________________
खमं किमंग पुण देसणं काउं? ॥१॥ किं एत्तो पावयरं सम्म अणहिगयधम्मसब्भावो । अन्नं कुदेसणाए, कट्ठयरागम्मि पाडेइ ॥२॥" अथवा अन्यथा व्याख्यायते सूत्रैकदेशः-आउसंतेणंति भगवत एव विशेषणं, आयुष्मता भगवता, चिरजीविनेत्यर्थः, मंगलवचनं चैतद्, अथवा जीवता साक्षादेव, अनेन च गणधरपरंपरागमस्य जीवनविमुक्तानादिसिद्धवक्तुश्चापोहमाह-देहाद्यभावेन तथाविधप्रयत्ना-भावादिति, उक्तं च-"वयणं न कायजोगाभावे ण य सो अणाइ-सिद्धस्स । गहणंमि य नो हेऊ सत्थं अत्तागमो कह णु ? ॥१॥" __अथवा आवसंतेणंति, गुरुमूलमावसता, अनेन च शिष्येण गुरुचरणसेविना सदा भाव्यमित्येतदाह, ज्ञानादिवृद्धिसद्भावाद्, उक्तं च"नाणस्स होइ भागी, थिरतरतो दंसणे चरित्ते य । धन्ना यावकहाए, गुरुकुलवासं न मुंचंति ॥१॥" ____ अथवा आउसंतेणं-आमृशता भगवत्पादारविन्दयुगल-मुत्तमाङ्गेन, अनेन च विनयप्रतिपत्तेर्गरीयस्त्वमाह, विनयस्य मोक्षमूलत्वात्, उक्तं च-"मूलं संसारस्स उ होंति कसाया अणंतपत्तस्स । विणओ ठाणपउत्तो दुक्खविमुक्खस्स मोक्खस्स ॥१॥" कृतं प्रसंगेन, प्रकृतमुच्यते
अत्र खलु षड्जीवनिकायिकानामाध्ययनमस्तीत्युक्तं, अत्राहषड्जीवनिकायिका केन प्रविदिता प्ररुपिता वा ? इति उच्यते, तेनैव भगवता, यत आह-समणेणमित्यादि, सा च तेन श्रमणेन-महातपस्विना भगवता-समग्रैश्वर्यादियुक्तेन महावीरेण-कषायादिशत्रुजयान्महावीरः, उक्त च-"विदारयति यत्कर्मा, तपसा च विराजते । तपोवीर्येण युक्तश्च, तस्माद्वीर इति स्मृतः ॥१॥" महांश्चासौ वीरश्च महावीरस्तेन महावीरेण, काश्यपेनेति काश्यपगोत्रेण प्रविदिता नान्यतः कुतश्चिदाकर्ण्य ज्ञाता, किं तर्हि ? स्वयमेव केवलालोकेन प्रकर्षेण विदिता-ज्ञातेत्यर्थः, स्वाख्यातेति सदेवमनुष्या-ऽसुरायां पर्षदि सुष्ठु आख्याता-स्वाख्याता, सुप्रज्ञप्तेति,
श्रीदशवैकालिकम् ।