________________
आर्यदेशेषु सुकुले जन्मावाप्य शीघ्रं सिद्ध्यन्त्येवेत्यत आहखवित्ता पुव्वकम्माई, संजमेण तवेण य । सिद्धिमग्गमणुप्पत्ता, ताइणो परिनिव्वुड ॥३१॥ त्ति बेमि । खुड्डियायारकहज्झयणं तइयं ३ ॥
'खवित्ते 'ति तदेवं देवलोकाच्च्युत्वा क्षपयित्वा पूर्वकर्माणि सावशेषाणि, केनेत्याह-संयमेन उक्तस्वरूपेण तपसा च, एवं प्रवाहेण सिद्धिमार्गं-सम्यग्दर्शनादिलक्षण - मनुप्राप्ताः सन्तस्त्रातारः आत्मादीनां परिनिर्व्वान्ति-सिद्धि प्राप्नुवन्ति, अन्ये तु पठन्ति - परिनिव्वुडत्ति, तत्रापि प्राकृतशैल्या छान्दसत्वाद्वाऽयमेव पाठो ज्यायानिति ॥३१॥ ब्रवीमीति पूर्ववदिति ।
तृतीयं क्षुल्लकाचाराध्ययनं समाप्तम् ३ ॥ 新卐5
अथ षड्जीवनिकायिका नाम चतुर्थ अध्ययनम् । इदानीं षड्जीवनिकायिकाख्यमारभ्यते-अस्य चायमभिसम्बन्धः,
इहानन्तराध्ययने साधुना धृतिराचारे कार्या, न त्वनाचारे, अयमेव चात्म
संयमोपाय इत्युक्तं, इह पुनः स आचारः षड्जीवनिकायगोचरः प्राय इत्येतदुच्यते, उक्तं च
"छसु जीवनिकाएंसुं जे बुहे संजए सया । से चेव होइ विन्नेए, परमत्थेण संजए ॥१॥" इत्यनेन सम्बन्धेनायातमिदमध्ययनमिति, तदाहसूयं मे आउसंतेणं भगवया एवमक्खायं,
इह खलु छज्जीवणिया - नामज्झयणं, समणेणं भगवया महावीरेणं कासवेणं पवेड्या सुयक्खाया सुपन्नत्ता सेयं मे अहिज्जिउं
"
श्रीदशवैकालिकम् ।
१७