________________
मीति पूर्ववत् । ___अत्र भागवतोदाहरणम् (६० ३)-कश्चित् परिव्राजकः कञ्चनापि भक्तिमन्तं भागवतमवादीत्-यदि मदीयोदन्तमुद्वहसि ततोऽहं तव गृहे वर्षासमयमतिवाहयामि, तेनोक्तं -यदि मदीयां तप्ति न करोषि, तेनोक्तं - एवं करिष्ये, ततः प्रदत्तस्तेन तस्मै समाश्रयः, तद्रक्षणं चकार भोजनादिभिस्तस्य गृहाधिपतिः, अतिक्रान्ते च कियत्यपि काले एकदा प्राप्तच्छिद्रैश्चौरैस्तस्य भागवतस्य प्रधानोऽश्वः प्रमादेन रक्षकाणामपहृतः, प्रभातं वर्तते इति न शक्ताः ते तमश्वं निर्वोढुं, ततोऽतिवृक्षगहने बद्ध्वा तं तेऽन्यत्रोपययुः, अत्रान्तरे प्रातरेव स्नातुं परिव्राजकस्तडागमुपजगाम, दृष्टश्च तेन सरःसमीपवर्तिन्यां जाल्यामसौ तुरंगमः, प्रत्यभिज्ञातश्चापि सोऽयमश्वः, योऽस्माकमुपकारिणो भागवतस्य तस्करैरपहृतः, ततस्तेन गत्वा स्वमावासं अग्रे गृहपति-पुरुषाणामुक्तं -यथा मम स्नातुमितः सरसि गतस्य जाल्यां धौतवासो विस्मृतं, ततस्तैः पुमान् प्रहितः, तेन च तत्र गतेन दृष्टोऽसौ वाजी समानीतश्च, कथितो गृहपतये, ततस्तेन समचिन्ति-अपि व्याजेन व्रतिना ममोपकारः कृतस्तत्कथमहं निर्व्याजदानफलं विहाय प्रत्युपकारेण दानप्रवृत्तिं विदधामीति संप्रधार्य गदितोऽसौ परिव्राजक:-भद्र ! व्रज त्वमिदानीं, न कृतोपकारिणे भवते तप्तिं विधास्यामि, यस्मादुपकारिणि विहितं दानं निष्फलं उपजायत इति, एष मुधादायीति।
मुधाजीविन्युदाहरणमुच्यते(१० ४)-कश्चिन्नरपतिरनित्यतां विलोक्य प्रियाणामपि पुत्रकलत्रमित्रपौत्रादीनां समुपजातवैराग्यो धर्माधर्मपरीक्षां चक्रे, को वा अनिसृष्टं भुंक्ते ? ततस्तं परीक्षयामीति संप्रधार्य पुरुषानामुधिकयादिदेश यथा राजा मोदकान् प्रयच्छति, समागत्य परिगृह्यतामिति । समाकर्योद्घोषणामुपजग्मुः कार्पटिकप्रभृतयोऽथिनो जनाः, पृष्टाश्च ते भूभुजा-केन भवन्तो जीवन्ति ?, तत्रैकेनोक्तं -अहं तावत् मुखेन । अपरेण गदितं-अहं पादाभ्यां, अपरेणोक्तं -अहं हस्ताभ्यां, अन्येन
श्रीदशवैकालिकम् ।
७८