________________
वनस्पतिकायिकाः, एवं त्रसनशीलास्त्रसा: प्रतीताः त एव काया:शरीराणि येषां ते त्रसकायास्त्रसकाया एव त्रसकायिकाः ।।
इह च सर्वभूता-धारत्वात् पृथिव्याः प्रथमं पृथिवीकायिकानामभिधानं, तदनन्तरं तत्प्रतिष्ठितत्वादप्कायिकानां, तदनन्तरमप्रतिपक्षत्वात्तेजस्कायिकानां, तदनन्तरं तेजस उपष्टम्भकत्वाद् वायुकायिकानां, तदनन्तरं वायोः शाखाप्रचलनादिगम्यत्वाद् वनस्पति-कायिकानां, तदनन्तरं च वनस्पतेस्त्रसोपग्राहकत्वात् त्रसकायिकानामिति ।
विप्रतिपत्तिनिरासार्थं पुनराहपुढवी चित्त-मंतमक्खाया पृथिवीउक्तलक्षणा चित्तं-जीवलक्षणं तदस्या अस्तीति चित्तवती-सजीवेत्यर्थः पाठान्तरं वा 'पुढवी चित्तमत्तमक्खाया', अत्र मात्रशब्द: स्तोकवाची यथा "सर्षपत्रिभागमात्र" मिति, ततश्चित्तमात्रास्तोकचित्तेत्यर्थः, तथा च प्रबलमोहोदयात् सर्वजघन्यं चैतन्यमेकेन्द्रियाणां तदधिकं द्वीन्द्रियादीनामिति, आख्याता-सर्वज्ञेन कथिता, इयं चानेकजीवा-अनेके जीवा यस्यां सा अनेकजीवा, न पुनरेकजीवा, यथा वैदिकानां "पृथिवी देवते" त्येवमादिवचनप्रामाण्यादिति । अनेकजीवापि कैश्चिदेकभूतात्मापेक्षयेष्यत एव, यथाहुरेके-"एक एव हि भूतात्मा, भूते भूते व्यवस्थितः । एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ॥१॥" अत आह-पुढो सत्ता-पृथक् सत्त्वाःप्राणिनो (आत्मानो) यस्यां सा पृथक्सत्त्वा, अंगुलासंख्येयभागमात्रावगाहनया पारमार्थिकानेकजीवसमाश्रितेति भावः ।
आह-यद्येवं जीवपिंडरुपा पृथ्वी ततस्तस्यामुच्चारादिकरणेन नियमतस्तदतिपातादहिंसकत्वानुपपत्तिरित्यसंभवी साधुधर्म इत्याह-अन्यत्र शस्त्रपरिणतायाः-शस्त्रपरिणतां पृथिवीं विहायान्या चित्तवत्याख्यातेत्यर्थः, अथ किं पृथिव्याः शस्त्रं ?,-"दव्वं सत्थग्गिविसंनेहंबिलखारलोणमाईयं । भावो उ दुप्पउत्तो वाया काओ अविरई य ॥१॥ किंची सकायसत्थं, किंची परकाय तदुभयं किंची । एयं तु दव्वसत्थं भावे
श्रीदशवैकालिकम् ।
२२