SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ तं तारिसं नो पइलंति इंदिआ, जस्सेवत्ति, यस्येति-साधोरेवमुक्तेन प्रकारेणाऽऽत्मा तुतुशब्दस्यैवकारार्थत्वादात्मैव भवेन्निश्चितो दृढ: य: स त्यजेद्देहं क्वचिद्विघ्न उपस्थिते, न तु धर्मशासनं न पुनर्धर्माज्ञामिति, तं च तादृशं धर्मे निश्चितं न प्रचालयन्ति - संयमस्थानान्न प्रकम्पयन्ति इन्द्रियाणि - चक्षुरादीनि । निदर्शनमाह - उपपातवाता इव संपतत्पवना इव सुदर्शनं गिरिं मेरुं एतदुक्तं भवति यथा मेरुं वाता न चालयन्ति, तथा तमपीन्द्रियाणीति ॥ ४९८ ॥ , उपसंहरन्नाह इच्चेव संपस्सि बुद्धिमं नरो, २१० उविंति (त) वाया व सुदंसणं गिरिं ॥ ४९८ ॥ आयं उवायं विविहं विआणिआ । काएण वाया अदु माणसेणं, तिगुत्तिगुत्तो जिणवयणमहिट्ठिज्जासि ॥ ४९९ ॥ त्तिबेमि ॥ ॥ रइवक्का पढमा चूला समत्ता १ ॥ इच्चेवत्ति, इत्येवमध्ययनोक्तं दुष्प्रयोगजीवित्वादि संप्रेक्ष्याऽऽदित आरभ्य यथा यद्दृष्ट्वा बुद्धिमान्नरः सम्यग्बुद्ध्युपेत आयमुपायं विविधं विज्ञाय आय:- सम्यग्ज्ञानादेरुपायस्तत्साधनप्रकार : कालविनयादिर्विविधोऽनेकप्रकारस्तं ज्ञात्वा, किमित्याह - कायेन वाचाऽथवा मनसात्रिभिरपि करणैर्यथाप्रवृतैः, त्रिगुप्तिगुप्तः सन् जिनवचनमर्हदुपदेशमधितिष्ठेत् यथाशक्त्या तदुक्तैकक्रियापालनपरो भूयाद् भावायसिद्धौ तत्त्वतो मुक्तिसिद्धेः ॥४९९ ॥ ब्रवीमीति पूर्ववत् ॥ समाप्तं रतिवाक्याध्ययनमिति चूला १ ॥ 蛋蛋蛋 , श्रीदशवैकालिकम् ।
SR No.022577
Book TitleDashvaikalaik Sutram
Original Sutra AuthorN/A
AuthorAbhaychandravijay
PublisherDivyadarshan Trust
Publication Year2013
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy