________________
तत्र पृथिवी-लोष्टादिरहिता, भित्तिः-नदीतटी, शिला-विशालः पाषाणः, लेष्टुः (लोष्ट:) प्रसिद्धः, सह रजसा-अरण्यपांशुलक्षणेन वर्तते इति सरजस्कं वा 'कायं' कायमिति देहं, सरजस्कं वा वस्त्रं-चोलपट्टकादि, एकग्रहणात्तज्जातीयग्रहणमिति पात्रादिपरिग्रहः, एतत्किमित्याह-हस्तेन वा पादेन वा काष्ठेन वा किलिओन वा-क्षुद्रकाष्ठरुपेण अङ्गुल्या वा शलाकया वा-अयःशलाकादिरुपया शलाकाहस्तेन वा-शलाकासंघातरुपेण 'नालिहिते'ति नालिखेत् न विलिखेत् न घट्टयेत् न भिन्द्यात्, तत्रेषत् सकृद्वाऽऽलेखनं, निरन्तरमनेकशो वा विलि(ले)खनं, घट्टनं-चालनं, भेदो-विदारणं, एतत् स्वयं न कुर्यात्, तथाऽन्यमन्येन वा नालेखयेत्, न घट्टयेन्न भेदयेत्, तथाऽन्यं स्वत एव आलिखन्तं वा विलि-खन्तं वा घट्टयन्तं वा भिन्दन्तं वा न समनुजानीयादित्यादि पूर्ववत् ।१०। तथा
से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा से उदगं वा ओसं वा हिमं वा महियं वा करगं वा हरतणुगं वा सुद्धोदगं वा उदउल्लं वा कायं उदउल्लं वा वत्थं ससिणिद्धं वा कार्य ससिणिद्धं वा वत्थं न आमुसिज्जा न संफुसिज्जा न आवीलिज्जा न पवीलिज्जा न अक्खोडिज्जा न पक्खोडिज्जा न आयाविज्जा न पयाविज्जा अन्नं न आमुसाविज्जा न संफुसाविज्जा न आवीलाविज्जा न पवीलाविज्जा न अक्खोडाविज्जा न पक्खोडाविज्जा न आयाविज्जा न पयाविज्जा अन्नं आमुसंतं वा संफुसंतं वा आवीलंतं वा पवीलंतं वा अक्खोडंतं वा पकखोडंतं वा आयावंतं वा पयावंतं वा न समणुजाणेज्जा जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कायेणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते ! पडिक्कमामि
श्रीदशवैकालिकम् ।
३४