________________
पृष्ठम्
४३-४५
४७
४७-४८ ४८-९४
९५-९६
गाथा क्रम
विषय ४५-५६ जीवाजीवपरिज्ञानस्य यथोत्तरं यावत्
मोक्षाख्यफलप्रापकत्वनिर्देशः ५७-५९ श्रामण्यफलप्रात्यप्राप्तिहेतुवर्णनं उपसंहारश्च
अ० ५ पिण्डैषणा, उ० १-२
अध्ययनोपक्रमः ६०-६१ गोचरचर्याविधेरुपक्रमः ६२-२०९ समग्रेऽध्ययने गोचरचर्याविधिः
अ० ६ महाचारकथा
षष्ठाध्ययनोपक्रमः २१०-२१४ साध्वाचारकथनोपक्रमः २१५-२१६ साध्वाचारस्वरूपे स्थानाष्टादशकस्वरूपम् २१७-२१९ प्रथमस्थानहिंसास्वरूपम् २२०-२२१ द्वितीयस्थानमृषावादस्वरूपम् २२२-२२३ तृतीयस्थानादत्तादानस्वरूपम् २२४-२२५ चतुर्थस्थानाब्रह्मस्वरूपम् २२६-२३० पंचमस्थानपरिग्रहस्वरूपम् २३१-२३४ षष्ठस्थानरात्रिभोजनस्वरूपम् २३५-२४० पृथ्वीकायाप्कायारम्भवर्णनम् २४१-२४४ तेजस्कायारम्भवर्णनम् २४५-२४८ वायुकायारम्भवर्णनम् २४९-२५१ वनस्पतिकायारम्भवर्णनम् २५२-२५४ बसलायारम्भवर्णनम्
१०१-१०२
१०३ १०४-१०५
१०६