________________
भंते ! मुसावायं पच्चक्खामि, से कोहा वा लोहा वा, भया वा हासा वा, नेव सयं मुसं वएज्जा, नेवन्नेहिं मुसं वायाविज्जा, मुसं वयंतेवि अन्ने न समणुजाणामि, जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं, न करेमि न कारवेमि करंतंपि अन्नं न समणुजाणामि, तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि ।
दोच्चे भंते ! महव्व उवडिओमि सव्वाओ मुसावायाओ वेरमणं २ । सू० ४ ।
'अहावरे' इति, अथापरस्मिन् द्वितीये भदन्त ! महाव्रते मृषावादाद्विरमणं, सर्वं भदन्त मृषावादं प्रत्याख्यामीति पूर्ववत्, तद्यथाक्रोधाद्वा लोभाद्वा इत्यनेनाद्यन्तग्रहणात् मानमायापरिग्रहः, भयाद्वा हास्याद्वा इत्यनेन प्रेमद्वेषकलहाभ्याख्यानादिपरिग्रहः, नेव सयं मुसं वइज्जत्ति, नैवं स्वयं मृषा वदामि, नैवान्यैर्मृषा वादयामि, मृषा वदतोऽप्यन्यान्न समनुजानामीत्येतद् यावज्जीवमित्यादि च भावार्थमधिकृत्य पूर्ववत् ॥४॥
उक्तं द्वितीयं महाव्रतं, अधुना तृतीयमाह
अहावरे तच्चे भंते ! महव्वए अदिन्नादाणाओ वेरमणं, सव्वं भंते ! अदिन्नादाणं पच्चक्खामि, से गामे वा नगरे वा ( अ ) रन्ने वा अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं वा, "नेव सयं अदिन्नं गिण्हेज्जा नेवन्नेहिं अदिन्नं गेण्हावेज्जा अदिन्नं गिण्हंतेऽवि अन्ने न समणुजाणामि, जावज्जीवाए तिविहं तिबिहेणं पणेणं, वायाए कायेणं न करेमि न कारवेमि करंतंपि अन्नं न समणुजाणमि, तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि ।
तच्चे भंते ! महव्वए उवडिओमि सव्वाओ अदिन्नादाणाओ
श्रीदशवैकालिकम् ।
२९