________________
'उद्देसिय 'मिति उद्देशनं - साध्वाद्याश्रित्य दानारम्भस्येत्युद्देशः, उद्देशे भवमौद्देशिकं १, क्रयणं क्रीतं, साध्वादिनिमित्तमिति गम्यते, तेन कृतंनिर्वर्तितं क्रीतकृतं २, नियागमित्यामन्त्रितस्य पिण्डस्य ग्रहणं नित्यं न त्वनामन्त्रितस्य ३, अभिहडाणीति स्वग्रामादेः साधुनिमित्तमभिमुखमानीतमभ्याहतं, बहुवचनं स्वग्राम - परग्राम - निशीथादिभेदख्यापनार्थ ४, रात्रिभक्तं-रात्रिभोजनं दिवसगृहीत - दिवसभुक्तादिचतुर्भङ्गलक्षणं ५, स्नानं च-देश-सर्वभेदभिन्नं, देशस्नानमधिष्ठानशौचातिरेकेणाऽक्षिपक्ष्मप्रक्षालनमपि, सर्वस्नानं तु प्रतीतं ६, तथा गन्धमाल्यवीजनं च गन्धग्रहणात् कोष्ठपुटादिपरिग्रहः, माल्यग्रहणाच्च ग्रथितवेष्टिमादेर्माल्यस्य, वीजनं तालवृन्तादिना घर्मे ७-८-९ इदमनाचरितं, दोषाश्चौद्देशिकादिष्वारम्भ-प्रवर्त्तनादयः स्वधिया वाच्या इति ॥ १८ ॥ इदं चानाचरितमिति
सन्निही गिहिमत्ते य, रायपिंडे किमिच्छ । संवाहणा दंतपहोअणा य, संपुच्छणा देहपलोअणा य ॥ १९ ॥
'सन्निही 'सूत्रं, सन्निधीयते अनेन आत्मा दुर्गताविति सन्निधिःघृतगुडादीनां सञ्चयक्रिया १०, गृहमात्रं च - गृहस्थभाजनं च ११, तथा राजपिण्डो - नृपाहारः कः किमिच्छतीत्येवं यो दीयते स किमिच्छकः, राजपिण्डोऽन्यो वा सामान्येन १२, तथा सम्बाधनं - अस्थिमांसत्वग्रोमसुखतया चतुर्विधं मर्द्दनं १३, दन्तप्रधावनं च - अंगुल्यादिना दन्तक्षालनं १४, तथा सम्प्रश्नः - सावद्यो गृहस्थविषयो राढार्थं कीदृशो वाऽहमित्यादिरूपः १५, देहप्रलोकनं च- आदर्शादौ अनाचरितं १६. दोषाश्च सन्निधिप्रभृतिषु परिग्रहप्राणातिपातादयः स्वधियैव वाच्या इति ॥ १९ ॥ किंच
१२
अट्ठावर अ नालीए, छत्तस्स य धारणाए । तेगिच्छं पाहणा पाए, समारंभं च जोइणो ॥ २० ॥
श्रीदशवैकालिकम् ।