________________
"
निर्वाप्य दाहभयादेवेति भावः एवमुस्सिंचिया निस्सिचिया - उत्सिच्यअतिभृतादुज्झनभयेन ततो वा दानार्थं तीमनादि, निषिच्य तद्भाजनाद्रहितं द्रव्यमन्यत्र भाजने तेन दद्याद्, उद्वर्त्तनभयेन वा तदाद्रहितमुदकेन निषिच्य, एवं ओवत्तिया-ओवारिया, 'अपवर्त्य - तेनैवाग्निनिक्षिप्तेन भाजनेनान्येन वा दद्यात्, तथा ‘अवतार्य' दाहभयाद्दानार्थं वा दद्यात् । तत्तदन्यच्च साधुनिमित्तयोगे न कल्पते ॥ १२२ ॥
तं भवे भत्तपाणं तु, संजयाणं अकप्पिअं । दितिअं पडियाइक्खे, न मे कप्पड़ तारिसं ॥ १२३ ॥ 'तं भवे' सूत्रं पूर्ववत् ॥१२३॥
गोचराधिकार एव गोचरप्रविष्टस्य
हुज्ज कट्ठे सिलं वावि, इट्टालं वावि एगया । ठवियं संकमट्ठाए, तं च होज्ज चलाचलं ॥ १२४ ॥
होज्जत्ति, भवेत् काष्ठं शिलां वाऽपि इट्ठालं वाऽपि, एकदाएकस्मिन् काले प्रावृडादौ स्थापितं सङ्क्रमार्थं तच्च भवेच्चलाचलंअप्रतिष्ठितं न च भवेत् स्थिरमेवेति सूत्रार्थ: ॥ १२४ ॥
ण तेण भिक्खू गच्छिज्जा, दिट्ठो तत्थ असंजमो । गंभीरं झुसिरं चेव, सव्विंदिअसमाहिए ॥१२५॥ 'न तेण 'ति सूत्रं, न तेन काष्ठादिना भिक्षुर्गच्छेत् किमित्याहदृष्टस्तत्रासंयमः, तच्चलने प्राण्युपमर्दसम्भवात् । तथा गम्भीरं- अप्रकाशं, शुषिरं - चैवान्त: साररहितं सर्व्वेन्द्रियसमाहितः - शब्दादिषु रागद्वेषावगच्छन् परिहरेदिति ॥१२५॥
निस्सेणि फलगं पीढं, उस्सवित्ता णमारुहे ।
"
मंचं कीलं च पासायं किञ्च - 'निस्सेणी 'ति सूत्रं
श्रीदशवैकालिकम् ।
समणट्ठा एव दावए ॥ १२६ ॥ निःश्रेणि फलकं पीठं उस्सवित्ता
६७