________________
तद्दारकादि निक्षिप्य रुदन् भूम्यादौ आहरेत् पानभोजनं ।
अत्रायं वृद्धसम्प्रदाय: "गच्छवासी जइ थणजीवी पिबंतो निक्खित्तो तो न गिण्हइ, रोवउ वा मा वा, अह अन्नपि आहारेइ तो जइ न रोवइ तो गिण्हइ, अह रोवइ तो न गेण्हइ, अह अपियंतो निक्खित्तो थणजीवी रोवइ तो न गेण्हति, अह ण रोवति तो गेण्हति, गच्छनिग्गया पुण जाव थणजीवी ताव रोवउ मा वा पियंतो वा अपियंतो वा न गिण्हंति, जाहे अन्नपि आहारेउमाढत्तो हवइ ताहे जइ पियंतओ रोवउ वा मा वा न गेण्हंति, अह अपियंतओ तो जइ रोवइ तो परिहरंति, अरोविए गिण्हंति, सीसो आह-को तत्थ दोसोत्थि ?, आयरिया भणंतितस्स निक्खिप्पमाणस्स खरेहिं हत्थेहिं घेप्पमाणस्स अथिरत्तणेण परितावणादोसा मज्जाराइ वा अवहरिज्ज"त्ति ॥१०१॥
तं भवे भत्तपाणं तु, संजयाण अकप्पिअं । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥१०२॥
'तं भवे भत्तपाणं'ति, तद्भवेद्भक्तपानं तु अनन्तरोदितं संयतानामकल्पिकं । यतश्चैवमतो ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति ॥१०॥
किं च बहुनोक्तेन, उपदेशसर्वस्वमाहजं भवे भत्तपाणं तु, कप्याकप्पंमि संकिअं । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥१०३॥
'जं भवे'त्ति यद् भवेद् भक्तपानं तु कल्पाकल्पयो:कल्पनीयाकल्पनीयधर्मविषय इत्यर्थः । किम् ?, शङ्कितं-न विद्मः किमिदमुद्गमादिदोषयुक्तं किंवा नेत्येवमा-शङ्कास्पदीभूतं, तदित्थम्भूतमसति कल्पनीयनिश्चये ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति ॥१०३॥
६२
श्रीदशवैकालिकम् ।