________________
नाम क्षपकरूपकल्पः कश्चित् केनचित् पृष्टः, त्वमसौ क्षपक इति ?, पूजाद्यर्थमाह-अहं, अथवा वक्ति-साधव एव क्षपकास्तूष्णीं वाऽऽस्ते, एवं वाक्स्तेनो धर्मकथकादितुल्यरूपः कश्चित्केनचित्पृष्ट इति । एवं रूपस्तेनो राजपुत्रादेस्तुल्यरूपः । एवमाचारस्तेनो विशिष्टाचारवर्तितुल्यरूप इति । भावस्तेनस्तु परोत्प्रेक्षितं कथञ्चित्केनचित् श्रुत्वा स्वयमनुत्प्रेक्षितमपि मयैतत्प्रपञ्चेन चर्चितमित्याहेति ॥२०५॥
अयं चेत्थंभूतःलभ्रूणवि देवत्तं, उववन्नो देवकिदिवसे । तत्थावि से न याणाइ, किं मे किच्चा इमं फलं ? ॥२०६॥
लभ्रूणविति, लब्ध्वापि देवत्वं तथाविधक्रिया-पालनवशेनोपपन्नो देवकिल्बिषे-देवकिल्बिषिका ये, तत्राप्यसौ न जानाति विशुद्धाऽवध्यभावात्, किं मम कृत्वेदं फलं-किल्बिषिकदेवत्वमिति ॥२०६॥
अस्यैव दोषान्तरमाहतत्तोवि से चइत्ताणं, लब्भिही एलमूअगं । नरयं तिरिक्खजोणिं वा, बोही जत्थ सुदुल्लहा ॥२०७॥
तत्तोति, ततोऽपि देवलोकादसौ च्युत्वा लप्स्यते एलमूकतांअजभाषानुकारित्वं मानुषत्वे, तथा नरकं तिर्यग्योनि वा पारम्पर्येण लप्स्यते, बोधिर्यत्र सुदुर्लभः-सकलसम्पन्निबन्धना यत्र जिनधर्मप्राप्तिर्दुरापा । इह च प्राप्नोत्येलमूकतामिति वाच्ये असकृद्भाव-प्राप्तिख्यापनाय लप्स्यत इति भविष्यत्कालनिर्देश इति ॥२०७।।
प्रकृतमुपसंहरतिएअं च दोसं दट्ठणं, नायपुत्तेण भासि ।
अणुमायंपि मेहावी, मायामोसं विवज्जए ॥२०८॥ श्रीदशवैकालिकम् ।