SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ ओघत आभोगानाभोगसेवितार्थमाह से जाणमजाणं वा, कट्टु आहम्मिअं पयं । संवरे खिप्पमप्पाणं, बीअं तं न समायरे ॥ ३६५॥ सेति, स- साधुः जानन्न - जानन्वा - आभोगतोऽनाभोगतश्चेत्यर्थः, कृत्वा आधार्मिकं पदं कथञ्चि द्रागद्वेषाभ्यां मूलोत्तरगुणविराधनमिति भाव:, संवरेत्क्षिप्रमात्मानं भावतो निवर्त्याऽऽलोचनादिना प्रकारेण, तथा द्वितीयं पुनस्तन्न समाचरेदनुबन्धदोषादिति ॥ ३६५॥ अणायारं परक्कम्म, णेव गूहे न निण्हवे । सुई सया वियडभावे, असंसत्ते जिइंदिए ॥ ३६६॥ एतदेवाह - अणायारं ति, अनाचारं - सावद्ययोगं पराक्रम्य - आसेव्य गुरुसकाशे आलोचयन्न निगूहेत- न निह्नवीत, तत्र गूहनं - किञ्चित्कथनं, निह्नव-एकान्तापलापः, किंविशिष्ट: सन्नित्याह- शुचिः - अकलुषमतिः सदा विकटभावः - प्रकट - भावः, असंसक्तः - अप्रतिबद्धः क्वचिज्जितेन्द्रियो जितेन्द्रियप्रमादः सन्निति ॥ ३६६ ॥ अमोहं वयणं कुज्जा, आयरियस्स महप्पणो । तं परिगिज्झ वायाए, कम्मुणा उववायए ॥ ३६७॥ तथा - अमोहंति, अमोघं - अवन्ध्यं वचनमिदं कुर्वित्यादिरूपं कुर्यादित्येवमित्यभ्युपगमेन, केषामित्याह - आचार्याणां महात्मनां श्रुतादिभिर्गुणैः, तत्परिगृह्य वाचा एवमित्यभ्युपगमेन कर्मणोपपादयेत् क्रियया सम्पादयेदिति ॥ ३६७॥ अधुवं जीवियं नच्चा, सिद्धिमग्गं वियाणिया । विणियट्टिज्ज भोगेसु आउं परिमिअप्पणो ॥ ३६८ ॥ तथा अधुवंति, अध्रुवं-अनित्यं मरणाशङ्कि जीवितं सर्वभावनिबन्धनं ज्ञात्वा, तथा सिद्धिमार्ग- सम्यग्ज्ञानदर्शनचारित्रलक्षणं विज्ञाय श्रीदशवैकालिकम् । १४७
SR No.022577
Book TitleDashvaikalaik Sutram
Original Sutra AuthorN/A
AuthorAbhaychandravijay
PublisherDivyadarshan Trust
Publication Year2013
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy