________________
नीमफलं, आमं परिवर्जयेदिति ॥१८०॥
तहेव चाउलं पिटुं, विअडं वा तत्तऽनिव्वुडं । तिलपिठ्ठपूइपिन्नागं, आमगं परिवज्जए ॥१८१॥
तहेवत्ति, तथैव तान्दुलं पिष्टं-लोष्ठ (ट्ट)मित्यर्थः, विकटं वाशुद्धोदकं, तथा तप्तनिवृतं क्वथितं सच्छीतीभूतं, तप्तानिवृतं वाअप्रवृत्तत्रिदण्डं, तिलपिष्ठं-तिललोष्ठं( ) पूतिपिन्नागं-सिद्धार्थकखलं, आमं परिवर्जयेदिति ॥१८१॥
कविढं माउलिंगं च, मूलगं मूलगत्तिअं । आमं असत्थपरिणयं, मणसावि न पत्थए ॥१८२॥
कविठ्ठत्ति, कपित्थं-कपित्थफलं, मातुलिङ्गं वा-बीजपूरकं, मूलकं सपत्रजालकं, मूलकर्तृकां-मूलकन्दचक्कलीं, आमां अपक्वामशस्त्रपरिणतां स्वकायशस्त्रादिनाऽविध्वस्तां अनन्तकायिकत्वात् गुरुत्वख्यापनार्थमुभयम् । मनसापि न प्रार्थयेदिति ॥१८२॥
तहेव फलमंथूणि, बीअमंथूणि जाणिआ । बिहेलगं पियालं च, आमगं परिवज्जए ॥१८३॥
तहेवत्ति, तथैव फलमन्थून्-बदरचूर्णान्, बीजमन्थून्-यवादिचूर्णान् ज्ञात्वा प्रवचनतः बिभीतकं-बिभीतकफलं, प्रियालं-प्रियालफलं च आम-अपरिणतं परिवर्जयेदित्यर्थः ॥१८३॥
विधिमाहसमुआणं चरे भिक्खू, कुलमुच्चावयं सया । नीयं कुलमइक्कम्म, ऊसढं नाभिधारए ॥१८४॥
समुयाणंति, समुदानं भावभैक्ष्यमाश्रित्य चरेत्-गच्छेत् भिक्षुः । क्वेत्याह-कुलमुच्चावचं सदा, अगर्हितत्वे सति विभवापेक्षया प्रधानमप्रधानं च, यथा परिपाट्येव चरेत्-गच्छेत् सदा-सर्वकालं, नीचं
श्रीदशवैकालिकम् ।
८६