________________
गाथा क्रम
विषय
अ० ८ आचारप्रणिधिः
अष्टमाध्ययनोपक्रमः
आचारप्रणिधिकथनप्रतिज्ञा
३३५
३३६-३४६ षट्काययतना
३४७-३५० सूक्ष्माष्टकयतना ३५१-३६२ विविधाचारमर्यादा
३६३-३७४ महत्त्वोपदेशः
३७५-३८४ गुर्वादिविनयस्य भाषायाः श्रुताभ्यासविधेश्चोपदेशः
३८५ - ३९४ अकरणीयनिषेधः, ब्रह्मचर्यरक्षोपदेशः,
विषयतृष्णावारणम्
३९९
४०० - ४०८ ४०९-४१५ गुरुविनयोपदेशः
अ०९, उ० २
पृष्ठम्
१५३-१५६
३९५-३९८ निष्कमण श्रद्धारक्षोपदेशः, आचारफलकथनम् १५६-१५७ अ० ९ विनयसमाधिः, उ० १
नवमाध्ययनोपक्रमः
४१६-४१७ विनयमहिमा
४१८-४१९ अविनीतदोषाः
४२० - ४२१
४२२-४२४ दृष्टान्तोपनयेन विनीताविनीतशिष्ययोः
१३७
१३७
१५८
१५८
विनयभावस्य दुरन्तता गुर्वाशातनाया विविधोपमाभिविरसतानिरूपम् १५९ - १६३
१६३-१६६
विनीताविनीतदृष्टान्तः
१३७-१४०
१४१-१४२
१४२-१४६
१४६-१४९
१५० - १५२
१६६-१६७
१६७
१६८