणं ॥४०६॥
जो पव्वयंति, यः पर्वतं शिरसा-उत्तमाङ्गेन भेत्तुमिच्छेत्, सुप्तं वा सिंहं गिरिगुहायां वा प्रतिबोधयेत्, यो वा ददाति शक्त्यग्रे प्रहरणविशेषाग्रे प्रहारं हस्तेन, एषोपमाऽऽशातनया गुरूणामिति पूर्ववदिति ॥४०६॥
अत्र विशेषमाहसिया हु सीसेण गिरिपि भिंदे,
सिया हु सीहो कुविओ न भक्खे । सिया न भिंदेज्ज व सत्तिअग्गं,
न यावि मुक्खो गुरूहीलणाए ॥४०७॥ सिया हु त्ति, स्यात्-कदाचित्कश्चिद्वासुदेवादिः प्रभावातिशयात्शिरसा उत्तमाङ्गेन गिरिमपि-पर्वतमपि भिन्द्यात्, स्यान्मन्त्रादिसामर्थ्यात्सिंहः कुपितो न भक्षयेत्, स्याद्देवतानुग्रहादेर्न भिन्द्याद्वा शक्तयग्रे प्रहारे दत्तेऽपि, एवमेतत्कदाचिद्भवति, न चापि मोक्षो १६२
श्रीदशवैकालिकम् ।
Page #180
--------------------------------------------------------------------------
________________
गुरुहीलनया - गुरोराशातनया भवतीति ॥४०७||
एवं पावकाद्याशातना अल्पा गुर्वाशातना महतीत्यतिशयप्रदर्श
नार्थमाह
आयरियपाया पुण अप्पसन्ना, अबोहिआसायण नत्थि मुक्खो ।
तम्हा अणाबाहसुहाभिकंखी,
गुरूप्पसायाभिमुहो रमिज्जा ॥ ४०८ ॥
आयरिअत्ति-आचार्यपादाः पुनरप्रसन्ना इत्यादि पूर्वार्द्धं पूर्ववत् । यस्मादेवं तस्मादनाबाधसुखाभिकाङ्क्षी - मोक्षसुखाभिलाषी साधुर्गुरुप्रसादाभिमुखः- आचार्यादिप्रसादे उद्युक्तः सन् रमेत-वर्तेतेति ॥ ४०८ ॥
केन प्रकारेणेत्याह
जहाऽऽहिअग्गी जलणं नमसे, नाणा हुईमंतपयाभिसित्तं
एवायरियं उवचिइज्जा,
अनंतनाणोवगओ वि संतो ॥ ४०९ ॥
जहाऽऽहिअग्गित्ति-यथाऽऽहिताग्नि- कृताऽवसथादिर्ब्राह्मणो ज्वलनं - अग्नि नमस्यति, किंविशिष्टमित्याह - नानाहुतिमन्त्रपदाभिषिक्तमाहुतयो - घृतप्रक्षेपादिलक्षणा मन्त्रपदानि - अग्नये स्वाहा इत्येवमादीनि तैरभिषिक्तं - दीक्षासंस्कृतमित्यर्थः एवं अग्निमिवाऽऽचार्यमुपतिष्ठेत्-विनयेन सेवेत, किंविशिष्ट इत्याह- अनन्तज्ञानोपगतोऽपीतिअनन्तं स्वपरपर्यायापेक्षया वस्तु ज्ञायते येन तदनन्तज्ञानं तदुपगतोऽपि सन्, किमङ्ग पुनरन्य इति ॥ ४०९ ॥
श्रीदशवैकालिकम् ।
१६३
Page #181
--------------------------------------------------------------------------
________________
एतदेव स्पष्टयतिजस्संतिए धम्मपयाइं सिक्खे,
तस्संतिए वेणइअं पउछु । सक्कारए सिरसा पञ्जलीओ,
कायग्गिरा भो मणसा अ निच्चं ॥४१०॥ जस्सत्ति, यस्यान्तिके-यस्य समीपे धर्म-पदानि-धर्मफलानि सिद्धान्तपदानि शिक्षेत-आदद्यात् तस्यान्तिके-तत्समीपे, किमित्याहवैनयिकं प्रयुञ्जीत-विनय एव वैनयिकं तत्कुर्या-दितिभावः, कथमित्याहसत्कारयेदभ्युत्थानादिना पूर्वोक्तेन युक्तः शिरसा-उत्तमाङ्गेन प्राञ्जलि:प्रोद्गताञ्जलि:- सन् कायेन-देहेन गिरा-वाचा मस्तकेन वन्दे इत्यादिरूपया भो इति शिष्यामन्त्रणं मनसा च-भावप्रतिबन्धरूपेण नित्यं-सदैव सत्कारयेत् न तु सूत्रग्रहणकाल एव, कुशलानुबन्ध-व्यवच्छेदप्रसङ्गादिति ॥४१०॥
एवं च मनसि कुर्यादित्याहलज्जा दया संजम बंभचेरं, . कल्लाणभागिस्स विसोहिठाणं । जे मे गुरू सययमणुसासयंति,
तेऽहं गुरू सययं पूजयामि ॥४११॥ लज्जा दयेत्ति, लज्जा-अपवादभयरूपा दया-अनुकम्पा संयम:पृथिव्यादिजीवविषयः, ब्रह्मचर्य-विशुद्धतपोऽनुष्ठानं, एतल्लज्जादि विपक्षव्यावृत्त्या कुशलपक्षप्रवर्तकत्वेन कल्याणभागिनो-मोक्षभागिनो जीवस्य विशोधिस्थानं-कर्ममलापनयनस्थानं वर्तते, अनेन ये मां गुरव-आचार्याः सततं-अनवरतं, अनुशासयन्ति-कल्याणयोग्यतां नयन्ति, तानहमेवंभूतान् गुरून् सततं पूजयामि, न तेभ्योऽन्यः पूजार्ह इति ॥४११॥
१६४
श्रीदशवैकालिकम् ।
Page #182
--------------------------------------------------------------------------
________________
इतश्चैते पूज्या इत्याह
जहा निसंते तवणच्चिमाली, पभासई केवल भारहं तु । एवायरिओ सुयसीलबुद्धिए, विरायई सुरमज्झे व इंदो ॥४१२ ॥
/
जहत्ति, यथा निशान्ते रात्र्यवसाने दिवस इत्यर्थः, तपन्नर्चिर्माली - सूर्य: प्रभासयति - उद्योतयति केवलं सम्पूर्ण भारतंभरतक्षेत्रं तुशब्दादन्यच्च क्रमेण, एवमर्चिर्मालीवाचार्यः श्रुतेनआगमेन, शीलेन-परद्रोहविरतिरूपेण बुद्धया च - स्वाभाविक्या युक्तः सन् प्रकाशयति जीवादिभावानिति । एवं च वर्तमानः सुसाधुभिः परिवृत्तो विराजते सुरमध्य इव - सामानिकादिमध्यगत इव इन्द्र इति ॥४१२ ॥ जहा ससी कोमुइजोगजुत्तो, नक्खत्ततारागणपरिवुडप्पा | खे सोहई विमले अब्भमुक्के, एवं गणी सोहइ भिक्खुमज्झे ॥४१३॥
जहत्ति, यथा शशी - चन्द्रः, कौमुदीयोगयुक्तः - कार्तिकपौर्णिमास्यामुदित इत्यर्थः स एव विशेष्यते - नक्षत्रतारागणपरिवृतात्मानक्षत्रादिभिर्युक्त इति भावः, खे-आकाशे शोभते, किंविशिष्टे खे ?, विमले अभ्रमुक्ते - अभ्रमुक्तमेवात्यन्तं विमलं भवतीति ख्यापनार्थमेतत्, एवं चन्द्र इव गणी-आचार्य:, शोभते भिक्षुमध्ये - साधुमध्ये, अतोऽयं महत्त्वात्पूज्य इति ॥४१३॥
महागरा आयरिया महेसी, समाहिजोगेसुयसीलबुद्धिए । संपाविउकामे अणुत्तराई, आराहए तोसइ धम्मकामी ॥ ४१४ ॥
किंच- महागरा आयरिएत्ति, महाकरा ज्ञानादिभावरत्नापेक्षया आचार्या महैषिणो - मोक्षैषिणः, कथं महैषिण इत्याह-समाधियोगश्रुतशील बुद्धिभिः समाधियोगैः- ध्यानविशेषैः श्रुतेन द्वादशाङ्गाभ्यासेन शीलेन - परद्रोहविरतिरूपेण बुद्धया च औत्पत्तिक्यादिरूपया, अन्ये तु व्याचक्षते-समाधियोगश्रुतशीलबुद्धीनां महाकरा इति । तानेवंभूतानाचार्यान्
श्रीदशवैकालिकम् ।
१६५
Page #183
--------------------------------------------------------------------------
________________
संप्राप्तुकामोऽनुत्तराणि ज्ञानादीन्याराधयेद्विनयकरणेन, न सकृदेव, अपि तु तोषयेत्-असकृत्करणेन तोषं ग्राहयेत् धर्मकामो-निर्जरार्थी, न तु ज्ञानादिफलापेक्षयेति ॥४१४॥ सुच्चाण मेहावी सुभासियाई,
सुस्सूसए आयरियऽप्पमत्तो । आराहइत्ताण गुणे अणेगे,
से पावई सिद्धिमणुत्तरं ॥४१५॥ त्ति बेमि ॥ इइ विणयसमाहीए पढमो उद्देसो समत्तो ९-१ ॥
सोच्चाणंति, श्रुत्वा मेधावी सुभाषितानि-गुराधनफलाभिधायीनि, किमित्याह-सूश्रूषयेत्सदाऽऽचार्यानप्रमत्तो-निद्रादिविरहितस्तदाज्ञां कुर्वीतेत्यर्थः, य एवं गुरुसुश्रूषापरः स आराध्य गुणाननेकान् ज्ञानादीन् प्राप्नोति सिद्धिमनुत्तरां, मुक्तिमित्यर्थः, अनन्तरं सुकुलादिपरम्परया वा ॥४१५॥ ब्रवीमीति पूर्ववत् ॥
__ इति विनयसमाधावुक्तः प्रथम उद्देशकः ९-१ ||
विनयाधिकारवानेव द्वितीय उच्यते, तत्रेदमादिसूत्रंमूलाउ खंधप्पभवो दुमस्स,
खंधाउ पच्छा समुर्विति साहा । साहप्पसाहा विरुहंति पत्ता,
तओ सि पुष्पं च फलं रसो य ॥४१६॥ मूलाउ इति, मूलादादिप्रबन्धात् स्कन्धप्रभवः-स्थुडोत्पादः, कस्येत्याह-द्रुमस्य-वृक्षस्य, ततः-स्कन्धात्सकाशात् पश्चात्-तदनु समुपयान्तिआत्मानं प्राप्नुवन्त्युत्पद्यन्त इत्यर्थः कास्ता इत्याह-शाखास्तद्भुजाकल्पाः, तथा शाखाभ्यः-उक्तलक्षणाभ्यः प्रशाखास्तदंशभूता विरोहन्ति-जायन्ते, १६६
श्रीदशवैकालिकम् ।
Page #184
--------------------------------------------------------------------------
________________
तथा ताभ्योऽपि पत्राणि पर्णानि विरोहन्ति । ततस्तदनन्तरं से-तस्य द्रुमस्य पुष्पं फलं च रसश्च फलगत एवैते क्रमेण भवन्तीति ॥४१६॥ एवं दृष्टान्तमभिधाय दान्तिकयोजनामाह
-
T
एवं धम्मस्स विणओ, मूलं परमो से मुक्खो । जेण कित्ति सुयं सिग्घं, नीसेसं चाभिगच्छ ॥४१७॥ एवंति, एवं द्रुममूलवत्, धर्मस्य - परमकल्पवृक्षस्य विनयो मूलंआदिप्रबन्धरूपं परम इत्युग्रो रसः से-तस्य फलरसवन्मोक्षः, स्कन्धादि - कल्पानि तु देवलोकगमनसुकुलागमनादीनि, अतो विनयः कर्तव्यः, किं-विशिष्ट इत्याह-येनविनयेन कीर्तिं - सर्वत्र शुभप्रवादरूपां, तथा श्रुतं - अङ्गप्रविष्टादि श्लाघ्यं-प्रशंसास्पदीभूतं निःशेषं - संपूर्णं चाधिगच्छतिप्राप्नोतीति ॥४१७॥ अविनयवतो दोषमाह
जे य चण्डे मिए थद्धे, दुव्वाई नियडी सढे । वुज्झइ से अविणीअप्पा, कट्ठे सोयगयं जहा ॥४१८॥
जे यत्ति, यश्च चण्डो - रोषण: मृग: अज्ञो हितमप्युक्तो रुष्यति, तथा स्तब्धो-जात्यादि-मदोन्मत्तो दुर्वादी अप्रियवक्ता निकृतिमान् - मायोपेतः, शठः-संयमयोगेष्वानादृतः, एतेभ्यो दोषेभ्यो विनयं न करोति य उह्यते असौ पापः संसारस्त्रोतसा अविनीतात्मा-सकलकल्याणैकनिबन्धनविनयरहितः किमिवेत्याह- काष्ठं स्त्रोतोगतं नद्यादिवहनीपतितं यथा तद्वदिति ॥ ४१८॥
,
विणयंपि जो उवाएणं, चोइओ कुप्पई नरो । दिव्वं सो सिरिमिज्जतिं, दंडेण पडिसेहए ॥४१९॥ किं च विणयंपीति, विनयमुक्तलक्षणं य उपायेनापि - एकान्तमृदुभणनादिलक्षणेनापि अपिशब्दस्य व्यवहितः सम्बन्ध:, चोदित उक्तः, श्रीदशवैकालिकम् ।
१६७
Page #185
--------------------------------------------------------------------------
________________
कुप्यति - रुष्यति नरः । अत्र निदर्शनमाह - दिव्यां - अमानुषीं, असौ- नरः श्रियं - लक्ष्मीं आगच्छन्तीं - आत्मनो भवन्तीं दण्डेन - काष्ठमयेन प्रतिषेधयति - निवारयति । एतदुक्तं भवति - विनयः संपदो निमित्तं, तत्र स्खलितं यदि कश्चिच्चोदयति स गुणः तत्रापि रोषकरणेन वस्तुतः संपदो निषेधः । उदाहरणं चात्र दशारादयः कुरूपागत श्रीप्रार्थनाप्रणयभङ्गकारिणस्तद्रहितास्तदभङ्गकारी च तद्युक्तः कृष्ण इति ॥४१९ ॥
अविनयदोषोपदर्शनार्थमेवाह
तहेव अविणीयप्पा, उववज्झा हया गया । दीसंति दुहमेहंता, आभिओगमुवट्ठिया ॥४२०॥
तहेवत्ति, तथैवेति- तथैवैते अविनीतात्मानोविनयरहिता अनात्मज्ञाः, उपवाह्यानां - राजादिवल्लभानामेते कर्मकरा इत्यौपवाह्याः, हयाः - अश्वाः, गजाः- हस्तिनः, उपलक्षणमेतन्महिषकादीनामिति । एते किमित्याह - दृश्यन्ते - उपलभ्यन्ते, एव मन्दुरादौ अविनयदोषेणोभय-लोकवर्तिना यवसादिवोढारः, दुःखं संक्लेशलक्षणं एधमाना- अनेकार्थत्वादनुभवन्त आभियोग्यं - कर्म्मकरभावं उपस्थिताः - प्राप्ता इति ॥४२० ॥
१६८
एतेष्वेव विनयगुणमाह
तहेव सुविणीयप्पा, उववज्झा हया गया । दीसंति सुहमेहंता, इड्डि पत्ता महायसा ॥४२१ ॥
तहेवत्ति, तथैव एते सुविनीतात्मानो - विनयवन्त आत्मज्ञा औपवाह्या-राजादीनां हया गजा इति पूर्ववत् । एते किमित्याहदृश्यन्ते - उपलभ्यन्ते, एव सुखं- आह्लादलक्षणं, एधमाना- अनुभवन्तः ऋद्धि प्राप्ता इति विशिष्ट भूषणाऽऽलयभोजनादिभावतः प्राप्तर्द्धयो महायशसो - विख्यातसद्गुणा इति ॥ ४२१ ॥
श्रीदशवैकालिकम् ।
Page #186
--------------------------------------------------------------------------
________________
एतदेव विनयाविनयफलं मनुष्यानधिकृत्याहतहेव अविणीयप्पा, लोगंमि नरनारिओ । दीसंति दुहमेहंता, छाया विगलितेंदिया ॥४२२ ॥
तहेवत्ति, तथैव तिर्यञ्च इव अविनीतात्मान इति पूर्ववत् । लोकेऽस्मिन् मनुष्यलोके, नरनार्य इति प्रकटार्थ दृश्यन्ते दुःखमेधमाना इति पूर्ववत्, छारा (ता: ) - कसघातव्रणाङ्कित - शरीराः, विगलितेन्द्रिया:अपनीतनासिकादीन्द्रियाः पारदारिकादय इति ॥४२२ ॥
दंडसत्थपरिज्जुण्णा, असब्भवयणेहि य । कलुणाविवन्नच्छंदा, खुप्पिवासाइपरिगया ॥४२३॥
तथा दंडत्ति, दण्डा - वेत्रदण्डादयः शस्त्राणि खड्गादीनि ताभ्यां परिजीर्णाः समन्ततो दुर्बलभावमापादिताः, तथा असभ्यवचनैश्चखरकर्कशादिभिः परिजीर्णाः, त एवंभूताः सन्तः सतां करुणाहेतुत्वात् करुणा-दीना व्यापन्नाच्छन्दसः-परायत्ततया अपेतस्वाभिप्रायाः, क्षुधाबुभुक्षया पिपासया - तृषा परिगता - व्याप्ता अन्नादिनिरोधस्तोकदानाभ्यामिति । एवं इह लोके प्रागविनयोपात्तकर्मानुभावत एवंभूताः परलोके तु कुशलाप्रवृत्तेः दुःखिततरा विज्ञायन्त इति ॥४२३॥
विनयफलमाह
तहेव सुविणीयप्पा, लोगंसि नरनारिओ । दीसंति सुहमेहंता, इड्डि पत्ता महायसा ॥ ४२४॥
तहेवत्ति, तथैव विनीततिर्यंच इव सुविनीतात्मानो लोकेऽस्मिन्नरनार्य इति पूर्ववत् । दृश्यन्ते सुखमेधमानाः ऋद्धि प्राप्ता महायशस इति पूर्ववत्, नवरं स्वाराधितनृपगुरुजना उभयलोकसाफल्यकारिण एत इति ॥४२४॥
श्रीदशवैकालिकम् ।
१६९
Page #187
--------------------------------------------------------------------------
________________
एतदेव विनयाविनयफलं देवानधिकृत्याहतहेव अविणीयप्पा, देवा जक्खा य गुज्झगा । दीसंति दुहमेहंता, आभिओगमुवट्ठिया ॥४२५॥
तहेवत्ति, तथैव यथा नरनार्यः अविनीतात्मानो भवान्तरेऽकृतविनया देवा-वैमानिका ज्योतिष्का यक्षाश्च-व्यन्तराश्च गुह्यकाभवनवासिनः, त एते दृश्यन्ते आगमभावचक्षुषा दुःखमेधमानाःपराज्ञाकरणपद्धिदर्शनादिना, आभियोग्यमुपस्थिताः-अभियोगआज्ञाप्रदानलक्षणोऽस्यास्तीति अभियोगी तद्भाव आभियोग्यं, कर्मकरभावमित्यर्थः, उपस्थिताः-प्राप्ता इति ॥४२५।।
विनयफलमाहतहेव सुविणीयप्पा, देवा जक्खा य गुज्झगा । दीसंति सुहमेहंता, इढेि पत्ता महायसा ॥४२६॥
तहेवत्ति, तथैवेति पूर्ववत्, सुविनीतात्मानोजन्मान्तरकृतविनया निरतिचारधर्माराधका इत्यर्थः, देवा यक्षाश्च गुह्यका इति पूर्ववदेव, दृश्यन्ते सुखमेधमाना अर्हत्कल्याणकादिषु ऋद्धि प्राप्ता इति देवाधिपादिप्राप्तद्धयो महायशसो-विख्यातसद्गुणा इति ॥४२६॥
एवं नारकापोहेन व्यवहारतो येषु सुखदुःखसंभवस्तेषु विनयाविनयफलमुक्तं, अधुना विशेषतो लोकोत्तरविनयफलमाह
जे आयरियउवज्झायाणं, सुस्सूसावयणंकरा । तेसिं सिक्खा पवटुंति, जलसित्ता इव पायवा ॥४२७॥
जे आयरियत्ति, ये आचार्योपाध्याययो:-प्रतीतयोः शुश्रूषावचनकरा:-पूजाप्रधानवचनकरणशीलास्तेषां पुण्यभाजां शिक्षाग्रहणासेवनालक्षणा भावार्थरूपाः प्रवर्धन्ते-वृद्धिमुपयान्ति, दृष्टान्तमाहजलसिक्ता इव पादपावृक्षा इति ॥४२७॥
श्रीदशवैकालिकम् ।
१७०
Page #188
--------------------------------------------------------------------------
________________
एतच्च मनस्याधाय विनयः कार्य इत्याहअप्पणट्ठा परट्ठा वा, सिप्पा नेउणियाणि य । गिहिणो उवभोगट्ठा, इहलोगस्स कारणा ॥४२८॥
अप्पणहत्ति, आत्मार्थ-आत्मनिमित्तं, अनेन मे जीविका भविष्यतीत्येवं, परार्थ वा-परनिमित्तं वा पुत्रमहमेतद्ग्राहयिष्यामीत्येवं, शिल्पानि-कुम्भकारक्रियादीनि नैपुण्यानि च-आलेख्यादिकलालक्षणानि गृहिण:-असंयताः, उपभोगार्थ-अन्नपानादिभोगाय, शिक्षन्त इति वाक्यशेषः, इहलोकस्य कारणं-इहलोकनिमित्तमिति ॥४२८॥
जेण बन्धं वहं घोरं, परियावं च दारुणं । सिक्खमाणा नियच्छंति, जुत्ता ते ललिइंदिया ॥४२९॥
जे णं ति, येन-शिल्पादिना शिक्ष्यमाणेन बन्धं-निगडादिभिः वधं-कषादिभिर्घोरं-रौद्र परितापं च, दारुणं-एतज्जनितमनिष्टं निर्भर्त्सनादिवचनजनितं च शिक्षमाणा गुरोः सकाशात् नियच्छन्ति-प्राप्नुवन्ति, युक्ता इति-नियुक्ताः शिल्पादिग्रहणे ते ललितेन्द्रिया-गर्भेश्वरा राजपुत्रादय इति ॥४२९॥
तेवि तं गुरुं पूयंति, तस्स सिप्पस्स कारणा । सक्कारेंति नमसंति, तुट्ठा निद्देसवत्तिणो ॥४३०॥
तेऽवि तमिति, तेऽपि इत्वरं शिल्पादि शिक्षमाणास्तं गुरुं बन्धादिकारकमपि पूजयन्ति सामान्यतो मधुरवचनाभिनन्दनेन तस्य शिल्पस्येत्वरस्य कारणात्, तन्निमित्तत्वादिति भावः, तथा सत्कारयन्ति वस्त्रादिना, नमस्यन्ति अञ्जलिग्रहणादिना । तुष्टा इत्यमुत इदमवाप्यत इति हृष्टा निर्देशवर्तिन:-आज्ञाकारिण इति ॥४३०॥ ___यदि तावदेतेऽपि तं गुरुं पूजयन्ति अत:
श्रीदशवैकालिकम् ।
Page #189
--------------------------------------------------------------------------
________________
किं पुणो जे सुयग्गाही, अणंतहियकामए । आयरिया जं वए भिक्खू, तम्हा तं नाइवत्त ॥ ४३१ ॥ किं पुणन्ति, किं पुनः यः साधुः श्रुतग्राही परमपुरुषप्रणीतागमग्रहणाभिलाषी अनन्तहितकामुको मोक्षं यः कामयत इत्यभिप्रायस्तेन तु सुतरां गुरवः पूजनीया इति, यतश्चैवमाचार्या यद्वदन्ति किमपि तथाऽनेकप्रकारं भिक्षुः साधुः तस्मात्तदाचार्यवचनं नातिवर्तयेत् युक्तत्वात्सर्वमेव सम्पादयेदिति ॥ ४३१ ॥
विनयोपायमाह
नीयं सेज्जं गईं ठाणं, नीयं च आसणाणि य । नीयं च पाए वंदेज्जा, नीयं कुज्जा य अंजलिं ॥ ४३२ ॥ नीयंति, नीचां शय्यां संस्तारकलक्षणामाचार्यशय्यायाः सकाशात् कुर्यादितियोगः, एवं नीचां गतिमाचार्यगतेस्तत्पृष्ठतो नातिदूरेण नातिद्रुतं यायादित्यर्थः, एवं नीचं स्थानमाचार्यस्थानाद्यत्राचार्य आस्ते तस्मान्नीचतरे स्थाने स्थातव्यमितिभावः । तथा नीचानि - लघुतराणि कदाचित्कारणजाते आसनानि-पीठकानि तस्मिन्नुपविष्टे तदनुज्ञातः सेवेत, नान्यथा, तथा नीचं च-सम्यगवनतोत्तमाङ्गः सन् पादावाचार्यसत्कौ वन्देत, नावज्ञया तथा क्वचित्प्रश्नादौ नीचं नम्रकायं कुर्याच्च सम्पादयेच्चाञ्जलिं न तु स्थाणुवत्स्तब्ध एवेति ॥ ४३२ ॥
,
एवं कायविनयमभिधाय वाग्विनयमाह
संघट्टइत्ता काएणं, तहा उवहिणामवि । खमेह अवराहं मे, वएज्ज न पुणोत्ति य ॥४३३॥
संघ - इति, संघट्टय - स्पृष्ट्वा कायेन देहेन कथञ्चित्तथाविधप्रदेशोपविष्टमाचार्यं तथोपधिनापि कल्पादिना कथञ्चित्संघट्ट्य मिथ्यादुष्कृतपुरस्सरमभिवन्द्य क्षमस्व-सहस्वाऽपराधं - दोषं मे मन्दभाग्यस्यैवं वदेत्
श्रीदशवैकालिकम् ।
१७२
-
Page #190
--------------------------------------------------------------------------
________________
ब्रूयान्न पुनरिति न चाहमेनं भूयः करिष्यामीति ॥ ४३३ ||
एतच्च सर्वं बुद्धिमान् स्वयमेव करोति, तदन्यस्तु कथमित्याहदुग्गओ वा पओएणं, चोइओ वहई रहं । एवं दुबुद्धि किच्चाणं, वुत्तो वुत्तो पकुव्वई ॥४३४॥
दुग्गओविति, दुर्गौरिव - गलिबलीवर्दवत् प्रतोदेन - आरादण्डलक्षणेन चोदितो- विद्धः सन्वहति - नयति क्वापि रथं प्रतीतं, एवं दुग्गौरिव दुर्बुद्धिः - अहितावहबुद्धिः शिष्यः कृत्यानां आचार्यादीनां कृत्यानि वा तदभिरुचितकार्याणि उक्त उक्तः पुनः पुनरभिहित इत्यर्थः, प्रकरोति-निष्पादयति प्रयुङ्क्ते चेति ॥ ४३४ ॥
एवं च कृतान्यप्यमूनि न शोभनान्यत आहकालं छंदोवयारं च पडिलेहित्ता ण हेउहिं । तेण तेण उवाएणं, तं तं संपडिवायए ॥ ४३५॥
कालंति, कालंशरदादि - लक्षणं छन्दस्तदिच्छारूपं उपचारंआराधनाप्रकारं, चशब्दाद्देशादिपरिग्रहः, एतत्प्रत्युपेक्ष्य - ज्ञात्वा हेतुभि:यथानुरूपैः कारणैः किमित्याह - तेन तेनोपायेन - गृहस्थावर्ज्जनादिना तत्तत्पित्तहरादिरूपमशनादि सम्प्रतिपादयेत्, यथा कालेऽपि शरदादौ पित्तहरादिभोजनं प्रवातनिवातादिरूपा शय्या इच्छानुलोमं वा यद्यस्य हितं रोचते च आराधनाप्रकारोऽनुलोमं भाषणं ग्रन्थाभ्यासवैयावृत्त्यकरणादि देशे अनूपदेशाद्युचितं निष्ठीवनादिभिर्हेतुभिः श्लेष्माद्याधिक्यं विज्ञाय तदुचितं सम्पादयेदिति ॥४३५॥
विवत्ती अविणीयस्स, संपत्ती विणीयस्स य । जस्सेयं दुहओ नायं, सिक्खं से अभिगच्छ ॥४३६॥ किंच - विवत्तित्ति, विपत्तिरविनीतस्य ज्ञानादिगुणानां संप्राप्तिविनीतस्य च ज्ञानादिगुणानामेव, यस्यैतत् - ज्ञानादिप्राप्त्यप्राप्तिद्वयं उभयतश्रीदशवैकालिकम् ।
१७३
Page #191
--------------------------------------------------------------------------
________________
उभयाभ्यां विनयाविनयाभ्यां सकाशाद्भवतीत्येवं ज्ञातं-उपादेयं चैतदिति भवति शिक्षा-ग्रहणासेवनारूपामसावित्थंभूतोऽभिगच्छति-प्राप्नोति, भावत उपादेयपरिज्ञानादिति ॥४३६॥
एतदेव दृढयन्नविनीत-फलमाह- .. जे यावि चंडे मइइड्डिगारवे,
पिसुणे नरे साहसहीणपेसणे । अदिट्ठधम्मे विणए अकोविए,
असंविभागी न हु तस्स मोक्खो ॥४३७॥ जे यावित्ति, यश्चापि चण्डः प्रव्रजितोऽपि यो रोषणः मतिऋद्धिगौरव इति ऋद्धिगौरवमतिगौरवे अभिनिविष्टः पिशुन:पृष्ठिमांसखादको नरो-नरव्यञ्जनो न भावनरः साहसिकः-अकृत्यकरणपरः 'हीनप्रेषणो-हीनगुर्वाज्ञापरः अदृष्टधा -सम्पगनुपलब्धश्रुतादिधर्मा विनयेऽकोविदो-विनयविषयेऽपण्डितः असंविभागी-यत्र क्वचन लाभे न संविभागवान्, य इत्थंभूतोऽधमो नैव तस्य मोक्षः, सम्यग्दृष्टेश्चारित्रवत इत्थंविधसंक्लेशाभावादिति ॥४३७॥
विनयफलाभिधानोपसंहरन्नाहनिद्देसवत्ती पुण जे गुरूणं,
सुयत्थधम्मा विणयम्मि कोविया। तरित्तु ते ओहमिणं दुरुत्तरं,
खवित्तु कम्मं गइमुत्तमं गय ॥४३८॥त्तिबेमि॥ विणयसमाहीए बीओ उद्देसओ समत्तो ९-२ ॥
१. जं च पेसगं ___ आयरिएहिं दिण्णं तं देसकालादीहिं हीणं करेइ ।
१७४
श्रीदशवैकालिकम् ।
Page #192
--------------------------------------------------------------------------
________________
णिद्देसवत्तित्ति, निर्देशवर्तिन:-आज्ञावर्तिनः पुनर्ये गुरूणां-आचार्यादीनां श्रुतार्थधर्मा इति प्राकृतशैल्या श्रुतधर्मार्था गीतार्था इत्यर्थः विनये कर्तव्ये कोविदा-विपश्चितः, य इत्थंभूतास्तीत्वा॑ ते महासत्त्वा ओघमेनंप्रत्यक्षोपलभ्यमानं संसारसमुद्रं दुरुत्तारं तीद्वेव तीर्खा, चरमभवं केवलित्वं च प्राप्येतिभावः, ततः क्षपयित्वा कर्म निरवशेषं भवोपग्राहिसंज्ञितं गतिमुत्तमां सिद्धयाख्यां गताः-प्राप्ताः ॥४३८।। इति ब्रवीमीति पूर्ववत् । विनयसमाधी व्याख्यातो द्वितीय उद्देशक: ९-२ ॥
॥ साम्प्रतं तृतीय आरभ्यते, इह च विनीतः पूज्य इत्युपदर्शयन्नाहआयरियं अग्गिमिवाहियग्गी,
सुस्सूसमाणो पडिजागरिज्जा । आलोइयं इंगियमेव नच्चा,
जो छंदमाराहयई स पुज्जो ॥४३९॥ आयरिएत्ति, आचार्य-सूत्रार्थप्रदं तत्स्थानीयं वाऽन्यं ज्येष्ठार्य, किमित्याह-अग्निमिव-तेजस्कायमिव आहिताग्नि-ब्राह्मणः सुश्रूषयन्सम्यक् सेवमानः प्रतिजागृयात्तत्तत्कृत्यसम्पादनेनोपचरेत् । आहयथाऽऽहिताग्निरित्यादिना प्रागिदमुक्तमेव, सत्यं, किं तु तदाचार्यमेवाङ्गीकृत्य इदं तु रत्नाधिकमप्यधिकृत्योच्यते, वक्ष्यति च-"रायणिएसु विणयमि" त्यादि, प्रतिजागरणोपायमाह-अवलोकितं-निरीक्षितं इङ्गितमेव च-अन्यथावृत्तिलक्षणं ज्ञात्वा-विज्ञायाचाीयं यः-साधुः छन्द:-अभिप्रायमाराधयति । यथा शीते पतति प्रावरणावलोकने तदानयने, इङ्गिते वा निष्ठीवनादिलक्षणे शुण्ठ्याद्यानयनेन स पूज्यः स इत्थंभूतः साधुः पूजार्हः-कल्याणभागिति ॥४३९॥
प्रक्रान्ताधिकार एवाह-- श्रीदशवैकालिकम् ।
१७५
Page #193
--------------------------------------------------------------------------
________________
आयारमट्ठा विणयं पउछु,
सुस्सूसमाणो परिगिज्झ वक्कं । जहोवइ8 अभिकंखमाणो,
गुरुं तु नासाययई स पुज्जो ॥४४०॥ आयारेत्ति, आचारार्थ-ज्ञानाद्याचारनिमित्तं विनयमुक्तलक्षणं प्रयुङ्क्ते -करोति यः सुश्रूषन्-श्रोतुमिच्छन्, किमयं वक्ष्यतीत्येवं, तदनु तेनोक्ते सति परिगृह्य वाक्यमाचार्टीयं, ततश्च यथोपदिष्टं-यथोक्तमेवाभिकाङ्क्षन्, मायारहितः श्रद्धया कर्तुमिच्छन् सन् विनयं प्रयुङ्क्ते, अतोऽन्यथाकरणेन गुरुं विति, आचार्यमेव नाशातयति-न हीलयति यः स पूज्य इति ॥४४०॥ रायणिएसु विणयं पउञ्जे,
डहरावि य जे परियायजिट्ठा । नीयत्तणे वइ सच्चवाई,
उवायवं वक्ककरे स पुज्जो ॥४४१॥ किंच-राइणिएत्ति, रत्नाधिकेषु-ज्ञानादिभावरत्नाभ्यधिकेषु विनयंयथोचितं प्रयुक्ते करोति, तथा डहरा अपि च ये वयः श्रुताभ्यां पर्यायज्येष्ठाश्चिर-प्रव्रजितास्तेषु विनयं प्रयुङ्क्ते, एवं नीचत्वे गुणाधिकान् प्रति नीचभावे वर्तते, सत्यवादी-अविरुद्धवक्ता तथा अवपातवान्वन्दनशीलो निकटवर्ती वा एवं च यो वाक्यकरो-गुरुनिर्देशकरणशीलः स पूज्य इति ॥४४१॥ अन्नायउंछं चरई विसुद्ध,
जवणट्ठया समुयाणं च निच्चं । अलद्धयं नो परिदेवइज्जा,
लद्धं न विकत्थई स पुज्जो ॥४४२॥
१७६
श्रीदशवैकालिकम् ।
Page #194
--------------------------------------------------------------------------
________________
किंच-अण्णायत्ति, अज्ञातोञ्छं-परिचयाकरणेनाज्ञातः सन् भावोञ्छं गृहस्थोद्धरितादि चरत्यटित्वाऽऽनीतं भुङ्क्ते, न तु ज्ञातस्तद्बहुमतमिति, एतदपि विशुद्धं-उद्गमादिदोषरहितं, न तद्विपरीतं, एतदपि यापनार्थसंयमभरोद्वाहिदेहपालनाय, नान्यथा समुदानं च-उचितभिक्षालब्धं चनित्यं-सर्वकालं न तूञ्छमप्येकत्रैव बहुलब्धं कदाचित्कं वा, एवंभूतमपि विभागतः, अलब्ध्वा-अनासाद्य न परिदेवयेत्-न खेदं यायात्, तथा मन्दभाग्योऽहं अशोभनो वा अयं देश इत्येवं विभागतश्च लब्ध्वा प्राप्योचितं न विकत्थते-न श्लाघां करोति सपुण्योऽहं शोभनो वा अयं देश इत्येवं स पूज्य इति ॥४४२॥ संथारसेज्जासणभत्तपाणे,
अप्पिच्छया अइलाभेऽवि संते । जो एवमप्पाणभितोसइज्जा,
संतोसपाहन्नरए स पुज्जो ॥४४३॥ किंच संथारेति, संस्तारकशय्यासनभक्तपानानि प्रतीतान्येतेष्वल्पेच्छता-अमूर्च्छया परिभोगः, अतिरिक्तपरिहरणं चातिलाभेऽपि सति संस्तारकादीनां गृहस्थेभ्यः सकाशात्, य एवमात्मानमभितोषयति येन वा तेन वा यापयति सन्तोष-प्राधान्यरतः-सन्तोष एव प्राधान्यभावे रत:-सक्तः स पूज्य इति ॥४४३॥
इन्द्रियसमाधिद्वारेण पूज्यतामाहसक्का सहेउं आसाइ कंटया,
अओमया उच्छहया नरेणं । अणासए जो उ सहिज्ज कंटए,
वईमए कण्णसरे स पुज्जो ॥४४४॥ सक्कित्ति, शक्याः सोढुमाशयेतीदं मे भविष्यतीति प्रत्याशया
श्रीदशवैकालिकम् ।
१७७
Page #195
--------------------------------------------------------------------------
________________
के इत्याह-कण्टका अयोमया-लोहात्मका उत्सहता नरेणअर्थोद्यमिनेत्यर्थः, तथा च कुर्वन्ति केचिदयोमयकण्टकाऽऽस्तरणशयनमप्यर्थलिप्सवः, न तु वाक्कण्टकाः शक्या इति, एवं व्यवस्थिते अनाशया-फलाऽप्रत्याशया निरीहः सन् यस्तु सहेत कण्टकान् वाङ्मयान्-खरादिवागात्मकान् कर्णसरान्-कर्णगामिनः स पूज्य इति ॥४४४॥
एतदेव स्पष्टयतिमुहुत्तदुक्खा उ हवंति कंटया,
__ अओमया तेऽवि तओ सुउद्धरा । वायादुरुत्ताणि दुरुद्धराणि,
वेराणुबंधीणि महब्भयाणि ॥४४५॥ मुहत्तेति, मुहूर्तदुःखा-अल्पकालदुःखा भवन्ति कण्टका अयोमयाः, वेधकाल एव प्रायो दुःखभावात्, तेऽपि ततः कायात्सूद्धराः-सुखेनैवोद्धियन्ते व्रणपरिकर्म च क्रियते, वाग्दुरुक्तानि पुनर्दुरुद्धराणि-दुःखेनैवोज्रियन्ते मनोलक्ष्यवेधनात्, वैरानुबन्धीनितथाश्रवणप्रद्वेषादिनेह परत्र च वैरमनुबध्नन्ति, अत एव महाभयानि, कुगतिपातादिभयहेतुत्वादिति ॥४४५।। समावयंता वयणाभिघाया,
कण्णंगया दुम्मणियं जणंति । धम्मोत्ति किच्चा परमग्गसूरे,
जिइंदिए जो सहई स पुज्जो ॥४४६॥ किं च-समावयंते'ति समापतन्त-एकीभावेनाभिमुखं पतन्तः, क इत्याह-वचनाभिघाता:-खरादिवचनप्रहाराः कर्णगताः सन्तः प्रायोऽनादिभवाभ्यासाद्दौर्मनस्य-दुष्टमनोभावं जनयन्ति प्राणिनां, एवंभूतान् वचनाभि
१७८
श्रीदशवैकालिकम् ।
Page #196
--------------------------------------------------------------------------
________________
घातान् धर्म इतिकृत्वा सामायिकपरिणामापन्नो, न त्वशक्त्यादिना, परमाग्रशूरः-दानसंग्रामशूरापेक्षया प्रधानः शूरः जितेन्द्रियः सन् यः सहते न तु तैर्विकारं उपदर्शयति स पूज्य इति ॥४४६।। अवण्णवायं च परम्मुहस्स,
पच्चक्खओ पडिणीयं च भासं । ओहारिणिं अप्पियकारिणिं च,
भासं न भासेज्ज सया स पुज्जो ॥४४७॥ तथा अवण्णति, अवर्णवादं-अश्लाघावादं च पराङ्मुखस्य पृष्ठत इत्यर्थः, प्रत्यक्षतश्च-प्रत्यक्षस्य च प्रत्यनीकां अपकारिणी चौरस्त्वमित्यादिरूपां भाषां तथा अवधारिणी-अशोभन एवायमित्यादिरूपां, अप्रीतिकारिणीं च-श्रोतुतनिवेदनादिरूपां भाषां-वाचं न भाषेत सदा यः कदाचिदपि नैव ब्रूयात्स पूज्य इति ॥४४७॥ अलोलुए अक्कुहए अमाई,
___ अपिसुणे यावि अदीणवित्ती । नो भावए नोऽविय भावियप्पा,
अकोउहल्ले य सया स पुज्जो ॥४४८॥ तथा-अलोलुएत्ति, अलोलुपः-आहारादिषु अलुब्धः, अकुहकःइन्द्रजालादिकुहकरहितः, अमायी-कौटिल्यशून्यः, अपिशुनश्चापि-न छेदभेदकर्ता अदीनवृत्तिः-आहाराद्यलाभेऽपि शुद्धवृत्तिों भावयेदकुशलभावनया परं, यथा-अमुकपुरतो भवताऽहं वर्णनीयः, नापि च भावितात्मा स्वयमन्यपुरतः स्वगुणवर्णनापरः अकौतुकश्च सदा नटनर्तकादिषु यः स पूज्य इति ॥४४८॥ गुणेहि साहू अगुणेहि साहू,
___गेण्हाहि साहू गुण मुंचऽसाहू ।
श्रीदशवैकालिकम् ।
१७९
Page #197
--------------------------------------------------------------------------
________________
वियाणीया अप्पगमप्पएणं, -- . -
जो रागदोसेहिं समो स पुज्जो ॥४४९॥ किंच-गुणेहित्ति, गुणैरनन्तरोदितै-विनयादिभिर्युक्तः साधुर्भवति, तथा अगुणैरुक्तगुणविपरीतैरसाधुः, एवं सति "गृहाण साधुगुणान् मुञ्चासाधुगुणांश्चे"ति शोभन उपदेशः एवमधिकृत्य प्राकृतशैल्या विज्ञापयति-विविधं ज्ञापयत्याऽऽत्मानमात्मना यस्तथा रागद्वेषयोः समो न रागवान्न द्वेषवान्निति स पूज्य इति ॥४४९।। तहेव डहरं च महल्लगं वा,
इत्थीं पुमं पव्वइयं गिहिं वा । नो हीलए नोऽवि य खिसएज्जा,
थंभं च कोहं च चए स पुज्जो ॥४५०॥ किंच-तहेवेति, तथैवेति पूर्ववत् डहरं वा महल्लकं वा, वाशब्दान्मध्यमं वा, स्त्रियं पुमांसमुपलक्षणत्वान्नपुंसकं वा प्रव्रजितं गृहिणं वा, वाशब्दात्तदन्यतीर्थिकं वा, न हीलयति, नापि खिसयति, तत्र सूयया असूयया वा, सकृदुष्टाभिधानं हीलनं, तदेवासकृत् खिसनमिति, हीलनखिसनयोश्च निमित्तभूतं स्तम्भं च मानं च क्रोधं च रोषं च त्यजति यः स पूज्यः, निदानत्यागेन तत्वतः कार्यत्यागादिति ॥४५०॥ जे माणिया सययं माणयंति,
जत्तेण कन्नं च निवेसयंति । ते माणए माणरिहे तवस्सी,
जिइंदिए सच्चरए स पुज्जो ॥४५१॥ जे माणिएत्ति, ये मानिता अभ्युत्थानादिसत्कारैः सततं-अनवरतं शिष्यान् मानयन्ति श्रुतोपदेशं प्रति चोदनादिभिः, तथा यत्नेन कन्यामिव
१८०
श्रीदशवैकालिकम् ।
Page #198
--------------------------------------------------------------------------
________________
निवेशयन्ति, यथा “मातापितरौ कन्यां गुणैर्वयसा च संवर्ध्य योग्यभर्तरि स्थापयन्ति" एवमाचार्याः शिष्यं सूत्रार्थवेदिनं दृष्ट्वा महत्याचार्यपदेऽपि स्थापयन्ति, तानेवंभूतान् गुरून्मानयति, योऽभ्युत्थानादिना मानार्हान्मानयोग्यान् तपस्वी सन्, जितेन्द्रियः सत्यरत इति प्राधान्यख्यापनार्थं विशेषणद्वयं, स पूज्य इति ॥४५१॥ तेसिं गुरूणं गुणसागराणं,
___ सोच्चाण मेहावि सुभासियाइं । चरे मुणी पंचरए तिगुत्तो,
चउक्कसायावगए स पुज्जो ॥४५२॥ तथा-तेसिं गुरूणंति, तेषां गुरूणामनन्तरोदितानां गुणसागराणांगुणसमुद्राणां सम्बन्धीनि श्रुत्वा मेधावी सुभाषितानि-परलोकोपकारकाणि चरति-आचरति मुनिः-साधुः पञ्चरत:-पञ्चमहाव्रतसक्तः त्रिगुप्तोमनोगुप्त्यादिमान् चतुष्कषायापगत इत्यपगतक्रोधादिकषायो यः स पूज्य इति ॥४५२॥
प्रस्तुतफलाभिधानेनोपसंहरन्नाहगुरुमिह सययं पडियरिय मुणी,
जिणव( म )यनिउणे अभिगमकुसले । धुणिय रयमलं पुरेकडं,
___ भासुरमउलं गई वइ ॥४५३॥ त्ति बेमि ॥ विणयसमाहीए तइओ उद्देसो समत्तो ९-३ ॥
गुरुन्ति, गुरुमाचार्यादिरूपमिहमनुष्यलोके सततं-अनवरतं परिचर्य-विधिनाऽऽराध्य मुनिः-साधुः, किंविशिष्टो मुनिरित्याहजिनवचन( मत )निपुण:-आगमे प्रवीणः, अभिगमकुशलो-लोकप्राघूर्णकादिप्रतिपत्तिदक्षः, स एवंभूतो विधूय रजोमलं पुराकृतं क्षपयि
श्रीदशवैकालिकम् ।
१८१
Page #199
--------------------------------------------------------------------------
________________
त्वाऽष्टप्रकारं कर्मेति भावः, किमित्याह-भास्वरां ज्ञानतेजोमयत्वादतुलांअनन्यसदृशीं गति-सिद्धिरूपां व्रजतीति-गच्छति, तदा जन्मान्तरेण वा सुकुलप्रत्यागमनप्रत्ययोत्पादादिना प्रकारेण ॥४५३॥ ब्रवीमीति पूर्ववत् ॥
इति विनयसमाधावुक्तस्तृतीय उद्देशकः ९-३ ॥
' ' अथ चतुर्थ उच्यते, तत्र सामान्योक्तविनयविशेषोपदर्शनार्थमिदमाह
सुयं मे आउसं ! तेणं भगवया एवमक्खायं-इह खलु थेरेहि भगवंतेहिं, चत्तारि विणय-समाहिट्ठाणा पन्नत्ता । कयरे खलु ते थेरेहिं भगवंतेहिं चत्तारि विणयसमाहिट्ठाणा पन्नत्ता ?, इमे खलु ते थेरेहिं भगवंतेहिं चत्तारि विणयसमाहिट्ठाणा पन्नत्ता, तंजहाविणयसमाही, सुयसमाही, तवसमाही, आयारसमाही । सू० १६ ।
सुयं मे इति, श्रुतं मया आयुष्मन् ! तेन भगवता एवमाख्यातमित्येतद् यथा षड्जीवनिकायां (पृ. १९) तथैव दृष्टव्यं, इह खल्विति, इह-क्षेत्रे प्रवचने वा, खलुशब्दो विशेषणार्थः, न केवलमिह, किं त्वन्यत्राप्यन्यतीर्थकृत्प्रवचनेष्वपि, स्थविरैःगणधरैर्भगवद्भिः-परमैश्वर्यादियुक्तैश्चत्वारि विनयसमाधिस्थानानिविनयसमाधिभेदरूपाणि प्रज्ञप्तानि-प्ररूपितानि, भगवतः सकाशे श्रुत्वा ग्रन्थत उपरचितानीत्यर्थः, कतराणि खलु तानीत्यादिना प्रश्नः, अमूनि खलु तानीत्यादिना निर्वचनं, तद्यथेत्युदाहरणोपन्यासार्थ:-विनयसमाधिः १ श्रुतसमाधिः २ तपःसमाधिः ३ आचारसमाधिः ४ तत्र समाधानं समाधिः-परमार्थत आत्मनो हितं सुखं स्वास्थ्यं, विनये विनयाद्वा समाधिः विनयसमाधिः, एवं शेषेष्वपि शब्दार्थो भावनीयः ।१६। एतदेव श्लोकेन संगृह्णाति
श्रीदशवैकालिकम् ।
१८२
Page #200
--------------------------------------------------------------------------
________________
विणए सुए य तवे, आयारे निच्चपंडिया । अभिरामयंति अप्पाणं, जे भवंति जिइंदिया ॥४५४॥
विणए इत्यादि, विनये-यथोक्तलक्षणे श्रुते-अङ्गादौ तपसिबाह्यादौ आचारे च-मूलगुणादौ, चशब्दस्य व्यवहित उपन्यासः, नित्यंसर्वकालं पण्डिताः-सम्यक्परमार्थवेदिनः, किं कुर्वन्तीत्याहअभिरमयन्त्यने-कार्थत्वादाभिमुख्येन विनयादिषु युञ्जते आत्मानं-जीवं, किमिति ?, अस्योपादेयत्वात्, क एवं कुर्व्वन्तीत्याह-ये भवन्ति जितेन्द्रियाः-जितचक्षुरादिभावशत्रवः, त एव परमार्थतः पण्डिता इति प्रदर्शनार्थमेत-दिति ॥४५४॥
विनयसमाधिमभिधित्सुराह
चउव्विहा खलु विणयसमाही हवइ, तंजहा-अणुसासिज्जंतो सुस्सूसइ १, सम्मं संपडिवज्जइ २, वेयमाराहइ ३, न य भवइ अत्तसंपग्गहिए ४, चउत्थं पयं भवइ । सू० १७ । ___चउव्विहेत्यादि, चतुर्विधः खलु विनय-समाधिर्भवति, तद्यथेत्युदाहरणोपन्यासार्थः, अणुसासिज्जंतो इत्यादि, अनुशास्यमानस्तत्र तत्र चोद्यमानः शुश्रूषति-तदनुशासनमर्थितया श्रोतु-मिच्छति १, इच्छाप्रवृत्तितः तत् सम्यक्सम्प्रतिपद्यते, सम्यग्-अविपरीत-मनुशासनतत्त्वं यथाविषयमवबुध्यते २, स चैवं विशिष्टप्रतिपत्तेरेव वेद-माराधयति, वेद्यते अनेनेति वेदः-श्रुतज्ञानं तद्यथोक्तानुष्ठानपरतया सफलीकरोति ३, अत एव विशुद्धप्रवृत्तेर्न च भवत्यात्मसंप्रगृहीतः-आत्मा एव सम्यक् प्रकर्षण गृहीतो येनाहं विनीतः सुसाधुरित्येवमादिना स तथा, अनात्मोत्कर्षप्रधानत्वाद्विनयादेः, न चैवंभूतो भवतीति अभिप्रायः, चतुर्थ पदं भवतीत्येतदेव सूत्रक्रमप्रामाण्यादुत्तरोत्तरगुणापेक्षया चतुर्थमिति ४ ॥१७॥
श्रीदशवैकालिकम् ।
१८३
Page #201
--------------------------------------------------------------------------
________________
भवइ य एत्थ सिलोगोपेहेइ हियाणुसासणं, सुस्सूसई तं च पुणो अहिट्ठए । न य माणमएण मज्जई, विणयसमाही आययट्ठिए ॥४५५॥
भवति चात्र श्लोकः, अत्रेति विनयसमाधौ श्लोकः-छन्दोविशेषः, स चायं-पेहेइत्ति-प्रार्थयते हितानुशासनं-इच्छति इहलोकपरलोकोपकारिणमाचार्यादिभ्य उपदेशं, शुश्रूषतीत्यनेकार्थत्वात् यथाविषयमवबुध्यते, तच्चावबुद्धं सत्पुनरधितिष्ठति-यथावत्करोति, न च कुर्वन्नपि मानमदेन-मानगर्वेण माद्यति-मदं याति, विनयसमाधौ-विनयसमाधिविषये आयतार्थिकः-मोक्षार्थीति ॥४५५॥
उक्तो विनयसमाधिः, श्रुतसमाधिमाह
चउव्विहा खलु सुयसमाही भवइ, तंजहा-सुयं मे भविस्सइत्ति अज्झाइयव्वं भवइ १, एगग्गचित्तो भविस्सामित्ति अज्झाइयव्वयं भवइ २, अप्पाणं ठावइस्सामित्ति अज्झाइयव्वयं भवइ ३, ठिओ परं ठावइस्सामित्ति अज्झाइयव्वयं भवइ ४ चउत्थं पयं भवइ । सू० १८ ।
चउव्विहा इत्यादि, चतुर्विधः खलु श्रुतसमाधिर्भवति, तद्यथेत्युदाहरणोपन्यासार्थः । श्रुतं मे आचारादि द्वादशाङ्गं भविष्यतीत्यनया बुद्धया अध्येतव्यं भवति, न गौरवाद्यालम्बनेन १, तथा अध्ययनं कुर्वन्नेकाग्रचित्तो भविष्यामि न च विप्लुतचित्त इत्यध्येतव्यं भवति अनेन चालम्बनेन २, तथाऽध्ययनं कुर्वन् विदितधर्मतत्त्व आत्मानं स्थापयिष्यामि शुद्धधर्म इत्यने न चालम्बनेनाऽध्येतव्यं भवति ३, तथा अध्ययनफलात् स्थितः स्वयं धर्मे परं विनेयं स्थापयिष्यामि तत्रैवेत्यध्येतव्यं भवत्यनेन चालम्बनेनाध्येतव्यं ४ चतुर्थं पदं भवति ।१८।
श्रीदशवैकालिकम् ।
१८४
Page #202
--------------------------------------------------------------------------
________________
भवइ य एत्थ सिलोगोनाणमेगग्गचित्तो य, ठिओ अ ठावई परं । सुयाणि य अहिज्जित्ता, रयो सुयसमाहिए ॥४५६॥
भवति चात्र श्लोक इति पूर्ववत्, स चायं नाणमिति, ज्ञानमित्यध्ययनपरस्य ज्ञानं भवत्येकाग्रचित्तश्च तत्परतया एकाग्रालम्बनश्च भवति, स्थित इति विवेकाद्धर्मस्थितो भवति, स्थापयति परमिति स्वयं धर्मस्थितत्वादन्यमपि स्थापयति, श्रुतानि च नानाप्रकाराण्यधीते, अधीत्य च रतः-सक्तो भवति, श्रुतसमाधाविति ॥४५६॥
उक्तः श्रुतसमाधिः, तपःसमाधिमाह
चउव्विहा खलु तवसमाही भवइ, तंजहा-नो इहलोगट्ठयाए तवमहिढेज्जा १, नो परलोगट्ठयाए तवमहिद्वेज्जा २, नो कित्तिवण्णसदसिलोगट्ठयाए तवमहिढेज्जा ३, नन्नत्थ निज्जरठ्ठयाए तवमहिढेज्जा ४, चउत्थं पयं भवइ । सू० १९ ।। ___ चउव्विहा इत्यादि, चतुर्विधः खलु तपःसमाधिर्भवति, तद्यथेत्युदाहरणोपन्यासार्थः, नेहलोकार्थ-मिहलोकनिमित्तं लब्ध्यादिवाञ्छया तपः-अनशनादिरूपमधितिष्ठेत्-कुर्यात् धर्मिलवत् १, तथा न परलोकार्थ-जन्मान्तरभोगनिमित्तं तपोऽधितिष्ठेद् ब्रह्मदत्तवत् २, एवं न कीर्ति-वर्ण-शब्द-श्लाघार्थमिति, सर्वदिग्व्यापी साधुवादः कीर्तिः, एकदिग्व्यापी वर्णो, अर्धदिग्व्यापी शब्दः, तत्स्थान एव श्लाघा, नैतदर्थं तपोऽधितिष्ठेत् ३, अपि तु नान्यत्र निर्जरार्थमिति, न कर्मनिर्जरामेकां विहाय तपोऽधितिष्ठेत्, अकामः सन् यथा कर्मनिरैव फलं भवति तथाधितिष्ठेदित्यर्थः ४, चतुर्थं पदं भवति ।१९।
भवइ य एत्थ सिलोगो
श्रीदशवैकालिकम् ।
१८५
Page #203
--------------------------------------------------------------------------
________________
विविहगुणतवोरए य निच्चं, भवइ निरासए निज्जरहिए । तवसा धुणइ पुराणपावगं, जुत्तो सया तवसमाहिए ॥४५७॥
भवति चात्र श्लोक इति पूर्ववत्, स चायं-विविहेत्यादि, विविधगुणतपोरतो हि नित्यमनशनाद्यपेक्षयाऽनेकगुणं यत्तपस्तद्रत एव सदा भवति, निराशो-निष्प्रत्याश इहलोकादिषु, निर्जरार्थिकःकर्मनिर्जरार्थी, स एवंभूतः तपसा विशुद्धेन धुनोति-अपनयति पुराणपापं-चिरन्तनं कर्म, नवं च न बध्नात्येवं युक्तः सदा तपःसमाधाविति ॥४५७॥
उक्तः तप:समाधिः, आचारसमाधिमाह
चउव्विहा खलु आयारसमाही भवइ, तंजहा-नो इहलोगट्ठयाए आयारमहिढेज्जा १, नो परलोगट्ठयाए आयारमहिढेज्जा २, नो कित्तिवण्णसद्दसिलोगट्ठयाए आयारमहिढेज्जा ३, नन्नत्थ आरहंतेहिं हेऊहिं आयारमहिडेज्जा ४, चउत्थं पयं भवइ । सू० २० ।
चउव्विहा इत्यादि, चतुर्विधः खल्वाचारसमाधिर्भवति, तद्यथेत्युदाहरणोपन्यासार्थः, नेहलोकार्थमित्याद्याचाराभिधानभेदेन पूर्ववत्, यावन्नान्यत्रार्हतैरर्हत्सम्बन्धिभि-हेतुभिरनाश्रवत्वादिभिः आचारंमूलगुणोत्तरगुणमयमधितिष्ठेत्, निरीहः सन् यथा मोक्ष एव भवतीति चतुर्थं पदं भवति ।२०।
भवइ य एत्थ सिलोगोजिणवयणरए अतितिणे, पडिपुन्नाययमाययट्ठिए । आयारसमाहिसंवुडे, भवइ य दंते भावसंधए ॥४५८॥
भवति चात्र श्लोक इति पूर्ववत्, स चायं-जिणवयणरए इत्यादि, जिनवचनरतः-आगमे सक्तः, अतिन्तिन:-न सकृत्किञ्चिदुक्तः सन्नसूयया भूयो भूयो वक्ता, प्रतिपूर्णः सूत्रादिना, आयतमायातार्थिकः
श्रीदशवैकालिकम् ।
१८६
Page #204
--------------------------------------------------------------------------
________________
अत्यन्तं मोक्षार्थी आचारसमाधिसंवृत इत्याचारे यः समाधिस्तेन स्थगिता श्रवद्वारः सन् भवति च दान्त - इन्द्रियनो इन्द्रियदमाभ्यां भावसन्धको - भावो - मोक्ष - स्तत्सन्धक आत्मनो मोक्षासन्नकारीति । ४५८॥
सर्व्वसमाधिफलमाह
अभिगम चउरो समाहिओ, सुविसुद्धो सुसमाहियप्पओ । विउलहियं सुहावहं पुणो, कुव्वइ असो पयखेममप्पणो ॥ ४५९ ॥
अभिगमेति, अभिगम्य - विज्ञायासेव्य च चतुरः समाधीननन्तरोदितान्, सुविशुद्धो मनोवाक्कायैः सुसमाहितात्मा सप्तदशविधे संयमे, स एवंभूतो धर्मराज्यमासाद्य विपुलहितसुखावहं पुनरिति विपुलं - विस्तीर्णं हितं तदात्वे आयत्यां च पथ्यं सुखमावहति-प्रापयति यत्तत् तथाविधं करोत्यसौ साधुः पदं स्थानं, क्षेमं - शिवं, आत्मन एव, न त्वन्यस्येति अनेनैकान्तक्षणभङ्गव्यवच्छेदमाहेति ॥ ४५९॥
"
एतदेव स्पष्टयति
जाइ (जरा) मरणाओ मुच्चई, इत्थंथं च चएइ सव्वसो ।
सिद्धे वा भवइ सासए,
देवे वा अप्परए महड्डिए ॥ ४६० ॥ त्ति बेमि ॥ ९-४॥ विणयसमाहीणामज्झयणं समत्तं ९ ॥
जाइ इति, जातिजरामरणात् जन्मजरामरणात्संसारान्मुच्यते, असौ सुसाधुरित्थंस्थं चेति इदंप्रकारमापन्नमित्थं इत्थं तिष्ठतीतीत्थंस्थंनारकादिव्यपदेशबीजं वर्णसंस्थानादि तच्च चएइ - त्यजति सर्वशः- सर्वैः प्रकारैरपुनर्ग्रहणतया एवं सिद्धो वा कर्म्मक्षयात् सिद्धो भवति, शाश्वतोऽपुनरागामी सावशेषकर्मा देवो वाऽल्परतः - पामा - परिगतकण्डूयनकल्परतरहितो महद्धिकः - अनुत्तरवैमानिकादिः || ४६० || ब्रवीमीति
श्रीदशवैकालिकम् ।
१८७
Page #205
--------------------------------------------------------------------------
________________
पूर्ववत् ॥ इति विनयसमाधौ चतुर्थ उद्देशकः ॥ इति श्रीसुमतिसाधुविरचितावचूरौ
नवमं विनयसमाधिनाममध्ययनं समाप्तम् ९ ॥ 蛋蛋蛋
अथ सभिक्षुनाम दशमं अध्ययनम् । व्याख्यातं विनयसमाध्यध्ययनम् ॥ अधुना सभिक्ष्वाख्यमारभ्यते,
अस्य चायमभिसम्बन्धः इहानन्तराध्ययने आचारप्रणिहितो यथोचितविनय
संपन्नो भवतीत्येतदुक्तं, इह त्वेतेष्वेव नवस्वध्ययनार्थेषु यो व्यवस्थितः स सम्यग्भिक्षुरित्येतदुच्यते, इत्यनेनाभिसम्बन्धेनायातमिदमध्ययनमिति । तच्चेदं
निक्खम्ममाणाइ य बुद्धवयणे,
-
निच्चं चित्तसमाहिओ हवेज्जा ।
इत्थीण वसं न यावि गच्छे,
वंतं नो पडियाय जे स भिक्खू ॥ ४६१ ॥ किंच-निक्खम्मेति, निष्क्रम्य - द्रव्यभावगृहात्, प्रव्रज्यां गृहीत्वेत्यर्थः आज्ञया तीर्थकरगणधरोपदेशेन योग्यतायां सत्यां निष्क्रम्य किमित्याहबुद्धवचने - अवगततत्त्वतीर्थकरगणधरवचने नित्यं सर्वकालं चित्तसमाहितश्चित्तेनातिप्रसन्नो भवेत्, प्रवचन एवाभियुक्त इति गर्भः । व्यतिरेकत: समाधानोपायमाह - स्त्रीणां सर्वासामसत्कार्यनिबन्धनभूतानां वशंतत्परतन्त्रता(तदायत्तता)रूपं न चापि गच्छेत्, तद्वशगो हि नियमतो वान्तं प्रत्यापिबति, अतो बुद्धवचनंचित्तसमाधानतः सर्वथा स्त्रीवशत्यागात्, अनेनैवोपायेन, अन्योपायासम्भवात्, वान्तं परित्यक्तं सद्विषयजम्बालं न प्रत्यापिबति-न मनागप्याभोगतोऽनाभोगतश्च तत्सेवते यः स भिक्षुर्भावभिक्षुरिति ॥४६१||
१८८
श्रीदशवैकालिकम् ।
Page #206
--------------------------------------------------------------------------
________________
पुढविं न खणे न खणावए,
. सीओदगं न पिए न पियावए । अगणिसत्थं जहा सुनिसियं,
तं न जले न जलावए जे स भिक्खू ॥४६२॥ तथा पुढवीति, पृथ्वीं-सचेतनादिरूपां न खनति स्वयं, न खानयति परैः, "एकग्रहणे तज्जातीयग्रहणमि"ति खनन्तमप्यन्यं नानुजानातीति, एवं सर्वत्र वेदितव्यं, शीतोदकं-सचितं पानीयं न पिबति स्वयं, न पाययति परान्, अग्निः षड्जीवघातकः, किंवदित्याह-शस्त्रंखड्गादि यथा सुनिशितमुज्ज्वालितं तद्वत्, तं न ज्वालयति स्वयं, न ज्वालयति परैः, य इत्थंभूतः स भिक्षुरिति ।
आह-षड्जीवनिकायादिषु सर्वाध्ययनेष्वयमर्थोऽभिहितः किमर्थं पुनरुक्त इति ?, उच्यते, तदुक्तार्थानुष्ठानपर एव भिक्षुरिति ज्ञापनार्थं, ततश्च न दोष इति ॥४६२॥ ___ अनिलेण न वीए न वीयावए,
हरियाणि न छिदे न छिंदावए । बीयाणि सया विवज्जयंतो,
सच्चित्तं नाहारए जे स भिक्खू ॥४६३॥ तथा अनिलेति-अनिलेनानिलहेतुना चेलकर्णादिना न वीजयत्याऽऽत्मादि स्वयं, न वीजयति परैः, हरितानि-शष्पादीनि न छिनत्ति स्वयं न छेदयति परैः, बीजानि-हरितफलरूपाणि व्रीह्यादीनि सदासर्वकालं विवर्जयेत् संघट्टनादिक्रियया, सचितं नाहारयति यः कदाचित् अप्यपुष्टालम्बनः स भिक्षुरिति ॥४६३।।
औद्देशिकादिपरिहारेण त्रसस्थावरपरिहारमाहवहणं तसथावराण होइ,
पुढवीतणकट्ठनिस्सियाणं । श्रीदशवैकालिकम् ।
१८९
Page #207
--------------------------------------------------------------------------
________________
तम्हा उद्देसिअं न भुंजे, -- . .
नोऽवि पए न पयावए जे स भिक्खू ॥४६४॥ वहणमिति, वधनं-हननं त्रसस्थावराणां-द्वीन्द्रियादिपृथिव्यादीनां भवति कृतौद्देशिके, किंवि-शिष्टानां ?-पृथिवीतृणकाष्ठनिश्रितानां तथासमारम्भात्, यस्मादेवं तस्मादौद्देशिकं कृतादि, अन्यच्च सावद्यं न भुङ्क्ते , न केवलं एतत् किन्तु नापि पचति स्वयं, न पाचयत्यन्यैः, न पचन्तमनुजानाति यः स भिक्षुरिति ॥४६४|| रोइअ नायपुत्तवयणे,
अप्प(त्त )समे मन्नेज्ज छप्पि काए । पंच य फासे महव्वयाई,
पंचासवसंवरे जे स भिक्खू ॥४६५॥ रोइत्ति, रोचयित्वा-विधिग्रहणभावनाभ्यां प्रियं कृत्वा, किं तदित्याह-ज्ञातपुत्रवचनं भगवन्महावीरवचनं आत्मसमान्-आत्मतुल्यान्मन्यते षडपि कायान्-पृथिव्यादीन्, पञ्च चेति चशब्दोऽपिशब्दार्थः पञ्चापि स्पृशति-सेवते महाव्रतानि, पञ्चाश्रवसंवृतश्च द्रव्यतोऽपि पञ्चेन्द्रियसंवृतश्च यः स भिक्षुरिति ॥४६५॥ । चत्तारि वमे सया कसाए,
धुवजोगी य हवेज्ज बुद्धवयणे । अहणे निज्जायरूवरयणे,
गिहिजोगं परिवज्जए जे स भिक्खू ॥४६६॥ किंच-चत्तारिति, चतुरः क्रोधादीन् वमति तत्प्रतिपक्षाभ्यासेन सदा-सर्वकालं कषायान्, ध्रुवयोगी चोचितनित्ययोगवांश्च भवति, बुद्धवचन इति तृतीयार्थे सप्तमी, तीर्थकरवचनेन करणभूतेन, ध्रुवयोगी भवति, यथागममेवेति भावः, अधनश्चतुष्पदादिरहितो निर्जातरूपरजतो
श्रीदशवैकालिकम् ।
Page #208
--------------------------------------------------------------------------
________________
निर्गतसुवर्णरूप्य इति भावः, गृहियोगं - मूर्च्छया गृहस्थसम्बन्धं परिवर्ज्जयति सर्व्वैः प्रकारैः परित्यजति यः स भिक्षुरिति ॥ ४६६ ॥
सम्मद्दिट्ठी सया सया अमूढे,
अस्थि हु नाणे तवे संजमे य ।
तवसा धुणइ पुराणपावगं,
मणवयकायसुसंवुडे जे स भिक्खू ॥४६७ ॥
तथा-सम्मद्दिट्ठीति, सम्यग्दृष्टिः- भावसम्यग्दर्शनी यः सदाऽमूढःअविप्लुतः सन्नेवं मन्यते अस्त्येव ज्ञानं हेयोपादेयविषयमतीन्द्रियेष्वपि, तपश्च बाह्याभ्यन्तरकर्म्ममलापनयनजलकल्पं संयमश्च नवकर्म्मानुपादानरूपः, इत्थं च दृढभावस्तपसा धुनोति पुराणं पापं भावसारतया प्रवृत्त्या, मनोवाक्कायसुसंवृतः-तिसृभिर्गुप्तिभिर्गुप्तो यः स भिक्षुरिति ॥४६७॥
तहेव असणं पाणगं वा,
लभित्ता ।
होही अट्ठो सुए परे वा,
तं न निहे न निहावर जे स भिक्खू ॥४६८॥ किं च-तहेव असणंति, तथैवेति पूर्वर्षिविधानेनाऽशनं पानं च प्रागुक्तस्वरूपं तथा विविधमनेकप्रकारं खाद्यं स्वाद्यं च प्रागुक्तस्वरूपमेव लब्ध्वा प्राप्य, किमित्याह - भविष्यत्यर्थः- प्रयोजनमनेन श्वः परश्वो वेति तद्-अशनादि न निधत्ते-न स्थापयति स्वयं, तथा न निधापयतिन स्थापयत्यन्यै, स्थापयन्तमन्यं नानुजानाति यः सर्वथा संनिधिपरित्यागवान् स भिक्षुरिति ॥ ४६८ ॥
विविहं खाइमसाइमं
तहेव असणं पाणगं वा,
विविहं खाइमसाइमं लभिता ।
छंदिय साहम्मिआण भुञ्जे,
भुच्चा सज्झायरए जे स भिक्खू ॥४६९॥
श्रीदशवैकालिकम् ।
१९१
Page #209
--------------------------------------------------------------------------
________________
किंच-तहेवत्ति, तथैवाऽशनं पानं च विविधं खाद्यं स्वाद्यं च लब्ब्वेति पूर्ववत्, लब्ध्वा किमित्याह-छन्दित्वा-निमन्त्र्य समानधार्मिकान्-साधून् भुङ्क्ते , स्वात्मतुल्यत्वाद्वात्सल्यसिद्धः, तथा भुक्त्वा स्वाध्यायरतश्च यः चशब्दो विशेषानुष्ठानपरश्च यः स भिक्षुरिति ॥४६९॥
भिक्षुलक्षणाधिकार एवाहन य वुग्गहियं कहं कहेज्जा,
न य कुप्पे निहुइंदिए पसंते । संजमे धुवं जोगेण जुत्ते,
उवसंते अविहेडए जे स भिक्खू ॥४७०॥ न ये त्ति, न च वैग्रहिकी-कलहप्रतिबद्धां कथां कथयति, सद्वादकथादिष्वपि न च कुप्यति परस्यापि तु निभृतेन्द्रियोऽनुद्धतेन्द्रियः प्रशान्तो-रागादिरहित एवास्ते, तथा संयमे-पूर्वोक्ते ध्रुवं-सर्वकालं योगेन-कायवाङ्मनःकर्मलक्षणेन युक्तः-योगयुक्तः, प्रतिभेदमौचित्येन प्रवृत्तेः, तथोपशान्तोऽनाकुलः कायचापलादि-रहितः, अविहेठकः न क्वचिदुचितेऽनादरवान्, क्रोधादीनां विश्लेषक इत्यन्ये, य इत्थंभूतः स भिक्षुरिति ॥४७०॥ जो सहइ हु गामकण्टए,
अक्कोसपहारतज्जणाओ य । भयभेरवसदसप्पहासे,
समसुहदुक्खसहे य जे स भिक्खू ॥४७१॥ किंच-जो सहइत्ति, यः खलु महात्मा सहते सम्यग्ग्रामकण्टकान् ग्रामा-इन्द्रियाणि तद्दुःखहेतवः कण्टकास्तान्, स्वरूपत एवाह-आक्रोशान् प्रहारान् तर्जनांश्चेति, तत्राक्रोशा यकारादिभिः, प्रहाराः कशादिभिः, तर्जना असूयादिभिः, तथा भैरवभया-अत्यन्तरौद्रभयजनकाः शब्दाः
श्रीदशवैकालिकम् ।
१९२
Page #210
--------------------------------------------------------------------------
________________
सप्रहासा यस्मिन् स्थान इति गम्यते, तत्तथा तस्मिन्, वैतालादिकृतातनादाट्टहास इत्यर्थः, अत्रोपसर्गेषु सत्सु समसुखदुःखसहश्च-योऽचलितसामायिकभावः स भिक्षुरिति ॥४७१॥
एतदेव स्पष्टयतिपडिमं पडिवज्जिया मसाणे,
नो भीयए भयभेरवाइं दिस्स । विविहगुणतवोरए य निच्चं,
न सरीरं चाभिकए जे स भिक्खू ॥४७२॥ पडिमंति, प्रतिमां-मासादिरूपां प्रतिपद्य-सविधिमङ्गीकृत्य स्मशाने-पितृवने, न बिभेति-न भयं याति, भैरवभयानि दृष्ट्वारौद्रभयहेतूनुपलभ्य वैतालिकादिरूपशब्दादि, विविधगुणतपोरतश्च नित्यंमूलगुणाद्यनशनादिसक्तश्च सर्वकालं, न शरीरमभिकाङ्क्षते निःस्पृहतया वार्तमानिकं भावि च, य इत्थंभूतः स भिक्षुरिति ॥४७२।। असई वोसठ्ठचतदेहे,
अक्कुढे व हए लूसिए वा । पुढविसमे मुणी हवेज्जा,
अनियाणे अकोउहल्ले जे स भिक्खू ॥४७३॥ असइंति, न सकृदसकृत्सर्वदैवेत्यर्थः, किमित्याह-व्युत्सृष्टत्यक्तदेहः-व्युत्सृष्टो भावप्रतिबन्धाभावेन, त्यक्तो-विभूषाकरणेन, देह:शरीरं येन स तथाविधः, आक्रुष्टो वा ज(य)कारादिना, हतो वा दण्डादिना, लूषितो वा खड्गादिना, भक्षितो वा शृगालादिना, पृथिवीसमः-सर्वंसहो मुनिर्भवति, न च रागादिना पीडयते, तथाऽनिदानो-भाविफलाशंसारहितः, अकुतूहलश्च नटादिषु, य एवंभूतः स भिक्षुरिति ॥४७३॥
श्रीदशवैकालिकम् ।
Page #211
--------------------------------------------------------------------------
________________
भिक्षुस्वरूपाभिधानाधिकार एवाह- ... अभिभूय कायेण परीसहाइं,
समुद्धरे जाइपहाओ अप्पयं । विइत्तु जाईमरणं महब्भयं,
तवे रए सामणिए जे स भिक्खू ॥४७४॥ अभूियत्ति, अभिभूय-पराजित्य, कायेन-शरीरेणापि, न भिक्षुसिद्धान्तनीत्या मनोवाग्भ्यामेव, कायेनानभि-भवे तत्त्वतस्तदनभिभवात्, परीषहान्-क्षुदादीन्, समुद्धारयत्युत्तारयति, जातिपथात्-संसारमार्गादात्मानं कथमित्याह-विदित्वा-विज्ञाय, जाति-मरणं-संसारमूलं महाभयं-महाभयकारणं, तवे-तपसि रतः-सक्तः, किंभूतः ? इत्याहश्रामण्ये-श्रमणानां सम्बन्धिनि, शुद्ध इति भावः, य एवंभूतः स भिक्षुरिति ॥४७४॥ हत्थसंजए पायसंजए,
वायसंजए संजइंदिए । अज्झप्परए सुसमाहिअप्पा,
सुत्तत्थं च वियाणइ जे स भिक्खू ॥४७५॥ हत्थत्ति, हस्तसंयतः पादसंयत इति, कारणं विना कूर्मवल्लीन आस्ते, कारणे च सम्यग्गच्छति, तथा वाक्संयतः-अकुशलवाग्निरोधात् कुशलवागुदीरणेन संयतेन्द्रियो-निवृत्तविषयप्रसरः अध्यात्मरतःप्रशस्तध्यानासक्तः, सुसमाहितात्मा ध्यानापादकगुणेषु, तथा सूत्रार्थं च यथावस्थितं विधिग्रहणशुद्धं विजानाति यः सम्यग्यथाविषयं स भिक्षु-रिति ॥४७५॥ उवहिम्मि अमुच्छिए अगिद्धे,
अन्नायउञ्छं पुलनिप्पुलाए ।
१९४
श्रीदशवैकालिकम् ।
Page #212
--------------------------------------------------------------------------
________________
कयविक्कयसन्निहिओ विरए,
सव्वसंगावगए य जे स भिक्खू ॥४७६॥ तथा उवहिंमित्ति, उपधौ-वस्त्रादिलक्षणे अमूच्छितः-तद्विषयमोहत्यागेन अगृद्धः-प्रतिबन्धाभावेन, अज्ञातोञ्छं चरति भावपरिशुद्धं, स्तोकं स्तोकमित्यर्थः पुलाकनिष्पुलाकः-संयमासारतापादकदोषरहितः, क्रयविक्रयसंनिधिभ्यो-विरतः-द्रव्यभावभेदभिन्न-क्रयविक्रयपर्युषितस्थापनेभ्यो निवृत्तः, सर्वसङ्गापगतश्च योऽपगतद्रव्यभावसङ्गश्च यः, स भिक्षु-रिति ॥४७६॥ अलोल भिक्खू न रसेसु गिज्झे,
उञ्छं चरे जीविय नाभिकरे । इड्डिं च सक्कारणपूयणं च,
चए ठियप्पा अणिहे जे स भिक्खू ॥४७७॥ किंच-अलोलेति, अलोलो नाम नाप्राप्तप्रार्थनापरो भिक्षुः-साधुन रसेषु गृद्धः, प्राप्तेष्वपि अप्रतिबद्ध इति भावः, उञ्छं चरति भावोञ्छमेवेति पूर्ववत् । नवरं तत्रोपधिमाश्रित्योक्तमिह त्वाहारमित्यपौनरुक्त्यं । तथा जीवितं नाभिकाङ्क्षते असंयमजीवितं, तथा ऋद्धिं चअमर्षोषध्यादिरूपां, सत्कारं-वस्त्रादिभिः, पूजनं च-स्तवादिना त्यजति नैतदर्थं एव यतते, स्थितात्मा ज्ञानादिषु, अनिभ इत्यमायो यः स भिक्षुरिति ॥४७७॥ न परं वइज्जासि अयं कुसीले,
जेणऽन्न कुप्पेज्ज न तं वएज्जा । जाणिय पत्तेयं पुण्णपावं,
अत्ताणं न समुक्कसे जे स भिक्खू ॥४७८॥ तथा न परमिति, न परं स्वपक्षविनेयव्यतिरिक्तं वदति-अयं
श्रीदशवैकालिकम् ।
१९५
Page #213
--------------------------------------------------------------------------
________________
कुशीलस्तदप्रीत्यादिदोषप्रसङ्गात्, स्वपक्षविनेयं तु शिक्षाग्रहणबुद्धया वदत्यपि, सर्वथा येनान्यः कश्चित्कुप्यति न तद्ब्रवीति दोषसद्भावेऽपि, किमित्यत आह-ज्ञात्वा प्रत्येकं पुण्यपापं, नान्यसम्बन्धि अन्यस्य भवति अग्निदाहवेदनावत्, एवं सत्स्वपि गुणेषु नात्मानं समुत्कर्षति-न स्वगुणैगर्वमायाति यः स भिक्षुरिति ॥४७८॥
मदप्रतिषेधार्थमाहन जाइमत्ते न य रूवमत्ते,
न लाभमत्ते न सुएण मत्ते । मयाणि सव्वाणि विवज्जइत्ता,
धम्मज्झाणरए जे स भिक्खू ॥४७९॥ न जाइमत्तेति, न जातिमत्तो यथाऽहं ब्राह्मणः क्षत्रियो वा, न चापि रूपमत्तो यथाऽहं रूपवान्, आदेयः, न लाभमत्तो यथाऽहं लाभवान्, न श्रुतमत्तो यथाऽहं पण्डितः अनेन कुलमदादि-परिग्रहः, अत एवाह-मदान् सर्वानपि कुलादिविषयान्विवयं-परित्यज्य धर्मध्यानरतो-यो यथागमं तत्र सक्तः स भिक्षुरिति ॥४७९।। पवेयए अज्जपयं महामुणी,
धम्मे ठिओ ठावयई परं पि । निक्खम्म वज्जेज्ज कुसीललिङ्ग,
न यावि हासकुहए जे स भिक्खू ॥४८०॥ किंच-पवेयए इत्यादि,. प्रवेदयति-कथयत्याऽऽर्यपदं-शुद्धधर्मपदं परोपकाराय महामुनि:-शीलवान् ज्ञाता एवंभूत एव वस्तुतो नान्यः, किमित्येतदेवमित्याह-धर्मे स्थितः स्थापयति परमपि-श्रोतारं, तत्रादेयभावप्रवृत्तेः, तथा निष्क्रम्य वर्जयति कुशीललिंग-आरम्भादि कुशीलचेष्टितं, तथा न चापि हास्यकुहको-न हास्यकारिकुहकयुक्तो यः स
१९६
श्रीदशवैकालिकम् ।
Page #214
--------------------------------------------------------------------------
________________
भिक्षुरिति ॥४८०॥
भिक्षुभावफलमाहतं देहवासं असुई असासयं,
सया चए निच्चहियट्ठियप्पा । छिंदित्तु जाईमरणस्स बंधणं,
उवेइ भिक्खू अपुणागमं गई ॥४८१॥ तिबेमि ॥
सभिक्खुअज्झयणं दसमं समत्तं १० ॥ तं देहेति, तं देहवासमित्येवं प्रत्यक्षोपलभ्यमानं चारकरूपं शरीरावासमशुचिं शुक्रशोणितोद्भवत्वादिना, अशाश्वतं प्रतिक्षण-परिणत्या सदा त्यजति ममत्वानुबन्धपरित्यागेन, क इत्याह-नित्यहिते-मोक्षसाधने सम्यग्दर्शनादौ स्थितात्मा-अत्यन्तसुस्थितः, स चैवंभूतश्छित्वा जातिमरणस्य संसारस्य बन्धनं-कारण-मुपैति-सामीप्येन गच्छति भिक्षुः-यतिरपुनरागमां नित्यां जन्मादिरहितामित्यर्थः, गतिमिति-सिद्धिगतिम् ॥४८१॥ ब्रवीमीति पूर्ववत् ॥
इति व्याख्यातं सभिक्ष्वध्ययनम् १० ॥
卐卐 अथ रतिवाक्यानाम प्रथमाचूला । अधुनौघतचूडे आरभ्येते, अनयोश्चायमभिसम्बन्ध इहानन्तराध्ययने भिक्षुगुणयुक्त एव भिक्षुरुक्तः, स चैवंभूतोऽपि कदाचित्कर्मपरतन्त्रत्वात् कर्मणश्च बलवत्त्वात् सीदेत्, अतस्तत्स्थिरीकरणं कर्तव्यमिति, तदर्थाधिकार एव चूडाद्वयमभिधीयते, तच्चेदं__इह खलु भो ! पव्वइएणं उप्पन्नदुक्खेणं संजमे अरइसमावन्नचित्तेणं ओहाणुप्पेहिणा अणोहाइएणं चेव हयरस्सिगयं
श्रीदशवैकालिकम् ।
१९७
Page #215
--------------------------------------------------------------------------
________________
कुसपोयपडागाभूआई इमाइं अट्ठारस ठाणाई सम्मं संपडिलेहिअव्वाइं भवंति, तंजहा-हंभो ! दुस्समाए दुप्पजीवी १, लहुसगा इत्तरिआ गिहीणं कामभोगा २, भुज्जो अ साइबहुला मणुस्सा ३, इमे अ मे दुक्खे न चिरकालोवट्ठाई भविस्सई ४, ओमजणपुरक्कारे ५, वंतस्स य पडिआयणं ६, अहरगइवासोवसंपया ७, दुल्लहे खलु भो ! गिहीणं धम्मे गिहवासमझे वसंताणं ८, आयंके से वहाय होइ ९, संकप्पे से वहाय होइ १०, सोवक्केसे गिहवासे, निरुवक्केसे परिआए ११, बंधे गिहवासे मुक्खे परिआए १२, सावज्जे गिहवासे, अणवज्जे परिआए १३, बहुसाहारणा गिहीणं कामभोगा १४, पत्तेअं पुन्नपावं १५, अणिच्चे खलु भो ! मणुस्साणं जीविए कुसग्गजलबिंदुचंचले १६, बहुं च खलु भो ! पावं कम्मं पगडं १७, पावाणं च खलु भो ! कडाणं कम्माणं पुट्विं दुच्चिन्नाणं दुप्पडिकंताणं वेइत्ता मुक्खो, नत्थि अवेइत्ता, तवसा वा झोसइत्ता १८ । अट्ठारसमं पयं भवइ । सू० २१ । भवइ अ इत्थ सिलोगो___इह खलु भो पव्वेति, इह खलु भो प्रव्रजितेन इहेति जिनप्रवचने, खलुशब्दोऽवधारणे, स च भिन्नक्रम इति दर्शयिष्यामः, भो इत्यामन्त्रणे, प्रव्रजितेन-साधुना, किंविशिष्टेनेत्याह-उत्पन्नदुःखेन-सञ्जातशीतादिशारीरस्त्रीनिषद्यादिमानसदुःखेन संयमे-व्यावर्णितस्वरूपे अरतिसमापन्नचित्तेनोद्वेगगताभिप्रायेण संयमनिविण्णभावेनेत्यर्थः, स एव विशेष्यते-अवधावनोत्प्रेक्षिणा-अवधावनं-अपसरणं संयमादुत्-प्राबल्येन प्रेक्षितुं शीलं यस्य स तथाविधस्तेन, उत्प्रव्रजितुकामेनेति भावः, अनवधावितेनैव-अनुत्प्रव्रजितेनैवामूनि वक्ष्यमाणलक्षणान्यष्टादश स्थानानि सम्यग्-भावसारं सुप्रत्युपेक्षितव्यानि-सुष्ठ्वालोचनीयानि भवन्तीति योगः, अवधावितस्य तु प्रत्युपेक्षणं प्रायोऽनर्थकमिति, तान्येव विशेष्यन्तेहयरश्मि-गजाङ्कुश-पोतपताकाभूतानि-अश्वखलि-नगजाङ्कश१९८
श्रीदशवैकालिकम् ।
Page #216
--------------------------------------------------------------------------
________________
बोहित्थसितपटतुल्यानि, एतदुक्तं भवति-यथा हयादीनामुन्मार्गप्रवृत्तिकामानां रश्म्यादयो नियमनहेतवः तथा एतान्यपि संयमादुन्मार्गप्रवृत्तिकामानां भव्यसत्त्वानामिति, यतश्चैवमतः सम्यक् प्रत्युपेक्षितव्यानि भवन्ति, खलुशब्दोऽवधारणे, योगात् सम्यगेव संप्रत्युपेक्षितव्यानि एवेत्यर्थः । ।
तद्यथेत्यादि-तद्यथेत्युदाहरणोपन्यासार्थः, हंभो ! दुःषमायां दुष्प्रजीविन इति, हंभोशिष्यामन्त्रणे, दुष्षमायां-अधमकालाख्यायां कालदोषादेव दुःखेन-कृच्छेण प्रकर्षेणोदारभोगापेक्षया जीवितुं शीला दुष्प्रजीविनः, प्राणिन इति गम्यते, नरेन्द्रादीनां अपि अनेकदुःखप्रयोगदर्शनात्, उदारभोगरहितेन च विडम्बनाप्रायेण कुगतिहेतुना किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति प्रथमं स्थानम् १ । ___ तथा लघव इत्वरा गृहिणां कामभोगाः, दुष्षमायामिति वर्त्तते, सन्तोऽपि लघवः-तुच्छाः प्रकृत्यैव तुषमुष्टिवदसाराः इत्वरा-अल्पकालाः गृहिणां-गृहस्थानां कामभोगाः-मदनकामप्रधानाः शब्दादयो विषया विपाककटवश्च, न देवानामिव विपरीताः, अतः किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति द्वितीयं स्थानम् २ । ___ तथा भूयश्च स्वातिबहुला मनुष्याः दुष्षमायामिति वर्त्तते एव, पुनश्च स्वातिबहुला मायाप्रचुरा मनुष्या इति प्राणिनो, न कदाचित् विश्रम्भहेतवोऽमी, तद्रहितानां च कीदृक् सुखं ?, तथा तद्वन्धहेतुत्वेन दारुणतरो बन्ध इति किं गृहाश्रमेणेति, संप्रत्युपेक्षितव्यमिति तृतीयं स्थानम् ३ ! पाठान्तरं वा तथा-भूयश्च सातबहुला मनुष्याः, भुक्तेष्वपि कामभोगेषु पुनरपि सुखाभिलाषिण एव मनुष्याः, अतः किं कामभोगैः ? इति संप्रत्युपेक्षितव्यमिति तृतीयं स्थानम् ३ ।
तथा इदं च मे दुःखं न चिरकालोपस्थायि भविष्यति, इदं चानुभूयमानं मम श्रामण्यमनुपालयतो दुःखं शारीरमानसं कर्मफलं श्रीदशवैकालिकम् ।
१९९
Page #217
--------------------------------------------------------------------------
________________
परीषहजनितं न चिरकालमुपस्थातुं शीलं भविष्यति, श्रामण्यपालनेन परीषहनिराकृतेः कर्मनि रणात्, संयमराज्यप्राप्तेः, इतरथा महानरकादौ विपर्ययः, अतः किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति चतुर्थं स्थानम्
४ ।
तथा ओमजणपुरस्कारमिति न्यूनजनपूजा, प्रव्रजितो हि धर्मप्रभावाद्राजाऽमात्यादिभिरभ्युत्थानाऽऽसनाऽञ्जलिप्रग्रहादिभिः पूज्यते, उत्प्रव्रजितेन तु न्यूनजनस्याऽपि स्वव्यसनगुप्तयेऽभ्युत्थानादि कार्यं, अधार्मिकराजविषये च वेष्टिप्रयोक्तुः खरकर्मणो नियमत एवेदमधर्मफलं, अतः किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति पञ्चमं स्थानं, एवं सर्वत्र क्रिया योजनीया ५ ।
तथा वान्तस्य प्रत्यापानं भुक्तोज्झितपरिभोग इत्यर्थः, अयं च श्वशृगालादिक्षुद्रसत्त्वाचरितः सतां निन्द्यो व्याधिदुःख-जनकः, वान्ताश्च भोगाः प्रव्रज्याङ्गीकरणेन, एतत्प्रत्यापानमप्येवंभूतमेव चिन्तनीयमिति षष्ठं स्थानम् ६ ।
तथा अधोगतिः-नरकतिर्यग्गतिस्तस्यां वसनं अधोगतिवासः, एतन्निमित्तभूतं कर्म गृह्यते, तस्योपसंपत्-सामीप्येनाङ्गीकरणं यदेतदुत्प्रव्रजनं, एवं चिन्तनीयमिति सप्तमं स्थानम् ७ ।
तथा दुर्लभः खलु भो ! गृहिणां धर्म इति प्रमादबहुलत्वाद् दुर्लभ एव, भो ! इत्यामन्त्रणे गृहस्थानां परमनिर्वृत्तिजनको धर्मः, किंविशिष्टानामित्याह-गृहवासमध्ये वसतामित्यत्र गृहशब्देन पाशकल्पाः पुत्रकलत्रादयो गृह्यन्ते, तन्मध्ये वसतामनादिभवाभ्यासादकारणं स्नेहबन्धनं, एतच्चिन्तनीयमित्यष्टमं स्थानम् ८ ।
तथा आतङ्कस्तस्य वधाय भवति, आतङ्कः-सद्योघाती विशूचिकादिरोगः से-तस्य गृहिणो धर्मबन्धुरहितस्य वधाय-विनाशाय भवति,
२००
श्रीदशवैकालिकम् ।
Page #218
--------------------------------------------------------------------------
________________
तथा वधश्चानेकवधहेतुः, एवं चिन्तनीयमिति नवमं स्थानम् ९ ।
तथा संकल्पः तस्य वधाय भवति, संकल्पः-इष्टानिष्टप्रयोगसंप्रयोगप्राप्तिजो मानस आतङ्कस्तस्य गृहिणः, तथा चेष्टायोगात् मिथ्याविकल्पाभ्यासेन ग्रहादिप्राप्तेर्वधाय भवति इत्येतच्चिन्तनीयमिति दशमं स्थानम् १० ।
तथा सोपक्लेशो गृहवास इति सहोपक्लेशैः सोपक्लेशो गृहिवासोगृहाश्रमः, उपक्लेशा:-कृषिपाशुपाल्यवाणिज्याद्यनुष्ठानानुगताः पण्डितजनगर्हिताः शीतोष्णश्रमादयः, घृतलवणचिन्तादयश्चेत्येवं चिन्तनीयमित्येकादशं स्थानं ११ । तथा निरुपक्लेशः पर्याय इति, एभिरेवोपक्लेशै रहितः प्रव्रज्यापर्यायः, अनारंभी कुचिन्तापरिवज्जितः श्लाघनीयो विदुषामित्येवं चिन्तनीयमिति द्वादशं स्थानं १२ । [११] ___तथा बन्धो गृहवासः सदा तद्धत्वनुष्ठानात्, कोशकारकीटकवत् इत्येतच्चिन्तनीयं इति त्रयोदशं स्थानं १३ । तथा मोक्षः पर्यायोऽनवरतं कर्मनिगडविगमान्मुक्तवदित्येवं चिन्त-नीयमिति चतुर्दशं स्थानं १४ । [१२]
अत एव सावधो गृहवास इति सावद्यः-सपापः प्राणातिपातमृषावादादिप्रवृत्तेरित्येतञ्चिन्तनीयमिति पञ्च-दशं स्थानम् १५ । एवमनवद्यः पर्याय इत्यपाप इत्यर्थः, अहिंसादि-पालनात्मकत्वादेतच्चिन्तनीयमिति षोडशं स्थानम् १६ । [१३]
तथा बहुसा-धारणा गृहिणां कामभोगा इति, बहुसाधारणा:चौरराजकुलादिसामान्या गृहिणां-गृहस्थानां कामभोगाः पूर्ववत्, एतच्चिन्तनीयमिति सप्तदशं स्थानम् १७ । [१४]
तथा प्रत्येकं पुण्यपापमिति, मातापितृकलत्रादिनिमित्त-मप्यनुष्ठितं पुण्यपापं प्रत्येकं प्रत्येकं-पृथक् पृथक् येनानुष्ठितं तस्य कतुरेवैतदिति श्रीदशवैकालिकम् ।
२०१
Page #219
--------------------------------------------------------------------------
________________
भावार्थः । एवमष्टादशं स्थानम् १८ । [१५]
एतदन्तर्गतो वृद्धाभिप्रायेण शेषग्रन्थः समस्तोऽत्रैव, अन्ये तु व्याचक्षते-सोपक्लेशो गृहिवास इत्यादिषु षट्सु स्थानेषु सप्रतिपक्षेषु स्थानत्रयं गृह्यते, एवं च बहुसाधारणा गृहिणां कामभोगा इति चतुर्दशं स्थानं, प्रत्येकं पुण्यपापमिति पञ्चदशमं स्थानं । शेषाण्यभिधीयन्ते
तथाऽनित्यं खल्वित्यनित्यमेव नियमतो भो ! इत्यामन्त्रणे मनुष्याणां पुंसां जीवितमायुः, एतदेव विशेष्यते - कुशाग्रजलबिन्दुचञ्चलं सोपक्रम - त्वादनेकोपद्रव - विषय - त्वादत्यन्तासारं तदलं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति षोडशं स्थानं १६ ।
तथा बहुं च खलु भोः ! पापं कर्म्म प्रकृतं बहु च चशब्दात् क्लिष्टं च खलुशब्दोऽवधारणे, बद्धं च पापकर्म्म चारित्र - मोहनीयादि, प्रकृतं-निर्वर्तितं मयेति गम्यते, श्रामण्यप्राप्तावप्येवं क्षुद्रबुद्धि-प्रवृत्तेः, नहि प्रभूतक्लिष्टकर्म्मरहितानामेवमकुशला बुद्धिर्भवति, अतो न किञ्चिगृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति सप्तदशं स्थानं १७ ।
"
"
पावाणं चेत्यादि, पापानां च - अपुण्यरूपाणां चशब्दात्पुण्यरूपाणां च, खलु भोः ! कृतानां कर्म्मणां, खलुशब्दः कारितानुमतविशेषणार्थः, भो इति शिष्याऽऽमन्त्रणे, कृतानां - मनोवाक्काययोगैरोघतो निर्वतितानां कर्मणां - ज्ञानावरणीयाद्यसातावेदनीयादीनां प्राक् पूर्वमन्यजन्मसु दुश्चरितानां प्रमाद - कषायजदुश्चरितजनितानि दुश्चरितानि कारणे कार्योपचारात्, दुश्चरितहेतूनि वा दुश्चरितानि, कार्ये कारणोपचारात्, एवं दुष्पराक्रान्तानां-मिथ्यादर्शनाविरतिजदुष्पराक्रान्तजनितानि दुष्पराक्रान्तानि, हेतौ फलोपचारात्, दुष्पराक्रान्तहेतूनि वा दुष्पराक्रान्तानि, फले हेतूपचारात्, इह च दुश्चरितानि मद्यपानाश्लीलानृतभाषणादीनि, दुष्पराक्रान्तानि तु वधबन्धनादीनि, तदमीषां एवंभूतानां कर्मणां वेदयित्वाऽनुभूय, फलमिति
श्रीदशवैकालिकम् ।
२०२
-
Page #220
--------------------------------------------------------------------------
________________
वाक्यशेषः, किं ?, मोक्षो भवति-प्रधानपुरुषार्थो भवति, नास्त्यवेदयित्वा-न भवति अननुभूय, अनेन सकर्मकमोक्षव्यवच्छेदमाह-इष्यते च स्वल्पकर्मोपेतानां कैश्चित्सहकारिनिरोधतस्तत्फलादानवादिभिस्तत्, तदपि नास्त्यवेदयित्वा मोक्षः, तथारूपत्वात् कर्मणः, स्वफलादाने कर्मत्वायोगात्, तपसा वा क्षपयित्वा-अनशनप्रायश्चितादिना वा विशिष्टक्षायोपशमिकशुभभावरूपेण तपसा प्रलयं नीत्वा, इह च वेदनमुदयप्राप्तस्य व्याधेरिवानारब्धोपक्रमस्य क्रमशः, अन्यानिबन्धनपरिक्लेशेन, तपःक्षपणं तु सम्यगुपक्रमेणानुदीर्णोदीरणदोषक्षपणवद्, अन्यनिमित्तमुपक्रमेणापरिक्लेशमित्यतस्तपोऽनुष्ठानमेव श्रेय इति, न किञ्चिद्गृहाश्रमेणेति संप्रत्युपेक्षितव्यमित्यष्टादशं पदं भवति-अष्टादशं स्थानं भवति १८ ।२१।
भवति चात्र श्लोकः, अत्रेति अष्टादशस्थानार्थव्यतिकरे, उक्तानुक्तार्थसंग्रहपर इत्यर्थः, श्लोक इति च जातिपरो निर्देशः, ततश्च श्लोकजातिरनेकभेदा भवतीति प्रभूतश्लोको-पन्यासेऽपि न विरोध:
जया य चयई धम्मं, अणज्जो भोगकारणा ।
से तत्थ मुच्छिए बाले, आयइं नावबुज्झइ ॥४८२॥ .. जया येति-यदा चैवमष्टादशसु व्यावर्त्तनकारणेषु सत्स्वपि जहाति-त्यजति धर्मं-चारित्रलक्षणं, अनार्य इत्यनार्य इवानार्योम्लेच्छचेष्टितः, किमर्थमित्याह-भोगकारणात्-शब्दादिभोगनिमित्तं सधर्मत्यागी, तत्र-तेषु भोगेषु मूच्छितो गृद्धो बालोऽज्ञः, आयतिआगामिकालं नावबुध्यते-न सम्यगवगच्छतीति ॥४८२॥
एतदेव दर्शयतिजया ओहाविओ होइ, इंदो वा पडिओ छमं । सव्वधम्मपरिब्भट्ठो, स पच्छा परितप्पइ ॥४८३॥ जया उत्ति, यदाऽवधावितोऽपसृतो भवति संयमसुखविभूतेः,
श्रीदशवैकालिकम् ।
२०३
Page #221
--------------------------------------------------------------------------
________________
उत्प्रव्रजित इत्यर्थः, इन्द्रो वेति-देवराज इव पतितः मां-क्ष्मां गतः, स्वविभवभ्रंशेन भूमौ पतित इतिभावः, क्षमा-भूमिः, सर्वधर्मपरिभ्रष्ट:सर्वधर्मेभ्य:-क्षान्त्यादिभ्यः आसेवितेभ्योऽपि यावत्प्रतिज्ञमननुपालनात् लौकिकेभ्योऽपि वा गौरवादिभ्यः परिभ्रष्टः-सर्वतश्च्युतः, स पतितो भूत्वा पश्चान्मनाग् मोहावसाने परितप्यते, किमिदमकार्यं मयानुष्ठितमित्यनुतापं करोतीति ॥४८३॥
जया अ वंदिमो होइ, पच्छा होइ अवंदिमो । देवया व चुआ ठाणा, स पच्छा परितप्पइ ॥४८४॥
जया येति, यदा च वन्द्यो भवति श्रमणपर्यायस्थो नरेन्द्रादीनां पश्चाद्भवति उन्निष्क्रान्तः सन्नऽवन्द्यः तदा देवता इव काचिदिन्द्रवर्जा स्थानच्युता सती स पश्चात्परितप्यते इति एतत्पूर्ववदेवेति ॥४८४॥
जया अ पूइमो होइ, पच्छा होइ अपूइमो । राया व रज्जपब्भट्ठो, स पच्छा परितप्पइ ॥४८५॥
जया वेति, यदा च पूज्यो भवति वस्त्रपात्रादिभिः श्रामण्यसामर्थ्याल्लोकानां पश्चाद्भवत्युत्प्रव्रजितोऽपूज्यो लोकानामेव तदा राजेव राज्यपदभ्रष्टो महतो भोगाद्वियुक्तः (विप्रमुक्तः) स पश्चात्परितप्यत एवेति पूर्ववदेवेति ॥४८५॥
जया अ माणिमो होइ, पच्छा होइ अमाणिमो । सिट्ठि व्व कब्बडे छूढो, स पच्छा परितप्पइ ॥४८६॥
तथा जया येति, यदा च मान्यो भवति अभ्युत्थानाज्ञाकरणादिना माननीयः शीलप्रभावेण पश्चाद्भवत्यमान्यस्तत्परित्यागेन, तदा श्रेष्ठीव कर्बटे-महाक्षुद्रसन्निवेशे क्षिप्तोऽमात्यः सत्परितप्यत, इति, एतत्समानं पूर्वेणेति ॥४८६॥
२०४
श्रीदशवैकालिकम् ।
Page #222
--------------------------------------------------------------------------
________________
जया अ थेरओ होइ, समइक्कंतजुव्वणो । मच्छुव्व गलं गिलित्ता, स पच्छा परितप्पइ ॥४८७॥
जया येति, यदा च स्थविरो भवति स त्यक्तसंयमो वयःपरिणामेन, एतद्विशेषप्रदर्शनायाह-समतिक्रान्तयौवनः, एकान्तस्थविर इतिभावः, तदा विपाककटुकत्वाद्भोगानां मत्स्य इव गलं-बडिशं गिलित्वाऽभिगृह्य तथाविधकर्मलोहकण्टकविद्धः सन् स पश्चात्परितप्यत इत्येतदपि समानं पूर्वेणेति ॥४८७॥
एतदेव स्पष्टयतिजया अ कुकुडुंबस्स, कुतत्तीहिं विहम्मइ । हत्थी व बंधणे बद्धो, स पच्छा परितप्पइ ॥४८८॥
जया य कुकुडुंबस्सेत्यादि, कुकुटुम्बस्य-कुत्सितकुटुम्बस्य कुतप्तिभिः-कुत्सितचिन्ताभिरात्मनः संतापकारिणीभि-विहन्यतेविषयभोगान् प्रति विघातं नीयते तदा स मुक्तसंयमः सन् परितप्यते पश्चात्, क इव ?-यथा हस्ती कुकुटुम्बबन्धनबद्धः परितप्यते ॥४८८॥
एतदेव स्पष्टयतिपुत्तदारपरीकिन्नो, मोहसंताणसंतओ । पंकोसन्नो जहा नागो, स पच्छा परितप्पइ ॥४८९॥
पुत्रदारेति, पुत्रदारपरिकीर्णो-विषयसेवनात्पुत्रकलत्रादिभिः सर्वतो विक्षिप्तो मोहसन्तानसन्ततो-दर्शनादिमोहनीयकर्मप्रवाहेण व्याप्तः, क इव-पङ्कावसन्नो यथा नाग:-कर्दमावमग्नो वनगज इव स पश्चात्परितप्यते-हा ! हा ! किं मयेदं असमञ्जसमनुष्ठितमिति ॥४८९॥
कश्चित् सचेतनो नर एवं च परितप्यत इत्याहअज्ज आहं गणी हुँतो, भाविअप्पा बहुस्सुओ ।
जइऽहं रमंतो परिआए, सामन्ने जिणदेसिए ॥४९०॥ श्रीदशवैकालिकम् ।
२०५
Page #223
--------------------------------------------------------------------------
________________
अज्जत्ति, अद्य तावदहं-अद्य-अस्मिन् दिवसेऽहमित्यात्मनिर्देशे, गणी स्यां-आचार्यो भवेयं, भावितात्मा-प्रशस्तआगम(योग) भावनाभिः, बहुश्रुत-उभयलोकहितबह्वागमयुक्तः, यदि किं स्यादित्याह-यदि अहमरमिष्यं-रतिमकरिष्यं, पर्याये-प्रव्रज्यारूपे, सोऽनेकभेद इत्याहश्रामण्ये-श्रमणानां सम्बन्धिनि, सोऽपि शाक्यादिभेदभिन्न इत्याहजिनदेशिते-निर्ग्रन्थसम्बन्धिनीति ॥४९०॥
अवधानोत्प्रेक्षिणः स्थिरीकरणार्थमाहदेवलोगसमाणो अ, परिआओ महेसिणं । रयाणं अरयाणं च, महानरयसारिसो ॥४९१॥
देवलोकसमाणोति, देवलोकसमानस्तु-देवलोकसदृश एव पर्यायः-प्रव्रज्यारूपो महर्षीणां-सुसाधूनां, रतानां-सक्तानां, पर्याय एवेति गम्यते, एतदुक्तं भवति, यथा देवलोके देवाः प्रेक्षणकादिव्यापृता अदीनमनसः तिष्ठन्त्येवं सुसाधवोऽपि, ततोऽधिक भावतः प्रत्युपेक्षणादिक्रियायां व्यापृताः, उपादेयविशेषत्वात्प्रत्युपेक्षणादेरिति देवलोकसमान एव पर्यायो महर्षीणां रतानामिति । अरतानां च-भावतः सामाचार्यसक्तानां च, चशब्दात् विषयाभिलाषिणां च भगवल्लिगविडम्बकानां क्षुद्रसत्त्वानां महानरकसदृशो-रौरवादितुल्यस्तत्कारणत्वान्मानसदुःखातिरेकात् तथा विडम्बनाच्चेति ॥४९१॥
एतदुपसंहारेणैव निगमयन्नाहअमरोवमं जाणिअ सुक्खमुत्तमं,
रयाण परिआइ तहाऽरयाणं । निरओवमं जाणिअ दुक्खमुत्तमं,
रमिज्ज तम्हा परिआइ पंडिए ॥४९२॥ अमर त्ति, अमरोपमं उक्तन्याया-द्देवसदृशं ज्ञात्वा-विज्ञाय
श्रीदशवैकालिकम् ।
२०६
Page #224
--------------------------------------------------------------------------
________________
सौख्यमुत्तमं-प्रधानं प्रशमसौख्यं, केषामित्याह-रतानां पर्याये-सक्तानां सम्यक्प्रत्युपेक्षणादिक्रियाव्यङ्गये श्रामण्ये, तथा अरतानां पर्याय एव, किमित्याह-नरकोपमं-नरकतुल्यं ज्ञात्वा दुःख-मुत्तमं-प्रधानं, उक्तन्यायात्, यस्मादेवं रतारतविपाकस्तस्माद्रमेताऽऽसक्ति कुर्यात्, क्वेत्याह-पर्याये उक्तस्वरूपे पंडितः-शास्त्रार्थज्ञ इति ॥४९२।। पर्यायच्युतस्यैहिकं दोषमाहधम्माउ भट्ठ सिरिओ अवेयं, ... जन्नग्गिविज्झाअमिवऽप्पते । हीलंति णं दुविहिअं कुसीला,
दाढुड्डिअं घोरविसं व नागं ॥४९३॥ धम्माउ इति, धर्मात् श्रमणधर्माद् भ्रष्टं-च्युतं, श्रियोऽपेतंतपोलक्ष्या अपगतं, यज्ञाग्निमग्निष्टोमाद्यनलं विध्यातमिव यागावसानेऽल्पतेजसं, अल्पशब्दोऽभावे, तेजःशून्यं भस्मकल्पमित्यर्थः, हीलयन्तिकदर्थयन्ति पतितस्त्वमिति पंक्त्यपसारणादिना, एन-उन्निष्क्रान्तं दुर्विहितमुन्निष्क्रमणादेव दुष्टानुष्ठायिनं कुशीलास्तत्संयोगो(सङ्गो)-चिता लोकाः, स एव विशेष्यते-दाढुड्डिअंति, प्राकृतशैल्यादुद्धृतदंष्ट्रं-उत्खातदंष्ट्र घोरविषमिव-रौद्रविषमिव नागं-सर्प, यज्ञाग्निसोपमानं लोकनीत्या प्रधानभावादप्रधानभावख्यापनार्थमिति ॥४९३॥
एवमस्य भ्रष्टशीलस्यौघत ऐहिकं दोषमभिधायैहिकामुष्मिकमाहइहेवऽधम्मो अयसो अकित्ती,
दुन्नामधिज्जं च पिहुज्जणंमि । चुअस्स धम्माउ अहम्मसेविणो,
संभिन्नवितस्स य हिट्ठओ गई ॥४९४॥ इहेवत्ति, इहैव-इहलोक एवाऽधर्म इति, अयमधर्मः फलेन
श्रीदशवैकालिकम् ।
२०७
Page #225
--------------------------------------------------------------------------
________________
दर्शयतियदुताऽयशः-अपराक्रमकृतं न्यूनत्वं, तथाऽकीर्तिरदानपुण्यफलप्रवादरूपा, तथा दुर्नामधेयं चं-पुराणः पतित इति कुत्सितनामधेयं च भवति, क्वेत्याह-पृथग्जने-सामान्यलोकेऽपि, आस्तां विशिष्टलोके, कस्येत्याहच्युतस्य-धर्मादुत्प्रव्रजितस्येतिभावः, तथाऽधर्मसेविन:कलत्रादिनिमित्तं षट्कायोपमर्दकारिणः, तथा संभिन्नवृत्तस्य चाखण्डनीयखण्डितचारित्रस्य च क्लिष्टकर्मबन्धाद् अधस्ताद्गतिः-नरकेषु अवपात(धूपपात) इति ॥४९४॥
अस्यैव विशेषाऽपायमाहभुंजित्तु भोगाइं पसज्झचेअसा,
तहाविहं कटु असंजमं बहुं । गइं च गच्छे अणभिज्झिअं दुहं,
बोही अ से नो सुलहा पुणो पुणो ॥४९५॥ भुंजित्तु त्ति, स-उत्प्रव्रजितो भुक्त्वा भोगान्-शब्दादीन् प्रसह्यचेतसा-धर्मनिरपेक्षतया प्रकटेन चित्तेन तथाविधं अज्ञोचितफलं कृत्वाऽभिनिर्वाऽसंयमं कृष्याद्यारम्भरूपं बहुं-असन्तोषात्प्रभूतं स इत्थंभूतो मृतः सन् गतिं च गच्छत्यनभिध्यातां-अभिध्याता-इष्टा न तामनिष्टामित्यर्थः काचित्सुखाऽप्येवंभूता भवत्यत आह-दुःखां-प्रकृत्यैवासुन्दरां दुःखजननी, बोधिश्चास्य जिनधर्मप्राप्तिश्चास्योन्निष्क्रान्तस्य न सुलभा पुनः पुनः-प्रभूतेष्वपि जन्मसु दुर्लभैव, प्रवचनविराधकत्वादिति ॥४९५॥
यस्मादेवं तस्मादुत्पन्नदुःखोऽप्येतदनुचिन्त्य नोत्प्रव्रजेदित्याहइमस्स ता नेरइअस्स जंतुणो,
दुहोवणीअस्स किलेसवत्तिणो ।
२०८
श्रीदशवैकालिकम् ।
Page #226
--------------------------------------------------------------------------
________________
पलिओवमं झिज्झइ सागरोवमं,
किमंग पुण मज्झ इमं मणोदुहं ? ॥४९६ ॥
इमस्सेति, अस्य तावदित्यात्मनिर्देशे, नारकस्य जन्तोः नरकमनुप्राप्तस्येत्यर्थः, दुःखोपनीतस्य सामीप्येन प्राप्तदु:खस्य क्लेशवृत्तेरेकान्तक्लेशचेष्टितस्य सतो नरक एव पल्योपमं क्षीयते सागरोपमं च यथाकर्म्मप्रत्ययं, किमङ्ग पुनर्ममेदं संयमारतिनिष्पन्नं मनोदुःखं तथाविधक्लेशधृति- (दोष) रहितं ? एतत् क्षीयत एव एतच्चिन्तनेन नोत्प्रव्रजितव्यमिति ॥४९६॥ विशेषेणैतदेवाह
/ "
न मे चिरं दुक्खमिणं भविस्सइ, असासया भोगपिवास जंतुणो ।
न चे सरीरेण इमेणऽविस्सइ,
अविस्सई जीविअपज्जवेण मे ॥ ४९७ ॥
न मेत्ति, न मम चिरं - प्रभूतकालं दुःखमिदं - संयमारतिलक्षणं भविष्यति, किमित्याह - अशाश्वती- प्रायो यौवनकालावस्थायिनी भोगपिपासा - विषयतृष्णा, जन्तो:- प्राणिनः, अशाश्वतीत्व एव कारणान्तरमाह-न चेच्छरीरेणानेनापयास्यति-न यदि शरीरेणानेनं करणभूतेन वृद्धस्यापि सतोऽपयास्यति, तथापि किमाकुलत्वं ?, यतोपयास्यति जीवितपर्ययेण जीवितस्य व्यपगमेन मरणेनैवं निश्चितः स्यादिति ॥४९७॥
-
अस्यैव फलमाह
जस्सेवमप्पा उ हविज्ज निच्छिओ, चइज्ज देहं न हु धम्मसासणं ।
श्रीदशवैकालिकम् ।
२०९
Page #227
--------------------------------------------------------------------------
________________
तं तारिसं नो पइलंति इंदिआ,
जस्सेवत्ति, यस्येति-साधोरेवमुक्तेन प्रकारेणाऽऽत्मा तुतुशब्दस्यैवकारार्थत्वादात्मैव भवेन्निश्चितो दृढ: य: स त्यजेद्देहं क्वचिद्विघ्न उपस्थिते, न तु धर्मशासनं न पुनर्धर्माज्ञामिति, तं च तादृशं धर्मे निश्चितं न प्रचालयन्ति - संयमस्थानान्न प्रकम्पयन्ति इन्द्रियाणि - चक्षुरादीनि । निदर्शनमाह - उपपातवाता इव संपतत्पवना इव सुदर्शनं गिरिं मेरुं एतदुक्तं भवति यथा मेरुं वाता न चालयन्ति, तथा तमपीन्द्रियाणीति ॥ ४९८ ॥
,
उपसंहरन्नाह
इच्चेव संपस्सि बुद्धिमं नरो,
२१०
उविंति (त) वाया व सुदंसणं गिरिं ॥ ४९८ ॥
आयं उवायं विविहं विआणिआ ।
काएण वाया अदु माणसेणं,
तिगुत्तिगुत्तो जिणवयणमहिट्ठिज्जासि ॥ ४९९ ॥ त्तिबेमि ॥
॥ रइवक्का पढमा चूला समत्ता १ ॥ इच्चेवत्ति, इत्येवमध्ययनोक्तं दुष्प्रयोगजीवित्वादि संप्रेक्ष्याऽऽदित आरभ्य यथा यद्दृष्ट्वा बुद्धिमान्नरः सम्यग्बुद्ध्युपेत आयमुपायं विविधं विज्ञाय आय:- सम्यग्ज्ञानादेरुपायस्तत्साधनप्रकार : कालविनयादिर्विविधोऽनेकप्रकारस्तं ज्ञात्वा, किमित्याह - कायेन वाचाऽथवा मनसात्रिभिरपि करणैर्यथाप्रवृतैः, त्रिगुप्तिगुप्तः सन् जिनवचनमर्हदुपदेशमधितिष्ठेत् यथाशक्त्या तदुक्तैकक्रियापालनपरो भूयाद् भावायसिद्धौ तत्त्वतो मुक्तिसिद्धेः ॥४९९ ॥ ब्रवीमीति पूर्ववत् ॥
समाप्तं रतिवाक्याध्ययनमिति चूला १ ॥ 蛋蛋蛋
,
श्रीदशवैकालिकम् ।
Page #228
--------------------------------------------------------------------------
________________
अथ विविक्तचर्या नाम द्वितीया चूला |
व्याख्यातं प्रथमचूडाध्ययनम् अधुना द्वितीयमारभ्यते, अस्यौघतः सम्बन्धः प्रतिपादित एव विशेषतस्त्वनन्तराध्ययने सीदतः स्थिरीकरणमुक्तं, इह तु विविक्तचर्योच्यत इत्ययमभिसम्बन्धः
चूलिअं तु पवक्खामि, सुअं केवलिभासिअं । जं सुणित्तु सुपुण्णाणं, धम्मे उप्पज्जए मई ॥ ५०० ॥
चूलियंति, चूडां- प्राग्व्यावणितशब्दार्थां तुशब्दविशेषितां भावचूडां, प्रवक्ष्यामीति-प्रकर्षेणावसरप्राप्ताभिधानलक्षणेन कथयामि, श्रुतं केवलिभाषितमिति, इयं हि चूडा श्रुतं श्रुतज्ञानं वर्तते, कारणे कार्योपचाराद्, एतच्च केवलिभाषितं - अनन्तरमेव केवलिना प्ररूपितमिति सफलं विशेषणं, एवं च वृद्धवादः- “कयाचिदार्ययाऽसहिष्णुः कूरगडुकप्रायः संयतश्चातुर्मासिकादौ उपवासं कारितः, स तदाराधनया मृत एव, ऋषिघातिकाऽहमित्युद्विग्नाऽसौ तीर्थकरं पृच्छामीति गुणावर्जित-देवतया नीता श्रीसीमन्धरस्वामिपादान्तिके, परिपृष्टो भगवान्, अदुष्टचित्ताऽघातिकेत्यभिघाय भगवतेमां चूडां ग्राहितेति," इदमेव विशेष्यते - यां श्रुत्वा - आकर्ण्य सपुण्यानां - कुशलानुबन्धिपुण्ययुक्तानां प्राणिनां धर्मे - अचिन्त्य - चिन्तामणिकल्पे चारित्रधर्मे उत्पद्यते मतिः- संजायते भावतः श्रद्धा, अनेन चारित्रं चारित्रबीजं चोपजायत इत्येतदुक्तं भवति ॥ ५०० ॥ एतद्धि प्रतिज्ञासूत्रं, इह चाध्ययने चर्यागुणा अभिधेयास्तत्प्रवृत्तौ मूलपादभूतमिदमाह
अणुसोअपट्ठिअबहुजणंमि, पडिसोअलद्धलक्खेणं । पडिसोअमेव अप्पा, दायव्वो होउकामेणं ॥ ५०१ ॥ अणुसोएत्ति, अनुश्रोतः प्रस्थिते नदीपूरप्रवाहपतितकाष्ठवद् विषयकुमार्गद्रव्यक्रियानुकूल्येन प्रवृत्ते बहुजने तथाविधाऽभ्यासात्
श्रीदशवैकालिकम् ।
-
२११
Page #229
--------------------------------------------------------------------------
________________
प्रभूतलोके तथाप्रस्थानेनोदधिगामिनि, किमित्याह-प्रतिश्रोतोलब्धलक्ष्येणद्रव्यतस्तस्यामेव नद्यां कथञ्चिद्देवतानियोगात् प्रतीपश्रोतःप्राप्तलक्ष्येण, भावतस्तु विषयादिवैपरीत्यात्कथञ्चिदवाप्तसंयमलक्ष्येण प्रतिश्रोत एव दुरपाकरणीयमप्यपाकृत्य विषयादि संयमलक्ष्याऽभिमुखमेवाऽऽत्मा-जीवो दातव्यः-प्रवर्तयितव्यो भवितुकामेन-संसारसमुद्रपरिहारेण मुक्ततया भवितुकामेन साधुना, न क्षुद्रजनाचरितान्युदाहरणीकृत्या-ऽसन्मार्गप्रवणं चेतोऽपि कर्तव्यमपित्वाऽऽगमैकप्रवणेनैव भवितव्यमिति ।
उक्तं च-"निमित्तमासाद्य यदेव किञ्चन, स्वधर्ममार्ग विसृजन्ति बालिशाः । तप:श्रुतज्ञानधनास्तु साधवो, न यान्ति कृच्छ्रे परमेऽपि विक्रियाम् ॥१॥ तथा-कपालमादाय विपन्नवाससा, वरं द्विषद्वेश्मसमृद्धिरीक्षिता । विहाय लज्जां न तु धर्मवैशसे, सुरेन्द्रसार्थेऽपि समाहितं मनः ॥२॥ तथा-पापं समाचरति वीतघृणो जघन्यः, प्राप्याऽऽपदं सघृण एव विमध्यबुद्धिः । प्राणाऽत्ययेऽपि न तु साधुजनः स्ववृत्तं, वेलां समुद्र इव लवयितुं समर्थः ॥३॥" इत्यलं प्रसंगेनेति ॥५०१॥
अधिकृतमेव स्पष्टयन्नाहअणुसोअसुहो लोओ, पडिसोओ आसवो सुविहिआणं । अणुसोओ संसारो, पडिसोओ तस्स उत्तारो ॥५०२॥ __ अणुसोएत्ति, अनुश्रोतःसुखो लोकः उदकनिम्नाऽभिसर्पणवत् प्रवृत्याऽनुकूलविषयादिसुखो लोकः, कर्मगुरुत्वात्, प्रतिश्रोत एव तस्माद्विपरीत आश्रवः-इन्द्रियविजयादिरूपः परमार्थपेशलः कायवाङ्मनोव्यापारः, आश्रमो वा-व्रतग्रहणादिरूपः सुविहितानां-साधूनां, उभयलोके फलमाह-अनुश्रोतः संसारः शब्दादिविषयानुकूल्यं संसार एव, कारणे कार्योपचाराद्, यथा “विषं मृत्युः, दधि त्रपुषी प्रत्यक्षो ज्वरः," प्रतिश्रोत उक्तलक्षणः, तस्येति पञ्चम्यर्थे षष्ठी "सुपां सुपो भवन्तीति" वचनात्, तस्मात्संसारादुत्तारः उत्तरणमुत्तारो, हेतौ फलोपचारात्, यथा- "आयुघृतं, २१२
श्रीदशवैकालिकम् ।
Page #230
--------------------------------------------------------------------------
________________
तन्दुलान्वर्षति पर्जन्य" इति ॥५०२॥
तम्हा आयारपरक्कमेणं, संवरसमाहिबहुलेणं । चरिआ गुणा अ नियमा, अ हुंति साहूण दट्ठव्वा ॥५०३॥ तम्हेत्ति, यस्मादेतदेवमनन्तरोदितं तस्मादाचारपराक्रमेणेत्याऽऽचारेज्ञानादौ पराक्रमः -प्रवृत्तिबलं यस्य स तथाविध इति, गमकत्वाद्बहुव्रीहिः, तेनैवंभूतेन साधुना संवरसमाधिबहुलेनेति - संवरे - इन्द्रियादिविषये समाधिः - अनाकुलत्वं बहुलं - प्रभूतं यस्य स तथाविध इति, समासः पूर्ववत्, तेनैवंविधेन सताऽप्रतिपाताय विशुद्धये च किमित्याह-चर्या - भिक्षुभावसाधनी बाह्याऽनियतवासादिरूपा गुणाश्च-मूलोत्तरगुणरूपाः, नियमाश्च-उत्तरगुणानामेव पिण्डविशुद्धयादीनां स्वकालासेवननियोगा भवन्ति, साधूनां द्रष्टव्या इति एते चर्याऽऽदयः साधूनां दृष्टव्या भवन्ति, सम्यग्ज्ञानाऽऽ सेवनप्ररूपणारूपेणेति ॥५०३||
अनिएअवासो समुआणचरिआ, अन्नायउञ्छं पइरिक्कया अ ।
अप्पोवही कलहविवज्जणा य,
विहारचरिआ इसिणं पसत्था ॥ ५०४ ॥
चर्यामाह - अनिएएति, अनियतवासो मासकल्पादिना अनिकेतवासो वा-अगृहे-उद्यानादौ वास:, तथा समुदानचर्या - अनेकत्र याचितभिक्षाचरणं, अज्ञातोञ्छं- विशुद्धोपकरणग्रहणविषयं, पइरिक्कया य-विजनैकान्तसेविता च, अल्पोपधित्वं - अनुल्बणयुक्तस्तोकोपधिसेवित्वं, कलहविवर्जना चतथा तद्वासिजनभण्डनविवर्जना, विवर्जनं विवर्जना श्रवणकथादिनापि वर्जनमित्यर्थः । विहारचर्या - विहरणस्थितिः, विहरणमर्यादा, इयमेवंभूता ऋषीणां - साधूनां प्रशस्ता-व्याक्षेपाभावादाज्ञापालनेन भावचरणसाधनात्पवित्रेति ॥५०४||
विहारचर्या ऋषीणां प्रशस्तेत्युक्तं तद्विशेषोपदर्शनायाहश्रीदशवैकालिकम् ।
>
२१३
Page #231
--------------------------------------------------------------------------
________________
आइन्नओमाणविवज्जणा अ, . -.
ओसन्नदिट्ठाहडभत्तपाणे । संसहकप्पेण चरिज्ज भिक्खू,
तज्जायसंसट्ठ जई जइज्जा ॥५०५॥ आइण्णेत्ति-आकीर्णमवमानविवजना च विहारचर्या ऋषीणां प्रशस्तेति, तत्राऽऽकीर्ण-राजकुलसंखड्यादि, अवमानं-स्वपक्षपरपक्षप्राभूत्यजं लोकाबहुमानादि, अस्य विवर्जनं, आकीर्णे हस्तपादादिलूषणदोषाद, अवमाने अलाभाधाकर्मादिदोषादिति, तथोत्सन्नदृष्टाहृतंप्राय उपलब्धमुपनीतं, उत्सन्नशब्दः प्रायो वृत्तौ वर्तते, यथा “देवा उस्सन्नं सायं वेयणं वेयंति", किमित्याह भक्तपानं-ओदनारनालादि, इदं चोत्सन्नदृष्टाहृतं, यत्रोपयोगः शुद्धयति, त्रिगृहान्तरादारत इत्यर्थः, "भिक्खग्गाही एगत्थ कुणइ, बीओ अ दोसु उवजोगमिति" वचनाद्, इत्येवम्भूतमुत्सन्नं दृष्टाहृतं भक्तपानमृषीणां प्रशस्तमिति योगः, तथा संसृष्ट-कल्पेन-हस्तमात्रकादिसंसृष्टविधिना चरेद्भिक्षुरिति उपदेशः, अन्यथा पुरःकर्मादिदोषात्, संसृष्टमेव विशिनष्टि-तज्जात संसृष्ट इत्यामगोरसादिसमानजातीयसंसृष्टे हस्तमात्रकादौ यतिर्यतेत-यत्नं कुर्याद्, अतज्जातसंसृष्टे संसर्जनादिदोषादिति, अनेनाष्टभङ्गसूचनं, तद्यथा- "संसढे हत्थे संसढे मत्ते सावसेसे दव्वे" इत्यादि, अत्र प्रथमो भङ्गः श्रेयान्, शेषाश्च चिन्त्या इत्यादि ।।५०५।।
उपदेशाधिकार एवेदमाहअमज्जमंसासि अमच्छरीआ,
अभिक्खणं निव्विगइं गया अ । अभिक्खणं काउस्सग्गकारी,
सज्झायजोगे पयओ हविज्जा ॥५०६॥ अमज्जेति, अमद्यमांसाशी भवेदिति योगः, अमद्यपः अमांसाशी २१४
श्रीदशवैकालिकम् ।
Page #232
--------------------------------------------------------------------------
________________
च स्यादेते च मद्यमांसे लोकागमप्रतीते एव, ततश्च यत्केचनाभिदधतिआरनालादिष्वपि संधानाद् ओदनाद्यपि प्राण्यङ्गत्वात्त्याज्यमिति, तदसत्, अमीषां मद्यमांसत्वायोगात्, लोक-शास्त्रयोरप्रसिद्धत्वात्, संधानप्राण्यङ्गत्वतुल्यत्वचोदना त्वसाध्वी, अति-प्रसङ्गदोषात्, द्रवत्वस्त्रीत्वतुल्यतया मूत्रपानमातृगमनादिप्रसङ्गात् इत्यलं प्रसङ्गेन । अक्षरगमनिकामात्रप्रक्रमात्, तथा अमत्सरी च-न परसंपवेषी च स्यात्, तथा अभीक्ष्णं-पुनः पुनः पुष्टकारणाभावे निर्विकृतिकश्च-निर्गतविकृतिपरिभोगश्च भवेद्, अनेन परिभोगोचितविकृतीनामप्य-कारणे प्रतिषेधमाह । तथाऽभीक्ष्णं गमनागमनादिषु, विकृतिपरिभोगेऽपि चान्ये । किमित्याह-कायोत्सर्गकारी भवेद् ईर्यापथप्रतिक्रमणमकृत्वा न किञ्चिदन्यत्कुर्यात्, तदशुद्धतापत्तेरितिभावः । तथा स्वाध्याययोगे-वाचनाद्युपचारव्यापार आचाम्लादौ प्रयतोऽतिशययत्नवान्भवेत्तथैव तस्य सफलत्वात्, विपर्यये उन्मादादिदोषप्रसङ्गादिति ॥५०६।।
ण पडिन्नविज्जा सयणासणाई, ... सिज्जं निसिज्जं तह भत्तपाणं । . गामे कुले वा नगरे व देसे,
ममत्तभावं न कहिपि कुज्जा ॥५०७॥ किंच-न पडिण्णवेज्जत्ति, न प्रतिज्ञापयेन्मासादिकल्पपरिसमाप्तौ गच्छन् भूयोऽप्यागतस्य ममैवैतानि दातव्यानीति न प्रतिज्ञां कारयेद् गृहस्थं, किमाश्रित्येत्याह-शयनासने शय्यां निषद्यां तथा भक्तपानमिति, तत्र शयनं-संस्तारकादि, आसनं-पीठकादि, शय्या-वसतिः, निषद्यास्वाध्यायादिभूमिः, तथा-तेन प्रकारेण तत्कालावस्थानोचितेन भक्तपानंखण्डखाद्यकद्राक्षापानकादि न प्रतिज्ञापयेत्, ममत्वदोषात्, सर्वत्र एतन्निषेधमाह-ग्रामे-शालिग्रामादौ, कुले वा-श्रावककुलादौ, नगरे-साकेतादौ, देशे वा-मध्यदेशादौ ममत्वभावं ममेदमिति, स्नेहमोहं न क्वचिदुपश्रीदशवैकालिकम् ।
२१५
Page #233
--------------------------------------------------------------------------
________________
करणादिष्वपि कुर्यात् तन्मूलत्वाद् दुःखादीनामिति ॥ ५०७ ॥
उपदेशाधिकार एवाह
गिहिणो वेआवडिअं न कुज्जा,
अभिवायणवंदणपूअणं वा ।
असंकिलिट्टेहिं समं वसिज्जा,
मुणी चरित्तस्स जओ न हाणी ॥५०८ ॥
गिहिणोत्ति, गृहिणो- गृहस्थस्य वैयावृत्त्यं - गृहिभावोपकाराय तत्कर्मस्वाऽऽत्मनो व्यावृत्तभावं न कुर्यात्, स्वपरोभयाश्रेयःसमायोजनदोषात्, तथाऽभिवादनं-वाङ्नमस्काररूपं, वन्दनं- कायप्रणामलक्षणं, पूजनं चवस्त्रादिभिः समभ्यर्चनं वा, गृहिणो न कुर्यादुक्तदोषप्रसङ्गादेव, तथैतद्दोषपरिहारायैव असंक्लिष्टैः-गृहिवैयावृत्यादिकरणसंक्लेशरहितैः साधुभिः समं वसेन्मुनिश्चारित्रस्य मूलगुणादिलक्षणस्य यतो- येभ्यः साधुभ्यः सकाशान्न हानि:, संवासतस्तदकृत्यानुमोदनादिनेत्यनागतविषयं चेदं सूत्रं, प्रणयनकाले संक्लिष्टसाध्वभावादिति ॥ ५०८ ॥
“असंक्लिष्टैः समं वसेदि" त्युक्तमत्र विशेषमाह
ण या लभेज्जा निउणं सहायं,
२१६
गुणाहिअं वा गुणओ समं वा ।
इक्कोऽवि पावाई विवज्जयंतो,
विहरिज्ज कामेसु असज्जमाणो ॥ ५०९ ॥
ण येति, कालदोषान्न यदि लभेत-न यदि कथञ्चित्प्राप्नुयान्निपुणंसंयमानुष्ठानकुशलं सहायं - परलोकसाधनद्वितीयं, किंविशिष्टमित्याहगुणाधिकं वा - ज्ञानादिगुणोत्कटं वा, गुणतः समं वा - तृतीयार्थे पञ्चमी गुणैस्तुल्यं वा, वाशब्दाद्धीनमपि जात्यकाञ्चनकल्पं विनीतं वा, ततः किमित्याह - एकोऽपि संहननादियुक्तः पापानि - पापकारणान्यसदनुष्ठानानि
श्रीदशवैकालिकम् ।
Page #234
--------------------------------------------------------------------------
________________
विवजयन्-विविधंअनेकैः प्रकारैः सूत्रोक्तैः परिहरन्विहरेदुचितविहारेण कामेष्विच्छाकामादिष्वसज्यमानः-सङ्गमगच्छन्, एकोऽपि विहरेत्, न तु पार्श्वस्थादि-पापमित्रसङ्गं कुर्यात्, तस्य दुष्टत्वात् ।
तथा चान्यैरप्युक्तं - "वरं विहर्तुं सह पन्नगर्भवेच्छठात्मभिर्वा रिपुभिः सहोषितुम् । अधर्मयुक्तैश्चपलैर-पण्डितैर्न पापमित्रैः सह वर्तितुं क्षमम् ॥१॥ इहैव हन्युर्भुजगा हि रोषिताः, धृतासयश्छिद्रमवेक्ष्य चाऽरयः । असत्प्रवृत्तेन जनेन संगतः, परत्र चैवेह च हन्यते जनः ॥२॥" तथा-"परलोकविरुद्धानि, कुर्वाणं दूरतस्त्यजेत् । आत्मानं योऽभिसंधत्ते, सोऽन्यस्मै स्यात्कथं हितः? ॥३॥" तथा-"ब्रह्महत्या सुरापानं, स्तेयं गुर्वषनागमः । महान्ति पातकान्याहुरेभिश्च सह संगमम् ॥४॥ इत्यादि ॥५०९॥
विहारकालमानमाहसंवच्छरं वावि परं पमाणं,
बीअं च वासं न तहिं वसिज्जा । सुत्तस्स मग्गेण चरिज्ज भिक्खू,
सुत्तस्स अत्थो जह आणवेइ ॥५१०॥ संवच्छरं ति, संवत्सरं वाऽप्यत्र संवत्सरशब्देन वर्षासु चातुर्मासिको ज्येष्ठावग्रह उच्यते, तमपि, अपिशब्दात् मासमपि, परं प्रमाणंवर्षाऋतुबद्धयोरुत्कृष्टमेकत्र निवासकालमानमेतत्, द्वितीयं च वर्ष चशब्दस्य व्यवहित उपन्यासः, द्वितीयं वर्षं च वर्षासु चशब्दान्मासं च ऋतुबद्धे न तत्र क्षेत्रे वसेत्, यत्रैको वर्षाकल्पो मासकल्पश्च कृतः, अपि तु सङ्गदोषाद् द्वितीयं तृतीयं च परिहत्य वर्षादिकालं ततस्तत्र वसेदित्यर्थः, सर्वथा, किं बहुना ?, सर्वत्रैव सूत्रस्य मार्गेण चरेद्भिक्षुराऽऽगमाऽऽदेशेन वर्तेतेति भावः, तत्रापि नौघत एव यथाश्रुतग्राही स्यात्, अपि तु सूत्रस्यार्थः-पूर्वापराविरोधितन्त्रयुक्तिघटितः पारमार्थिकोत्सर्गापवादगर्भो श्रीदशवैकालिकम् ।
२१७
Page #235
--------------------------------------------------------------------------
________________
यथाऽऽज्ञापयति-नियुङ्क्ते तथा वर्तेत, नान्यथा, यथेहापवादतो नित्यवासेऽपि वसतावेव प्रतिमासादि साधूनां संस्तारकगोचरादिपरिवर्तेन, नान्यथा, शुद्धापवादायोगात्, इत्येवं वन्दनप्रतिक्रमणादिष्वपि तदर्थं प्रत्युपेक्षणेन अनुष्ठानेन वर्तेत, न तु तथाविधलोकहेर्या तं परित्यजेत्, तदाशातनाप्रसङ्गादिति ॥५१०॥ ..
एवं च विविक्तचर्यावतोऽसीदनगुणोपायमाहजो पुव्वरत्तावररत्तकाले,
संपेहए अप्पगमप्पगेणं । किं मे कडं किं च मे किच्चसेसं ?,
किं सक्कणिज्जं न समायरामि ? ॥५११॥ जोत्ति, यः साधुः पूर्वरात्रापररात्रकाले, रात्रौ प्रथमचरमयोः प्रायोरित्यर्थः, संप्रेक्षते सूत्रोपयोगनीत्याऽऽत्मानं कर्मभूतं आत्मनैव करणभूतेन, कथमित्याह-किं मे कृतमिति, छान्दसत्वातृतीयार्थे षष्ठी, किं मया कृतं ? शक्त्यनुरूपं तपश्चरणादियोगस्य, किं च मम कृत्यशेषंकर्तव्यशेषं उचितं ?, किं शक्यं-वयोऽवस्थानुरूपं वैयावृत्यादि न समाचरामि-न करोमि, तदकरणे हि तत्कालं नाशयति ॥५११॥
तथाकिं मे परो पासइ ? किं च अप्पा ?,
किं वाऽहं खलिअं न विवज्जयामि ?। . इच्चेव सम्मं अणुपासमाणो,
अणागयं नो पडिबंध कुज्जा ॥५१२॥ किं मेत्ति, किं मम (स्खलितं) परः-स्वपक्षपरपक्षलक्षणः पश्यति, किंवाऽऽत्मा क्वचिन्मनाक् संवेगापन्नः ?, किं वाऽहं ओघत एव स्खलितं न विवर्जयामीत्येवं सम्यगनुपश्यन्ननेनैव प्रकारेण स्खलितं
२१८
श्रीदशवैकालिकम् ।
Page #236
--------------------------------------------------------------------------
________________
ज्ञात्वा सम्यगाऽऽगमोक्तेन विधिना भूयः पश्येत् अनागतं न प्रतिबन्धं कुर्यात्-आगामिकालविषयं नाऽसंयमप्रतिबन्धं करोति ॥५१२॥
कथमित्याहजत्थेव पासे कइ दुप्पउत्तं,
कारण वाया अदु माणसेणं । तत्थेव धीरो पडिसाहरिज्जा,
आइन्नओ खिप्पमिव क्खलीणं ॥५१३॥ जत्थेवेति, यत्रैव पश्यत्युक्तवत्परात्मदर्शनद्वारेण क्वचित्संयमस्थानावसरे धर्मोपधिप्रत्युपेक्षणादौ दुष्प्रयुक्तं-दुर्व्यवस्थितमात्मानमिति गम्यते, केने-त्याह-कायेन वाचा अथ मानसेन-मन एव मानसं, करणत्रयेणेत्यर्थः, तत्रैव-तस्मिन्नेव संयमस्थानावसरे धीरो-बुद्धिमान् प्रतिसंहरेत्-प्रतिसंहरति य आत्मानं, सम्यग्विधि प्रतिपद्यत इत्यर्थः, निदर्शनमाह-आकीर्णो जवादिभिर्गुणैर्जात्योऽश्व इति गम्यते, असाधारणविशेषणात्, तच्चेदं-क्षिप्रमिव-शीघ्रमेव खलिनं-कविकमिव, यथा जात्योऽश्वो नियमितगमननिमित्तं शीघ्रं खलिनं प्रतिपद्यते, एवं यो दुष्प्रयोगपरित्यागेन खलिनकल्पं सम्यग्विधि, एतावताऽशेन दृष्टान्त इति ॥५१३॥
यः पूर्वरात्रेत्याद्यधिकारोपसंहारायाहजस्सेरिसा जोग जिइंदिअस्स,
धिईमओ सप्पुरिसस्स निच्चं । तमाहु लोए पडिबुद्धजीवी,
सो जीअई संजमजीविएणं ॥५१४॥ जस्सेरिसत्ति, यस्य साधोरीदृशाः स्वहितालोक(च)नप्रवृत्तिरूपा योगा-मनोवाक्कायव्यापारा जितेन्द्रियस्य-वशीकृतस्पर्शनादीन्द्रियकलापस्य
श्रीदशवैकालिकम् ।
२१९
Page #237
--------------------------------------------------------------------------
________________
धृतिमतः-संयमे सधृतिकस्य सत्पुरुषस्य-प्रमादजयात् महापुरुषस्य नित्यंसर्वकालं सामायिकप्रतिपत्तेराऽऽरभ्याऽऽमरणान्तं तमाऽऽहुलॊके प्रतिबुद्धजीविनं तमेवंभूतं साधुमाहुःअभिदघति विद्वांसो लोके-प्राणिसंघाते प्रतिबुद्धजीविनं-प्रमादनिद्रारहितजीवितशीलं, स एवंगुणयुक्तः सन् जीवति संयमजीवितेन-कुशलाऽभिसंधिभावात् सर्वथा संयमप्रधानेन जीवितेनेति ॥५१॥
शास्त्रमुपसंहरन्नाह-उपदेशसर्वतत्त्वमाहअप्पा खलु सययं रक्खिअव्वो,
सविदिएहिं सुसमाहिएहिं । अरक्खिओ जाइपहं उवेइ,
सुरक्खिओ सव्वदुहाण मुच्चइ ॥५१५॥त्तिबेमि इइ विवित्तचरिया चूडा समत्ता २ ॥
॥ इइ दसवेयालियं सुत्तं समत्तं ॥ __ अप्पेति, आत्मा खल्विति-खलुशब्दो विशेषणार्थः, शक्तौ सत्यां परोऽपि, सततं-सर्वकालं रक्षितव्यः-पालनीयः पारलौकिकापायेभ्यः, कथमित्युपायमाह-सर्वेन्द्रियैः-स्पर्शनादिभिः सुसमाहितेन-निवृत्तविषयव्यापारेणेत्यर्थः, अरक्षणरक्षणयोः फलमाह-अरक्षितः सन् जातिपन्थानंजन्ममार्ग संसारमुपैति-सामीप्येन गच्छति । सुरक्षितः पुनर्यथागममप्रमादेन सर्वदुःखेभ्यः-शारीरमानसेभ्यो विमुच्यते-विविधं-अनेकैः प्रकारैः अपुनर्ग्रहणपरमस्वास्थ्यापादनलक्षणैर्मुच्यते विमुच्यते ॥५१५॥ इति ब्रवीमीति पूर्ववत् ॥
इति विविक्तचर्यानाम्नी द्वितीयचूला समाप्ता २ ॥
|| समाप्तेयं दशवैकालिकस्य लघुटीका ||
2
.
0
श्रीदशवैकालिकम् ।
Page #238
--------------------------------------------------------------------------
________________
प्रशस्तिः
महात्तराया याकिन्या, धर्मपुत्रेण चिन्तिता । आचार्यहरिभद्रेण, टीकेयं शिष्यबोधिनी ॥१॥
मया ॥३॥
दशवैकालिके टीकां विधाय यत् पुण्यमर्जितं तेन । मात्सर्यदुःखविरहाद् गुणानुरागी भवतु लोकः ॥२॥ ( लघुटीकाप्रणेतॄणां प्रशस्तिः- ) दशकालिकानुयोगात्, सूत्रव्याख्या पृथक्कृता । हरिभद्राचार्यकृतान्मोह्मद्भक्त्याऽथवा श्रीमद्बोधकशिष्येण, श्रीमत्सुमतिसूरिणा । विद्वद्भिस्तत्र नोद्वेगो, मयि कार्यो मनागपि ॥४॥ यस्माद् व्याख्याक्रमः प्रोक्तः सूरिणा भद्रबाहुना । आवश्यकस्य निर्युक्तौ व्याख्याक्रमविपश्चिता ॥५॥ सूत्रार्थः प्रथमो ज्ञेयो, निर्युक्तिमिश्रितः ततः । सर्वैर्व्याख्याक्रमैर्युक्तो, भणितव्यस्तृतीयकः ॥६॥
तदयं यया ।
प्रमादकार्यविक्षेपचेतसां क्रियया अवबोधार्थं, साधूनां तु पृथक्कृतः ॥७॥ लब्ध्वा मानुष्यकं जन्म, ज्ञात्वा सर्व्वविदां मतम् । प्रमादमोहसंमूढा, वैकल्प्यं ये नयन्ति हि ॥८॥
जन्ममृत्युजराव्याधिरोगशोकाद्युपद्रुते ।
संसारसागरे रौद्रे, ते भ्रमन्ति विडम्बिता: ॥९॥ ये पुनर्ज्ञानसम्यक्त्वचारित्रविहितादराः । भवाम्बुधि समुल्लङ्घ्य, ते यान्ति पदमव्ययम् ॥१०॥ ये भव्यान् प्रतिबोध्य जैनवचनैः स्याद्वादसंभूषितै
श्रीदशवैकालिकम् ।
२२१
Page #239
--------------------------------------------------------------------------
________________
निर्वाणाश्रितचेतसो विदधिरे स ( त्साधुमार्गश्रिता) न् । साधूनां विधिना च सूरिपदवीमारोपयाञ्चक्रिरे,
ते श्रीमज्जिनदेवसूरिचरणा रक्षन्तु सङ्घ सदा ॥ ११ ॥ समाप्ता श्रीदशवैकालिकटीकेति ॥ ग्रंथाग्रं ३५००, मंगलमस्तुलेखकपाठकयोः । संवत् १६६२ वर्षे वैशाख वदि ४ भौमे लिखितं । शुभं भवतु ॥
प्रत्यन्तरे
मूलं दया दानमुखाश्चतस्रः शाखा:, प्रशाखा नियमव्रतानि । पुष्पाणि संपत्प्रकराः, फलं तु मोक्षो भवेद् धर्मसुरद्रुमस्य ॥११॥
इति दशवैकालिकलघुटीका समाप्ता ॥ छ ॥ शुभं भवतु ॥ मंगलमस्तु ॥ श्रीगुरुभ्यो नमः ॥ परमगुरुभ्यो नमः ॥ मंगलमस्तु ॥ संवत् १५१६ वर्षे माघ वदि १ गुरौ अद्ये हि श्रीघोघावेलाकूले महाराजाधिराजपातसाहश्रीकुतबदीनमहिम्दराज्ये व्यापारी तन्नियुक्तः सं० सोमदत्तपंचकुलप्रतिपत्तौ ॥ श्रीमद्धर्मभृतां वरिष्टतपसां पू०सत्यविशालप्रभृतीनां महात्मनां तेषामध्ययनार्थं पुस्तकमिदमलिखापयत् द्युम्नेन स्वार्थं तथा परोपकाराय ॥ ( श्रीगणेशाय ॥ श्रीवक्रतुठाय ॥ ) शुभं भवतु ॥
श्री आणंदविमलसूरिगुरुभ्यो नमः पं०वीरविमलगणि ।
इति भगवच्छ्य्यंभवश्रुतकेवलिनिर्यूढं श्रीमत्सुमतिसाधुसूरिणा भवविरहाङ्कितबृहट्टीकोद्धृतवृत्त्युपेतं
श्रीदशवैकालिकं समाप्तम् ।
事事
२२२
श्रीदशवैकालिकम् ।
Page #240
--------------------------------------------------------------------------
________________ doc Gર થી ઇ.ટી જ પદાવલી કo . ' પ્રિન્ટીંગ: જય Gi DEDIધામો: ૯૮રપ૦ ર૪ર૪