________________
निर्वाणाश्रितचेतसो विदधिरे स ( त्साधुमार्गश्रिता) न् । साधूनां विधिना च सूरिपदवीमारोपयाञ्चक्रिरे,
ते श्रीमज्जिनदेवसूरिचरणा रक्षन्तु सङ्घ सदा ॥ ११ ॥ समाप्ता श्रीदशवैकालिकटीकेति ॥ ग्रंथाग्रं ३५००, मंगलमस्तुलेखकपाठकयोः । संवत् १६६२ वर्षे वैशाख वदि ४ भौमे लिखितं । शुभं भवतु ॥
प्रत्यन्तरे
मूलं दया दानमुखाश्चतस्रः शाखा:, प्रशाखा नियमव्रतानि । पुष्पाणि संपत्प्रकराः, फलं तु मोक्षो भवेद् धर्मसुरद्रुमस्य ॥११॥
इति दशवैकालिकलघुटीका समाप्ता ॥ छ ॥ शुभं भवतु ॥ मंगलमस्तु ॥ श्रीगुरुभ्यो नमः ॥ परमगुरुभ्यो नमः ॥ मंगलमस्तु ॥ संवत् १५१६ वर्षे माघ वदि १ गुरौ अद्ये हि श्रीघोघावेलाकूले महाराजाधिराजपातसाहश्रीकुतबदीनमहिम्दराज्ये व्यापारी तन्नियुक्तः सं० सोमदत्तपंचकुलप्रतिपत्तौ ॥ श्रीमद्धर्मभृतां वरिष्टतपसां पू०सत्यविशालप्रभृतीनां महात्मनां तेषामध्ययनार्थं पुस्तकमिदमलिखापयत् द्युम्नेन स्वार्थं तथा परोपकाराय ॥ ( श्रीगणेशाय ॥ श्रीवक्रतुठाय ॥ ) शुभं भवतु ॥
श्री आणंदविमलसूरिगुरुभ्यो नमः पं०वीरविमलगणि ।
इति भगवच्छ्य्यंभवश्रुतकेवलिनिर्यूढं श्रीमत्सुमतिसाधुसूरिणा भवविरहाङ्कितबृहट्टीकोद्धृतवृत्त्युपेतं
श्रीदशवैकालिकं समाप्तम् ।
事事
२२२
श्रीदशवैकालिकम् ।