________________
नीयमिति ॥११८॥
तं भवे भत्तपाणं तु, संजयाण अकप्पिअं । दितिअं पडियाइक्खे, न मे कप्पई तारिसं ॥११९॥
'तं भवेत्ति सूत्रं, तद्भवेद्, भक्तपानं तु संयतानामकल्पिकं, यतश्चैवमतो ददतीं प्रत्याचक्षीत न मम कल्पते, तादृशमिति सूत्रार्थः ॥११९॥
असणं पाणगं वावि, खाइमं साइमं तहा ।
तेउम्मि हुज्ज निक्खित्तं तं च संघट्टिआ दए ॥१२०॥
?
"
तथा 'असणं'ति सूत्रं अशनं पानकं वापि खाद्यं स्वाद्यं तथा, तेजसि भवेन्निक्षिप्तं तेजसीत्यग्नौ तेजस्काय इत्यर्थः । तच्च सङ्घट्ट्य, यावद् भिक्षां ददामि तावत् तापातिशयेन मा भूदुद्वतिष्यत इत्यपोह्य दद्यादिति ॥१२०॥
तं भवे भत्तपाणं तु, संजयाण अकप्पिअं । दितिअं पडियाइक्खे, न मे कप्पड़ तारिसं ॥१२१॥
'तं भवेत्ति तद्भवेद् भक्तपानं तु संयतानामकल्पिकं, अतो ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति ॥ १२१॥
एवं उस्सक्किआ ओसक्किआ,
उज्जालिया पज्जालिआ निव्वाविआ ।
उस्सिचिया निस्सिचिया,
उव्वत्तिया ओयारिया दए ॥ १२२ ॥
एवमुस्सक्किय'त्ति - यावद् भिक्षां ददामि तावन्मा भूद्विध्यास्यतीत्युत्सिच्य दद्याद्, एवं ओसक्किया- अवसर्प्य-तिदाहभयादुल्मुकान्युत्सार्येत्यर्थः, एवं ‘उज्जालिया पज्जालिया' उज्ज्वाल्य-अर्द्धविध्यातं सकृदिन्धनप्रक्षेपेण, प्रज्वाल्य- पुनः पुनः, एवं निव्वाविया - श्रीदशवैकालिकम् ।
६६