Book Title: Agam Sutra Satik 42 Dashvaikalik MoolSutra 3
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
Catalog link: https://jainqq.org/explore/003380/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ namo namo nimmala दंसणस्स आगमसबाण (सटीकं) भागः- 27 संशोधक सम्पादकश्च : मुनि दीपरत्नसागर Page #2 -------------------------------------------------------------------------- ________________ बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मल दंसणस्स श्री आनंद-क्षमा-ललित सुशील सुधर्मसागर गुरूभ्यो नमः आगमसुत्ताणि (सटीक) भाग : 27 42 / दशवैकालिक-मूलसूत्रं ___ -: संशोधक : सम्पादकश्च :मुनि दीपरत्नसागर ता. 14-4-2000 रविवार 2056 चैत्र सुद 11 45-आगम सुत्ताणि-सटीकं मूल्य रू. 11000/ Wan आगम श्रुत प्रकाशन ॥ .: संपर्क स्थल : "आगम आराधना केन्द्र" शीतलनाथ सोसायटी विभाग-1, फ्लेट नं. - 13, 4-थी मंझिल, व्हायसेन्टर, खानपुर, अहमदाबाद (गुजरात) Page #3 -------------------------------------------------------------------------- ________________ - ___विषयः दशवैकालिक-मूलसूत्रस्य विषयानुक्रमः मूलान्ग्क्ः। विषयः । पृष्ठाङ्क मूलाङ्कः विषयः ___ - उपोद्घात-नियुक्तिः ___3/-350 अध्ययनं-7वाक्यशुद्धिः । 188 1-5 अध्ययनं-1 द्रुमपुष्पिका । 16/-414 अध्ययनं-8 आचारप्रणिधी 204 -16 अध्ययनं-2 श्रामण्यपूर्वं । 74/-484 अध्ययनं-9 विनय समाधिः । 219 -31 अध्ययनं-3क्षुल्लिकाचारकथा 88/-505 / अध्ययनं-10 सभिक्षुः 237 -75 अध्ययनं-4 षड्जीवनिकाया । 105/-524 चूलिका-1 रतिवाक्यं -225 अध्ययनं-5 पिण्डैषणा 143/-540 चूलिका-2 विविक्त चर्या -293 अध्ययनं-6महाचारकथा 171 - उपसंहार-नियुक्तिः 247 256 सूत्र मूलाङ्कः - 540 नियुक्ति-गाथा - 372 भाष्य-गाथा - 63 Page #4 -------------------------------------------------------------------------- ________________ आर्थिक अनुदाता -5.पू. मालवभुषण तपस्वी आचार्यदेव श्री नवरत्नसागर सूरीश्वरजी म.सा.नी प्रेरणाथी श्री लालभाई देवचंद शाह तरफथी - नकल एफ. -प.पू. सरळ स्वभावी-श्रीमद् भगवतीसूत्र व्याख्यान पटु आचार्यदेव ' नरदेवसागरसूरीश्वरजी म.सा. तथा पूज्यश्रीना शिआरत्न तपस्वी गणिवर्यश्री चंद्रकीर्तिसागरजी म.सा.नी प्रेरणाथी श्री पुरुषादानीय पार्श्वनाथ श्वे. मूर्ति. जैन संघ, देवकीनंदन सोसायटी, अमदावाद तरफथी नकल एक. -प.पू. शासन प्रभावक-क्रियारागी आचार्यदेवश्री विजय आचकचंद्र सूरीश्वरजी म.सा.नी प्रेरणाथी एक सगृहस्थ तरफथी नकल एक. 5.पू. साहित्यप्रेमी मुनिराज श्री सर्वोदय सागरजी म.सा.नी प्रेरणाथी-"अचलगच्छाधिपति प.pU.A.bha.श्री गुणसागरसूरीश्वरजी म.सा.ना शिष्यरत्न प.पू. मुनिराज श्री चारित्ररत्नसागरजी म. नी 19मी अठ्ठाइ निमित्ते-श्री चारित्ररत्न फा.चे.ट्रस्ट तरफथी नकल एक. -5.पू. वैयावृत्त्वकारिका साध्वी श्री मलयाश्रीजी म.सा.ना शिष्या व्यवहार विचक्षणा पू. साध्वी श्री हितज्ञाश्रीजी म.नी प्रेरणाथी जैन आराधना मंदिर-"ज्ञानखाता" तरफथी नफल एक, -5.पू. सौम्यमूर्ति साध्वीश्री सौम्यगुणाश्रीजी म.नी प्रेरणाथी प.पू. गुरुमाता-वात्सल्यमूर्ति सा.श्री रत्नत्रयाश्रीजी म.नी पंचमी पुन्यतिथि निमित्ते श्रीमती लीलमबेन प्राणलाल पी. दामाणी तरफथी नकल एक. -प.पू. स्वनामधन्या सा. श्री सौम्यगुणाश्रीजी तथा तेओना शिष्या सा.श्री समज्ञाश्रीजीनी प्रेरणाथी-2053ना यशस्वी चातुर्मास निमित्ते श्री पार्श्वपद्मावती जैन संघ, पारूलनगर, अमदावाद तरफथी नकल बे. -5.पू. रत्नत्रयाराधका साध्वीश्री सौम्यगुणाश्रीजी तथा तेओश्रीना शिष्या सा. श्री समज्ञाश्रीजीनी प्रेरणाथी संवत 2054ना निर्मळ आराधनामय चातुर्मासनी स्मृतिमां-घाटलोडिया (पावापुरी) जैन श्वे. मूर्ति. संघ, अमदावाद तरफथी नकल एफ. Page #5 -------------------------------------------------------------------------- ________________ प.पू. साध्वी श्री रत्नत्रयाश्रीजी म.ना परम विनेया सा. श्री सम्यगणाश्रीजीनी प्रेरणाथी तेओना संसारीभाईश्री इन्द्रवदनभाई दामाणीना अनुमोदनीय पुरुषार्थथी "आगम-दीप-saMpuTa"nA बदलामां प्राप्त रकममांथी-नकल चार, प.पू. प्रशमरसनिमग्ना साध्वीश्री प्रशमशीलाश्रीजी म.नी प्रेरणाथीसम्मतशिखर तिथद्वारिका प.पू. साध्वीश्री रंजनश्रीजी म.सा.ना शिष्या अप्रतिम वैयावृत्यकारिका सा. श्री मलयाश्रीजी तत् शिष्या सा. श्री नरेन्द्रथीजी-तत् शिष्या सा. श्री प्रगुणाश्रीजी म.ना. आत्मश्रेयार्थेअरिहंत टावर, जैन संघ, मुंबइ तरफथी नकल एक. -प.पू. आगमोद्धारक आचार्यदेवश्री ना समुदायवर्ती प.पूज्य वैचावृज्यकारिका सा. श्री मलयाश्रीजी म.ना शिष्या पू.सा. श्री कैवल्य श्रीजी म.ना शिष्या पू.सा. श्री भव्यानंदश्रीजी म.सा.ना सुशिष्या मिष्टभाषी. साध्वीश्री पूर्णप्रज्ञाश्रीजी म.सा. तथा तेमना विनित शिष्या सा. श्री पूर्णदर्शिताश्रीजी तथा सा. पूर्णतंदीताश्रीजीनी प्रेरणाथी-सर्वोदय पार्श्वनाथ चेरीटेबल ट्रस्ट, मुलुन्ड मुंबई तरफथी नकल एक. प.पू. वेचावृत्यकारिका साध्वीश्री मलयाश्रीजी म.ना प्रशिष्या सा. श्री भव्यानंदश्रीजीम.ना सुविनिता सा. श्री कल्पप्रज्ञाश्रीजी तथा कोकीलकंठी सा. श्री कैरवप्रज्ञाथजी नी प्रेरणाथी -मेहुल सोसायटी, आराधनाभवन, सुभाषनगर, वडोदरानी बहेनो तरफथी नकल एक -श्री विशाश्रीमाळी तपगच्छज्ञाति-ज्ञानखातुं, जेनी पाठशाळा, जामनगर तरफथी नकल बे, श्री मंगळ पारेखनो खांचो-जैन श्वे. मूर्ति. संघ, अमदावाद, तरफथी 2054ना चातुर्मास निमित्ते नकल बे. - श्री आकोटा जैन संघ, वडोदरानी बहेनो तरफथी नकल एक. श्रीमती नयनाबेन रमेशचंद्र शाह, वडोदरानी प्रेरणाथी आगमोना ( सेटना बदलामां प्राप्त रकममांथी नकल पांच. | शेष सर्वे रकम "amArA"Aja पर्यन्त प्रकाशनोना बदलामां प्राप्त थयेली che. Page #6 -------------------------------------------------------------------------- ________________ namo namo निम्मलदंसणस्स पंचमगणधर श्रीसुधर्मा स्वामिने नमः । 42 दशवैकालिक-मूलसूत्रं । सटीकं [तृतीयमूलसूत्रम् शय्यंभवसूरिविरचित मूलं+भद्रबाहुस्वामिरचितंनियुक्तिः (भाष्यगाथा )+हरिभद्रसूरिरचितावृत्तिः (उपोद्घातः नियुक्तिः जयति vijitaanytejaaHsuraasuraadhiishsevit:shriimaan| _ विमलस्त्रासविरहितस्त्रिलोकचिन्तामणिर्वीरः । / वृ.इहार्थतोऽर्हत्प्रणीतस्य सूत्रतो गणधरोपनिबद्धपूर्वगतोद्धृतस्य शारीरमानसादिकटुकदुःखसंतानविनाशहेतोर्दशकालिकाभिधानस्य शास्त्रस्यातिसूक्ष्ममहार्थगोचररस्य व्याख्या प्रस्तूयतेतत्र प्रस्तुतार्थप्रचिकटयिषयैवेष्टदेवतानमस्कारद्धारेणाशेषविघ्नविनायकापोहसमर्थां परममङ्गलालयामिमां प्रतिज्ञागाथामाह नियुक्तिकारःनि.[1] सिद्धिगइमुवगयाणं क्म्म्विसुद्धान्न्स्व्व्सिद्धान्न्ण्। नमिऊण दसकालियनिज्जुति कित्तिस्सामि। वृ.सिद्धिगतिमुपगतेभ्यो नत्वा दशकालिकनियुक्तिंकीर्तयिष्यामीति क्रिया। तत्र सिद्धयन्तिनिष्ठितार्था भवन्त्यस्यामिति सिद्धि:-लोकाग्रक्षेत्रलक्षणा, तथा चोक्तम् - "इह बोंदि चैत्ता णं, तत्थ गंतूण सिज्झइ" गम्यत इति गतिः, कर्मसाधनः सिद्धिरेवगम्यमानत्वाद्गतिः सिद्धिगतिस्तामुपसामीप्येन गताः - प्राप्तास्तेभ्यः, सकललोकान्तक्षेत्रप्राप्तेभ्य इत्यर्थः, प्राकृतशैल्याचतुर्थ्यर्थे षष्ठी, यथोक्तम् - "छट्ठीविभत्तीए भण्णइ चउत्थी' / तत्र एकेन्द्रियाः पृथिव्यादयः सकर्मका अपि तदुपगमनमात्रमधिकृत्य यथोक्तस्वरूपा भवन्त्यत आह - 'कर्मविशुद्धेभ्यः' क्रियते इतिकर्म-ज्ञानावरणीयादिलक्षणं तेन विशुद्धा-वियुक्ता: कर्मविशुद्धा:- कर्मकलङ्करहिता इत्यर्थः, तेभ्यः कर्मविशुद्धेभ्यः । आह-एवं तर्हि वक्तव्य, न सिद्धिगतिमुपगतेभ्यः, अव्यभिचारात्, तथाहि-कर्म-विशुद्धाः सिद्धिगतिमुपगता एव भवन्ति, न, अनियतक्षेत्रविभागोपगतसिद्धप्रतिपादनपरदुर्नयनिरासार्थत्वादस्य,तथा चाहुरेके - "रागादिवासनामुक्तं, चित्तमेव निराम्य्म्। ___ सदाऽनियतदेशस्थं, siddha itybhidhiiyte|| itylNprsnggen|tec तीर्थादिवसिद्धभेदादनेकप्रकार भवन्ति, तथा चोक्तम् - "तित्थसिद्धा अतित्थसिद्धा तित्थगरसिद्धा अतित्थगरसिद्धा सयंबुद्धसिद्धा पत्तेयबुद्धसिद्धा बुद्धबोहियसिद्धा Page #7 -------------------------------------------------------------------------- ________________ दशवैकालिक - मूलसूत्रं इत्थीलिंगसिद्धा पुरिसलिंगसिद्धा नपुंसगलिंगसिद्धा सलिंगसिद्धा अन्नलिंगसिद्धा गिहिलंगसिद्धा एगसिद्धा अनेगसिद्धा" इत्यत आह- 'सर्वसिद्धेभ्यः ' सर्वे चत सिद्धाश्चेति समासस्तेभ्यः, अथवा 'सिद्धिगतिमुपगतेभ्यः' इत्यनेन सर्वथा सर्वगतात्मसिद्धपक्षप्रतिपादनपरदुर्नयस्य व्यवच्छेदमाह, तथा coktamadhikRtanayamatAnusAribhiH"guNasattvAntarajJAnAnnivRttaprakRtikriyAH / मुक्ता: सर्वत्र तिष्ठन्ति, व्योमवत्तापवर्जिताः ॥ व्यवच्छेदश्चैतेषां सामीप्येन सर्वात्मना सिद्धिगतिगमनाभावात्, 'कर्मविशुद्धेभ्यः' इत्यनेन तु सकर्मकाणिमादिविचित्रेश्वर्यवत्सिद्धप्रतिपादनपरस्येति, उक्तं च prakrAntanayadarzanAbhiniviSTaiH"aNimAdyaSTavidhaM प्राप्यैश्वर्यं कृतिनः सदा । मोदन्ते सर्वभावज्ञास्तीर्णाः परमदुस्तरम् ॥ 1 ॥ " इत्यादि, व्यवच्छेदश्चैतेषांकर्मसंयोगेन अनिष्ठितार्थत्वाद्वस्तुतः सिद्धस्तानुपपत्तेरिति, 'सर्वसिद्धेभ्यः' इत्यनेन तु भङ्गयैव सर्वथा अद्वैतपक्षसिद्धप्रतिपादनपरस्येति, तथा चोक्तं - "एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ " व्यवच्छेदश्चास्य सर्वथा अद्वैते बहुवचनगर्भसर्वज्ञशब्दाभावात् (सिद्धिगतिगमनाभावात्) / 'नत्वा' प्रणम्येति, अनेन तु समानकर्तृकयोः पूर्वकाले क्त्वाप्रत्ययविधानान्नित्यानित्यैकान्तवादासाधुत्वमाह, तत्र क्त्वाप्रत्यार्थानुपपत्तेः, तत्र नित्यैकान्तवादे तावदात्मन एकान्तनित्यत्वादप्रच्युतानुत्पन्नस्थिरैकखभावत्माद्भिन्नाकालक्रियाद्वयकर्तृत्वानुपपत्तेः, क्षणिकैकान्तवादे चात्मन उत्पत्तिव्यतिरेकेण व्यापाराभावाद्भिन्नकालक्रियाद्वयकर्तृत्वानुपपत्तिरेवेत्यलं विस्तरेण, गमनिकामात्रमेवैतदिति । भवति च चतुर्थ्यप्येवं नमनक्रियायोगे, अधिकृतगाथासूत्रान्यथानुपपत्तेः, आप्तश्चनियुक्तिकारः, 'पित्रे सवित्रे च सदा नमामी' त्येवमादिविचित्रप्रयोगदर्शनाच्च, कर्मणि वा षष्ठी । सर्वसिद्धेभ्यो नत्वा किमित्याह - 'दशकालिकनिर्युक्तं कीर्तयिष्यामि' तत्र कालेन निर्वृत्तं कालिकं, प्रमाणकालनेति भावः, दशाध्ययनभेदात्मकत्वाद्दशप्रकारंकालिकं प्रकारशब्दलोपाद्दशकालिकं, विशब्दार्थं तूत्तरत्र व्याख्यास्यामः, तत्र निर्युक्तिरिति- निर्युक्तानामेव सूत्रार्थानां युक्तिः - परिपाट्य योजनं निर्युक्तयुक्तिरिति वाच्ये युक्तशब्दलोपान्निर्युक्तिस्तां विप्रकीर्णार्थयोजनां व्याख्यास्यामि कीर्तयिष्यामीति गार्थार्थः । शास्त्राणि चादिमध्यावसानङ्गलभाञ्जि भवन्तीत्यत आह - नि. [2/1] आइमज्झवसाणे काउं मंगल परिग्गहं विहिणा । वृ.शास्त्रस्यादौ - प्रारम्भे मध्ये-मध्यविभागे अवसाने पर्यन्ते, किं ? कृत्वा मङ्गलपरिग्रहम्, कथम् ? - 'विधिना' प्रवचनोक्तेन प्रकारेण, आह-किमर्थं मङ्गलत्रयपरिकल्पनम् ? इति उच्यते, इहादिमङ्गलपरिग्रहः सकलविघ्नापोहेनाभिलषितशास्त्रार्थपारगनार्थं, तत्स्थिरीकरणार्थं च मध्यमङ्गलपरिग्रहः, तस्यैव शिष्यप्रशिष्यसन्तानाव्यवच्छेदायावसानमङ्गलपरिग्रह इति । अत्र चाक्षेपपरिहारावश्यक विशेषविवरणादवसेयौइति । सामान्यतस्तु सकलमपीदं शास्त्र मङ्गलं, निर्जरार्थत्वात्तपोवत्, न चासिद्धो हेतु:, यतो वचनविज्ञानरूप शास्त्रं, ज्ञानस्य च निर्जरार्थता Page #8 -------------------------------------------------------------------------- ________________ पीठिका [नि. 2/1] प्रतिपादितैव, यत उक्तम् "जं नेरईओ कम्मखवेइ भुयाहिवास्कोद्दोहिण्। तं नाणी तिहि गुत्तो खवेइ ऊसास्मेत्तेन्न्ण्|" इत्यादि। इह चादिमङ्गलंद्रुमपुष्पिकाध्ययनादि, धर्मप्रशंसाप्रतिपादकत्वात्तत्स्वरूपत्वादिति, मध्यमङ्गलंतु धर्मार्थकामाध्ययनादि, प्रपञ्चाचारकथाद्यभिधायकत्वात् चरममङ्गलं तु भिक्ष्वध्ययनादि, भिक्षुगुणाधवलम्बनत्वादित्येवमध्ययनविभागतो मङ्गलत्रयविभागोनिदर्शतिः, अधुना सूत्रविभागेन निदर्श्यते-तत्र चादिमङ्गलम् 'धम्मो मंगलं' इत्यादिसूत्रं, धर्मोपलक्षितत्वात्, तस्य च मङ्गलत्वादिति, मध्यमङ्गलंपुन: 'नाणदंसणे' त्यादि सूत्र, ज्ञानोपलक्षितत्वात्, तस्य च मङ्गलत्वादिति, अवसानमङ्गलं तु 'निक्खमममाणा इय' इत्यादि, भिक्षुगुणस्थिरीकरणा) विविक्तचर्याभिधायकत्वात्, भिक्षुगुणानां च म्न्ग्ग्ल्त्वादिति। आह-मङ्गलमिति कः शब्दार्थः?, उच्यते, 'अगिरगिलवगिमगीति' दण्डकधातुः, अस्य "इदितो नुम् धातो" रिति नुमि विहिते औणादिकालचप्रत्ययान्तस्य अनुबन्धलोपे कृते प्रथमैकवचनान्तस्य मङ्गलमितिरूपं भवति । मङ्गयते हितमनेनेति मङ्गलं, मङ्गयतेऽधिगम्यते साध्यत इतियावत्, अथवा मङ्गइति धर्माभिधानं, 'ला आदाने' अस्य धातोर्मने उपपदे "आतोऽनुपसर्गे कः" इति कप्रत्ययान्तस्यानुबन्धलोपेकृते "आतोलोपैटिच" क्ङिति इत्यनेन सूत्रेणाकारलोपेच कृते प्रथमैकवचनान्तस्यैवमङ्गलमिति भवति, मङ्गं लातीति मङ्गलं, धर्मोपादानहेतुरित्यर्थः, अथवा मां गालयति भवादिति मङ्गलं, संसारादपनयतीत्यर्थः तच्च नामादि चतुर्विधं, तद्यथानाम मङ्गलं स्थापनामङ्गलं द्रव्यमङ्गलं भावमङ्गलं चेति, एतेषां च svruupmaavshykvishessvivrnnaadvseymiti|| अमुमेव गाथार्थमुपसंहरनाह नियुक्तिकार:नि.[2/2] नामाइमंगलंपिय चउव्विहं पनवेऊणं । / वृ.नामादिमङ्गलं चतुर्विधमपि प्रज्ञाप्य' प्ररूप्येति गाथार्थ्ः। तत्र समानकर्तृक्यो: पूर्वकाले क्त्वाप्रत्ययविधानात् प्रज्ञाप्य किमत आह - नि.[3] सुयनाणे अनुओगेणाहिगयं socaubviho hoi। चरणकरणानुओगे धम्मे गणिए (काले) य दविए y॥ वृ. श्रुतं च तद् ज्ञानं च श्रुतज्ञानं तस्मिन् श्रुतज्ञाने अनुयोगेनाधिकृतम्, अनुयोगेनाधिकार इत्यर्थः, इयमत्र भावना-भावमङ्गलाधिकारे श्रुतज्ञानेनाधिकारः, तथा चोक्तम् - ___ "एत्थं पुन अहिगारो सुयनाणेणंजओ सुएणं तु। सेसाणमप्पणाऽविय अनुओगुपीव्दित्तुण्तो॥" तस्य चोद्देशादयः प्रवर्तन्ते इति, उक्तं च - "सुअनाणस्स उद्देसो समुद्देसो अणुना अनुओगो pavattai"tatrAdAvevoddiSTasya समुद्दिष्टस्य समनुज्ञा-तस्य च सतः अनुयोगो भवतीत्यतो नियुक्तिकारेणाभ्य-धायि' श्रुतज्ञानेऽनुयोगेनाधिकृत' मिति। सः' अनुयोगश्चतुर्विधो भवति, कथम्? - 'चरणकरणा-नुयोगः' चर्यत इति चरणं-व्रतादि, यथोक्तम्, - "वय समणधम्मसंजमवेयावच्चं च ब्ण्भ्गुत्तीओ। नाणादितियं तव कोहनिग्गहाई चरणमेयं । " Page #9 -------------------------------------------------------------------------- ________________ दशवैकालिक-मूलसूत्रं क्रियते इति करणं-पिण्डविशुद्धयादि, उक्तं च - "पिंडविसोही समिई भावन पडिमाय इण्दियानिरोहो। __ पडिलेहण गुत्तीओ अभिग्गहा चेव करणं तु ॥ " चरणकरणयोरनुयोगश्चरणकरणानुयोगः, अनुरूपो योगोऽनुयोगः-सूत्रस्यार्थेन सार्द्धमनुरूपाः सम्बन्धो, व्याख्यानमित्यर्थः, एकारान्तः शब्दः प्राकृतशैल्या प्रथमा द्वितीयान्तोऽपि द्रष्टव्यः, यथा "कयरेआगच्छइ दित्तरूवे" इयतादि, धर्म' इती धर्मकथानुयोगः 'काले' चेति कालानुयोगश्च गणितानुयोगश्चैत्यर्थः 'द्रव्य चेति ttrvyaanuyogshc| तत्र कालिक श्रुतं चरणकरणानुयोगः ऋषिभाषितान्युत्तराध्ययनादीनि धर्मकथानुयोगः, सूर्यप्रज्ञप्यादीनि गणितानुयोगः, दृष्टिवा दस्तुद्रव्यानुयोग इति उक्तं च- कालिय सुअंच इसिमासियाइ तैया य सूरपन्नत्ती सव्वोय दिट्ठिवाओ चउत्थओ होइ अनुओगो॥" इति गाथार्थः । इह चार्थतोऽनुयोग द्विधा-अपृथक्त्वानुयोगः पृथक्त्वानुयोगश्च, तत्रापृथक्त्वानयोगो यत्रैकस्मिन्नेव सूत्रे सर्व एव चरणादयः प्ररूप्यन्ते, अनन्तगमपर्यात्वात्सूत्रस्य, पृथक्त्वानु-- योगश्च क्वचित्सूत्रे चरणकरणमेव क्वचित्पुनर्धर्मकथैवेत्यादि, अनयोश्च वक्तव्यता "जावंत अज्जवैरा अपुहत्तं कालियानुओग्स्स्। तेनारेण पुहुत्तं कालियसेय दिट्ठिवाए y॥" इत्यादेन्थादावश्यकविशेषविवरणाच्चावसेयेति । इह पुन: पृथक्त्वानुयोगेनाधिकारः, नि.[4] अपहत्तपत्ताइंनिद्दिसिउंएत्थ होइ अहिगारो। चरणकरणानुओगेन तस्स दारा इमे हुण्ति॥ वृ.'अपृथक्त्वपृथक्त्वे' लेशतो निर्दिष्टस्वरुपे निर्दिश्य अत्र' प्रक्रमे भवत्यधिकारः, केन? - 'चरणकरणानुयोगेन' 'तस्य' चरणकरणानुयोगस्य द्वाराणि' प्रवेशमुखानि 'अमूनि' वक्ष्यमाणलक्षणानि भवन्तीति गाथार्थः । / नि.[5] निक्खेवेगट्ठनिरुत्ताविही पवित्तीय केन वा कस्स? तद्दारभेयलक्खण तयरिहपरिसा य सुत्त्त्थो॥ वृ.अस्या: प्रपञ्चार्थ: आवश्यकविशेषविवरणादवसेयः, स्थानशून्यार्थंतुसंक्षेपार्थः प्रतिपाद्यत इति, निक्खेव' त्ति अनुयोगस्य निक्षेपः कार्यः, तद्यथा-नामानुयोग इत्यादि, एगढत्ति' तस्यैव एकाथिकानि वक्तव्यानि, तद्यथा-अनुयोगो नियोग इत्यादि, 'निरुत्ति' त्ति तस्यैव निरुक्तं वक्तव्यम्, अनुयोजनमनुयोगः अनुरूपो वा योग इत्यादि, 'vihi'tti तस्यैव विधिर्वक्तव्यो, वक्तुः श्रोतुश्च तत्र वक्तुः "सुत्तत्थो खलु पढमो बीओ निज्जुत्तिमीसिओ भ्न्निओ। तइओ य निरवसेसो एस विही होइ अनुओगे|" श्रोतुश्चायम्-"भूयं हुंकारं वा बाढक्कार पडिपुच्छ वीम्ण्सा। तत्तो पसंगपारायणं च परिनिट्ठ सत्तमए । / " पवित्ती ya'ti अनुयोगस्य प्रवृत्तिश्च वक्तव्या, सा चतुर्भङ्गानुसारेण विज्ञेया, उक्तं च - "निच्चं गुरू पमाई सीसा य गुरू नसीसगा तह y। Page #10 -------------------------------------------------------------------------- ________________ पीठिका[नि. 5] अपमाइ गुरू सीसा पमाइणो दोवि अपमाई । / 1 / / पढमे नत्थि पवित्ती बीए तइए य णस्थि थोवं वा । अत्थि चउत्थि पवित्ती एत्थं गोणीए दित्तुण्तो॥2॥ अप्पण्हुया उगोणी नेव य दोद्धा समुज्जओ दोद्धुण्। खीरस्स करो पसवो? जैवि य बहुखीरदा सा u॥3॥ गोणिसरिच्छो उगुरू दोहाइवसाहुणो स्म्क्खाया। खीरं अत्थपवित्ती नत्थि तहिं प्द्ध्म्बितिएसु॥5॥ अहवा अनिच्छमाणं अवि किंचि उजोगिणो पवतंत्ति । तइए सारंतमो होज्ज पवित्ती गणित्ते वा॥6॥ अपमाई जत्थ गुरू सीसाविय vinyghnnsNjuttaa| धणियं तत्थ पवित्ती खीरस्सव चरिमभंगंमि ॥ 7॥ 'kena'tti केनानुयोगः कर्त्तव्य इति वक्तव्यं, तत्र य इत्थंभूत आचार्यस्तेन कर्त्तव्यः, तद्यथा "देसकुलजाइरूवी संघयणाधीजओ अनास्ण्सी। अविकत्थणो अमाई थिरपरिवाडी घिय्व्क्को॥1॥ जियपरिसो जियनिद्दो मज्झत्थो देस्काल्भाव्न्नू। आसन्नलद्धपइभो नान्नाविह्देस्भास्न्नू॥2॥ पंचविहे आयारेजुत्तो सुत्त्त्थ्त्दुभ्य्विहिन्नू। आह्र्न्न्हेउकार्न्न्न्य्निउन्नोगाह्न्नाकुस्लो॥3॥ ससमयपरसमयविऊगंभीरो दित्तियं सिवोसोमो। गुणसयकालिओ जुग्गो प्व्य्न्न्सार्ण्प्रिखेउण्॥4॥ आसामर्थ: कल्पादवसेयः, प्राथमिकदशकालिकव्याख्याने तुलेशत उच्यते-आर्यदेशोत्पन्नः, सुखावबोधवाक्यो भवतीति देशग्रहणं, पैतृकं कुलं विशिष्टकुलोद्भवो यथोत्क्षिप्तभारवहने न श्राम्यति, मातृकी जाति: तत्सम्पनो विनयान्वितो भवति, रूपवानादेयवचनो भवति, आकृतौ च गुणा वसन्ति, संहननधृतियुक्तो व्याख्यानतपोऽनुष्ठानदिषु न खेदं याति, अनाशंसी न श्रोतृभ्यो वस्त्राद्याकांक्षति, अविकत्थनो बहुभाषी न भवति, अमायी न शाव्येन शिष्यान् वाहयति, स्थिरपरिपाटी स्थिरपरिचित्तग्रन्थस्य सूत्रं न गलति, गृहीतवाक्योऽप्रतिघातवचनो भवति, जितपरिषत् परप्रवादिक्षोभ्यो न भवति, जितनिद्रोऽप्रमत्तत्वाद् व्याख्यानरतिर्भवति प्रकामनिकामशायिनश्च शिष्यांश्चोयति, मध्यस्थः संवादको भवति, देशकालभावज्ञो देशादिगुणानबुद्धयाप्रतिबद्धो विहरति देशनां च करोति, आसन्नलब्धप्रतिभोजात्युत्तरादिना निगृहीतः प्रत्युत्तरदानसमर्थो भवति, नानाविधदेशभाषाविधिज्ञो नानादेशजविनेयप्रत्यायनसमर्थो भवति, ज्ञानादिपञ्चविधाचारयुक्तः श्रद्धेयवचनो भवति, सूत्रार्थोभयज्ञः सम्यगुत्सर्गापवादप्ररूपको भवति, उदाहरणहेतुकारणनयनिपुणस्तद्गम्यान् भावान् सम्यक् प्ररूपयति नागममात्रमेव, ग्राहणाकुशलः शिष्याननेकधा ग्राहयति, स्वसमयपरसमयवित् सुखं परमातक्षेपमुखेन स्वसमयं प्ररूपयति, गम्भीरो महत्यप्यकार्ये न रुष्यति, दीप्तिमान् परप्रवादिक्षोभमुत्यादगति, शिवो Page #11 -------------------------------------------------------------------------- ________________ दशवैकालिक - मूलसूत्रं मारिरोगाद्युपद्रविघाताकृद् भवति, सौम्यः प्रशान्तदृष्टितया सकलजनप्रीत्युत्पादको भवति, इत्थंभूत एव गुणशतकालितो योग्य: प्रवचनम् - आगमस्तस्य सारस्तं कथयितुमिति, यतो ऽसावनेकभव्य सत्त्वप्रबोधहेतुर्भवति, उक्तं च - 8 "गुणसुट्ठिअस्स वयणं घयमहुसित्तोव्व पावओ भाइ । गुणहीनस्सन सोहै नेहविहीणो जह पईवो ॥ " तथा चान्येनाप्युक्तम् "क्षीरं भाजनसंस्थं न तथा वत्सस्य पुष्टिमावहति । आवल्गमानशिरसो यथा हिमातृस्तनात्पिबतः ॥ 1 ॥ तद्वत्सुभाषितमयं क्षीरंदुःशीलभाजनगतं तु । न तथा पुष्टिं जनयति यथा हि गुणवन्मुखात्पीतम् ॥ 2 ॥ शीतेऽपि यत्नलब्धो न सेव्यतेऽग्निर्यथा श्मशानस्थः । शीलविपत्रस्य वचः पथ्यमपि न गृह्यते तद्वत् ॥ 3 ॥ चारित्रेण विहीनः श्रुतवानपि नोपजीव्यते सद्भिः । शीतलजलपरिपूर्णः कुलजैश्चाण्डालकूप इव ॥ 4 ॥ " 'कस्स 'त्तिकस्यानुयोग ? इति वक्तव्यं, तत्र सकल श्रुतज्ञानस्याप्यनुयोगो भवति, अमुं पुनः प्रारम्भमाश्रित्य दशकालिकस्येति । अत्राह - ननु ' दसकालियनिज्जुति कीत्तैस्सामित्ति" अस्मादेव वचनतः प्रकृतद्वारार्थस्वागतत्वात् तदुपन्यासोऽनर्थक इति, न अधिकृतनिक्षेपाद्वारकलापस्याशेषश्रुतस्कन्धविषयत्वात्, तद्बलेनैव च नियुक्तिकारेणापि तथोपन्यस्तत्वात्, अस्मादेव स्थानादनयत्राप्यादो शास्त्राभिधानपूर्वक उपन्यासः क्रियत इति भावना । व्याख्यातं लेशतो निर्युक्तिगाथादलं, पश्चार्द्ध त्वध्ययनाधिकारे यथाऽवसरं व्याख्यास्यामः, यतस्तत्रैवोपक्रमाद्यनुयोगद्वारानुपूर्व्यादितभेदसूत्रादिलक्षणतदर्हपर्षदादयश्च वक्तुं शक्यन्ते, नान्यत्र, निर्विषयत्वादित्यलं प्रसङ्गेन । / साम्प्रतं प्रकृतयोजनामेवोपदर्शयन्नाह नियुक्तिकार:एयाइ~ परूवेउं कप्पे वण्णियगुणेण गुरुणा उ । अनुओगो दसवेयालियस्स विहिणा कहेयव्वो । / नि.[6] वृ. 'एतानि' निक्षेपादिद्वाराणि 'प्ररूप्य' व्याख्याय कल्पे वर्णितगुणेन गुरुणा, षट्त्रिंशद्गुणसमन्वितेनेत्यर्थः । अनुयोगो दशवैकालिकस्य 'विधिना' प्रवचनोक्तेन 'कथयतव्य' आख्यातव्य इति गाथार्थः ॥ सम्प्रत्यजानानः शिष्यः पृच्छति यदि दशकालिकस्यानुयोगस्ततस्तद्दशकालिकं भदन्त ! किमङ्गमङ्गानी ? श्रुतस्कन्धः श्रुतस्कन्धाः ? अध्ययनमध्ययनानि ? उद्देशक उद्देशका? इत्यष्टौ प्रश्नाः, एतेषां मध्ये त्रयो विकल्पाः खलु प्रयुज्यनते, तद्यथा - दशकालिकं श्रुतस्कन्धः अध्ययनानि उद्देशकाश्चेति, यतश्चैवमतो दशादीनां निक्षेतः कर्त्तव्यः, तद्यथादशानां कालस्य श्रुतस्कन्धस्याध्ययनस्य उद्देशकस्य चेति, तथा चाह निर्युक्तिकारःदसकालियंति नामं संखाए कालओ य निद्देसो । दसकालियसुअखंधं अज्झयणुद्देस निक्खिविरं । / नि. [7] वृ. 'दशकालिकं' प्राग्निरूपितशब्दार्थम् 'इति' एवंभूतं yat'nAma' अभिधानं, इदं किम् ? - - Page #12 -------------------------------------------------------------------------- ________________ पीठिका नि.7] संख्यानं संख्या तया, तथा 'कालतश्च' कालेन चायं-'निर्देश:' निर्देशनं निर्देशः, विशेषभिधानमित्यर्थः,अस्य च निबन्धनं विशेषेण vakSyAmaH'managaM पडच्च' इत्यादिना ग्रन्थेन, यतश्चैवमतः 'dasakAliya'ti कालेन निर्वृत्तं कालिकं दशशब्दस्य कालशब्दस्य च निक्षेपः, निर्वृत्तार्थस्तु निक्षेपः, तथा श्रुतस्कन्धं तथाऽध्य्यनं 'उद्देशं तदेकदेशभृतं, किम्? -निक्षेतु-मनुयोगोऽस्य कर्त्तव्य इति गाथार्थ्ः। तत्र 'यथोद्देशं निद्देश' इति न्यायादधिकृतशास्त्राभिधानो-पयोगित्वाञ्च दशशब्दस्यैवादौ निक्षेप: प्रदर्शयते-तत्र दशैकाद्यायत्ता वर्तन्ते, एकाद्यभावेदशा-नामप्यभावाद्, अत एकस्यैव तावनिक्षेपप्रतिपिपादयिषयाऽऽहनि.[8] नामंठवणा दविएमाउयपयसंगहेक्कए चेवा पज्जावभावे य तहा सत्तेए एक्कगा होति । / व. इहैक एव एककः, तत्र 'नामैककः' एक इति नाम 'स्थापनैककः' एक इति स्थापना, 'द्रव्यैककं' त्रिधा-सचित्तादि, तत्र सचित्तमेकं पुरुषद्रव्यं, अचित्तमेकं रूपकद्रव्यं, मिश्रं तदेव कटकादिभूषिनं पुरुषद्रव्यमिति, 'मातृकापदैककम्' एकं मातृकापदं, तद्यथा-'उप्पो इवे' त्यादि, इह प्रवचने दृष्टिवादे समस्तनयवादबीजभूतानि मातृकापदानि भवन्ति, तद्यथा-"उत्पन्ने इवा विगमे इवा धुवे इवा" अमूनि च मातृकापदानि "अआइई" इत्येवमादीनि, सकलशब्दव्यवहारव्यापकत्वान्मातृकापदानि, इहचाभिधेयवल्लिङ्गवचनानि भवन्तीति कृत्वेत्थमुपन्यासः, 'सङ्ग्रहैकक: शालिरिति, अयमत्र भावार्थ:-संग्रह:- समुदायः तमप्याश्रित्यैकवचनगर्भशब्दप्रवृत्तेः, तथा चैकोऽपि शालिः शालिरित्युच्यते बहवोऽपि शालयः शालिरिति, लोके तथादर्शनात्, अयं चादिष्टानादिष्टभेदेन द्विधा-तत्रानादिष्टो यथा शालिः, आदिष्टो यथा कलमशालिरिति, एवमादिष्टानादिष्टभेदावुत्तरद्वारेवपि यथारूपमायोज्यौ, 'पर्यायैककः' एक: पर्यायः, पर्यायो विशेषो धर्म इत्यनर्थान्तरं, सचानादिष्टो वर्णादिः आदिष्टः कृष्णादिरिति अन्ये तु समस्तश्रुतस्कन्धवस्त्वपेक्षयेत्थं व्याचक्षते-अनादिष्टः श्रुतस्कन्धः आदिष्टो दशकालिकाख्य इति, अन्यस्त्वनादिष्टो दशकालिकाख्यः आदिष्टस्तु तदध्ययनविशेषो द्रुमपुष्पिकादिरितिव्याचष्टे, नचैदतिचारु, दशकालिकाभिधानत evaadeshsiddheH| 'भावैककः' एको भावः, स चानादिष्टो भाव इति, आदिष्टस्तवौदयिकादिरिति । सप्त एते अनन्तरोक्ता एकका भवन्ति, इह च किल यस्माद्दश पर्याया-अध्ययनविशेषाः संग्रहैककेन संगृहीतास्तस्मात्तेनाधिकारः, अन्ये तु व्याचक्षते-यतः किल श्रुतज्ञानं क्षायोपशमिके भावे वर्त्तते तस्माद्भवैककेनाधिकार इति गाथार्थ्ः॥ इदानीं द्यादीन् विहाय दशशब्दस्यैव निक्षेपं प्रतिपादयन्नाहनि.[9] नामंठवणा दविए खित्ते काले तहेव भावे । एसोखलनिक्खेवो दसगस्स उछव्विहो होइ॥ वृ. आह-किमिति द्वयादीन् विहाय दशशब्द: उपन्यस्तः ?, उच्यते, एतत्प्रतिपादनादेव व्यादीनां गम्यमानत्वात्, तत्र नामस्थापने सुगमे, द्रव्यदशकं दश द्रव्याणि सचित्ताचित्तमिश्राणि मनुष्यरूपककटकादिविभूषितानीति, क्षेत्रदशकं दश क्षेत्रप्रदेशाः, कालदशकं दश कालाः, वर्तनादिरूपत्वात्कालस्य दशावस्थाविशेषा इत्यर्थ: वक्ष्यति च-'बाला किड्डा मंदे' त्यादिना, भावदशकं दश भावाः, ते च सान्निपातिकभावे स्वरूपतो भावनीयाः, अथ चैत (वैत) एव Page #13 -------------------------------------------------------------------------- ________________ 10 दशवैकालिक-मूलसूत्रं विवक्षया दशाध्ययनविशेषा इति, 'एप' एवंभूतः खलु 'निक्षेपो' न्यासो दशशब्दस्य बहुवचनान्तत्वाद्दशानां षड्विधो भवति, तत्र खलुशब्दोऽवधारणार्थः एष एव प्रकान्तोपयोगीति, तुशब्दो विशेषणार्थः, किं विशिष्टि ? नायं दशशब्दमात्रस्य, किन्तु तद्वाच्यस्यार्थस्यापीति गाथार्थः । साम्प्रतं प्रस्तुतोपयोगित्वात्कालस्य कालदशकद्वारे विशेषार्थप्रतिपिपादयिषयेदमाहनि.[10] बाला किडा मंदा बला य पन्ना य हायनि प्र्व्चा। पब्भार मम्मुही सायनी य द्स्माउकाल्द्सा॥ वृ. बाला क्रीडा च मन्दा च बला प्रज्ञा च हायिनि ईषत्प्रपञ्चा प्राग्भारा मृन्मुखी शायिनी त्था। एता हि दश दशा:-जन्त्ववस्थाविशेषलक्षणा भ्व्न्ति। आसां च स्वरूप-मिदमुक्तं पूर्वमुनिभिः "जायमित्तस्स जंतुस्स, जा सा पढमिया द्सा। न तत्थ सुहदुक्खाई, बहुं जाणंति बाल्या॥1॥ बीयं च दसंपत्तो, नानाकिड्डाहिं किद्द्द्दि। न तत्थ कामभोगेहि, तिव्वा उप्पज्जई मई ॥ 2 ॥ तैयं च दसंपत्तो, पंच कामगुणे न्रो। समत्थो भुजिउं भोए, जै से अत्थि घरे घुवा ॥ 3 ॥ चउत्थी उबला नाम, जं naro dsmssio। samattho बलं दरिसिउं, जै कोइ निरुव्द्द्वो॥4॥ पंचमि तु दसं पत्तो, आनुपुव्वीइ जो न्रो। इच्छियत्थं विचिंतेइ, कुडुबं वाऽभिकंखई । / 5 / / छठ्ठी उहायणी नाम, जं naro dsmssio। virajjai ya कामेसु, इंदिएसुय हायई । / 6 / / सत्तर्मि च दसंपत्तो, आनुपुव्वीइ जो न्रो। निट्ठहै चिकणं खेलं, खासइय अभिक्खणं । / 7 / / संकुचियवलीचम्मो, संपत्तो अमि द्स्ण्। नारीनमनभिप्पेओ, जराए परिणामिओ॥8॥ नवमी मम्मुही नाम, जनरों dsmssio। जराघरे विनस्संतो, जीवो वसइ अकामो॥9॥ हीनभिन्नसरो दीनो, विवरीओ विचित्तो। दुब्बलो दुक्खिओ सुवै, संपत्तो dsmidsN॥10॥ इत्यलं विस्तरेणेति गाथार्थः । इदानीं कालनिक्षेपप्रतिपादानायमहनि.[11] दव्वे अद्ध अहाउअ उवक्कमे देस्कालोय्। तहय पमाणे वण्णे भावे पगयं तु भावेणं । / वृ.'द्रव्य' इति वर्तनादिलक्षणोद्रव्यकालो वाच्यः, अद्धेऽति चन्द्रसूर्यादिक्रिया-विशिष्टोऽर्द्धतृतीयद्वीपसमुद्रान्तर्वर्त्यद्धाकाल: समयादिलक्षणो वाच्यः, तथा यथायुष्ककालो' देवाद्यायुष्क Page #14 -------------------------------------------------------------------------- ________________ पीठिका नि. 11] लक्षणो वाच्यः, तथा उपक्रमकालः' अभिप्रेतार्थसामीप्यानयनलक्षण: सामाचार्या-युष्कभेदभित्रो वाच्यः, तथा देशकालो वाच्यः, देशः प्रस्तावोऽवसरो विभाग: पर्याय इत्यनर्थान्तरम, ततश्चाभीष्टवस्त्ववाप्त्यवसर: काल इत्यर्थः,तथा कालकालो वाच्यः, तत्रैक: कालशब्दः प्राग्निरूपितशब्दार्थ एव, द्वितीयस्तु सामयिकः, कालो भरणमुच्यते, मरणक्रियायाः कलनं काल इत्यर्थः, च: समुच्चये, तथा प्रमाणकालः' अद्धाकालविशेषोदिवसादिलक्षणो वाच्यः, तथा वर्णकालो वाच्यः, वर्णश्चासौ कालश्चेति, भावेऽत्ति औदयिकादिभावकालः सादिस-पर्यवसानादिभेदभिन्नो वाच्य इति। प्रकृतं tu'bhAvene'tti भावकालेन, इहपुनर्दिवसप्रमाण-कालेनाधिकारः, तत्रापितृतीयपौरुष्याः तत्रापि बतिक्रान्तयेति । आह-यदुक्तं - 'पगयं तु भावेणंति' तत्कथं न विरुध्यते इति?, उच्यते, क्षायोपशमिकभावकाले शय्यम्भवेन नियूढं प्रमाणकाले चोक्तलक्षण इत्यविरोधः, अथवा प्रमाण कालोऽपि भावकाल एव, तस्याद्धा-कालस्वरूपत्वात् तस्य च भावत्वादिति गाथास्मुदायार्थ्ः॥ अवयवार्थस्तु सामायिकविशेष-विवरणादवसेयः । तथा चाह नियुक्तिकार:नि.[12] सामाइयानुकमओवण्णेविगयपोरिसीए ऊ। निज्जूढं किरसेज्जंभवेण दसकालियं तेन्ण्॥ वृ. सामायिकम्-आवश्यकप्रथमाध्ययनं तस्यानुक्रमः-परिपाटीविशेषः सामायिके वाऽनुक्रम: सामायिकानुक्रमः ततः सामायिकानुक्रमतः-सामायिकानुक्रमेण वर्णयितुम्, अनन्त- . रोपन्यस्तगाथाद्वाराणीतिप्रक्रमाद् गभ्यते, विगतपौरुष्यामेव, तुशब्दस्यावधार्थत्वात्, 'निर्मूढं' पूर्वगतादुद्धृत्य विरचितं, किलशब्दः परोक्षाप्तागमवादसंसूचक: शय्यम्भवेन चतुर्दशपूर्वविदा 'दशकालिकं' प्राग्निरूपिताक्षरार्थं तेन' कारणेनोच्यत इति गाथार्थः श्रुतस्कन्धयोस्तु निक्षेपश्चतुर्विधो द्रष्टव्यो यथाऽनुयोगद्वारेषु, स्थानाशून्यार्थं किञ्चिदुच्यतेइह नोआगमतः ज्ञशरीरभव्यशरीरव्यतिरिक्तं द्रव्यश्रुतं पुस्तकपत्रन्यस्तं, अथवा सूत्रमण्डजादि, भावश्रुतं त्यागमतो ज्ञाता उपयुक्तः,नोआगमतस्त्विदमेव दशकालिकं, नोशब्दस्य देशवचनत्वात्, एवं नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यस्कन्धः सचेतनादिः, तत्र सचित्तो द्विपदादिः, अचित्तो द्विप्रदेशिकादिः, मिश्रः सेनादि(दे)र्देशादिरिति, तथा भावस्कन्धस्त्वागमतस्तदर्थोपयोगपरिणाम एवं, नोआगमतस्तुदशकालिक श्रुतस्कन्ध एवेति, नोशब्दस्य देशवचनत्वादिति, इदानीमध्ययनोद्देशकन्यासप्रस्तावः, तंचानुयोगद्वारप्रक्रमायातं प्रत्यध्ययनं यथासम्भवोमोघनिष्पन्ने निक्षेपे लाघवार्थे वक्ष्याम इति॥ ततश्च यदुक्तं-"दसकालिय सुअक्खंध अज्झयणुद्देस निक्खिविउं" अनुयोगोऽस्य कर्त्तव्य इति, तदंशत: सम्पादितमिति । साम्प्रतं प्रस्तुतशास्त्र-समुत्थवक्तव्यताभिधित्सयाहनि.[133 जेण व जंव पडुच्चा जत्तो जावंति जह य ते त्थ्विया। सोतं च तओ तानिय तहा य कमसो खेय्व्व्ण्॥ वृ.'येन वा' आचार्येण 'यदा' वस्तु प्रतीस्य' अङ्गीकृत्य "यतो वा' आत्मप्रवादादिपूर्वतो 'यावन्ति वा' अध्ययनानि यथा च' येन प्रकारेण 'तानि' अध्ययनानि स्थापितानि' न्यस्तानि, सच-आचार्यः तच्च वस्तु ततः-तस्मात्पूर्वात् तानि च-अध्ययनानि तथा च-तेनैव प्रकारेण 'क्रमशः' क्रमेणानुपूर्व्या कथयितव्यं प्रतिपादयितव्यमिति गाथासमासार्थः । / अवय-वार्थ Page #15 -------------------------------------------------------------------------- ________________ दशवैकालिक-मूलसूत्रं तु प्रतिद्वारं नियुक्तिकार एव यथाऽवसरं व्क्स्स्य्ति। तत्राधिकृतशास्त्रकर्तुः स्तवद्वारेणाद्यद्वारावयवार्थप्रतिपादनायाहनि.[14] सेज्जभवं गणधरंजिनपडिमादंसणेन पडिबुद्धं । मनपिअरंदसकालियस्स निज्जूहगं vNde॥ vR.'sejjabhava'miti नाम 'गणधर' मिति अनुत्तरज्ञानदर्शनादिधर्मगणं धारयतीति गणधरस्तं, 'जिनप्रतिमादर्शनेन प्रतिबद्धं' तत्र रागद्वेषकषायेन्द्रियपरीषहोपसर्गादिजेतृत्वा-ज्जिनस्तस्य प्रतिमा-समावस्थापनारूपा तस्या दर्शनमिति समासः, तेन-हेतुभुतेन, किम्? - 'प्रतिबुद्ध' मिथ्यात्वाज्ञाननिद्रापगमेन सम्यक्तवविकाशंप्राप्त 'मनकपितर' मिति मनकाख्याप-त्यजनक 'दशकालिकसय' प्राग्निरूपिताक्षरार्थस्य निर्वृहकं' पूर्वगतोद्धृतार्थविरचनाकर्तारं वन्दे' स्तौमि इति गाथाक्स्स्रार्थ्ः॥ ___ भावार्थः कथानकादवसेयः, तच्चेदम्-एत्थ वद्धमानसामिस्स चरमतित्थगरस्स सीसो तित्थसामी सुहम्मो नाम गणधरो आसी, तस्सवि जंबूनामो, तस्सवि यपभवोत्ति, tassa'nnayA कयाइ पुव्वरत्तावरत्तम्मि चिंता समुप्पन्ना-को मे गणहरो होज्जत्ति?, अप्पणो गणे य संघे य सव्वओ उवओगो कओ, न दीसइ कोई अव्वोच्छित्तिकरो, ताहे गारत्थेस उवउत्तो, उवओगे कए रायगिहे सेज्जंभवं माहणं जन्नं जयमाणं पासइ, ताहे राअगिहं नगरं आगंतूणं संघाडयं वावारेइ-जनवाडगं गंतुं भिक्खट्ठा धम्मलाहेह, तत्थ तुब्भे अदिच्छाविज्जिहिह, ताहे तुब्भे भणिज्जइ-"अहो कष्टं तत्त्वं न ज्ञायते' इति, तओ गया साहू अदिच्छाविया a, तेहि bhaNiaM"aho कष्टं तत्त्वं न ज्ञायते', तेन य सेज्जंभवेण दारमूलेठिएणतं वयणं सुअं, ताहे सो विचितेइएए उवसंता तवस्सिणो असच्चं न वयंतित्तिकाउं अज्झावगसगासं गंतुं भणइ-किं तत्तं ?, सो भणइ-वेदाः, ताहे सो असिं कड्डिऊण भणइ-सीसं ते छिंदामि जै मे तुमं तत्तं न कहेसि, तओ अज्झावओ भणइ-पुण्णो मम समओ, भणियमेयं वेयत्थे-परं सीसेच्छेए कहियव्वंति, संपयं कहयामि जं एत्थ तत्तं, ताहे सो तस्स पाएसु पडिओ, सो य जनवाडओवक्खेवो तस्स चेव दिनो, ताहे सो गंतूणं ते साहू गवेसमाणो गओ आयरियसगासं, आयरियं वंदित्ता साहुणो(य) भणइ-मम धम्मं कहेह, ताहे आयरिया उवउत्ता-जहा इमो सोत्ति, ताहे आयरिएहि साहुधम्मो कहिओ, संबुद्धो पव्वइओ सो, चउद्दपुव्वी जाओ। जया यसो पव्वइओ तया य तस्स गुठ्विणी महिला होत्था, तम्मि य पव्वइए लोगो निपल्लओ तंतमस्सति-जहा तरुणाए भत्ता पव्वइओ अपुत्ताए, अवि अस्थि तव किंचि पोट्टेत्ति पुच्छइ, सा भणइ-उवलक्खेमि मनगं, तओ समएण दारगो जाओ। ताहे निव्वत्तबारसाहस्स नियल्लगेहि जम्हा पुच्छिज्जंतीए मायाए से भणिअं 'managaM'ti तम्हा मनओ से नामं कयंति । जया सो अट्टवारिसो जाओ ताहे सो मातरं पुच्छइ-को मम पिआ?, सा भणइ-तव पिआ पव्वइओ, ताहे सो दारओ न सिऊणं पिउसगासं पट्टिओ । आयरिया य तं कालं चंपाए विहरंति, सोऽवि अ दारओ चंपयमेवागओ, आयरिएण यसण्णाभूमिं गएण सो दारओ दिट्ठो, दारएण वंदिओआयरिओ, आयरियस्सयतंदारगं पिच्छंतस्स नेहो जाओ, तस्सविदारगस्स तहेव, तओ आयरिएहि पुच्छियंभो दारगा! कुतो ते आगमनंति?, सो दारगो भणइ-रायगिहाओ, आयरिएण भणियरायगिहे Page #16 -------------------------------------------------------------------------- ________________ पीठिका नि. 14] तुमं कस्स पुत्तो नत्तुओ वा?, सो भणइ-सेज्जंभवो नाम बंभणो तस्साहं पुत्तो, सो य किर पव्वइओ, तेहिं भणियं-तुमं केन कज्जेण आगओऽसि?,सो भणइ-अहंपि पव्वैस्सं, पच्छा सो दारओ भणइ-तं तुम्हे जाणह?, आयरिया भणंति-जाणेमो, तेन भणियं! - सो कहिति?, ते भणंति-सो मम मित्तो एगसरीरभूतो, पव्वयाहि तुमं मम सगासे, तेन भणियं-एवं क्रोमि|तो आयरिया आगंतुं पडिस्सए आलोअंति-सच्चित्तो पडुप्पन्नो, सो पव्वइओ, पच्छा आयरिया उवउत्ता-केवतिकालं एस जीवैत्ति?, नायं जावं छम्मासा, ताहे आयरियाणं बुद्धी समुप्पन्नाइमस्स थोवगं आउं, किं कायव्वंति ? तं चउद्दसपुव्वी कम्हिवि कारणे समुप्पने णिज्जूहति, दसपुव्वी पुन अपिच्छमो अवस्समेव निज्जूहै, ममंपि इमं कारणं समुप्पत्रं, तो अहमवि निज्जूहामि, ताहे आढत्तो निज्जूहिउं, ते उनिज्जूहिज्जंता वियाले निज्जूढा थोवावसेसे दिवसे, तेन तं दसवेयालियं भनिज्जति" / अनेन च कथाननेन न केवलं 'येन वे' त्यत्सैव द्वारस्य भावार्थोऽभिहित:, किन्तु यद्वा प्रतीत्यैतस्यापीति, तथा चाह नियुक्तिकार:नि.[15] मनगं पडुच्च सेज्जभवेन निज्जूहिया ds'jjhynnaa। वेयालियाइ ठविया तम्हा दसकालियं नाम्। वृ. 'मनकं प्रतीत्यं' मनकाख्यमपत्यमाश्रित्य 'शय्यम्भवेन' आचार्येण 'निर्यढानि' पूर्वगतादुद्धृत्य विरचितानि दशाध्ययनानि' द्रुमपुष्पिकादीनि 'वेयालियाइ Thaviya'tti विगतः कालो त्रिकालः विकलनं वा विकाल इति, विकालोऽसकलः खण्डश्चेत्यनर्थान्तरम्, तस्मिन् विकाले-अपराण्हे 'स्थापितानि' न्यस्तानि द्रुमपुष्पिकादीन्यध्ययनानि यतः तस्माद्दशकालिकं नाम, व्युत्पत्तिः पूर्ववत्, दशवैकालिकं वा, विकालेन निर्वृत्तम्, संशादिपाठाञ्चातुरर्थिकष्ठक तद्धितेष्वचामादे रित्यादिवृद्धवैकालिकं, दशाध्ययननिर्माणं च तद्वैकालिकंचदशवैकालिकमिति गाथार्थ्ः॥ एवं येन वा यद्वा प्रीतीत्येति व्याख्यातम्, इदानीं यतो नियूंढानीत्येतद्व्याचिख्यासुराहनि.[16] आयप्पवायुपुव्वा निज्जूढा होइ ध्म्म्प्न्त्ती। कम्मप्पवायपुव्वा पिंडस्स उएसणा तिविहा॥ नि.[17] सच्चप्पवायपुव्वा निज्जूढा होइ वक्कसुद्धी u। अवसेसा निज्जूढा नवमस्स उतिय्व्त्थूओ॥ नि.[18] बीओऽविअआएसो गणिपिडगाओ दुवाल्स्ण्गाओ। एअंकिर निज्जूढं मनगस्स अनुग्घ्त्त्त्थाए। वृ.इहात्मप्रवादपूर्व-यत्रात्मनः संसारिमुक्ताद्यनेकभेदभिन्नस्य प्रवदनमिति, तस्मानियूंढा भवति धर्मप्रशसिः, षड्जीवनिका इत्यर्थः, तथा कर्मप्रवादपूर्वात्, किम्? पिण्डस्य तु एषणा त्रिविधा, नियूंढेतिर्तते, कर्मप्रवादपूर्व नाम-यत्रज्ञानावरणीयादिकर्मणो निदानादि-प्रवदनमिति तस्मात्, किम्?-पिण्डस्यैषणा त्रिविधा-गवेषणाग्रहणैषणाग्रासैषणाभेदभिन्ना नियूंढा, सा पुनस्तत्रामुना सम्बन्धेन पतति-आधाकर्मोपभोक्ता ज्ञानावरणीयादिकर्म-प्रकृतीर्बध्नाति, उक्तं च-"आहाकम्मंणं भुंजमाणे समणे अट्ठकम्पपगडीओ बंधै" इत्यादि, शुद्धपिण्डोपभोक्ता वाशुभाबध्नातीत्यलं प्रसङ्गेन, प्रकृतं प्रस्तुम: सत्यप्रवादपूर्वानियूंढा भवति वाक्यशुद्धिस्तु, तत्र सत्यप्रवादं नाम-यत्र जनपदसत्यादेः प्रवदनमिति, वाक्यशुद्धिर्नाम सप्तममध्ययनम्, Page #17 -------------------------------------------------------------------------- ________________ 14 दशवैकालिक - मूलसूत्रं 'अवशेषाणि' प्रथमद्वितीयादीनि निर्व्यूढानि नवमस्यैव प्रत्याख्यानपूर्वस्य तृतीयवस्तुन इति । द्वितीयोऽपि चादेशः 'आदेशो' विध्यन्तरं 'गणिपिटकाद्' आचार्यसर्वस्वाद् 'द्वादशाङ्गाद्' AcAradilakSaNAt'idaM' दशकालिकं, किलेति पूर्ववत्, निर्व्यूढमिति च, किमर्थम् ? - 'मनकस्य' उक्तस्वरूपस्य अनुग्रहार्थमिति गाथात्रयार्थः ॥ एवं यत इति व्याख्यातम्, अधुना यावन्तीत्येतत्प्रतिपाद्यते - नि. [19] दुमपुफियाइया खलु दस अज्झयणा समिक्खुयं जाव्। अहिगारेवि य एत्तो वोच्छं पत्तेयमेक्वेक्वे ॥ - वृ. तत्र द्रुमपुष्पिकेति प्रथमाध्ययननाम, तदादीनि दशाध्ययनानि सभिक्खुयं jAya'tti सभिक्ष्वध्ययनं यावत्, खलुशब्दो विशेषार्थः, किं विशिनष्टि ? तदन्ये द्वे चूडे, यावन्तीति व्याख्यातं । यथा चेत्येतत् पुनरधिकाराभिधानद्वारेणैव च व्याचिख्यासुः सम्बन्धकत्वेनेदं गाथादलमाह-अधिकारानपि चातो वक्ष्ये प्रत्येकमेकैकस्मिन् अध्ययने, तत्रा अध्ययनपरिसमाप्तेर्यो ऽनुवर्तते सोऽधिकार इति गाथार्थः ॥ = नि. [20] नि. [21] पढमे धम्मपसंसा सो य इहेव जिनसासनम्मित्ति । बिए धीए सक्का काउं जे एस धम्मोत्ति । / तइए आयारकहा उ खुड्डिया आय्स्ण्ज्मोवाओ। तह जीवसंजमोऽवि य होइ चउत्थंमि अज्झयणे ॥ नि. [22] भिक्खविसोही तवसंजमस्स गुणकारिया उपंचमए । छट्ठे आयारकहा महई जोग्गा महयणस्स ॥ नि. [23] वयणविभत्ति पुन सत्तमम्मि पणिहाणमट्ठमे भणियं । नवमे विनओ दसमे समानियं एस भिक्खुत्ति । / वृ. प्रथमाध्ययने कोऽर्थाधिकारैत्यत आह-'धर्मप्रशंसा' दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्म: तस्य प्रशंसा-स्तवः सकलपुरुषार्थानामेव धर्मः प्रधानमित्येवंरूपा, tathA'nyairapyuktam"dhanado धनार्थिनां प्रोक्तः, कामिनां सर्वकामदः । धर्म एवापवर्गस्य, पारम्पर्येण साधकः ॥ " इत्यादि । स चात्रैव - जिनशासनेधर्मो नान्यत्र, इहैव निरवद्यवृत्तिसद्भावाद्, एतच्चोत्तरत्र न्यक्षेण वक्ष्यामः । धर्माभ्युपगमे च सत्यपिमा भूदभिनवप्रव्रजितस्याधृतेः सम्मोह इत्यतस्तन्नियकरणार्थधिकारवदेव द्वितीयाध्ययनम्, आहच-द्वितीयेऽध्ययनेऽयमर्थाधिकारः- धृत्या हेतुभूतया शक्यते कर्तुम्, 'जे' इति पूरणार्थी निपातः 'एष' जैनो धर्म इति उक्तं च - 64. 'जस्स धिई तस्स तवो जस्स तवो तस्स सोग्गई सुलहा । जे अधितिमंत पुरिसा तवोवि खलु दुल्लहो तेसिं । / " सा पुनर्धृतिराचारे कार्या न त्वनाचारे इत्यस्तदर्थाधिआरवदेवं तृतीयाध्ययनम्, आह चतृतीयेऽध्ययने कोऽर्थाधिकार इत्यत आह-आचारगोचरा कथा आचारकथा, सा चेहैवानुविस्तरभेदात्, य (a)त आह- 'क्षुल्लिका' लघ्वी, साच 'आत्मसंयमोपायः ' संयमनं संयम: आत्मनः संयम आत्मसंयमस्तदुपायः, उक्तं च Page #18 -------------------------------------------------------------------------- ________________ पीठिका[नि. 23] "तस्यात्मा संयमो यो हि, सदाचारे रतः स्दा। स एव धृत्तिमान् धर्मस्तस्यैव च जिनोदित्ः|" इति, स चाचार: षड्जीवनिकायगोचरः प्राय इत्यतश्चतुर्थमध्ययनम्, अथवा' 'त्मसंयमःतदन्यजीवपरिज्ञानपरिपालनमेव तत्त्वत इत्यतस्तदर्थाधिकारवदेव चतुर्थमध्ययनम्, आह ca'tathA जीवसंयमोऽपि च भवति चतुर्थेऽध्ययनेऽआधिकार इति, अपिशब्दादात्मसंयमोऽपि तद्भावभाव्येय वर्तते, उक्तं च "छसु jIvanikAeK, जे बुहे संजए स्या। से चेव होइ किन्नेए, परमत्थेण स्ण्जे|" इत्यादि। एवमेव च धर्मः, स च देहे स्वस्थे सति सम्यक् पाल्यते, स चाहारमन्तरेण प्रायः स्वस्थो न भवति, सच सावद्येतरभेद इत्यनवद्यो ग्राह्य इत्यतस्तदर्थाधिकारवदेव पञ्चममध्ययनमिति, आह च-'भिक्षाविशोधिस्तपः संयमस्य गुणकारिकैव पञ्चमेऽध्ययनेऽर्थाधिकार' इति, तत्र भिक्षणं तस्याः विशोधिः-सायद्यपरिहारेणेतरस्वरूपकथनमित्यर्थः, तपःप्रधानः संयमस्तपःसंयमस्तस्य गुणकारिकैवेयं वर्तत इति, उक्तं च-- से संजए समक्खाए, निरवज्जाहार जे विऊ। धम्मकायट्ठिए सम्म, सुहजोगाण साहे|" इत्यादि । गोचरप्रविष्टेन च सता स्वाचारं पुष्टेन तद्विदापि न महाजनसमक्षं तंत्रेव विस्तरतः कथयितव्यः, अपि तु आलये, गुरवो वा कथयन्तीति वक्तव्यमतस्तदर्थाधिकारवदेव षष्ठमध्ययनमिति, आह च-षष्ठेऽध्ययनेऽर्थाधिकार; आचारकथा साऽपि महती, न क्षुल्लिका, 'योग्या' उचिता 'महाजनस्य' विशिष्टपरिषद इत्यर्थः, वक्ष्यति च "गोअरग्गपविदेउन निसिएज्ज कत्थई । कहं च न पबंधिज्जा चिट्ठित्ताण व स्ण्जे|" इत्यादि आलयगतेनापि तेन गुरुणा(वा) वचनदोषगुणाभिज्ञेन निरवद्यवचसा कथयितव्य इत्यतस्तदाधिकारवदेवसप्तममध्ययनमिति, आहच-"वयणविभत्ती" त्यादि, वचनस्य विभक्तिर्वचनविभक्तिः, विभजनं विभक्तिः-एवंभूतमनवद्यमित्थंभूतं च सावद्यमित्यर्थः, पुनःशब्द: शेषाध्ययनार्थाधिकारेभ्यः अस्याधिकृतार्थाधिकारस्य विशेषणार्थ इति सप्तमेऽध्ययनेऽर्थाधिकार इति, "सावज्जणवज्जाणं वयणाणंजो नयाणइ विसेस्ण्॥ वोत्तुं पि तस्स न खमं किमंग पुन देसणं काउं?" इत्यादि तच्च निरवद्यं वच: आचारे प्रणिहितस्य भवति इत्यतस्तदर्थाधिकारवदेवाष्टममध्ययनमिति, आह च-प्रणिधानमष्टमेऽध्ययनेऽर्थाधिकारत्वेन भणितम्' उक्तम्, प्रणिधानं नामविशिष्टश्वेतोधर्म इति, उक्तंच __ "पणिहाणरहियस्सेह, निरवज्जपि भासिय्ण्॥ सावज्जतुल्लं विनेयं, अज्झ्त्थेन्नेह्स्ण्वुद्द्ण्|" इत्यादि आचारप्रणिहितश्च यथोचितविनयसम्पन्न एव भवतीत्यतस्तदर्थाधिकारवदेव नवममध्ययनमिति, आह च-'नवमेऽध्ययनेन विनयोऽर्थाधिकार:' इति, उक्तंच Page #19 -------------------------------------------------------------------------- ________________ 16 दशवैकालिक-मूलसूत्रं __ "आयारपणिहाणंमि, से सम्भवट्टई बुहे। नाणादीनं विनीए जे, मोक्खट्ठा निम्विगिच्छे|" इत्यादि एतेषु एव नवस्वध्ययनार्थेषु यो व्यवस्थितः स सम्यग् भिक्षुरित्यनेन सम्बन्धेन सभिश्वध्ययनमिति, आहच -'दशमेऽध्ययने समाप्ति नीतमिदं साधुक्रियाभिधायकं शास्त्रम्' एतक्रियासमन्वित एव भिक्षुर्भवत्यत आह-एषभिक्षुरितिगाथाचतुष्टयार्थः । स एवंगुणयुक्तोऽपि भिक्षुः कदाचित् कर्मपरतत्रत्वात्कर्मणश्च बलत्वा(वत्त्वा)त्सीदेत् ततस्तस्य स्थिरीकरणं कर्तव्यमतस्तदर्थाधिकारवदेव चूडाद्वयमित्याहनि.[24] दो अज्झयणा चूलिय विसीययंते थिरीक्र्न्न्मेग्ण्। बीए विवित्तचरिया असीय्न्न्गुन्नाइरेग्फ्ला॥ वृ. द्वे अध्ययने, किम्?-'चूडा' चूडेव चूडा, तत्र प्रमादवशाद्विषीदति सति साधौ संयमे स्थिरीकरणाम् 'एक' प्रथमं स्थिरीकरणफलमित्यर्थः, तथा च तत्रावधावनप्रेक्षिण: साधोः दुष्प्रजीवित्वनरकपातादयो दाषा वर्ण्यन्त इति । तथा च द्वितीयेऽध्ययने विविक्तचर्या वर्ण्यते, किंभूता? - 'असीदनगुणातिरेकफला' तत्र 'विविक्तचर्या' एकान्तचर्या-द्रव्यक्षेत्रकालभावेष्वसम्बद्धता, उपलक्षणंचैषाऽनियतचर्यादीनामिति, असीदनगुणातिरेक:फलंयस्याः सा तथाविधेति गाथार्थ्ः॥ नि.[25] दसकालिअस्स एसोपिंडत्थो व्न्न्न्निओस्मासेन्ण्। एत्तो एक्कक्कं पुन अज्झयणं कित्तिस्सामि॥ वृ.'दशकालिकस्य' प्राग्निरूपतिशब्दार्थस्य एषः' अनन्तरोदितः 'पिण्डार्थ: सामान्यार्थो 'वर्णितः' प्रतिपादितः 'समासेन' संक्षेपेण, अत: ऊर्ध्वं panarekaikamadhyayanaM'kIrti-यिष्यामि' प्रतिपादयिष्यामीति, पुन:-शब्दस्य व्यवहित उपन्यास इति गाथार्थः । तत्र प्रथमाध्ययनं द्रुमपुष्पिका, अस्य च चत्वार्यनुयोगद्वाराणि भवन्ति, तद्यथा-उपक्रमो निक्षेपोऽनुगमो नयः, एषां चतुर्णामप्यनुयोगद्वाराणामध्ययनादावुपन्यासः तथेत्थं चक्रमोपन्यासे प्रयोजनमावश्यकविशेषविवरणादवसेयं स्वरूपंच प्रायश इति। प्रकृताध्ययनस्य चशास्त्रीयोपक्रमे आनुपूर्व्यादिभेदेषु स्ववृद्धयाऽवतार: कार्यः, अर्थाधिकारश्च वक्तव्यः, तथा चाह नियुक्तिकार: (अध्ययनं-1 द्रुमपुष्पिका ) नि.[26] पढमज्झयणं द्रुमपुस्फियंति चत्तारितस्स दाराई। वण्णेउवकाई ध्म्म्प्स्ण्साइअहिगारो॥ वृ.प्रथमाध्ययनं द्रुमपुष्पिकेति, अस्य नामनिष्पन्ननिक्षेपावसरएवशब्दार्थवक्ष्यामः, चत्वारि तस्य 'द्वाराणि' अनुयोगद्वाराणि, किम् ?-वर्णयित्वोपक्रमादीनीति, किम् ? - धर्मप्रशंसयाऽधिकारो वाच्यैति गाथार्थ्ः॥ तथा निक्षेपः, सचत्रिविधः, तद्यथा-ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्चेति, तत्रौधः- सामान्यं श्रुताभिधानम्, तथा चाहनियुक्तिकार:नि.[27] ओहो जं सामानं सुआभिहाणं चउव्विहं तं c। अज्झयणं अज्झीणं आय ज्झवणा ya ptteaN॥ Page #20 -------------------------------------------------------------------------- ________________ 17 अध्ययनं-1 [नि.27] वृ.ओघो यत्सामान्यं श्रुताभिधानं श्रुतनाम चतुर्विधं तच्च, कथम्? अध्ययन-मक्षीणमायः क्षपणा च इदं च 'प्रत्येकं' पृथक् पृथक् । / किम् ? नि.[28] नामाइ चउन्भेयं वण्णेऊणं सुआनुसारेन्न्ण्। दुमपुस्फिअ आओज्जा चउसुंपि कमेण भावेसुण्॥ वृ.नामादिचतुर्भेदंवर्णयित्वा, तद्यथा-नामाध्ययनस्थापनाध्ययनंद्रव्याध्ययनं भावा-ध्ययन चेति, एवमक्षीणादीनामपि न्यासः कर्त्तव्यः, 'श्रुतानुसारेण' अनुयोगद्वाराख्यसूत्रानुसारेण, किम्? - 'द्रुमपुष्पिका आयोज्या' प्रकृताध्ययनं सम्बन्धनीयम्, चतुर्ध्वप्नध्ययनादिषुक्रमेण भावेष्विति गाथार्थ: / / साम्प्रतं भावाध्ययनादिशब्दार्थ प्रतिपादयन्नाहनि.[29] अज्झप्पस्साणयणं कम्माणं अवचओ उवचिआणं । ___ अनुवचओ अनवाणं तम्हा अज्झ्य्न्न्मिच्छ्ण्ति॥ नि.[30] अहिगम्मति व अत्था इमेण अहिगं च न्य्न्मिच्छ्ति। अहिगं च साहु गच्छइ तम्हा अज्झ्य्न्न्मिच्छ्ण्ति॥ नि.[31] जहदीवा दीवसयं पैप्पई सो आदिप्पई दीवो। दीवसमा आयरिया दिप्पंति परं च दीव्ण्ति॥ नि.[32] नाणस्स daMsaNassa'vicaraNassa यजेन आग्मोहोई। सो होइ भावआओ आओ लाहो त्ति निद्दित्त्त्तो। नि.[33] अट्टविहं कम्मरयं पोराणं जं खवेइ जोगेहि। एयं भावज्झयणं नेअव्वं आनुपुवीए। वृ.आसांगमनिका-इह प्राकृतशैल्या छान्दसत्त्वाच्च अज्झप्पससाणयणं पकारस(स्स)कार आकारणकारलोपे अज्झयणं ति भण्णइ, तच्च संस्कृतेऽध्ययनम्, भावार्थस्त्वयं-अधि आत्मनि वर्तत इति निरुक्तादध्यात्मंचेतः तस्यानयनम् आनीयतेऽनेनेत्यानयनम्, इह कर्म-मलरहितः खल्यात्मैव चेतःशब्देन गृह्यते, यथाऽवस्थितस्य शुद्धस्य चेतस आनयनमित्यर्थः, तथा चैतदभ्यासाद्भवत्येव, किम् ? - 'कर्मणां' ज्ञानावरणीयादीनाम् 'अपचयो' हासः, किंविशिष्टानाम्? -'उपचितानां मिथ्यात्वादिभिरुपदिग्घानां बद्धानामितिभावः, तथा अनुपचयश्च' अवृद्धिलक्षणः 'नवानां' प्रत्यग्राणांकर्मणाम्, यतश्चैवंतस्मात् प्राकृतशैल्याऽध्यात्मानयनमेताध्ययनमिच्छन्त्याचार्या इति गाथार्थ्ः॥ 'अधिगम्यन्ते' परिच्छिद्यन्ते वा अर्था अनेनेत्यधिगममेव प्राकृतशैल्या तथाविधार्थप्रदर्शकत्वाच्चास्य वचसोऽध्यननमिति, तथा अधिकं च नयनमिच्छन्त्यस्याप्य(पि तथाविधा)र्थप्रदर्शकत्वादेव वचसोऽयमर्थः, 'अय वय' इत्यादिदण्डकधातुपाठान्नीतिर्नयनम्, भावे ल्युट्प्रत्ययः परिच्छेद इत्यर्थः, अधिकं नयनमधिकनयनं चार्थतोऽध्ययनमिच्छन्ति, चशब्दस्य चव्यवहित उपन्यासः, अधिकं च साधुर्गच्छति, किमुक्तं भवति?-अनेन करणभूतेन साधुर्बोधसंयममोक्षान् प्रत्यधिकं गच्छति, यस्मादेवं तस्मादध्ययनमिच्छन्ति, इहच सर्वत्र अधिकं नयनमध्ययनमित्येवं योजना कार्येति गाथार्थ्ः॥ 27/2 Page #21 -------------------------------------------------------------------------- ________________ दशवैकालिक - मूलसूत्रं - 1/-/इदानीमक्षीणम - तच्च भावाक्षीणमिदमेव, शिष्यप्रदानेऽप्यक्षयत्वात्, तथा चाह-यथा दीपाद्दीपशतं प्रदीप्यते स च दीप्यते दीपः, एवं 'दीपसमा' दीपतुल्या आचार्या दीप्यन्ते स्वतो विमलमत्याद्युपयोगयुक्तत्वात् 'परं च' विनेयं 'दीपयन्ति' प्रकाशयन्त्युज्जवलं वा कुर्वन्तीति गाथार्थः । इदानीमाय:- सच भावत इदमेव, यत आह- 'ज्ञानस्य' मत्यादेः 'दर्शनस्य' चौपशमिकादेः 'चरणस्य च' सामायिकादे: 'येन' हेतुभूतेन 'आगमो भवति' प्राप्तिर्भवति स भवति भावायः, आयो लाभ इति निर्दिष्टः, अध्ययनेन च हेतुभूतेन ज्ञानाद्यागमो भवतीति गाथार्थः ॥ अधुना क्षपणा, साऽपि भावत इदमेवेति, आह च- 'अष्टविधम्' अष्टप्रकारं कर्मरजः तत्र जीवगुण्डनपरत्वात्कर्मैव रजः कर्मरज : 'पुराणं' प्रागुपात्तं 'यत्' यस्मात्क्षपयति 'योगैः' अन्तःकरणादिभिरभ्ययनं कुर्वन्, तस्मादिदमेव कारणे कार्योपचारात् क्षपणेति । तथा चाह- इदं भावाध्ययनं 'नेतव्यं' योजनीयम् 'आनुपूर्व्या' परिपाट्य अध्ययनाक्षीणादिष्विति गाथार्थः ॥ उक्त ओघनिष्पन्नो निक्षेपः, साम्प्रतं नामनिष्पन्न उच्यते तत्रौघनिष्पत्रेऽध्ययनं नामनिष्पन्ने द्रुमपुष्पिकेति आह- द्रुम इति कः शब्दार्थः ?, उच्यते, "दुद्रु गतौ" इत्यस्य दुस्मिन् देशे विद्यत इति तदस्यास्त्यस्मिन्निति मतुपि प्राप्ते "दुद्रुभ्यां मः" इति मप्रत्ययान्तस्य द्रुम इति भवति । साम्प्रतं द्रुमपुष्पनिक्षेपप्ररूपणायाह नि. [34] 18 नामदुमो ठवणदुमो दव्वदुमो चेव होइ भावदुमो । एमेव य पुप्फस्स वि चउव्विहो होइ निक्खेवो ॥ S g. 'नामद्रुम' यस्य द्रुम इति नाम द्रुमाभिधानं वा, स्थापनाद्रुमो द्रुम इति स्थापना, 'द्रव्यद्रुमश्चैव भवति भावद्द्रुमः' तत्र द्रव्यद्रुमो द्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञाताऽनुप-युक्तः, नो आगमतस्तु ज्ञशरीर भव्यशरीरो भयव्यतिरिक्तस्त्रिविधः, तद्यथा - एक भविको बद्धायुकोस्स्तु येन द्रुमनामगोत्रे कर्मणी बद्धे इति, अभिमुखनामगोत्रस्तु येन ते नामगोत्रे कर्मणी उदीरणावलिकायां प्रक्षिसे इति, अयं च त्रिविधोऽपि भाविभावद्रुमकारणत्वाद्रव्यद्रुम इति, भावमोऽपि द्विविध:-आगमतो नोआगमतश्च तत्रागमतो ज्ञातोपयुक्तः, नोआगमतस्तु द्रुम एव मनामगोत्रे कर्मणी वेदयन्निति । 'एवमेवच' यथा द्रुमस्य तथा किम् ? - 'पुष्पस्यापि ' वस्तुतस्तद्विकारभूतस्य चतुर्विधो भवति निक्षेप इति गाथार्थः । साम्प्रतं नानादेशजविनेयगणासम्मोहार्थमागमे द्रुमपर्यायशब्दान् प्रतिपादयन्नाह नि. [35] दुमा पायवा रुक्खा, अगमा विडिमा तरू । कुहा महीरुहा वच्छा, रोवगा रुंजगावि अ ॥ वृ. द्रुमाश्च पादपा वृक्षा अगमा विटपिनः तरवः कुहा महीरुहा वच्छा रोपका रुज्जकादयश्च । तत्र द्रुमान्वर्थसंज्ञा पूर्ववत्, पद्मां पिबन्तीति पादपा इत्येवमन्येषापि यथासम्भवमन्वर्थसंज्ञा वक्तव्या, रूढिदेशीशब्दा वा एत इति गाथार्थः ॥ इदानीं पुष्पैकार्थिकप्रतिपादनायाहनि. [ 36 ] पुप्फाणी अकुसुमाणि अ फुल्लाणि तहेव होंति पसवाणी । सुमणाणि अ सुहुमाणि अपुप्फाणं होंति एगट्ठा ॥ वृ. पुष्पाणि कुसुमानि चैव फुल्लानि प्रसवानि च सुमनांसि चैव 'सूक्ष्माणि' सूक्ष्मकायिकानि चेति ॥ साम्प्रतमेकवाक्यतया द्रुमपुष्पिकाध्ययनशब्दार्थ उच्यते- द्रुमस्य पुष्पं द्रुमपुष्पम्, अवयव Page #22 -------------------------------------------------------------------------- ________________ अध्ययनं -1 [नि. 36 ] 19 लक्षण: षष्ठीसमासः, द्रुमपुष्पशब्दस्य "प्रागिवात्कः" इति वर्त्तमाने अज्ञाते कुत्सिते (के) संज्ञायां कनि ति कनि प्रत्यये नकारलोपे च कृते द्रुमपुष्पक इति, प्रातिपदिकस्य स्त्रीत्वविवक्षायाम् "अजाद्यतष्टाप्" इति राप्प्रत्ययेऽनुबन्धलोपे च कृते "प्रत्ययस्थात् कात्पूर्वस्यात इदाप्यसुपः इतीत्त्वे कृते " अकः सवर्णे दीर्घः" इति दीर्घत्वे परगमने च द्रुमपुष्पिकेति भवति, द्रुमपुष्पोदाहरणयुक्ता द्रुमपुष्पिकेति द्रुमपुष्पिका चासौ अध्ययनं चेति समानाधिकरणस्तत्पुरुषः, द्रुमपुष्पिकाध्ययनमिति । अस्य चैकार्थिकानि प्रतिपादयन्नाहदुमपुष्फिआ य आहारएसणा गोअरे तया उंछो । मेस लूणा सप्पे वणस् क्खइसुगोलपत्तुदए । नि. [37] वृ. तत्र द्रुमपुष्पोदाहरणयुक्ता द्रुमपुष्पिकेति वक्ष्यति च - "जहा दुमस्स पुप्फेसु" इत्यादि, तथा आहारस्यैषणा आहारैषणा, एषणाग्रहणाद् गवेषणादिग्रहः, ततश्च तदर्थसूचकत्वादाहारैषणैति, तथा गोचर: सामयिकत्वाद् गोरिव चरणं गोचरोऽन्यथा गोचारः, तदर्थसूचकत्वाच्चाधिकृताध्ययनविशेषो गोचर इति, एवं सर्वत्र भावना कार्येति, भावार्थस्तु यथा गौश्चरत्येवमविशेषेण साधुनाऽप्यटितव्यं, न विभवमङ्गीकृत्योत्तमाधममध्यमेषु कुलेष्विति, वणिरवत्सकदृष्टान्तेन वेति, तथा 'त्वगिति' त्वगिवासारं भोक्तव्यमित्यर्थसूचकत्वात् त्वगुच्यत इति, उक्तं च परममुनिभिः - "जहा चत्तारिघुणा पत्रत्ता, तंजहा - तयक्खाए छल्लिक्खाए कट्टक्खाए सारक्खाए, एवामेव चत्तारिभिक्खुगा पन्त्रत्ता, तंजहा-तयक्खाएं छल्लिक्खाए कटुक्खाए सारक्खाए, तयक्खाए नाम एगे तो सारखाए सारक्खाए णामं एगे नो तयक्खाए एगे तयक्खाए वि सारक्खाए वि एगे नो खाए तो सार्खाए। तयक्खायसमाणस्स णं भिक्खुस्स सारक्खा यसमाणे तवे भवई, एवं जहा ठाणे तव दट्टव्यं " / भावार्थस्तु भावतस्त्वक्कल्पासारभोक्तञ्छसूचकत्वादिति, तथा 'मेष' इति तथा मेषोऽल्पेऽप्यम्भसि अनुद्वालयनेवाम्भः पिबति, एवं साधुनाऽपि भिक्षाप्रविष्टेन बीजाक्रमणादिष्वनाकुलेन भिक्षा ग्राह्येत्वेवंविधार्थसूचकत्वादधिकृताभिधानप्रवृत्तिरिति, तथा 'जलौका' इति अनेषणाप्रवृत्तदायकस्य मृदुभावनिवारणार्थसूचकत्वादिति, तथा 'सर्प' इति यथाऽसावेकदृष्टिर्भवत्येवं गोचरगतेन संयमैकदृष्टिना भवितव्यमित्यर्थसुचकत्वादिति, अथवायथा द्रागस्पृशन् सर्पो बिलं प्रविशत्येवं साधुनाऽप्यनास्यादयता भोक्तव्यमिति, तथा 'व्रण' इत्यरक्तद्विष्टेन व्रणलेपदानवद्भोक्तव्यम्, तथा 'अक्ष' इत्यक्षोपाङ्गदानवच्चेति, उक्तं ca"vraNalepAkSopAGgavadasaGgayogabharamAtrayAtrArtham / पन्नग इवाभ्यवहरेदाहारं पुत्रपलवच्च ॥ " इत्यादि, तथा 'इसु' त्तितत्र 'इषुः ' शरो भण्यते, तत्र सूचनात्सूत्रमिति कृत्वा "जह रहिओऽनुवउत्तो इसुणा लक्खं न विधै तहेव । साहू गोअरपत्तो संजमलक्खम्मि नायव्वो ॥ " गोल इति "जह जौगोलो अगणिस्स नाइदूरेन आवि आसने । सक्कै काऊण तहा संजमगोलो गिहत्थागंणं ॥ दूरे असणा' दंसणा इयरिम्म तेनसंकाइ । Page #23 -------------------------------------------------------------------------- ________________ 20 दशवकालिक-मूलसूत्र-1/-/तम्हामियभूमीए चिट्टिज्जा गोय्र्ग्गो|" पुत्र' इति पुत्रमांसोपमया भोक्तव्यम्, सुसमादृष्टान्तोऽत्र व्क्त्व्य्ः। 'udaka'miti पूत्युदकोपमानत: खल्चनपानमुपभोक्तव्यमिति, अत्रोदाहरणमजहा एगेणं वाणियएणं दारिद्ददुक्खाभिभूएणं कहंवि हिंडतेणं रयणदीवं पावित्ता तेलुक्कसुंदरा अनग्धेया रयणा समासादिआ, सो अ ते चोराकुलदीहद्धाणभएणण सक्कैनिधारिऊणामुवओगभूमिमाणेउं, तओ सो बुद्धिकोसल्लेणतानि एगम्मि पएसे ठवेऊण अन्ने जरपाहाणे घेत्तुं पट्ठिओ gahillagaveseNaM"rayaNavANio गच्छत्ति"-- भावितण तिन्नि वारे, जाहे कोई न उटुइ ताहे घेत्तूण पलाओ, अडवीए तिव्वतिसाए गहिओ जाव कुहियपाणि छिल्लरं विनर्स्ट पासइ, तत्थवि बहवे हरिणादयो मआ, तेन तं सव्वं उदगं वसा जायं, ताहेतं तेन अनुस्सासियाएअनासायंतेन पोरं, नित्थारियाणि ya'nena र्य्न्नान्नि|एव्ण् रयणत्थाणगाणिणाणदंसणचरित्ताणि चोरत्थाणिआविसया कुहिओदगत्थाणि-आणि फासुगेसणिज्जाणि अंतपंताणि आहाराइयाणि आहार्तेन्। __ ताहे तब्बलेण जहा वाणियगो इह भवे सुही जाओ, एवं साहू वि सुही भविस्सइत्ति । अडवित्थाणीअं संसारं नित्थ्रित्ति। एवमेतान्यर्थेकार्थिकानि, अर्थाधिकाराएवान्ये इति गाथार्थः । उक्तो नामनिष्पननः, साम्प्रतं सूत्रालापकनिष्पन्नस्यावसरः, सच प्राप्तलक्षणोऽपि न निक्षिप्यते, कस्मात् कारणात् ?, यस्मादस्ति इह तृतीयमनुयोगद्वारमनुगप्स्यामः । अत्र चाक्षेपपरिहारावावश्यकविशेषविवरणादवसेयौ, साम्प्रतमनुगमः, स च द्विधा-सूत्रानुगमो नियुक्तनुगमश्च, तत्र नियुक्त्यनुगमास्त्रिविधः, तद्यथा-निक्षेपनियुक्त्यनुगमः उपोद्घातनिर्युक्त्यनुगमः सूत्रस्पर्शिकनियुक्त्यनुगमश्चेति, तत्र निक्षेपनियुक्त्यनुगमो गतः, य एषोऽध्ययनादिनिक्षेपैति, उपोद्घातनियुक्त्यनुगमस्तुद्वारगाथाद्वायादवसेय:, तच्चेदम् - उद्देसे निद्देसे य निग्गमे खित्तकालपुरिसे य! कारण पच्चय लक्खण नए स्मोयार्न्नाऽनुमे॥1॥ किं कैविहं कस्स कहि केसुकहं केच्चिरंहवै कालं कैसंतरमविरहियं भवागरिस फासण निरुत्ती॥2॥" अस्य च द्वारगाथाद्वयस्य समुदायार्थोऽवयवार्थश्चावश्यकविशेषविवरणादेवावसेय इति । प्रकृत-योजना पुनस्तीर्थकरोपोद्घातमभिधायार्यसुधर्मस्य च तत्प्रवचनस्य पश्चाज्जम्बूनाम्नस्ततः प्रभवस्य ततोऽप्यार्यशय्यम्भवस्य पुनयर्था तेनेदं नियूंढमिति तथा कथनेन कार्या इति । आहच-"जेन वजंच पडुच्चे" त्यादिना यत्पूर्वमुक्तं तदोवक्रमप्राप्ताभिधानत्वात्तत्रायुक्तमिति, न, अपान्तरालोपोद्घातप्रतिपादकत्वेन तत्राप्युपयोगित्वादिति, आह-एवमपि महासम्बन्ध-- पूर्वकत्वादपान्तरालोपोद्घातस्यात्रैवाभिधानन्यायय्यमिति, न, प्रस्तुतशास्त्रान्तरङ्गत्वेन तत्राप्युपयोगित्वादिति कृतं प्रसङ्गेन, अक्षरगमनिकामात्रफलत्वात्प्रयासस्या गत उपोद्घातनिर्युक्त्यनुगमः, साम्प्रतं सूत्रस्पर्शिकनियुक्त्वनुगमावसरः, सच सूत्रे सति भवति, आह-यद्येवमिहोपन्यासोऽनर्थकः, न, नियुक्तिसामान्यादिति, सूत्रंचसूत्रानुगमे, च चावसरप्राप्त एव, इहचास्खलितादिप्रकारंशुद्धं सूत्रमुच्चारणीयम्, तद्यथा-अस्खलितममिलिमव्यत्वानेडितमित्यादि यथाऽनुयोगद्वारेषु, ततस्तस्मिन्नुच्चरिते सति केषाञ्चिद्भगवतां साधूनां केचनार्थाधिकारा अधिगता भवन्ति, Page #24 -------------------------------------------------------------------------- ________________ अध्ययनं-1, उद्देशकः- [नि. 37] केचन त्वनधिगताः, तत्रानधिगताधिगमायाल्पमतिविनेयानुग्रहाय च प्रतिपदं व्याख्येयम् । व्याख्यालक्षणं चेदम् - संहिताच पदं चैव, पदार्थ: pdvigrhH। चालनाप्रत्यवस्थानं, व्याख्या तत्रस्य स्स्द्द्विधा॥ इत्यलं प्रसङ्गेन, प्रकृतं प्र्स्तुम्ः। किं च प्रकृतम्?, सूत्रानुगमे सूत्रमुच्चारणीयमिति, तच्चेदं मू. (1) धम्मो मंगलमुक्किट्ठ, अहिंसा संजमो त्वो। देवामितं नमसंति, जस्स धम्मे सया म्न्नो॥ वृ. तत्रास्खलितपदोच्चारणं संहिता, सा पात्थ्सिद्धैव्। अधुना पदानि-धर्मः मङ्गलम् उत्कृष्टम् अहिंसा संयमः तपः देवा: अपितं नमस्यन्ति यस्य धर्मे सदा मनः । तत्र "धृञ् धारणे" इत्यस्य धातोर्मप्रत्ययान्तस्येदं रूपं धर्म इति । मङ्गलरूपं पूर्ववत् । तथा "कृष् विलेखने" इत्यस्य धातोरुत्पूर्वस्य निष्ठान्तसयेदं रूप्मृत्कृस्स्त्त्मिति। तथा 'तृहि हिसि हिंसायाम्" इत्यस्य "इदितो नुम् धातोः" इति नुमि कृते स्त्र्यधिकारे टाबन्तस्य नपूर्वस्येदं रूपं य्दुताहिसेति। तथा "यमु उपरमे" इत्यसय धातो: संपूर्वस्या प्रत्यान्तस्य संयम इति रूपं भवति । तथा "तप सन्तापे" इत्यस्य धातोरसुन्प्रत्ययान्तस्य त्पिति। तथा "दिवुक्रीडाविजिगीषाव्यवहारद्युतिस्तुतिस्वप्नकान्तिगतिषु" इत्यस्य धातोरच्प्रत्ययान्तस्य जसि देवा इति भवति । अपिशब्दो निपातः । तदित्येतस्य सर्वनाम्नः पुंस्त्वविवक्षायां द्वितीयैकवचनं तमिति भवति । तथा नमसित्यस्य prAtipadikasya"namovarivazcitraDa: क्यच्" इति क्यजन्तस्य लक्रियान्तादेशस्ततश्च नमस्यन्तीति भवति । तथा यदितिसर्वनाम्न: षष्ट्यन्तस्य यस्येति भवति । धर्मः पूर्ववत् । सदेति सर्वस्मिन् काले दा" इति दाप्रत्ययः "सर्वस्य सोऽन्यतरस्यां दि" इति सआदेश: स्दा। तथा "मन ज्ञाने" इत्यस्य धातोरसुन्प्रत्ययान्तस्यमन इति भवति । इतिप्दानि। साम्प्रतं पदार्थ उच्यते-तत्र दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः, तथा चोक्तम् "दुर्गतिप्रसृतान्जीवान्, यस्माद्धारयते त्त्ः। धत्ते चैतान्शुभेस्थाने, तस्माद् धर्म इति स्मृत्ः॥" मङ्गयते हितमनेनेति मङ्गलमित्यादि पूर्ववत्, 'उत्कृष्टं प्रधानम्, न हिंसा प्राणातिपातविरतिरित्यर्थः, 'संयमः' आश्रवद्वारोपरमः, तापयत्यनेकभवोपात्तमष्टप्रकारकर्मेति तपः-अनशनादि, दोव्यन्तीतिदेवाः क्रीडन्तीत्यादि भावार्थः, अपि सम्भावने देवा अपि मनुष्यास्तु सुतरां, 'त' मित्येवंविशिष्टं जीवं, नमस्यन्तीति प्रकटार्थम्, यस्य जीवस्य किम्? - 'धर्मे' प्रागभिहितस्वरूपे 'सदा' सर्वकालं 'मन' इत्य्न्त्ःक्र्न्न्म्। अयं पदार्थ इति। पदविग्रहस्तु परस्परापेक्षसमासभाक्पदपूर्वकत्वेनेह निबन्धनाभावान प्रदर्शित इति। चालनाप्रत्यवस्थाने तु प्रमाणचिन्तायां यथावसरमुपरिष्टाद्वक्ष्यामः । प्रवृत्तिः पुनस्तयोरमुनोपायेनेति प्रदर्शनायाहनि.[38] कत्थइ पुच्छइ सीसो kahica'puTThA कहंति आय्रिया। सीसाणं तुहियट्ठा विपुलतरागं तु पुच्छाए॥ वृ. क्वचित्किआञ्चिदनवगच्छन् पृच्छति शिष्यः कथमेतदिति इयमेव चालना, गुरुकथनं प्रत्यवस्थानम्, इत्थमनयोः प्रवृत्तिः । तथा क्वचिदपृष्टा एव सन्तः पूर्वपक्षमाशङ्कय किञ्चि Page #25 -------------------------------------------------------------------------- ________________ दशवैकालिक-मूलसूत्र-1/-/1 त्कथयन्त्याचार्याः, तत्प्रत्यवस्थानमिति गम्यते, किमर्थं कथयन्त्यत आह-शिष्याणामेव हितार्थम्, तुशब्द एवकारार्थः, तथा 'विपुलतरंतु प्रभुततरं तु कथयन्ति 'पुच्छाएऽत्ति शिष्यप्रश्ने सति, पटुप्रज्ञोऽयमित्यवगमादिति गाथार्थः । / एवं तावत्समासेन, व्याख्याल्क्स्स्न्न्योज्ञा। कृतेयं प्रस्तुते सूत्रे, कार्यैव्म्प्रेस्स्व्पि॥1॥ ग्रन्थविस्तरदोषान, वक्ष्याम उपयोगि तु। वक्ष्यामः प्रतिसूत्रंतु, यत् सूत्रस्पर्शिकाऽधुना ॥ 2 ॥ procyte'nugmniyuktivibhaagshcvishesstH| सामायिकबुहद्भाष्याज्ज्ञेयस्तत्रोदितं यतः ॥ 3 ॥ "hoi kayattho vottuNspyccheaNsuaNsuaanugmo| सुत्तालावगनासो नामादिनास्विनिओग्ण्॥1॥ सुत्तप्फासिअनिजुत्तिनिओगो सेसओ प्य्त्थाइ। पायंसोच्चियनेगमनयाइमयगोअरो होइ॥2॥ एवंसुत्ताणुगमो सुत्तालावगकओ अनिक्लेवो। सुत्तप्फासिअनिज्जुत्ति नया असमगंतु व्च्च्न्ति॥3॥ इत्यलं प्रसङ्गेन, ग्म्निकामात्रामेत्त्। तंत्र धर्मपदमाधिकृत्य सूत्रस्पर्शिकनियुक्तिप्रदिपादननि.[39] नामंठवणाधम्मोदव्वधम्मो अभाव्ध्म्मो। एएसिं नाणत्तं वुच्छामि अहानुपुबीए॥ वृ. 'नामंठवणाधम्मो' त्ति अत्र धर्मशब्दः प्रत्येकमभिसम्बध्यते, नामधर्मः स्थापनाधर्मो द्रव्यधर्मो भावधर्मश्च । एतेषां 'नानात्वं' भेदं वक्ष्ये' अभिधास्ये 'यथानुपूर्व्या' यथानुपरिपाट्येति गाथार्थः । / साम्प्रतं नामस्थापने क्षुण्णत्वादागमतो नोआगमतश्च ज्ञात्रनुपयुक्तज्ञशरीरेतरभेदांश्चानादृत्य शरीरभव्यशरीरव्यतिरिक्तद्रव्यधर्माद्यभिधित्सयाऽऽहनि.[40] दव्वं च अस्थिकायप्पयारधम्मो अभावधम्मो a। दव्वस्स पज्जवा जे ते धम्मा tassa dvvss॥ vR. iha त्रिविधोऽधिकृतो धर्मः, तद्यथा-द्रव्यधर्मः अस्तिकायधर्मः prcaardhrmshceti| तत्र द्रव्यं चेत्यनेन धर्मधर्मिणोः कथञ्चिदभेदाव्यधर्ममाह, तथास्तिकाय इत्यनेन तुसूचनात्सूत्रमितिकृत्वा उपलक्षणत्वादवयव एव समुदायशब्दोपचारादस्तिकायधर्म इति, प्रचारधर्म-श्चेत्यनेन ग्रन्थेन द्रव्यधर्मदेशमाह ! भावधर्मश्चेत्यनेन तु भावधर्मस्य स्वरूपमाह । / साम्प्रतं प्रथमोद्दिष्टद्रव्यधर्मस्वरूपाभिधित्सयाऽऽह-द्रव्यस्य पर्याया-ये उत्पादविगमादयस्ते धर्मास्तस्य द्रव्यस्य, ततश्च द्रव्यस्य धर्मा द्रव्यधर्मा इत्यन्यासंसक्तैकद्रव्यधर्माभावप्रदर्शनार्थो बहुवचननिर्देश इति गाथार्थः । इदानीमस्तिकायादिधर्मस्वरूपप्रतिपिपादयिषयाऽऽहनि.[41] धम्मत्थिकायधम्मो पयारधम्मो यविसयधम्मो y। loiykuppaavynnialoguttrlog'negaaviho| वृ.धर्मग्रहणाद् धर्मास्तिकायपरिग्रहः, ततश्च धर्मास्तिकाय एव गत्युपष्टम्भकोऽसंख्येय Page #26 -------------------------------------------------------------------------- ________________ 23 अध्ययनं-1,उद्देशक:- [नि. 41] प्रदेशात्मकः अस्तिकायधर्म इति|अन्येतु व्याचक्षते-धम्मास्तिकायादि-स्वभावोऽस्तिकायाधर्म इति, एतच्चायुक्तम्, तत्र धर्मास्तिकायादीनां द्रव्यत्वेन तस्य द्रव्यधर्मा-व्यतिरेकादिति । तथा प्रचारधर्मश्च विषयधर्म एव, तुशब्दस्यैवकारार्थत्वात्, तत्र प्रचरणं प्रचारः, प्रकर्षगमनमित्यर्थ, स एवात्मस्वभावत्वाद्धर्मः प्रचारधर्मः, स च किम्? - विषीदन्त्येतेषु प्राणिन इति विषयारूपादयस्तद्धर्म एव, तथा च वस्तुतो विषयधर्म एवायं यद्रागादिमान् सत्त्वस्तेषु प्रवर्तत इति, चक्षुरादीन्द्रियवशतो रूपादिषु प्रवृत्तिः प्रचारधर्म इति हृदयम्, प्रधानसंसारनिबन्ध-नत्वेन चास्य घ्राधान्यख्यापनार्थं द्रव्यधर्मात् पृथगुपन्यासः । इदानीं भावधर्मः, स च लौकिका-दिभेदभिन्न इति, आह च-लौकिक: कुप्रावधनिकः लोकोत्तरस्तु, अत्र 'लोगोऽणेगविहोऽत्ति लौकिकोऽनेकविध इति गाथार्थ्ः। तदेवानेकविधत्वमुपदर्शयन्नाहनि.[42] गम्मपसुदेसरज्जे पुर्व्र्गाम्ग्न्न्गोस्स्त्त्त्तिराईन्न्ण्। सावज्जो उकुतित्थियधम्मो न जिनेहि उप्स्त्थो॥ वृ.तत्र गम्यधर्मो-यथा दक्षिणापथे मातुलदुहिता गम्या उत्तरापथे पुनरगम्यैव, एवं भक्ष्याभक्ष्यपेयापेयविभाषा कर्त्तव्येती,पशुधर्मो-मात्रादिगमनलक्षणः, देशधर्मो देशाचारः सच प्रतिनियत एव नेपथ्यादिलिङ्गभेद इति, राज्यधर्मः-प्रतिराज्यं भिन्नः, सच करादिः, पुरवरधर्म:-प्रतिपुरवरं भिन्नःक्वचित्किञ्चिद्विशिष्टोऽपि पौरभाषाप्रदानादिलक्षणः सद्वितीया योषिट्नेहान्तरं गच्छतीत्यादिलक्षणो वा, ग्रामधर्म:-प्रतिग्रामंभिन्नः, गणधर्मो-मल्लादिगणव्यवस्था, यथा समपादपातेन विषमग्रह इत्यादि, गोष्ठीधर्मो-गोष्ठीव्यवस्था, इह च समवयसां समुदायो गोष्ठी, तद्व्यवस्था पुनर्वसन्तादाविदं कर्त्तव्यमित्यादिलक्षणा,राजधर्मो-दष्टेतरनिग्रहपरिपालनादिरिति । भावधर्मता चास्य गम्यादीनां विवक्षया भावरूपत्वात्ट्रव्यपर्यायत्वाद्वा, तस्यैव चद्रव्यानपेक्षस्यविवक्षितत्वात्, लौकिकैर्वा भावधर्मत्वेनेष्टत्वात्, देशराज्यादिभेदश्चैकदेश एवानेकराज्यसम्भव इत्येवं स्वधिया भाव्यम् इत्युक्तो लौकिक:, कुप्रावचनिक उच्यते-असावपि सावधप्रायो लौकिककल्प एव, यत आह-"सावज्जो u" इत्यादि, अवयं-पापं सहावद्येन सावा, तुशब्दस्त्वेवकारार्थः, स चावधारणे, सावद्य एव, कः? - 'कुतीर्थिकधर्मः' चरकपरिव्राजकादिधर्म इत्यर्थः, कुत एतदित्याह-न जिनैः' अर्हद्भिः तुशब्दादन्यैश्च प्रेक्षापूर्वकारिभिः प्रशंसित:' स्तुत: सारम्भपरिग्रहत्वात, अत्र बहवक्तव्यम तत्तु नोच्यते, गमनिकामात्रफलत्वात्प्रस्तुतव्यापारस्येति गाथार्थः । / उक्त: कुप्रावनिकः, साम्प्रतं लोकोत्तरं प्रतिपादयन्नाहनि.[43] दुविहो लोगुत्तरिओ सुअधम्मो खलु चरित्तधम्मो a। सुअधम्मो सज्झाओ चरित्तधम्मो स्म्न्न्ध्म्मो॥ वृ.द्विविधो-द्विप्रकारो लोकोत्तरो' लोकप्रधानो, धर्म इति वर्तते, तथा चाहश्रुतधर्म: खलु चारित्र-धर्मश्च, तत्र श्रुतं-द्वादशाङ्गतस्य धर्मः, खलुशब्दो विशेषणार्थः, किं विशिष्टि? सहि वाचनादिभेदाचित्र इति, आह च-श्रुतधर्मः स्वाध्यायः-वाचनादिरूप, तत्त्वचिन्तायां धर्महेतुत्वाद्धर्म इति। तथा चारित्रधर्मश्च, तत्र "चारगतिभक्षणयोः" इत्यस्य "अतिलूधूसूखनसहचार इन्" इतीत्रन्प्रत्ययान्तस्य चरित्रमिति भवति, चरन्त्यनिन्दितमनेनेति चरित्रं क्षयोपशमरूपं तस्य भावश्चारित्रम्, अशेषकर्मक्षपाय चेष्टेत्यर्थः, ततश्चारित्रमेव धर्म: चारित्रधर्म इति|c: स्मुच्च्ये। Page #27 -------------------------------------------------------------------------- ________________ 24 दशवैकालिक-मूलसूत्र-1/-/1 अयं च श्रमणधर्म एवेत्याह-चारित्रधर्मः श्रमणधर्म इति, तत्र श्राम्यतीति श्रमणः "कृत्यल्युटो बहुलम्" इति वचनात् कर्तरिल्युट्, श्राम्यतीति-तपस्यतीति, एतदुक्तं भवति-प्रव्रज्यादिवसादाराभ्यसकलसांवद्ययोगविरतौ गुरूपदेशादनशनादि यथाशक्त्या'' प्राणोपरमात्तपश्चरतीति, उक्तं च "य: समः सर्वभूतेषु, त्रसेषु स्थावरेषु c। तपश्चरति शुद्धात्मा, श्रमणोऽसौ प्र्कीर्तित्ः॥" इति, तस्य धर्मः स्वभावः श्रमणधर्मः, स च क्षान्त्यादिलक्षणो वक्ष्यमाण इति गाथार्थः । उक्तो धर्मः, साम्प्रतं मङ्गलस्यावसरः, तच्च प्राग्निरूपितशब्दार्थमेव, तत्पुनर्नामादिभेदतश्चतुर्धा, तत्र नामस्थापने क्षुण्णत्वात्वसाक्षादनादृत्व द्रव्यभावमङ्गलाभिधित्सयाऽऽहनि.[44] दवे भावेऽवि अम्ण्ग्लाइण्द्व्व्म्मिप्न्न्न्न्क्ल्साई। धम्मो उ भावमंगलमेत्तो सिद्धित्ति काऊणं । / वृ.'द्रव्यं' इति द्रव्यमधिकृत्य भावैति भावंच मङ्गले अपिशब्दानामस्थापनेचा तत्र 'दव्वम्मि पुण्णकलसाई' द्रव्यमधिकृत्य पूर्णकलशादि, आदिशब्दात् स्वस्तिकादिपरिग्रहः, धर्मस्तु तुशब्दोऽवधारणे धर्म एव भावमङ्गलं । कुत एतदित्यत आह-'अत:' अस्माद्धर्मात्क्षान्त्यादिलक्षणात् 'सिद्धिरितिकृत्वा' मोक्षैतिकृत्वा, भवगालनादिति गाथार्थः । अयमेव चोत्कृष्टप्रधानंमङ्गलम, एकान्तिकत्वादात्यन्तिकत्वाच, न पूर्णकलशादि, तस्य नैकान्तिक्त्याद्नात्य्न्तिक्त्वाच्च्॥ साम्प्रतं यशोद्देशं निर्देश' इतिकृत्वा हिंसाविपक्षतोऽहिंसा, तां प्रतिपादयन्नाहनि.[45] हिसाए पडिवक्खो होइ अहिंसा चउव्विहा सा u। दवे भावे अतहा ahiNs'jiivaaivaaotti|| वृ. तत्र प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा, अस्याः हिंसायाः किम्? - प्रतिकूलः पक्षः प्रतिपक्ष:-अप्रमत्ततया शुभयोगपूर्वकं प्राणाव्यपरोपणमित्यर्थः, किम्? - भवत्यहिंसेति, तत्र 'चतुर्विधा' चतुष्प्रकारा अहिंसा, 'दव्वे भावे a'tti द्रव्यतो भावतश्चेत्येको भङ्गः, तथा द्रव्यतो नो भावतः तथा न द्रव्यतो भावतः, तथा नद्रव्यतो न भावत इति तथाशब्दसमुच्चितो भङ्गत्रयोपन्यासः, अनुक्तसमुच्चयार्थकत्वादस्येति, उक्तं च "तथा समुच्चयनिर्देशावधार-सादृश्यप्रकारवचनेष्यित्यादि, तत्रायं भङ्गकभावार्थ:-द्रव्यतो भावतश्चेति, "जहा केइ पुरिसे मिअवहपरिणामपरिणए मियं पासित्ता आयन्नाइड्डियकोदंडजीवे सरं निसिरिज्जा, से अमिए तेन सरेन विद्धे मए सिआ, एसा दव्वओ हिंसा भावओवि" / / या पुन व्यतो न भावतः साखल्वीर्यादिसमितस्य साधोः कारणे गच्छत इति, उक्तं च "उच्चालिअभिम पाए इरियासमिअस्स स्ण्क्म्त्त्त्थाए। वावज्जेज्ज कुलिंगी मरिज्ज तं जोगमासज्जा । / 1 / / न य तस्स तन्निमित्तो बंधो सुहुमो विदेसिओ स्मे। जम्हा सो अपमत्तो सा य पमाओत्ति निद्दिवा । / 2 / / " इत्यादि । या पुनर्भावतो न द्रव्यतः, सेयम्-जहां केवि पुरिसे मंदमंदप्पगासप्पदेसे संठियं ईसिवलिअकायं रज्जुं पासित्ता एस अहित्ति तव्वहपरिणामपरिणए निकड्डियासिपत्ते दुअंदुअं Page #28 -------------------------------------------------------------------------- ________________ अध्ययनं-1,उद्देशकः - [नि.45] छिदिज्जा एसा भावओ हिंसा न द्व्वो। चरमभङ्गस्तु शून्य इति, एवंभूताया: हिंसायाः प्रतिपक्षोऽहिंसेति । एकाथिकाभिधित्सयाऽऽह-'ahiMsa'jIvAivAotti' न हिंसा अहिंसा, न जीवातिपात: अजीवातिपातः, तथा च तद्वतः स्वकर्मातिपातो भवत्येव, अजीवश्च कर्मेति भाव्नीय्मिति। उपलक्षणत्वाचेह प्राणातिपातविरत्यादिग्रह इति गाथार्थ्ः॥ साम्प्रतं संयमनि.[46] पुद्ध्विद्गग्न्निमारुय्व्न्न्स्सीबितिचुप्न्निदिअज्ज्ज्जीवे॥ पेहोपेहपमज्जणपरिट्ठवणमनोवई काए। वृ. पुढवाइयाणजाव य पंचिंदिय संजमो भवे तेसि। संघट्टणादिनकरेतिविहेणं करणजोएणं ॥ 1 ॥ अज्जीवेहिं जेहिं गहिएहिं असंजमो इहं भ्न्निओ। जह पोत्थदूसपणए तणपणए चम्मपणए a॥2॥ गंडी कच्छवि मुट्ठी संपुडफलए तहा छिवाडी a। एयं पोत्थयपणयं पन्नात्तं वीअराएहिं । / 3 / / बाहल्लपुहुत्तेहिं गंडी पोत्थो उतुल्लगो दीहो । कच्छवि अंते तणुओ मझे पिहुलो मुन्नेअव्वो॥4॥ चौरंगुलदीहो वा वट्टागिति मुट्ठिपोत्थगो अह्वा। चौरंगुलदीहो चिअचौरस्सो होइ विन्नेओ॥5॥ संपुडओदुगमाई फलगा वोच्छ्ण्छिवाद्दिमेत्ताहे। तनुपत्तोसिअरूवो होइ छिवाडी बुहा बेण्ति॥6॥ दीहो वा हस्सो वा जो पिहलो होइ अप्प्बाह्ल्लो। तं मुणिअसमयसारा छिवाडिपोत्थं भ्न्न्ण्तीः॥7॥ दुविहंच दूसपणांसमासओतंपी होइ नायव्वं । अप्पडिलेहियदूसंदुप्पडिलेहं च विनयं ॥ 8॥ अप्पडिलेहिअदूसे तूली उवघाणगंच नायव्वं । गंडुवधाणालिंगिणि मसूरए चेव पोत्त्मे॥9॥ पल्हवि कोयविपावार नवतए तहय दाद्धिगालीओ। दुप्पडिलेहिअ दूसे एवं बीअं bhave pnngN॥10|| palhavi हत्थुत्थरणं कोयवओरूअपूरिओ प्द्दो। दढगालि धोइ पोत्ती सेस पसिद्धा भवे भेदा ॥ 11 ॥ तणपणगंपुन भणियंजिनेहि क्म्म्त्तुग्ण्त्थिध्न्नेहि। साली वीही कोद्दव रालगरनेतणाई c॥12॥ अय एल गावि महिसी मियाणमजिनं च पंचमं होइ। तलिया खल्लग कोसग कित्ती य बितिए y॥13॥ तह विअडहिरण्णाई ताइंन गेण्हइ असंजमं साहू। Page #29 -------------------------------------------------------------------------- ________________ 26 ठाणाइ जत्थ चेए पेह पमज्जित्तु तत्थ करे ॥ 14 ॥ एसा पेह उवेहा पुणोवि दुविहा उ होइ नायव्वा । वावारावावारे वावारे जह उ गामस्स ॥ 15 ॥ एसो उविक्खगो हू अव्वावारे जहा विनस्संतं । कि एयं नु उविक्खसि ? दुविहाएवित्थ अहियारो ॥ 16 ॥ वावारुव्विक्ख तहिं संभोइय सीयमाण चोएइ । चोएई इयरं पिहु पावयणी अम्मि कज्जम्मि ॥ 17 ॥ अव्वावारौवेक्खा नवि चोएइ गिहिं तु सी अंतं । कम्मे बहुविसुं संजम एसो उवेक्खाए ॥ 18 ॥ पडिसागरिए अपमज्जिएसु पाएसु संजमो होइ । ते चेव पमज्जते असागरिए संजमो होइ ॥ 19 ॥ पाणाईसंसत्तं भत्तं पाणमहवा वि अविसुद्धं । उवगरणभत्तभाई जंवा ऐरित्त होज्जाहि ॥ 20 ॥ तं परिप्पविहीए अवहट्टंसंजमो भवे एसो । अकुसलमनवैरोहो कुसलाण उदीरणं चेव ॥ 21 ॥ जुयलं मनवैसंजम एसो काए पुणे जं अवस्सकज्जम्मि । गमनागमनं भवै तं उवउत्तो कुणै सम्मं ॥ 22 ॥ तव्वज्जं कुम्मस्स व सुस्माहिय्पान्निपाय्काय्स्स्। हवै य काइयसंजम चिट्टंतस्सेव साहुस्स ॥ 23 ॥ दशवैकालिक - मूलसूत्र - 1 /-/ 1 उक्तः संयमः । आह-अहिंसैव तत्त्वतः संयम इतिकृत्वा तद्भेदेनास्याभिधानमयुक्तम्, न, संयमस्याहिंसाया एव उपग्रहकारित्वात्, संयमिन एव भावतः खल्वहिंसकत्वादिति कृतं प्र्स्न्ग्गेन्। साम्प्रतं तपः प्रतिपाद्यते तच्च द्विधा बाह्यमाभ्यन्तरं च । तत्र तावद्बाह्यप्रतिपादनायाहानसनमूनोअरिआ वित्ती संखेवणं र्साच्चाओ। नि. [ 47 ] कायकिलेसो संलीयणाय बज्झो तवो होइ ॥ वृ. न अशनमनशनम्-आहारत्याग इत्यर्थः, तत्पुनर्द्विधा- इत्वरं यावत्कथिकं च, तत्रेत्वरंपरिमितकालं, तत्पुनश्चरमतीर्थकृत्तीर्थे चतुर्थादिषणमासान्तम्, यावत्कथिकं त्वाजन्म -- भावि, तत्पुनश्चेष्टाभेदोपाधिविशेषतस्त्रिधा तद्यथा पादपोपगमनमिङ्गितमरणं भक्तपरिज्ञा चेति, तत्रानशनिनः परित्यक्तचतुर्विधाहारस्याधिकृतचेष्टाव्यतिरेकेण चेष्टान्तरमधिकृत्यैकान्तनिष्प्रतिकर्मशरीरस्य पादपस्येवोपगमनं सामीप्येन वर्त्तनं पादपोपगमनमिति, तच्च द्विधा व्याघातवन्निर्व्याघातवच्च, तत्र व्याघातवन्नाम यत्सिंहाद्युपद्रवव्याघाते सति क्रियत इति, उक्तं ca"sIhAdisu अभिभूओ पादवगमनं करेइ थिरचित्तो । आउम्मि पहुप्पंते विआनिउं नवरि गीअत्थो । / " इत्यादि, निर्व्याघातवत्पुनर्यत्सूत्रार्थतदुभयनिष्ठितः शिष्यान्निष्पाद्योत्सर्गत: द्वादश समाः कृतपरिकर्मा सन्काल एव करोति, उक्तं च - -- - Page #30 -------------------------------------------------------------------------- ________________ अध्ययनं -1, उद्देशकः - [नि. 47 ] "चत्तारि विचित्ताई विगईनिज्जूहियाई चत्तारि । संवच्छरे अ दोत्रि उ एगंतरिअं च आयामं ॥ 1 ॥ नाइ विगिट्टो अ तवो छम्मासे परिमिअंच आयामं । अन्ने वि अ छम्मासे होइ विगिट्टं तवोकम्मं ॥ 2 ॥ वासं कोडीसहियं आयामं काउ आनुपुव्वीए । गिरिकंदरं तु गंतुं पायवगमणं अह करेइ ॥3॥" इत्यादि । तथा इङ्गिते प्रदेशे मरणमिङ्गितमरणम्, इदं च संहननापेक्षमनन्तरोदितमशकुवतश्चविधाहारविनिवृत्तिरूपं खतएवोद्वर्त्तनादिक्रियायुक्तस्थावगन्तव्यमिति, उक्तं ca"iMgiadesaMmi सयं चउव्विहाहारचायनिप्पन्नं । - उव्वत्तणादिजुत्तं नाणेन उइंगिनीमरणं ॥ " इत्यादि । भक्तपरिज्ञा पुनस्त्रिविधचतुर्विधाहारविनिवृत्तिरूपा, सा नियमात्सप्रतिकर्मशरीरस्यापि धृतिसंहननवतो यथासमाधि भावतोऽवगन्तव्येति, उक्तं च "भत्तपरिण्णानसनं तिविहाहाराइचायनिप्पन्नं । सपडिक्कम्मं नियमा जहासमाहिं विनिद्दिनं । / " इत्यादि । उक्तमनशनम्, अधुना ऊनोदरता - ऊनोदरस्य भाव ऊनोदरता, सा पुनर्द्विविधा द्रव्यतो भावतश्च, तत्र द्रव्यत उपकरण भक्तपानविषया, तत्रोपकरणे जिनकल्पिकादीनामन्येषां वा तदभ्यासपराणामवगन्तव्या, न पुनरन्येषाम्, उपध्यभावे समग्रसंयमाभावाद् अतिरिक्ताग्रहणतो वोनोदरतेति, "जं वट्टै उवयारे उवगरणं तं सि होइ उवगरणं । ऐरेगं अहिगरणं अजयं अजओ परिहरंतो । " इत्यादि । - भक्तपाननोदरता पुनरात्मीयाहारादिमानपरित्यागवतो वेदितव्या, उक्तं ca"battIsaM किर कवला आहारो कुच्छिपूरओ भणिओ । पुरिसस्स महिलिआए अट्ठावीसं हवे कवला ॥ 1 ॥ कवलाण य परिमाणं कुक्कुडिअंडयपमाणमेत्तं तु । जो वा अविगिअवयणो वयणम्मि छुहेज्ज वीसत्थो ॥2॥" इत्यादि । एवं व्यवस्थिते सत्यूनोदरता अल्पाहारदिभेदतः पञ्चविधा भवति, उक्तं च 'अप्पाहार अवड्ढा दुभाग पत्ता तहेव किंचूना । - " अदुवाल सोलस चउवीस तहेक्कतीसा य ॥ " 27 1 अयमत्र भावार्थ:- अल्पाहारोनोदरता नामैककवलादारभ्य यावदष्टौ कवला इति, अत्र चैककबलमाना जघन्या, अष्टकवलमाना पुनरुत्कृष्टा, शेषभेदा मध्यमा च, एवं नवभ्य आरभ्य यावद् द्वादश कवलास्तावदपार्थोनोदरता जघन्यादिभेदा भावनीया इति, एवं त्रयोदशभ्य आरभ्य यावत्षोडश तावद् द्विभागोनोदरता, एवं सप्तदशभ्य आरभ्य यावच्चतुर्विंशतिस्तावत्प्राप्ता, इत्थं पञ्चविंशतेराभ्य यावदेकत्रिशत्तावत्किञ्चिदूनोदरता, जघन्यादिभेदाः सुधियाऽवसेयाः, एवमनेनानुसारेण पानेऽपि वाच्याः, एवं योषितोऽपि द्रष्टव्या इति, भावोनोदरता पुनः क्रोधादिपरित्याग इति उक्तं च - Page #31 -------------------------------------------------------------------------- ________________ 28 "कोहाईणमनुदिनं चाओ जिनवयणभावनाओ अ । भावेनोनोरिआ पत्रत्ता वी अरागेहिं ॥ " इत्यादि । दशवैकालिक - मूलसूत्रं - 1 /-/ 1 उक्तोनोदरता, इदानीं वृत्तिसंङ्क्षेप उच्यते- स च गोचराभिग्रहरूपः, ते चानेकप्रकाराः, तद्यथाद्रव्यत: क्षेत्रतः कालतो भावतश्च तत्र द्रव्यतो निर्लेपादि ग्राह्यमिति, उक्तं च तथाऽन्यैरप्युक्तम् "लेवडमलेवडं वा अमुगं दव्वं च अज्ज घिच्छामि। अमुगेन व दव्वेणं अह दव्वाभिग्गहो नाम ॥ 1 ॥ अट्ठ गोअरभूमी एलुगविक्खंभमित्तगहणं च । सग्गामपरगामे एवैय धरा य खित्तम्मि ॥ 2 ॥ उज्जुअ गंतुंपच्चागई अ गोमुत्तिआ pyNgvihii। peDA ya अद्धपेडा अब्भिंतरबाहिंसंवुक्का ॥ 3 ॥ काले अभिग्गहो पुन आदि मज्झे तहेव अवसाने । अप्पत्ते सैकाले आदी बी मज्झ तइअंते ॥4॥ दिंतगपडिच्छयाणं भवेज्ज सुहुमं पि मा हु अचियत्तं । इति अप्पत्तातीते पवत्तणं मा य तो मज्झे ॥ 5 ॥ उक्खित्तमाइचरगा भावजुआ खलु अभिग्गहा होंति । गायंतो अरुअंतो जं देइ निसन्नमादी वा ॥ 6 ॥ ओसक्कण अहिसक परंमुहालंकिओ नरो वावि । भावन्नयरेण जुओ अह भावाभिग्गहो नाम ॥ 7 ॥ उक्त वृत्तिसंक्षेत:, साम्प्रतं रसपरित्याग उच्यते-तत्र रसाः क्षीरादयस्तत्परित्यागस्तप इति, "विगई विगईभीओ विगैगयं जो उ भुंजए साहू । विगई विगैसहावा विगई विगई बला नेइ ॥ 1 ॥ विगई परिणैधम्मो मोहो जमुदिज्जए उदिन्ने अ । सुटुवि चित्तजयपरो कहं अकज्जे न विट्टिहिति ? ॥ 2 ॥ दावानलमज्झओ को तदुवसमट्टयाइ जलमाई । सन्तेविन सेविज्जा ? मोहानलदीविएसुवमा ॥ 3 ॥ " - इत्यादि, उक्तो रसपरित्यागः, साम्प्रतं कायक्लेश उच्यते स च वीरासनादिभेदाचित्र इति "वीरासन उक्कुड्डुगासणाइ लोआइओ य विन्नेओ । कायकिलेसो संसारवासनिव्वे अहेउत्ति ॥ 1 ॥ वीरासनाइसु गुणा कायानिरोहो दया अ जीवेसु । लोई अ तहा बहुमानो चेव अन्नेसिं ॥ 2 ॥ निस्संगया य पच्छापुरकम्मविवज्जणं च लोअगुणा । दुक्ख सहत्तं नरगादिभावनाए य निव्वेओ ॥ 3 ॥ " -- "पश्चात्कर्म पुरःकर्मे (मई) र्यापथपरिग्रहः । Page #32 -------------------------------------------------------------------------- ________________ अध्ययनं-1, उद्देशकः - नि.47] ____ दोषा ह्येते परित्यक्ताः, शिरोलोचं प्र्कुर्व्ता|" इत्यादि। गत: कायक्लेशः, साम्प्रतं संलीनतोच्यते इयं चेन्द्रियसंलीनतादिभेदाच्चतुर्विधेति, "इंदिअकसायजोए पडुच्च संलीनया मुन्नेय्व्वा। तहव विवित्ताचरिआ पन्नत्ता वीअरागेहि । / " तत्र श्रोत्रादिभिरिन्द्रियैः शब्दादिषुसुन्दरेतेषु रागद्वेषाकरणमिन्द्रियसंलीनतेति, उक्तं च "सद्देसुअभद्दयपावएसु सोअविस्य्मुव्गेसु। तुटेण वरुटेण व समणेण सया न होअव्वं । / " एवं शेषेन्द्रियेष्वपि वक्तव्यम्, यथा- "रूवेसुअभद्दगपावएसु" इत्यादि। uktendriyasa~llI-- नता, अधुना कषायसंलीनता-सा च तदुदयनिरोधोदीर्णविफलीकरणलक्षणेति, उक्तं च - ___ "उदयस्सेवनिरोहो उद्य्ण्प्त्तान्न्वाऽफ्लीक्र्न्न्ण्। जं इत्थ कसायाणं कसायसंलीनता एसा॥" इत्यादि। उक्ता कषायासंलीनता, साम्प्रतं योगसंलीनता-सा पुनर्मनोयोगादीनानामकुशलानां निरोधः कुशलानामुदीरणमित्येवंभूतेति, उक्तंच "अपसत्थाण निरोहो जोगाणमुदीरणं च कुस्लान्न्ण्। कज्जम्मि य विहिगमनं जोए संलीणया भणिआ । / " इत्यादि। उक्ता योगसंलीनता, अधुना विविक्तचर्या, सा पुनरियम् "आरामुज्जाणादिसुथीपसुपंडगविवज्जिएसुजं ठाणं । फलगादीण य गहणं तह भणियं एस्न्निज्जान्न्ण्|" गता विविक्तचर्या, उक्ता संलीनता । 'बज्झो तवो होही' इति एतदनशनादि बाह्यं तपोभवति, लौकिकैरप्यासेव्यमानं ज्ञायत इतिकृत्वा बाह्यमित्युच्यते विपरीत्याहेण वा कुतीथिकैरपि क्रियत इतिकृत्वा इति गाथार्थ्ः॥ उक्तं बाह्यं तपः, इदानीमाभ्यन्तरमुच्यते । तच्च प्रायश्चित्तादिभेदमिति, आह चनि.[48] पायच्छित्तं विनओ वेआवच्चं तहेव स्ज्झाओ। झाणं उस्सग्गोऽवि आभिंतरओ तवो होइ॥ वृ. तत्र पापं छिनत्तीति पापच्छित्, अथवा यथावस्थितं प्रायश्चितं शुद्धमस्मिन्निति प्रायश्चित्तमिति, उक्तं च "पावं छिदै जम्हा पायच्छित्तंति भण्णए त्म्हा। पाएण वावि चित्तं विसोहई तेण पच्छित्तं । / 1 / / " तत्पुनरालोचनादि दशधेति, उक्तं च-- "आलोयणपडिक्कमणे मीसविवेगेतहा विउस्स्ग्गे। तवछेअमूल अनवट्ठया य पारंचिए चेव्॥ भावार्थोऽस्या आवश्यकविशेषविवरणादवसेये इति। उक्तं प्रायश्चित्तं, साम्प्रतं विनय उच्यतेतत्र विनीयतेऽनेनाष्टप्रकारं कर्मेति विनय इति, उक्तं च "विनयफलंशुश्रूषा गुरुशुश्रूषाफलं shrutjnyaanm। Page #33 -------------------------------------------------------------------------- ________________ 30 दशवैकालिक - मूलसूत्रं - 1 / ~ /1 ज्ञानस्य फलं विरतिर्विरतिफलं चाश्रवनिरोधः ॥ 1 ॥ संवरफलं तपोबलमथ तपसो निर्जरा फलं दृष्टम् । तस्मात्क्रियानिवृत्तिः क्रियानिवृत्तेर्योगित्व्म्॥2॥ योगनिरोधाद्भवसन्ततिक्षयः सन्तनिक्षयान्मोक्षः । तस्मात्कल्याणानां सर्वेषां भाजनं विनयः ॥ 3 ॥ स च ज्ञानादिभेदात् सप्तधा, उक्तं च "नाणे दंसणचरणे मनवैकाओवयारिओ विनओ । नाणे पंचपगारो मैनाणाईण सद्दहणं ॥ 1 ॥ भत्ती तह बहुमानो तद्दिद्वत्थाण सम्म भावनया । विहिगहणभासोविअ एसो विनओ जिनाभिहिओ ॥2॥ सुस्सूसणा अनासायणाय विनओ अदंसणे दुविहो । दंसणगुणाहिएसुं कज्जइ सुस्सूसणाविनओ ॥ 3 ॥ सक्कारख्भुट्टाणे सम्माणासण अभिग्गहो तहय । आसन अनुप्पयाणं कीकम्मं अंजलिगहो अ ॥ 4 ॥ एं तस्सनुगच्छणया ठिअस्स तह पज्जुवासणा भणिया । गच्छंतानुव्वयणं एसो सुस्सूसणाविनओ ॥ 5 ॥ इत्थय सक्कारो-थुणणवंदनादि अब्भुट्ठाणं-जओ दीसइ तओ चैव कायव्वं, संमानो वत्थपत्तादीहिं पूअणं, आसनाभिग्गहो पुण-अच्छंतस्सेवायरेनासनानयनपुव्वगं उवविसह एत्थत्ति भण्णंति, आसन अनुप्पदानं तु ठाणाओ ठाणं संचारणं, कीकम्मादओ पगडत्था । अनासायणा-विनओ पुण पन्नरसविहो, तंजहा - "तित्थगर धम्म आयरिअ वायगे थेर कुलगणे संघे । संभो किरियाए मैनाणाईण य तहेव ॥ 1 ॥ " एत्थ भावना - तित्थगराणमणासायणाए तित्थगरपन्नत्तस्स धम्मसस अनासायणाए । एवं सर्वत्र द्रष्टव्यम् । "कायव्वा पुन भत्ती बहुमानो तह य वण्णवाओ अ । अरिहंतमाइयाणं केव्ल्नान्नाव्सान्नान्न्ण्॥1॥" उक्तो दर्शनविनयः, साम्प्रतं चारित्रविनयः "सामाइयाइचरणस्स सद्दहाणं तहेव कारणं । संफासणं परूवणमह पुरओ भव्वसत्ताणं ॥ 1 ॥ मनवैकाइयविनओ आयरियाईण सव्वकालंपि । अकुसलमनोनिरोहो कुसलाण उदीरणं तह ॥ 2 ॥ इदानीमौपचारिक विनयः, स च सप्तधा, "abbhAsa'cchaNachaMdAnuvattaNaM कयपडिक्किई तहय । कारियनिमित्तकरणं दुक्खत्तगवेसणा तहय ॥ 1 ॥ Page #34 -------------------------------------------------------------------------- ________________ अध्ययनं-1, उद्देशकः - [नि. 48] तहदेसकालजानन सव्वत्थेसुतहयनुभई भ्न्निया। उवआरिओ उविनओ एसो भणिओ समासेणं । / 2 / / तत्थ abbhAsa'cchaNaM आएसत्थिणा निच्चमेव आयरियस्स अब्भासे-अदुरसामत्थे अच्छेअव्वं, छंदोऽणुवत्तियव्वो, कयपडिक्किई णाम पसण्णा आयरिया सुत्तत्थतदुभयाणि दाहिति न नामनिज्जरत्ति आहारादिणा जइयव्वं,कारियनिमित्तकरणं सम्ममत्थपदमहेज्जाविएणविणएण विसेसेण वट्टिअव्वं, तयट्टानुट्ठाणं च कायव्वं, सेस भेदा प्सिद्धा। उक्तो विनयः, इदानी वैयावृत्त्यम्-तत्र व्यापृतभावो वैयावृत्त्यमिति, उक्तं च "वेआवच्चं वावडभावोइह ध्म्म्साह्न्न्निमित्त्ण्। अन्नादियाण विहिणासंयापणमेस भाव्त्थो॥1॥ आयरिअ उवज्झाए थेरतवस्सी गिलान्न्सेहान्न्ण्। साहम्मियकुलगणसंघसंगयंतमिह कायव्वं ॥ 2 ॥ तत्थ आयरिओ पंचविहो, तंजहा-पव्वावणायरिओ दिसायरिओ सुत्तस्स उद्देसणायरिओ, सुत्तस्स समुद्देस्सणायरिओ वायणायरिओत्ति, उवज्झाओ पसिद्धो चेव, थेरो नाम जो गच्छस्स संठिति करेइ, जाइसुअपरियायाइसु वा थेरो, तवस्सी नाम जो उग्गतवचरणओ, गिलाणो नाम रोगभिभूओ, सिक्खगो नाम जो अहुणा पव्वइओ, साहम्मिओ नाम एगोपवयणओ नलिंगओ, एगो लिंगओ न पवंयणओ, एगो लिंगओ वि पवयणओ वि, एगो न लिंगओ न पवयणओ, कुलगणसंघा पसिद्धा चेव । इदानी सज्झाओ, सो अ पंचविहो-वायणा पुच्छणा परिअट्टणा अनुप्पेहा धम्मकहा, वायणा नाम सिस्सस्स अज्झावणं, पुच्छणा सुत्तस्स अत्थस्स वा हवै, परिअट्टणा नाम परिअट्टणंति वा अन्भस्सणंति वा गुणणंति एगट्ठा, अनुप्पेहा नाम जो मनसा परिअडेइ णो वायाए, धम्मकहा नाम जो अहिंसाइलक्खणं सव्वत्रुपणीअं धम्म अनुओगं वा कहेइ, साध्म्म्खा। गत: स्वाध्याय: इदानीं ध्यानमुच्यते-तत्पुनरार्तादिभेदाच्चतुर्विधम्, तद्यथाआर्तध्यानं रौद्रध्यानं धर्मध्यानं शुक्लध्यानं चेति, तत्र राज्योपभोगशयनासनवाहनेषु, स्त्रीग्न्ध्माल्य्म्न्निर्त्न्विभूस्स्न्नेस्सु। इच्छाभिलाषमतिमात्रमुपैति मोहाद्, ध्यानंतदातमिति तत्प्रवदन्ति त्ज्ज्ञ्याः॥1॥ संछेदनैर्दहनभञ्जनमारणैश्च, bndhprhaardmnairvinikRntnaishc| यो याति रागमुपयाती च नानुकम्पां, ध्यानन्तु रौदमिति तत्प्रवदन्ति तज्ज्ञाः । / 2 / / सूत्रार्थसाधनमहाव्रतधारणेषु, ब्न्ध्प्र्मोक्स्स्ग्म्नाग्म्हेतुचिन्ता। पञ्चेन्द्रियव्युपरमश्च दया च भूते, ध्यानं तु धर्ममिति तत्प्रवदन्ति तज्ज्ञाः ॥3॥ यस्येन्द्रियाणि विषयेषु पराङ्मुखानि, स्न्ग्क्ल्प्क्ल्प्न्विक्ल्प्विकार्दोस्सैः। योगैः सदा त्रिभिरहो निमृतान्तरात्मा, dhyaanottmNprvrshuklmidNvdnti||4|| आर्ते तिर्यगितिस्तथा गतिरधो ध्याने तुरौद्रे सदा, धर्मे देवगतिः शुभं बत फलंशुक्ले तुजन्म-क्षयः । तस्माद्व्याधिरुगंतकेहितकरे संसारनिर्वाहके, ध्याने शुक्लवरेरजःप्रमथने कुर्यात् प्रयत्रं बुधः उक्तं समासतो ध्यान, विस्तरतस्तु dhyaanshtkaadvseymiti| साम्प्रतं व्यत्सर्गः, सच द्विधा-द्रव्यतो भावतश्च, द्रव्यतश्चतुर्धा-गणशरीरोपध्याहारभेदात्, Page #35 -------------------------------------------------------------------------- ________________ दशवैकालिक-मूलसूत्र-1/-/1 भावतश्चित्रः, क्रोधादिपरित्याग-रूपत्वात्तस्येति, उक्तंच "दव्वे भावे अतहा दुहा विसग्गो चउब्विहो द्व्वे। गणदेहोवहिभत्ते भावे कोहादिचाओ त्ति॥1॥ कालेगणदेहाणं अतिरित्तासुद्ध्भ्त्त्पान्नान्न्ण्। कोहाइयाण सययं कायव्यो होइ चाओ ति॥2॥ उक्तो व्यत्सर्गः, अन्भिंतरओ तवो होइ' त्ति, इदं प्रायश्चित्तादिव्युत्सर्गान्तमनुष्ठानं लौकिकैरनाभिलक्ष्यत्वात्तत्रान्तरीयैश्च भावतोऽनासेव्यमानत्वान्मोक्षप्राप्त्यन्तरङ्गत्वाच्चाभ्यन्तरं तपो भवतीति गाथार्थः । शेषपदानां प्रकटार्थत्वात् सूत्रपदस्पर्शिका नियुक्तिकृता नोक्ता, स्वधिया तु विभागे(न) स्थाप्नीयेति॥अत्राः-'ध्र्मी मङ्गलमुत्कृष्ट' मित्यादौ धर्मग्रहणे सति अहिंसासंयमतपोग्रहणमयुक्तं, तस्याहिंसासंयमतपोरूपत्वाव्यभिचारादिति, उच्यते, न, अहिंसादीनां धर्मकारणत्वाद्धर्मस्य च कार्यत्वात्कार्यकारणयोश्च कथञ्चिद्भेदात्, कथंचिद्भेदश्च तस्य द्रव्यपर्यायोभयरूपत्वात्, उक्तंच __ "नत्थि पुढवीविसिट्ठो घडोत्तिजं तेन जुज्जइ अन्न्त्रो। जं पुणघडुत्ति पुव्वं नासी पुढवीइ तो अन्नो॥" इत्यादि। गम्यादिधर्मव्यवच्छेदेन तत्स्वरूपज्ञापनार्थवाऽहिंसादिग्रहणमदुष्टमित्यलं विस्त्र्न्ने॥आहहिण्सास्ण्स्य्म्त्पोरूपो धर्मो मङ्गलमृत्युकृष्टमित्येतद्वचः किमाज्ञासिद्धमाहोस्विद्युक्तिसिद्धमपि?, अत्रोच्यते, उभयसिद्धं, कुतो?, जिनवचनत्वात्, तस्य चविनेयत्त्वापेक्षयाऽऽज्ञादिसिद्धत्वात्, आह च नियुक्तिकार:नि.[49] जिनवयणं सिद्धं चेव भण्णइ कत्थई उदाह्र्न्न्ण्। आसज्ज उसोयारं heU'vi कहिचि भ्न्न्न्नेज्जा। वृ.जिना: प्राग्निरूपितस्वरूपाः तेषां वचनं तदाज्ञया सिद्धमेव-सत्यमेव प्रतिष्ठितमेव अविचार्यमेवेत्यर्थः, कुतः?, जिनानां रागादिरहितत्वात्, रागादिमतश्च सत्यवचनासम्भवात्, "रागाद्वा द्वेषाद्वा मोहाद्वा वाक्यमुच्यते ह्य्नृत्म्। यस्य तु नैते दोषास्तस्यान्तकारणं किं स्यात् ॥1॥ " इत्यादि, तथापितथाविधश्रोत्रपेक्षया तत्रापि भण्यते क्वचिदुदाहरणम्, तथा आश्रित्य तु श्रोतारं हेतुरपि कचिद्भण्यते, नतु नियोगत: तुशब्दः श्रोतृविशेषणार्थः, किंविशिष्टं श्रोतारम्?पटुधियं मध्यमधीस्तु तेनैव बोध्यते, न त्वितर इत्यर्थः । तत्र साध्यसाधनान्वयव्यतिरेकप्रदर्शनमुदाहरणमुच्ये, दृष्टान्त इत्यर्थः, साध्यधर्मान्वयव्यतिरेकलक्षणश्च हेतुः, इह च हेतुमुल्लंघय प्रथममुदाहरणाभिधानं न्यायानुगत्वात्तद्वलेनैव हेतोः साध्यार्थसाधकत्वोपपत्तेः क्वचिद्धेतुमनभिधाय दृष्टान्त एवोच्यत इति न्यायप्रदर्शनार्थं वा, यथा गतिपरिणामपरिणतानां जीवपुद्गलानां गत्युपष्टम्भको धर्मास्तिकायः, चक्षुष्मतो ज्ञानस्य दीपवत्, उक्तंच "जीवानां पुद्गलानांच, ग्त्युप्स्स्त्त्म्भ्कार्न्न्म्। धर्मास्तिकायो ज्ञानस्य, दीपश्चक्षुष्मतो य्था|" तथा क्वचिद्धेतुरेव केवलोऽभिधी यते न दृष्टान्तः, यथा मदीयोऽयमश्वो, विशिष्टचिह्नोपलब्ध्य Page #36 -------------------------------------------------------------------------- ________________ अध्ययनं-1, उद्देशकः- [नि. 49] न्यथानुपपत्तेरित्यलं प्रसङ्गेनेति गाथार्थः ॥ तथानि.[50] कत्थैपंचावयवंदसहा सव्वहा न पडिसिद्ध नय पुन भण्णइहंदी स्विआर्म्क्खाय्ण्॥ वृ. श्रोतारमेवाङ्गीकृत्य कचित्पञ्चावयवं 'दशघावेऽति क्वचिद्दशावयवं, सर्वथा' गुरुश्रोत्रपेक्षया नप्रतिषिद्धमुदाहरणाद्यभिधानमिति वाक्यशेषः, यद्यपिचन प्रतिषिद्धं तथाप्यविशेषेणैव, नच पुनः सर्वं भण्यते उदाहरणादि, किमित्यत आह- 'हंदी सविआरमक्खाय' हन्दीत्युपप्रदर्शने, विमुपप्रदर्शयति ?, यस्मादिहान्यत्र च शास्त्रान्तरे 'सविचारं' सप्रतिपक्षमाख्यातं साकल्यत उदाहरणाद्यभिधानमिति गम्यते, पञ्चावयवाश्च प्रतिज्ञादयः, यथोक्तम्-"प्रतिज्ञाहेतू - दाहरणोपनयनिगमनान्यवयवाः" दशपुनः प्रतिज्ञाविभक्त्यादयः,वक्ष्यति च-"ते उपइण्णविहत्ती" इत्यादि। प्रयोगाश्चैतेषांलाघवार्थमिहैवस्वस्थाने दर्शयिष्याम इति गाथार्थः । / साम्प्रतं यदुक्तम्-"जिनवयणं सिद्धं चेव भण्णई कत्थई उदाहरणं' इत्यादि, तत्रोदाहरणहेत्वोः स्वरूपाभिधित्सयाऽऽहनि.[51] तत्थाहरणं दुविहंचउब्विहं होइ एक्कमेकं तु॥ हेऊचउब्विहो खलु तेन उसाहिज्जए अत्थो॥ वृ.तत्रशब्दो वाक्योपन्यासार्थो निर्धारणार्थे वा, उदाहरणं पूर्ववत्, तच्च मूलभेदतो 'द्विविधं' द्विप्रकार, चरितकल्पितभेदात्, उत्तरभेदतस्तु चतुर्विधं भवति, तयोर्द्वयोरेकैकमुदाहरणमाहरण तद्देश तद्दोषोपन्यासभेदात्, तच्च वक्ष्यामः, तथा हिनोती-गमयति जिज्ञासितधर्मविशिष्टानानिति हेतुः, sa'caturvidhaH' चतुष्प्रकारः, खलुशब्दो व्यक्तिभेदादनेकविधश्चेति विशेषणार्थः, तुशब्दस्य पुन:शब्दार्थत्वात् तेन पुनर्हेतुना साध्यार्थाविनाभावबलेन 'साध्यते' निष्पाद्यते ज्ञाप्यते वा अर्थः' प्रतिज्ञार्थ इति गाथार्थः । साम्प्रतं नानादेशजविनेयगणहितायोदा-हरणैकाथिकप्रतिपिपादविषयाऽऽहनि.[52] नायमुदाहरणंतिअविटुंतोवमनिदरिसणं थ्य्। एगटुंतं दुविहं चउव्विहं चेव नाय्व्व्ण्॥ वृ. ज्ञायतेऽस्मिन् सति दार्टान्तिको' इति ज्ञातम्, अधिकरणे निष्ठाप्रत्ययः, तथोदाहियते प्राबल्येन गृह्यतेऽनेन दान्तिकोऽर्थ इति उदाहरणम्, दृष्टमर्थमन्तं नयतीति दृष्टान्तः, अतीन्द्रियप्रमाणादृष्टंसंवेदननिष्ठां नयतीत्यर्थः, उपमीयतेऽनेन दार्टान्तिकोऽर्थैत्युपमानम्, तथाच 'निदर्शनं' निश्चयेन दर्श्यतेऽनेन दान्तिक एवार्थ इति निदर्शनम्, 'egaTuM'ti इदमेकार्थम् एकाथिकजातम्, इदं च तत्प्रागुपन्यस्तं द्विविधमुदाहरणं चतुर्विधं चैवाङ्गीकृत्य ज्ञातव्यं प्रत्येकमपि, सामान्य-विशेषयोः कथञ्चिदेकत्वाद, अत एव सामान्यस्यापि प्राधान्यख्यापनार्थमेकवचनाभिधानम् एकार्थमिति, अत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयाद, गमनिकामात्रमेवैतदिति गाथार्थः । / साम्प्रतं यदुक्तं 'तत्रोदाहरणं द्विविध' मित्यादि, तद्द्वैविध्यादिप्रदर्शनायाहनि.[53] चरिअंच कप्पिअं वा दुविहं तत्तो चउव्विहेक्केक्कं ! आहरणे तद्देसे तद्दोसे चेवुव्न्नासे॥ 127/3] Page #37 -------------------------------------------------------------------------- ________________ 34 दशवैकालिक - मूलसूत्र - 1/-/1 वृ. चरितं च कल्पितं चे (वे) द्विविधमुदाहरणम्, तत्र चरितमभिधीयते यद्वृत्तं, तेन कस्यचिद् दान्तिकार्थप्रतिपत्तिर्जन्यते, तद्यथा दुःखाय निदानं यथा ब्रह्मदत्तस्य । तथा कल्पितं स्वबुद्धिकल्पनाशिल्पनिर्मितमुच्यते, तेन च कस्यचिद्दान्तिकार्थप्रत्तिपत्तिर्जन्यते, यथापिष्पलपत्रैरनित्यतायामिति, उक्तं च "जह तुब्भे तह अम्हे तुब्भेहि अ होहिहा जहा अम्हे । अप्पाहेइ पडतं पंडुअपत्तं किसलयाणं ॥ 1 ॥ नवि अत्थि नवि अ होही उल्लावो किसलपंडुपत्ताणं । उवमा खलु एस कया भविअजनविबोहणट्टाए ॥ 2 ॥ " इत्यादि । आह- इदमुदाहरणं दृष्टान्त उच्यते, तस्य च साध्यानुगमादि लक्षणमिति, उक्तं च "साध्येनानुगमो हेतोः, साध्याभावे च नास्तिता । ख्याप्यते यत्र दृष्टान्तः, स साधर्म्येतरो द्विधा ॥ " अस्य पुनस्तल्लक्षणाभावात् कथमुदाहरणत्वमिति ?, अत्रोच्यते, तदपि कथञ्चित्साध्यानुगमादिना दान्तिकार्थप्रतिपत्तिजनकत्वात्फलत उदाहरणम्, इहापि च साऽस्त्येवेतिकृत्वा किं नोदाहरणतेति ? | साध्यानुगमादि क्षणमपि सामान्यविशेषोभयरूपानन्तधर्मात्मके वस्तुनि सति कथञ्चिद्भेदवादिन एव युज्यते, नान्यस्य, एकान्तभेदाभेदयोस्तदभावादिति, तथाहि सर्वथा प्रतिज्ञादृष्टान्तार्थ भेदवादिनोऽनुगमतः खलु घटादौ कृतकत्वादेरनित्यत्वादिप्रतिबन्धदर्शनमपि प्रकृतानुपयोग्येव, भिन्नवस्तुधर्मत्वात्, सामान्यस्य च परिकल्पित्वादसत्त्वाद्, इत्थमपि च तद्बलेन साध्यार्थप्रतिबन्धकल्पनायां सत्वामतिप्रसङ्गादित्यत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थ विस्तरभयादिति, एवं सर्वथा अभेदवादिनोऽप्येकत्वादेव तदभावो भावनीय इति, अनेकान्तवादिनस्त्वनन्तधर्मात्मके वस्तुनि तत्तद्धर्मसामर्थ्यात्तत्तद्वस्तुनः प्रतिबन्धबलेनैव तस्य तस्य वस्तुनो गमकं भवति, अन्यथा ततस्तस्मिंस्तत्प्रतिपत्त्यसम्भव इति कृतं प्रसङ्गेन, प्रकृतं प्रस्तुमः - चरितं च कल्पितं चे (वे) त्यनेन विधिना द्विविधम्, पुनश्चतुर्विधं, - चतुष्प्रकारमेकैकम्, कथमत Aha'udAharaNaM तद्देशः तद्दोषश्चैव उपन्यास ' इति । तत्रोदाहरणशब्दार्थ उक्त एव, तस्य देशस्तद्देशः, एवं तद्दोष:, उपन्यसनमुपन्यासः, स च तद्वस्त्वादिलक्षणो वक्ष्यमाण इति गाथार्थः ॥ साम्प्रतमुदाहरणमभिधातुकाम आहनि. [ 54 ] चहा खलु आहारणं होई अवाओ उवाय ठवणा य तहय पडुप्पन्नविनासमेव पढमं चउविगप्पं ॥ - वृ. चतुर्धा खलु उदाहरणं भवति, अथवा चतुर्धा खलु उदाहरणे विचार्यमाणे भेंदा भवन्ति, तद्यथाअपायः उपायः स्थापना च तथा च प्रत्युत्पन्नविनाशमेवेति, स्वरूपमेषां प्रपञ्चेन भेदतो नियुक्तिकार एव वक्ष्यति तथा चाह- 'प्रथमम्' अपायोदाहरणं 'चतुर्विकल्पं' चतुर्भेदम् । तत्रापायश्चतुः प्रकारः, तद्यथा-द्रव्यापायः क्षेत्रापायः कालापायो भावापायश्च इति गाथार्थः ॥ तत्र द्रव्यदपायो द्रव्यापायः, अपायः - अनिष्टप्राप्तिः द्रव्यमेव वा अपायो द्रव्यापायः, अपायहेतुत्वादित्यर्थः, एवं क्षेत्रादिष्वपि भावनीयम् । साम्प्रतं द्रव्यापायप्रतिपादनायाहदव्वावाए दोत्रि उवानिअगा भायरो धननिमित्तं । नि. [ 55 ] Page #38 -------------------------------------------------------------------------- ________________ अध्ययनं-1, उद्देशकः - [नि.55] वहपरिणएक्कमेक्कं दहमि मच्छेण निव्वेओ॥ वृ.द्रव्यापाये उदाहरणं द्वौ तु, तुशब्दादन्यानिच, वणिजौ, भ्रातरौ 'धननिमित्तं' धनार्थ वधपरिणतौ 'एकैकम्' अन्योऽन्यं हूदे मत्स्येन निर्वेद इति गाथाक्स्स्रार्थ्ः॥ भावार्थस्तु कथानकादवसेयः, तच्वेदमएगमि संनिवेसेदो भायरो दरिद्दप्पाया, तेहिं सोरटुंगंतूण साहस्सिओ नौलओ रूवगाणं विढविओ, ते असयंगाम संपत्थिया, इंता तंणउलयं वारएण वहंति, जया एगस्स हत्थे तदा इयरो चितेइ-'मारेमि नवरमेए रूवगा ममं होतुं एवं बीओ चिंतेइ "जहाऽहं एअं मारेमि" ते परोप्पर वहपरिणया ajjhvssNti। tao जाहे सग्गामसमीवं पत्ता तत्थ नईतडे जिद्वेअरस्स पुनरावित्ति जाया-'धिरत्थुममं, जेनमए दव्वस्सकए भाउविनासो चिंतिओ परूण्णो, इअरेण पुच्छिओ, कहिओ, भणई-ममंपि एयारिसं चित्तं होतं, ताहे एअस्स दोसेणं अम्हेहिं एअं चितिअंतिकाउंतेहिं सो नौलओ दहेछुढो, ते अघरंगया, सो अनौलओ तत्थ पडतो मच्छएण गिलिओ, सो अमच्छो मेएण मारिओ, वीहीए ओयारिओ। तेसिं च भाउगाणां भगिनी मायाए वीहिं पट्टविआ जहा मच्छे आणेहजं भाउगाणं ते सिझंति, ताए असमावत्तीए सोचेवमच्छओ आंनीओ, चेडीए फालितीए नौलओदिदो, चेडीएचिंतिअं-एस नौलओमम चेव भविस्सइत्ति उच्छंगे कओ, ठविज्जंतो य थेरीए दिवो नाओ a, तीए भणियं-किमेअंतुमे उच्छंगे कयं ?, सावि लोहंगयाण साहै, ताओ दोवि परोप्परंपहयातो, सा थेरी ताए चेडीए तारिसे मम्मप्पएसे आहया जेन तक्खणमेव जीवियाओ ववरोविया, तेहिं तु दारएहि सो कलहवइअरो नाओ, स नौलओ दिट्ठो, थेरी गाढप्पहारा पाणविमुक्का निस्सटुंधरणितले पडिया दिट्ठा, चिंतिअंच नेहीमो सो आयबहुलो a(न)त्थोत्ति । एवं दव्वं अवाय्हेउत्ति॥ लौकिके अप्पाहु: __ "अर्थानामर्जने दुःखमर्जितानांच र्क्स्स्न्ने। आये दु:खं व्यये दुःखं, धिग्द्रव्यं दुःख्व्र्ध्न्म्॥1॥ अपायबहुलं पापं, ये परित्यज्य sNshritaaH। तपोवनं महासत्त्वास्ते धन्यास्ते त्प्स्विन्ः॥2॥" इत्यादि। एताव्त्प्र्कृतोप्योगि। तओ तेसि तमवायं पिच्छिऊण णिव्वेओ जाओ, तओ तं दारियं कस्सइ दाऊण निविण्णकामभोआ पव्वैयत्ति गाथार्थः । / इदानी क्षेत्राद्यपायप्रतिपादनायाहनि.[56] खेतमि अवकमणंदसारवग्गस्स होइ अव्रेन्न्ण्। दीवायणोअकाले भावे म्ण्द्दुक्किआख्वो॥ वृ. तत्र क्षेत्र इति द्वारपरामर्शः, ततश्च क्षेत्रादपाय:क्षेत्रमेव वा तत्कारणात्वादिति । तत्रोदाहरणमपक्रमणम्-apasarpaNaM'dazAravargasya' दशारसमुदायस्य भवति 'अपरेण' अपरत इत्यर्थः भावार्थ: कथानकादवसेयः, तच्च वक्ष्यामः । द्वैपायनश्चकालं द्वेयापन ऋषिः, काल इत्यत्रापी कालादपाय: कालापाय: काल एव वा तत्कारणत्वादिति, अत्रापि भावार्थ: कथानकगम्य एव, तच्च वक्ष्यामः 'भावे मंडुक्तिकाक्षपक' इत्यत्रापि भावादपायो भावपायः स एव वा तत्कारणत्वादिति, अत्रापि च भार्वार्थः कथानकदवसेयः, तच्च वक्ष्याम इति गाथाक्षरार्थः ॥ भावार्थ उच्यते-खित्तापाओदाहरणं दसारा हरिवंसरायाणो एत्थ महई कहा जहा ह्रिव्ण्से। उवओगियं चेव भण्णए, कंसंमि विनिवाइए सावायं खेत्तमेयंतिकाऊण जरासंघरायभएण दसारवग्गो - Page #39 -------------------------------------------------------------------------- ________________ 36 दशवैकालिक - मूलसूत्रं - 1 /-/ 1 महुराओ अवक्कमिऊण बारवई गओत्ति । प्रकृतयोजनां पुनर्नियुक्तिकार एव करिष्यति, किमकाण्ड एव नः प्रयासेन ? / कालावाए उदाहरणं पुण-कण्हपुच्छिएण भगवयाऽरिनेमिना वागरियं - बारसहिं संवच्छरेहिंदीवायणाओ बारवईन- यरीविनासो, उज्जोततराए नगरीए परंपराएण सुणिऊणदीवायणपरिव्यायओ मां नगरिं विणासेहामित्ति कालावधिमण्णओ गमेमित्ति उत्तरावहं गओ, सम्मं कालमाणमयानिऊण य बारसमे चेव - संवच्छरे आगओ, कुमारोहिं खलीकओ, कयनिआणो देवो उववन्नो, तओ य नगरीए अवाओ जाओत्ति, नन्नहा जिनभासियंति भावावाए उदाहरणं खमओ एगो खमओ चेल्लएण समं भिक्खायरियं गओ, तेन तत्थ मंडुकलिया मारिआ, चिल्लएण भणिअं मंडुक्कलिआ तए मारिआ, खवगो भणइ - रे दुट्ठ सेह ! चिरमइआ चेव एसा, ते गआ, पच्छा रत्ति आवस्सए आलोइंताण खमगेन सा मंडुकलिया नालोइया ताहे चिल्लएण भणिअं खमगा ! तं मंडुक्कलियं आलोएहि, खमओ रुट्ठो तस्स चेल्लयस्स खेलमल्लयं घे तूण उद्धाइओ, अंसियालए खंभे आवडिओ वेगेन इंतो, मओ य जाइसिएसु उववन्नो, तओ चैत्ता दिट्ठीविसाणं कुले दिट्ठीविसो सप्पो जाओ, तत्थ य एगेन परिहिंडतेन नगरे रायपुत्तो सप्पेण खइओ, अहितुंडएण विज्जाओ सब्वे सप्पा आवाहिआ, मंडले पवेसिया भणिया-अन्ने सव्वे गच्छंतु, जेन पुण रायपुत्तो खइओ सो अच्छौ, सव्वे गया, एगो ठिओ, सो भणिओ-अहवा विसं वियह अहवा एत्थ अग्गिंमि निवडाहि, सो अ अगंधणो, सप्पाणं किल दो जाईओगंधणा अगंघणा य, ते अगंघणा मानिनो, ताहे सो अग्गिंमि पविट्टो, न य तेन तं वंतं पच्चाइयं, रायपुत्तविमओ, पच्छा रण्णा रुद्वेण घोसावियं रज्जे- जो मम सप्पसीसं आनेइ तस्साहं दीनारं देमि, पच्छा लोगो दीनारलोभेण सप्पे मारेउं आढत्तो, तं च कुलं जत्थ सो खमओ उप्पन्नो तं जाइसरं रति हिंडइ दिवसओ न hi~Dai, मा जीवे दहेहामित्तिकाउं, अन्नया आहितुंडिगेहिं सप्पे मग्गतेहि तिचरेण परिमलेन तस्स खमगसप्पस्स बिलं दिनंति दारे से टिओ, ओसहिओ आवाहेइ, चितेइ-दिट्ठो मे कोवस्स विवाओ, तो जै अहं अभिमुहो निगच्छामि तो दहिदामि, ताहे पुच्छेन आढत्तो निम्फिडिउं, जत्तियं निप्फेडेइ तावैमेव आहिंडओ छिंदेइ, जावसीसं छिन्नं, मओ य, सो सप्पो देवयापरिग्गहिओ, देवयाए स्नो सुमिणए दरिसणं दिनं - जहा मा सप्पे मारेह पुत्तो ते नागकुलाओ उव्वट्टिऊण भविस्सइ, तस्स दारयस्स नागदत्तनाम करेज्जाहि सो अखमगसप्पो मरित्ता तेन पाणपरिच्चाएण तस्सेव रण्णो पुत्तो जाओ, जाए दारए णामं कयं नागदत्तो, खुडुलओ ceva so pavvaio, so a kira तेण तिरियाणुभावेण अतीव छुहालुओ, दोसीणवेलाए चेव आढवेइ भुंजिउं जाव सूरत्थमनवेलं, उवसंतो धम्मसद्धिओ य, तम्मि अ गच्छे चत्तारिखमगा, तंजा - चाउम्मासिओ तिमासिओ दोमासिओ एगमासिओत्ति, रत्ति च देवया वंदिउं आगया, चाउम्मासिओ पढमट्टिओ, तस्स पुरओ तेमासिओ, तस्स पुरओ दोमासिओ, तस्स पुरओ एगमासिओ, ताण य पुरओ खुद्दुओ। सव्वे खमगे अतिक्कमित्ता ताए देवयाए खुडुओ वंदिओ, पच्छा ते खमगा रुट्ठा, निग्गच्छंती अ गहिया चाउम्मासि अखमएण पोत्ते, भणिआ य अनेन कडपूयणि! अम्हे तवस्सिणो न वंदसि, एयं कूरभायणं वंदसित्ति, सा देवया भणइ - अहं भावखमयं वंदामि, न पूआसक्कारपरे मानिओ अवंदामि, पच्छा ते चेल्लयं तेन अमरिसं वहंति, देवया चितेइ मा एए चेल्लयं खरंयेहिति, - Page #40 -------------------------------------------------------------------------- ________________ अध्ययनं -1, उद्देशकः - [नि. 56 ] 37 तो सण्णहिआ चेव अच्छामि, ताहं पडिबोहेहामि, बितिअदिवसे अ चेल्लओ संदिसावेऊण गओ दोसीणस्स, पडिआगसो आलोइत्ता चाउम्मासियखमगं निमंते, तेना पडिग्गहे से निच्छूढं, चेल्लओ भाइ-मिच्छामिदुक्कडं जं तुब्भे मए खेलमल्लओ न पणामिओ, तं तेन उप्पराउ चेव फेडित्ता खेलमल्लए छूढ, एवं जाव तिमासिएणं जाव एगमासिएणं निच्छूढं, तं तेन तहा चेव फेडिअं, अडुयालित्ता लंबणे गिण्हामित्तिकाउं खमएण चेल्लओ बाहं गहिओ, तं तेन तस्स चेल्लगस्स अदीनमनसस्स विसुद्धपरिणामस्स लेस्साहिंविसुज्झमाणीहिंतदावरणिज्जाणं कम्माणं खरण केवलनाणं समुप्पन्नं, ताहे सा देवया भणइ - किह तुब्भे वंदिअव्वा ? जेणेवं कोहाभिभूआ अच्छह, ताहे ते खमगा संवेगमावण्णा मिच्छामिदुक्कडंति, अहो बालो उवसंतचित्तो अम्हेहि पावकम्मेहिं आसाइओ, एवं तेसिपि सुहज्झवसाणेणं केवलनाणं समुप्पन्नं, एवं पसंगओ कहियं कहाण, उवणओ पुन कोहादिगाओ अपसत्थभावाओ दुग्गइए अवाओ त्ति ॥ परलोकचिन्तायां प्रकृतोपयोगितां दर्शयन्नाह - * नि. [57] सिक्ख असिक्ख गाणं संवेगथिरटुयाइ दोण्हंपि । दव्वाईया एवं दंसिज्जते अवाया उ ॥ वृ. 'शिक्षकाशिक्षकयो:' अभिनवप्रव्रजितचिरप्रव्रजितयो: अभिनवप्रव्रजितगृहस्थयोर्वा संवेगस्थैर्यार्थं द्वयोरपि द्रव्याद्या 'एवम्' उक्तेन प्रकारेण वक्ष्यमाणेन वा दर्श्यन्ते अपाया इति, तत्र संवेगो - मोक्ष - सुखाभिलाषः स्थैर्यं पुनः अभ्युपगतापरित्यागः, ततश्च कथं नु नाम दुःखनिबन्धनद्रव्याद्यवगमात्तयोः संवेगस्थैर्ये स्यातां ? द्रव्यादिषु चाप्रतिबन्ध इति गाथार्थः ॥ दविअं कारणगहिअं विर्गिचिअव्वमसिवाइखेत्तं च । बारसहिएस्सकालो कोहाइविवेग भावम्मि । / नि. [ 58 ] वृ . इहोत्सर्ग मुमुक्षुणा द्रव्यमेवाधिकं वस्त्रपात्राद्यन्यद्वा कनकादि न ग्राह्यं, शिक्षकाहिसंदिष्टादिकारणगृहीतमपि तत्परिसमाप्तौ परित्याज्यम्, अत एवाह द्रव्यं कारणगृहीतं, किम् ? 'विकिंचितव्यं' परित्याज्यम्, अनेकैहिकामुष्मिकापायहेतुत्वात्, दुरन्ताग्रहाद्यपाय - हेतुता च मध्यस्थैः स्वधिया भावनीयेति । एवमशिवादिक्षेत्रं च परित्याज्यमिति वर्त्तते, अशिवादि-प्रधानं क्षेत्रमशिवादिक्षेत्रम्, आदिशब्दाद्नोदरताराजद्विष्टादिपरिग्रहः, परित्याज्यं चेदमनेकैहिकामुष्मिकापायसम्भवादिति । तथा द्वादशभिर्वर्षैरेष्यत्कालः, परित्याज्य इति वर्त्तते, तत एवापाय- सम्भवादिति भावना, एतदुक्तं भवति- अशिवादिदुष्ट एष्यत्कालः द्वादशभिर्वर्षैरनागतमेवोज्झितव्यैति, उक्तं च "संवच्छरबारसएण होहिति असिवंति ते तओ निति । सुत्तत्थं कुव्वंता अतिसयमादीहिनाऊण ॥" इत्यादि । - तथा 'क्रोधादिविवेको भाव' इति क्रोधादयोऽप्रशस्तवास्तेषां विवेकः- नरकपातनाद्यपायहेतुत्वात्परित्यागः, भाव इति भावापाये, कार्य इत्ययं गाथार्थः ॥ एवं तावद्वस्तुतश्चरणकरणानुयोगमधिकृत्यापायः प्रदर्शितः, साम्प्रतं द्रव्यानुयोगमधिकृत्य प्रदर्श्यतेदव्वादिएहि निच्चो एगंतेनेव जेसि अप्पा उ । होइ अभावो तेसिं सुहदुहसंसारमोक्खाणं ॥ नि. [ 59 ] - Page #41 -------------------------------------------------------------------------- ________________ 38 दशवैकालिक-मूलसूत्र-1/-/1 वृ.'द्रव्यादिभिः' द्रव्यक्षेत्रकालभावैः नारकत्वविशिष्टक्षेत्रवयोऽवस्थितत्वाप्रसन्नत्वादिभिः 'नित्यः' अविचलितस्वभावः 'एकान्तेनैव' सर्वथैव येषां' वादिनाम् 'आत्मा' जीवः तु शब्दादन्यच्च वस्तु भवतिसंजायते 'अभावः' असंभवः तेषां' वादिनां केषाम्?- 'सुखदुःखसंसार-मोक्षाणाम्' तबाह्लादानुभवरूपंक्षणं सुखम्, तापानुभवरूपंदुःखम्, तिर्यग्ननारकामरभवसंसरण-रूप: संसारः, अष्टप्रकारकर्मबन्धवियोगो मोक्षः, तत्र कथं पुनस्तेषां वादिनां सुखाद्यभावः?, आत्मनोऽप्रच्युतानुत्पन्नस्थिरैकखभावत्वाद्, अन्यथात्वापरिणतेः सदैव नारकत्वादिभावाद्, अपरित्यक्ताप्रसन्नत्वे पूर्वरूपस्य च प्रसन्नत्वेनाभवनाद्, एवं शेषेष्वपि भावनीयम् नि.[60] सुहदुक्खसंपओगो नविज्जइ निच्च्वाय्प्क्ख्ण्मि। एगंतुच्छेअंमि असुहदुक्खविगप्पणमजुत्तं ॥ वृ.सुखदुःखसंप्रयोगः, सम्यक् संगतो वा प्रयोग: संप्रयोग: अकल्पित इत्यर्थः न विद्यते' नास्ति न घटत इत्यर्थः, क्व?-'नित्यवादपक्षे' नित्यवादाभ्युपगमे संप्रयोगो न विद्यते, कल्पितस्तु भवत्येव, यथाऽऽहुनित्यवादिन:-"प्रकृत्युपधानतः पुरुषस्य सुखदुःखे स्तः, स्फटिके रक्ततादिव बुद्धिप्रतिबिम्बाद्वाऽन्ये" इति, कल्पितत्वं चास्य आत्मनस्तत्त्वत एव तथापरिणतिमन्तरेण सुखाद्यभावाद् उपधानसन्निधावप्यन्धोपले रक्ततादिवत्, तदभ्युपगमेचाभ्युपगमक्षतिः, बुद्धिप्रतिबिम्बपक्षेऽप्यविचलितस्यात्मनः सदैवेकस्वभावत्वात् सदैवैकरूपप्रतिबिम्बापत्तेः, स्वभावभेदाभ्युपगमे चानित्यत्वप्रसङ्ग इति । मा भूदनित्यैकान्तग्रह इत्यत आह- 'एकान्तेन' सर्वथा उत्-प्राबल्येन छेदो-विनाशः एकान्तोच्छेदः-निरन्वयो नाश इत्यर्थः, अस्मिश्च किम्? - सुखदुःखयोर्विकल्पनं सुखदुःखविकल्पनम्, 'अयुक्तम्' अघटमानकम्, अयमत्र भावार्थ:एकान्तोच्छेदेऽपि सुखाद्यनुभवितुस्तत्क्षण एवं सर्वथोच्छेदादहेतुकत्वात्तदुत्तरक्षणस्योत्पत्तिरपि नयुज्यते, कुतः पुनस्तद्विकल्पनमिति गाथार्थः । / उक्तोऽपायः, साम्प्रतमुपाय उच्यते-तत्रोपसामीप्येन (आयः) विवक्षतिवस्तुनोऽविकललामहेतुत्वाद्वस्तुनो लाभएवोपायः-अभिलषितवस्त्ववाप्तये व्यापारविशेष इत्यर्थः, असावपि चतुर्विध एव, तथा चाहनि.[61] एमेव चउविगप्पो होइ उवाओऽपि ttthdvbNmi। धातुव्वाओ पढमो नंगलकुलिएहि खेत्तं तु॥ वृ. एवमेव' यथा अपाय:, किम्?-'चतुर्विकल्प:' चतुर्भेद: भवत्युपायोऽपि, तद्यथाद्रव्योपाय: क्षेत्रोपाय: कालोपायः भावोपायश्च, tatra'dravya' इतिद्वारपरामर्श: द्रव्योपायेविचार्येऽधातुर्वाद:' सुवर्णपातनोत्कर्षलक्षणो द्रव्योपाय: 'प्रथम' इति लौकिक:, लोकोत्तरेत्वध्वादौ पटलादिप्रयोगतः प्रासुकोदककरणम्, क्षेत्रोपायस्तु लाङ्गलादिना क्षेत्रोपक्रमणे भवति, अत एवाह-'लाङ्गलकुलिकाभ्यां क्षेत्रम्' उपक्रम्यत इतिगम्यते, ततश्च लाङ्गलकुलिकेतदुपायोलौकिकः, लोकोत्तरस्तु विधिना प्रातरशनाद्यर्थमटनादिना क्षेत्रभावनम्, अन्ये तुयोनिप्राभृतप्रयोगतः काञ्चनपातनोत्कर्षलक्षणमेव सङ्घातप्रयोजनादौ द्रव्योपायं व्याचक्षते, विद्यादिभिश्च दुस्तराध्वतरणलक्षणं क्स्सेत्रोपाय्मिति। अबचप्रथमग्रहणपदार्थोऽतिरिच्यमान इवाभाति, पाठान्तरंवा धाउव्वाओ भणिओऽत्ति अत्र च कथञ्चिदविरोध एवेति गाथार्थः । / नि.[62] कालो अनालियाइहिं होइ भावंमि पंडिओ अभो। Page #42 -------------------------------------------------------------------------- ________________ अध्ययनं -1, उद्देशकः [नि.62] चोरस्स कए नहिं वकुमारिं परिकहेइ ॥ वृ. कालश्च नालिकादिभिः ज्ञायत इति शेषः, नालिका - घटिका आदिशब्दाच्छङ्कादिपरिग्रहः ततश्च नालिकादयः कालोपायो लौकिकः, लोकोत्तरस्तु सूत्रपरावर्त्तनादिभिस्तथा भवति, 'भावे' चेति द्वारपरामर्शत्वाद्भावोपाये विचार्ये निर्देशनं, क इत्याह- 'पण्डितो' विद्वान 'अभय: ' अभयकुमारस्तथा चाह-चौरनिमित्तं नर्त्तक्यां वड्ड, कुमारी, किम् ?, त्रिकालगोचरसूत्रप्रदर्शनार्थमाह- परिकथयति, ततश्च यथा तेनोपायतश्चौरभावो विज्ञातः एवं शिक्षकादीनां तेन तेन विधिनोपायत एव भावो ज्ञातव्य इति गाथार्थः ॥ 39 नवरं भावोवाए उदाहरणं - रायगिहंनाम नयरं, तत्थ सेणिओ राया, सो भज्जाए भणिओ जहा मम एगखंभं पासायं करेहि, तेन वड्डुइणो आनत्ता, गया कट्ठच्छिंदगा, तेहि अडवीए सलक्खणो सरलो महैमहालओ दुमो दिट्ठो, धूवो दिनं, जेनेस परिग्गहिओ रुक्खो सो दरिसावेउ अप्पाणं, तो णं ण छिंदामोति, अहन देइदरिसावं तो छिंदामोत्ति, ताहे तेन रुक्खवासिणा वाणमंतरेण अभयस्स दरिसावो दिनो, अहं रत्रो एगंखंभं पासायं करेमि सव्वौयं च आरामं करेमि सव्ववणजाइउवेयं, मा छिंदहत्ति, एवं तेन कओ पासाओ । अन्नया एगाए मायंगीए अकाले अंबयाणि गहिआणि, पुणो अ उन्नमणीए उन्नामियं, पभाए रन्ना दिट्टं, पयं न दीसइ, को एस मनुसो अतिगओ, ? जस्स एसा एरिसी सत्तित्ति सो मम अंतौरंपि धरिसेहित्तिकाउं अभयं सद्दावेऊण भणइ-सत्तरत्तस्स अभ्यंतरे जै चोरं नासि तो नत्थि ते जीविअं । - ताहे अभओ गवेसिउं आढत्तो, नवरंएगंमि पएसे गोज्जो रमिउकामो, मिलिओ लोगो, तत्थ गंतुं अभओ भगति - जाव गोज्जो मंडेर्3a अप्पाणं ताव ममेगं अक्खाणगं सुणेह जहा कर्हिपि नयरे एगो दरिसिट्ठी परिवसति, तस्स धूया वुढकुमारी अईव कयत्थिउमादत्ता, तीए सो भणिओ-मा मई कुमारिविनासेहि, तवावि भयणीभाणिज्जीओ अत्थि, तेन भणिआ-एक्काए ववत्थाए मुयामि, जै नवरं जम्मि दिवसे परिणेज्जसि तद्दिवसं चेव भत्तारेण अणुग्घाडिया समाणी मम सयासं एहिसि तो मुयामि, तीए भणिओ एवं हवउत्ति, तेन विसज्जिआ अन्नया परिणीआ, जाहे अपवरके पवेसिआ ताहे भत्तारस्स सब्भावं कहेइ, विसज्जिया वच्चै, पट्ठिया आरामं, अंतरा अ चोरोहिंगहिया, तेसिंपि सब्भावो कहिओ, मुक्का, गच्छंतीए अंतरा रक्खसो दिलो, जो छण्हं मासाणं आहारेइ, तेन गहिया, कहिए मुक्का, गया आरामियसगासं, तेन दिट्ठा, सो संभंतो भाइ-कहमागयासि ?, ताए भणिअंमया कओ सोपुव्विं समओ, सो भणइ - कहं भत्तारेण मुक्का ?, ताहे तस्स तं सव्वं कहिअं, अहो सच्चपन्ना एसा महिलत्ति, एत्तिएहिं मुक्का किहाहं दुहामित्ति तेन विमुक्का, पडियंती अ गया सव्वेसि तेसि मज्झेणं, आगता तेहि सव्वेहिं मुक्का, भत्तारसगासं अण्हसमग्गा ग्या। ताहे अभओ तं जनं पुच्छइ - अक्खह एत्थ केन दुक्करं कथं ?, ताहे इस्सालुया भांतिभत्तारेणं, छुहालुया भणंति-रक्खसेणं, पारदारिया भणंति-मालागारेणं हरिएसेण भणिअं - चोरेहिं, पच्छा सो गहिओ, जहा एस चोरोति । एतावत्प्रकृतोपयोगि । जहा अभएन तस्स चोरस्स उवाएण भावो नाओ एवमिहवि सेहाणमुवट्ठायंतयाणं उवाएण गीअत्थेण विपरिणामादिणा भावो जाणिअव्वोत्ति, किं एए पव्वावणिज्जा नवत्ति, पव्वाविएसुवि तेसु मुंडावणाइसु एमेव विभासा, यदुक्तम्- "पव्वाविओ सियत्ति अ मुंडावेडं न कप्पइ" इत्यादि । कहाणयसंहारो पुन- चोरो Page #43 -------------------------------------------------------------------------- ________________ दशवैकालिक-मूलसूत्र-1/-/1 सेणिमारेमि, देमित्ति अब्भुवगए आसणे ट्ठिओ पढई, न ठाई, राया भणई-किं न ठाई?, ताहेतं मायंगोभणइ-जहाअविनएणं पढसि, अहं भूमीए तुम आसने, नीयतरेउवविट्ठो, ठियातो सिद्धाओ य्विज्जाओत्ति। कृतं प्र्स्न्ग्गेन्। एवं तावल्लौकिकमाक्षिप्तं चरणकरणानुयोगं चाधिकृत्योक्ता द्रव्योपायादयः, साम्प्रतं द्रव्यानुयोगमधिकृत्य प्रदर्श्यन्त इति। तत्राप्युपायदर्शनतो नित्यानित्यैकान्तवादयोः सुखादिव्यवहाराभावप्रसङ्गेन तथा प्रत्यक्षगोचरातिक्रान्तेश्च वस्तुत आत्माभाव एवेति मा भूच्छिष्यकाणां मतिविभ्रमोऽत उपायत एवात्मास्तित्वमभिधातुकाम आहनि.[63] एवं तुइहं आया पच्चक्खं अनुवलब्भमाणोऽवि! सुहदुक्खमाइएहिं गिज्झइ हेऊहिं अत्थिति। वृ.एवमेव यथा धातुवादादिभिर्द्रव्यादि इह' asmi~lloke 'आत्मा' जीवः 'प्रत्यक्ष' मिति तृतीयार्थे द्वितीया प्रत्यक्षेण अनुपलभ्यमानोऽपि' अदृश्यमानोऽपि 'सुखदुःखादिभिः' आदिशब्दात् संसारपरिग्रहो गृह्यते 'हेतुभिः' युक्तिभिः 'अस्ति' विद्यत इति-एवं गृह्यते, तथाहिसुखदुःखानां धर्मत्वाद्धर्मस्य चावश्यमनुरूपेण धर्मिणा भवितव्यं, न च भूतसमुदायमात्र एव देहोऽस्यानुरूपो धर्मी, तस्याचेतनत्वात् सुखादीनांच चेत्न्त्वादिति। नि.[64] जह va'ssAo हत्थिं गामा नगरंतु पाउसा सरयं । ओदइयाऊवसमंसंकंति devdttss॥ va.यथा वेऽत्ति प्रकारान्तरदर्शने 'अश्वात्' घोटकात् 'हस्तिनं' गजं ग्रामात् नगरंतु प्रावृषः शरदं प्रावृट्कालाच्छरत्कालमित्यर्थः, औदयिकाद्भावाद् 'upazama'mityaupazamikaM 'संक्रान्तिः' संक्रमणं संक्रान्तिः कस्य?-देवदत्तस्य, प्रत्यक्षेणेति shessH॥ नि.[65] एवं सौजीवस्सविदव्वाईसंकमं पडुच्चा उ अत्थित्तं साहिज्जइ पच्चक्खेणं प्रोक्ख्ण्पि॥ वृ. एवं' यथा देवदत्तस्य तथा, किम्? - 'सत्तो' विद्यमानस्य जीवस्यापिद्रव्यादिषुसंक्रमः, आदिशब्दात् क्षेत्रकालभावपरिग्रह:, तं 'प्रतीत्य' आश्रित्य 'अस्तित्वं' विद्यमानत्वं 'साध्यते' अव्स्थाप्य्ते। आहसतोऽस्तित्वसाधनयुक्तम्, न, अव्युत्पन्नविप्रतिपन्नविषयत्वात् साधनस्य, 'प्रत्यक्षेण' अश्वादिसंक्रमेण, सर्वथा साक्षात्परिच्छित्तिमङ्गीयकृत्य परोक्षमपि' अप्रत्यक्षमपि, अवग्रहादिस्वसंवेदनतो लेशतस्तु प्रत्यक्षमेवैतत्, एतदुक्तं भवति-यथा अश्वादिराङ्कार्तिन देवदत्ताख्यं धर्मिणमतिरिच्य वर्त्तते, एवमियमप्यौदारिकाद्वैक्रिये तिर्यरलोकादूर्ध्वलोके परिमितवर्षायुष्कपर्यापादपरिमितवर्षायुष्कपर्याये चारित्रभावादविरत-भावे च संक्रान्तिन जीवाख्यं धर्मिणमन्तरेणोपपद्यत इति वृद्धाव्याच्क्स्स्ते। अन्ये तु द्वितीय-गाथापश्चाद्धं पाठान्तरतोऽन्यथा व्याचक्षते-तत्रायमभिसम्बन्धः,-'एवं तु इहं आये' त्यादि-गाथयोपायत एवात्मास्तित्वमभिधायाधुनोपायत एव सुखदुःखादिभावसङ्गतिनिमित्तं नित्यानित्यैकान्तपक्षव्यवच्छेदेनात्मानं परिणामिनमभिधित्सुराह-'jahava'ssAo' गाथाव्याख्या पूर्व्व्त्॥ नि.[66] एवं सौजीवस्सविदव्वाईसंकमं प्द्दुच्चाउ। परिणामो साहिज्जइ पच्चक्खेणं प्रोक्खेवि॥ Page #44 -------------------------------------------------------------------------- ________________ 41 अध्ययनं-1, उद्देशकः - [नि.66] वृ.पूर्वार्द्ध पूर्ववत्, पश्चाद्धंभावना पुनरियम्-न होकान्तनित्यानित्यपक्षयोर्दष्टाऽपि द्रव्यादिसंक्रान्तिर्देवदत्तस्य युज्यते इत्यतस्तद्भावान्यथानुपपत्त्यैव परिणामसिद्धेरिति । "नार्थान्तरगमो यस्मात्, सर्वथैवन चाग्म्ः। परिणामप्रमासिद्ध, इष्टश्च खलु पण्डितैः ॥ 1॥ घटमौलिसुवर्णार्थी, naashotpaadsthitissvym| शोकप्रमोदमाध्यस्थ्य, जनो याति shetukm॥2॥ पयोव्रतो नदध्यत्ति, नपयोऽत्ति द्धिव्र्त्ः। अगोरसवतो नोभे, तस्माद्वस्तु त्र्यात्म्क्म्॥3॥" इति गाथाद्व्यार्थ्ः॥ उक्तमुपायद्वारमधुना स्थापनाद्वारमभिधित्सुराहनि.[67] ठवणाकम्मं एक्कं दिटुंतो तत्थ पोण्द्द्रीअण्तु। अहवाऽवि सन्नढक्कणहिंगुसिवकयं उदाह्र्न्न्ण्॥ 7.स्थाप्यते इति स्थापना तया तस्यास्तस्यां वा कर्म-सम्यगभीष्टार्थप्ररूपणलक्षणा क्रिया स्थापनाकर्म, 'eka'miti तज्जात्यपेक्षया दृष्टान्तो' निदर्शनं 'तत्र' स्थापनाकर्मणि 'पौण्डरोकं तु' तुशब्दात्तथाभूतमन्यच्च, तथा चपौण्डरीकाध्ययने पौण्डरीकं प्ररूप्य प्रक्रिययैवान्यमतनिरासेन स्वमतं स्थापितमिति, अथवेत्यादि पश्चार्द्ध सुगमम्, लौकिकं चेदमिति गाथाक्स्स्रार्थ्ः॥ भावार्थस्तु कथानकादवसेयः, तच्चेदम्-जहा एगम्मि नगरे एगो मालायारो सण्णाइओ करंडे पुप्फे घेत्तूण वीहीए एइ, सो अईव अच्चइओ, ताहे तेन सिग्धं वोसिरिऊणं सा पुष्फपिडिगा तस्सेव उवरि पल्हत्थिया, ताहे लोओ पुच्छइ-किमेयंति?, जेणित्थ पुष्पाणि छड्डेसित्ति, ताहे सो भणइ-अहं आलोविओ, एत्थ हिंगुसिवो नाम, एतं तं वाणमंतरं हिंगुसिवं नाम उप्पन्न, लोएण परिग्गहियं, पूया से जाया, खाइगयं अज्जवितं पाडलिपुते हिंगुसिवं नाम vaannmNtrN। एवं जै किंचि उड्डाहं पावयणीयं कयं होज्जा केनवि पमाएण ताहे तहा पच्छाएयव्वं जहा पच्चुन्नं पवयणुब्भावना ह्वि। ___ "संजाए उड्डाहे जह गिरिसिद्धेहि कुस्ल्वृद्धीहिण्। लोयस्स धम्मसद्धा पवयणवण्णेण सुत्त्त्त्क्या॥1॥" एवं तावच्चरणकरणानुयोगं लोकं चाधिकृत्य स्थापनाकर्म प्रतिपादितम्, अधुना द्रव्यानुयोगमधिकृत्योपदर्शयन्नाहनि.[68] सव्वभिचारं हेतुं सहसा वोत्तुं तमेव अन्नेहि। उववूहै सप्पसरंसामत्थं ca'ppaNo नाउण्॥ वृ. सह व्यभिचारेण वर्त्तत इति सव्यभिचारस्तं 'हेतु' साध्यधर्मान्वयादिलक्षणं 'सहसा' तत्क्षणमेव 'वोत्तुं' अभिधाय 'तमेव' हेतुम् अन्यैः' hetubhireva'upabRhaMte' समर्थयति सवसरम्' अनेकधा स्फारयन् 'सामर्थ्य' प्रज्ञाबलम्, चशब्दो भिन्नक्रमः 'आत्मनश्च' स्वस्य च 'ज्ञात्वा' विज्ञाय, चशब्दात्परस्य चेति गाथार्थ्ः॥ भावार्थस्त्च्यम्-द्रव्यास्तिकाद्यनेकनयसङ्कलप्रवचनज्ञेन साधुना तत्स्थापनायनयान्तरमतापेक्षया सव्यभिचार हेतुमभिधाय प्रतिपक्षनयमतानुसारतः तथा समर्थनीयः यथा सम्यगनेकान्तवादप्रतिपत्तिर्भवतीति । आह-उदाहरणभेदस्थापना Page #45 -------------------------------------------------------------------------- ________________ दशवैकालिक-मूलसूत्र-1/-/1 धिकारचिन्तायां सव्यभिचारहेत्वभिधानं किमर्थमिति?, उच्यते, तदाश्रयेण भूयसामुदाहरणानां प्रवृत्तेः, तदन्वितं चोदाहरणमपि प्राय इति ज्ञापनार्थम्, अलं प्र्स्न्ग्गेन्|अभिहित्ण् स्थापनाकर्मद्वारम्, अधुना प्रत्युत्पन्नविनाशद्वारमभिधातुकाम आहनि.[69] होति पडुप्पन्नविनासणंमि गंधव्विया उदाह्र्न्न्ण्। सीसोऽवि कत्थवि जै अज्झोवज्जिज्ज तो गुरुणा । / वृ.भवन्ति प्रत्युत्पन्नविनाशने विचार्ये गान्धर्विका उदाहरणं लौकिकमिति । तत्र प्रत्युत्पन्नस्य वस्तुनो विनाशनं प्रत्युत्पन्नविनाशनं तस्मिन्निति स्मास्ः। गान्धर्विका उदाहरणमिति यदुक्तं तदिदम्-जहा एगम्मि नगरेएगो वाणियओ, तस्स बहुयाओ भयणीओ भाइणिज्जा भाउज्जायाओ य, तस्स घरसमीवे राउलिया गंधब्विया संगीयं करेंति दिवसस्स तिन्नि वारे, ताओ वणियमहिलाओ तेन संगीयसद्देणतेसुगंधव्विएसु अज्झोववन्नाओ किंचि कम्मादानं न करेंति, पच्छा तेन वाणियएण चिंतियं-जहा विणट्ठा एयाओत्ति, को उवाओ होज्जा? जहा न विनस्संतित्तिकाउंमित्तस्स कहियं, तेन भण्णइ-अप्पणो घरसमीवे वाणमंतरं करावेहि, तेन कयं, ताहे पाडहियाणं रूवए दाउं वायोवेइ, जाहे गंधव्विया संगीययं आढवेंति ताहे ते पाडहिया पडहे दिति वंसादिणो य फुसंति गायति य, ताहे तेसिं गंधव्वियाणं विग्धो जाओ, पडहसद्देण य न सुब्वै गीयसद्दो, तओ ते राउले उवट्ठिया, वाणिओ सद्दाविओ, कि विग्धं करेसित्ति? भणइ-मम घरे देवो, अहं तस्स तिनि वेला पडहे दवावेमि, ताहे ते भणियाजहा अन्नत्थ आयह, कि देवस्स दिवे दिवे अंतराइयं कज्जइ? एवं आयरिएणवि सीसेसु अगारीसु अज्झोबवज्जमाणेसु तारिसो उवाओकायव्वोजहा तेसिं दोसस्स तस्स निवारणा हवै, मा ते चिंतादिएहिं नरयपडणादिए अवाए पावेहिति, उक्तं च "चित्तेइ दट्टमिच्छइ दीहं नीससइ तह जरो दाहो। भत्तारोयगमुच्छा उम्मत्तोन याणई मरणं।1॥ पढमे सोयई वेगे दुटुंतंगच्छई बीइय्वेगे। नीससइ तैयवेगे आरुहै जरो चउत्थंमि । / 2 / / डज्झइ पंचमवेगे छठे भत्तं न रोयए वेगे। सत्तमियंमि य मुच्छा अट्ठमए होइ उम्म्त्तो॥3॥ नवमेन याणइ किंचिदसमे पाणेहिंमुच्चै म्नूसो। एएसिमवाणाणं सीसेक्ख्ण्तिआय्रिया॥4॥ परलोइया अवाया भग्गपइण्णा पडंति न्रेसु। ण लहंति पुणो बोहि हिंडंति य भवसमुइंमि । / 5 ॥ " अमुमेवार्थं चेतस्यारोप्याह-'शिष्योऽपि' विनयोऽपि क्वचित् विलयादौ 'यदी' त्यभ्युपगमदर्शने 'अभ्युपपद्येत' अभिष्वङ्गः कुर्यादित्यर्थ: ततो 'गुरुणा' आचार्येण, किम्?-गाथानि.[70] वारेयव्यूवाएण जिवावाऊलिओव्देज्जाहि। सव्वेऽवि नत्थि भावा किं पुन जीवो स्वोत्त्व्चो॥ वृ. वारयितव्यो' निषेद्धव्यः, किं यथाकथञ्चित् ? नेत्याह-'उपायेन' प्रवचन-प्रतिपा Page #46 -------------------------------------------------------------------------- ________________ अध्ययनं-1, उद्देशकः - [नि.70] दितेन, यथाऽसौ साम्यग्वर्त्तत इति भावार्थः । एवं तावल्लौकिकं चरणकरणानुयोगं चाधिकृत्य व्याख्यातं प्रत्युत्यपन्नविनाशद्वारम्, अधुना द्रव्यानुयोगमधिकृत्याह-यदिवा 'वातलिको नास्तिको वदेत, किं?-'सर्वेऽपि' घटपटादयः 'natthi'tti प्राकृतशैल्या न सन्ति 'भावाः' पदार्थाः किं पुनर्जीवः?, सुतरां नास्तीत्यभिप्रायः, 'स वक्तव्यः' सोऽभिधाताव्यः, किमित्याहनि.[71] जंभणसि नत्थि भावा वयणमिणं अत्थि नत्थि? जह अत्थि। एव पइन्नाहानी असओ नुनिसेहए को नु!॥ वृ.'यद्भणसि' yadbravISi'na सन्ति भावा' नविद्यन्ते पदार्था इति, वचनमिदं' भावप्रतिषेधक मस्ति नास्तीति विकल्पौ?, किं चातो?, यद्यस्ति एवं प्रतिज्ञाहानिः, प्रतिषेधवचनस्यापि भावत्वात, तस्य च सत्त्वादिति भावार्थः, द्वितीयं विकल्पमधिकृत्याह-'असनो nu'tti अथासनिषेधते को नु?, निषेधवचनस्यैवासत्त्वादित्यमभिप्राय इति गाथात्र्यार्थ्ः॥ यदुक्तम्- 'किं पुनर्जीवः' इत्यत्रापि प्रत्युत्पन्नविनाशमधिकृत्याहनि.[721 नोयविवक्खापुवो सद्दोऽजीवुब्भवोत्ति न य्सावि। जमजीवस्स उसिद्धो पडिसेहधणीओ तो जीवो॥ वृ.चशब्दस्यैवकारार्थत्वेनावधारणार्थत्वात् 'नच' नैव विवक्षापूर्वो' विवक्षाकारणाः इच्छाहेतुरित्यर्थः, 'शब्दो' ध्वनि: अजीवोद्भवः' अजीवप्रभव इत्यर्थः, विवक्षापूर्वकश्च जीवनिषेधक: शब्द इती, मा भूद्विवक्षाया एव जीवधर्मत्वासिद्धिरित्यत आह-'न च' नैव 'सापि' विवक्षा 'यद' यस्मात् kAraNAda'ajIvasyata' अजीवस्यैव, घटादिष्वदर्शनात, किन्तु मनस्त्व-परिणता(त्य)न्विततत्तद्रव्यसाचिव्यतो जीवस्यैव, यतश्चैवमतः 'सिद्धः' प्रतिष्ठित: 'प्रतिषेधध्वनेः' नास्ति जीव इति प्रतिषेधशब्दादेवेत्यर्थः, ततः तस्मात् 'जीव' आत्मेति, अत्र बहुवक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयादिति गाथार्थः । / व्याख्यातं प्रत्युत्पन्नविनाशद्वार, तदन्वाख्यानाच्चोदाहरणमिति मूलद्वारम्, अधुना तद्देशद्वारवयवार्थमभिधित्सुराहनि.[73] आहरणं तद्देसे चौहा अनुसट्टितह उवाल्ण्भो। पुच्छा निस्सावयणं होइ सुभ्द्दाऽनुस्त्त्त्थीए॥ वृ.उदाहरणमिति पूर्ववद्, उपलक्षणं चेदमत्र, तथा चाह-तस्य देशस्तद्देश उदाहरण-देश इत्यर्थः, अयं 'चतुद्धी' चतुष्प्रकारः, तदेव चतुष्प्रकारत्वमुपदर्शयति-अनुशासनमनुशास्तिःसद्गुणोत्कीर्तनेनोपबृंहणमीत्यर्थः, तथोपालम्भनमुपालम्भः-भङ्गयैव विचित्र भणनमित्यर्थः, पृच्छा-प्रश्नः किं कथं केनेत्यादि, निश्रावचनम्-एकं कञ्चन निश्राभूतं कृत्वा य विचित्रोक्तिरसौ nishraavcnmiti। तत्र भवति सुभद्रा नाम श्राविकोदाहरणम्, क्व्?-anushaastaaviti| तत्थ अनुसट्ठीए सुभद्दा उदाहरणं-चंपाए नयरीए जिनदत्तस्स सुसावगस्स सुभद्दा नाम धूया, सा अईव रूववई सा य तच्चनियौवासएण दिट्ठा, सो ताए अज्झोवक्त्रो, तं मग्गई, सावगो भणइ-नाहं मिच्छादिट्ठिस्स धूयं देमि, पच्छा सोसाहूणा समीवं गओ धम्मो य अनेन पुच्छिओ, कहिओ साहहिं, ताहे कवडसावयधम्म पगाहिओ, तत्थ य से सब्भावेणं चेव उवगओ धम्मो, ताहे तेन साहूणं सब्भावो कहिओ, जहा मए कवडेणं दारियाए कए, णं नायं जहा कवडेणं कज्जहित्ति, अन्नमियाणि देह मे अनुव्वयाई, लोगे स पयासो सावओ जाओ, तओ काले गए Page #47 -------------------------------------------------------------------------- ________________ 44 दशवैकालिक-मूलसूत्र-1/-/1 वरया मालया पट्ठवेइ, ताहे तेन जिनदत्तेन सावओत्तिकाऊण सुभद्दा दिन्ना, पाणिग्गहणं वत्तं, अन्नया सो भणइ-दारियं घरं नेमि, ताहे तं सावओ भणइ-तं सव्वंउवासयकूलं, एसा तं नाणुवत्तिहिति,पच्छा छोभयं वा लभेज्जत्ति, निब्बंधे विसज्जिया, नेऊण जुगयं घरं कयं, सासूनणंदाओ पउट्ठाओ भिक्खूण भत्ति न करेइत्ति, अन्नया ताहि सुभद्दाए भत्तारस्स अक्खायंएसा य से अवडेहि समं संसत्ता, सावओ न सद्देहेइ, अन्नया खमगस्स भिक्खागयस्स अच्छिमि कणुओ पविट्ठो, सुभद्दाए जिब्भाए सो किणुओ फडिओ, सुभद्दाए चीणपिढेण तिलओ कओ, सो अ खमगस्स निलाडे लगगो, उवासियाहिंसावयस्स दरिसिओ, सावएण पत्तीयं, न तहा अनुयत्तै, सुभद्दा चिंतेइ-किं अच्छेरयं? जं अहं गिहत्थी छोभगंलभामि, जंपवयणस्स उड्डाहो एयं मे दुक्खइत्ति, सा रत्ति काउस्सग्गेण ठिया, देवो आगओ, संदिसाहि किं करेमि?, सा भणइ-एअं मे अयसं पमज्जाहित्ति, देवो भणइ-एवं हवौ, अहमेयस्स नगरस्स चत्तारिदाराई ठवेहामि, घोसणयं च घोसेहामित्ति, जहा-जा पइव्वया होइ सा एयाणि दाराणि उग्घाडेहिति, तत्थ तुमं चेव ऐगा उग्घाडेसी तानि य कवाडाणि, सयणस्स पच्चयनिमित्तं चालनीए उदगं छोदण दरिसिज्जासि, तओ चालणी फुसियमवि न गिलिहिति, एवं आसासेऊण निग्गओ देवो, नयरदाराणि अनेन ठवियाणी, नायरजनो य अद्दन्नो, इओ य आगासे वाया नागरजना मा निरत्थयं किलिस्सह, जा सीलवई चालणीए छुढं उदगंन गिलति सा तेन उदगेन दारं अच्छोडेइ, तओ दारं उग्घाडज्जिस्सत्ति', तत्थ बहुयाओसेट्ठिसत्थवाहादीणं धूयसुणहाओ नसक्कंति पलयंपि लहिउं, ताहे सुभद्दा सयणं आपुच्छइ, अविसज्जंताण य चालणीए उदयं छोण तेसिं पाडिहेरं दरिसेइ, तओ विसज्जिया, उवासिआओ एवं चितिउमाढत्ताओ-जहा एसा समणडपिलेहिया उग्घाडेहिति, ताए चालणीए उदयं छूढं, न गिलैत्ति पिच्छित्ता विसन्नाओ, तओ महाजनेन सक्कारिजंती तं दारसमीवं गया, अरहंताणं नमोकाऊण उदएण अच्छोडिया कवाडा,महया सद्देणं कोंकारवं करेमाणा तिन्निवि गोपरदारा उग्घाडिया, उत्तरदारंचालणिणाणिएणं अच्छोडेऊण भणइ-जा मया सरिसी सीलवई होहिति सा एवं दारकउग्घाडेहिति, तं अज्जवि ढक्कियं चेव अच्छइ, पच्छा नायरजनेन साहुकारो कओ-अहो महासइत्ति, अहो जयै ध्म्मोत्ति। एवं लोइयं, चरणकरणानुओगंपुन पडुच्च वेयावच्चादिसु अनुसासियव्वा, उज्जुत्ता अनुज्जुत्ता यसंठवेयव्वा जहा सीलवंताणं इह लोए एरिसं फ्ल्मिति। अमुमेवार्थमुपदर्शयत्राहनि.[74] साहुक्कारपुरोगंजह सा अनुसासिया पुर्ज्ञ्नेन्न्ण्। वेवावच्चाईसुविएवजयंते नुवोहेज्जा॥ वृ.साधुकारपुरःसरंयथा सुभद्रा अनुशासिता' सद्गुणोत्कीर्तनेनोपबृंहिता, केन?-'पुरजनेन' नागरिकलोकेन, वैयावृत्त्यादिष्वपि-आदिशब्दात् स्वाध्यायादिपरिग्रहः, 'एवं यथा सा सुभद्रा 'यतमानान्' उद्यभवतः, किम्?-उपद्व्हयेत्, सद्गुणोत्कीर्तनेन तत्परिणामवृद्धि कुर्यात्, यथा "भरहेणविपुव्वभवे वेयावच्चं कयं सुविहियान्न्ण्। सोतस्स फलविवागेन आसी भरहाहिवो राया||।1॥ भुंजित्तुं भरहवासंसामण्णमनुत्तरं अनुच्रित्ता। अट्ठविहकम्ममुक्को भरहनरिंदो गओ सिद्धिं ॥ " Page #48 -------------------------------------------------------------------------- ________________ अध्ययनं -1, उद्देशकः [नि. 74] 45 इति गाथार्थः । उदाहरणदेशता पुरस्योदाहृतैकदेशस्यैवोपयोगित्वात्तेनैव चोपसंहारात्, तथा च अप्रमादवद्भिः साधूनां कणुकापनयनादि कर्त्तव्यमिति विहायानुशास्त्योपसंहारमहा, वैयावृत्त्यादिष्वपि देशेनैवोपसंहारः, गुणान्तररहितस्य भरतादेर्निश्चयेन तदकरणादिति भावनीयमिति, एवं तावलौकिकं चरणकरणानुयोगं चाधिकृत्योक्तं तद्देशद्वारे अनुशास्तिद्वारम् अधुना द्रव्यानुयोगमधिकृत्य दर्शयति नि. [ 75 ] जेसिपि अस्थि वत्तव्वा तेऽवि अम्हवि स अस्थि । किंतु अकत्ता नभै वेययै जेन सुहदुक्खं । वृ. ' येषामपि' द्रव्यास्तिकादिनयमतावलम्बिनां तन्नान्तरीयाणां किम् ? -'अस्ति' विद्यते 'आत्मा' जीवः वक्तव्या: 'तेऽपि' तन्नान्तरीयाः, साध्वेतत् अस्माकमप्यस्ति सः, तदभावे सर्वक्रियावैकल्यात्, किन्तु 'अकर्त्ता न भवति' सुकृतदुष्कृतानां कर्मणामकर्त्ता न भवतिअनिष्पादको न भवति, किन्तु ? कर्तेव, अत्रैवोपपत्तिमाह- 'वेदयते' अनुभवति 'येन' कारणेन, किम् ?'सुखदुःख' सुकृतदुष्कृतकर्मफलमिति भावः ॥ न चाकर्तुरात्मनस्तदनुभावो युज्यते, अतिप्रसङ्गात्, मुक्तानामपि सांसारिक सुखदः खवेदनाऽऽपत्तेः, अकर्तृत्वाविशेषात् प्रकृत्यादिवियोगस्याप्यनाधेयातिशयमेकान्तेनाकर्त्तारमात्मानं प्रत्यकिञ्चित्करत्वाद्, अलं विस्तरेणेति - गाथार्थः । उदाहरण देशता त्वत्राप्युदाहृतस्यैकदेशेनैवोपसंहारात् तत्रेव चासंप्रतिपत्तौ समर्थनाय निदर्शनाभिधानादिति । गतमनुशास्तिद्देशद्वारम् अधुनोपालम्भद्वारविवक्षयाऽऽहउवलम्भम्मि मिगावै नाहियवाईवि एव वत्तव्वो । नत्थित्ति कुविन्नाणं आयाऽभावे सइ अजुत्तं ॥ नि. [ 76 ] वृ.उपालम्भे प्रतिपाद्ये मृगाव्तिदेव्युदाह्र्न्न्म्। एयं च जहा आवस्सए दव्वपरंपराए भणियं तहेव दट्ठव्वं, जाव पव्वैया अज्जचंदनाए सिस्सिणी दिन्ना । अन्नया भगवं विहरमाणो कोसंबीए समोसरिओ, चंदादिच्चा सविमानेहि वंदिउं आगया, चउपोरसीयं समोसरणं काउं अत्थमणकाले पडिगया, तओ मिगावई संभंता, अयि ! वियालीकयंति भणिऊणं साहुणीसहिया जाव अज्जचंदणासगासं गया, ताव य अंधयारयं जायं, अज्जचंदनापमुहाहिं साहुणीणं ताव पडिक्कतं, ताहे सा मिगावई अज्जा अज्जचंदणाए उवालब्भइ, जहा एवं नाम तुमं उत्तमकुलप्पसूया होइऊण एवं करेसि ?, अहो न लट्ठयं, ताहे पर्णामिऊण पाएसु पडिया, परमेण विणएण खामेइ, खमहमे एगमवराहं, नामं पुणो एवं करेहामित्ति । अज्जचंदना य किल तंमि समए संथारोवगया पसुत्ता, इयरीए वि परमसंवेगगयाए केवलनाणं समुप्पन्नं, परमं च अंधयारं वट्टै, सप्पो य तेनंतरेन आगच्छइ, पव्वत्तिनीए य हत्थो लंबमाणो तीए उप्पाडिओ, पडिबुद्धा य अज्जचंदना, पुच्छियाकिमेयं ?, सा भणइ - दीहजाइओ, कहं तुमं जाणसि ? किं कोइ अति-सओ ? आमंति, पडिवाइ अप्पडिवाइति पुच्छिया सा भाइ अप्पडिवाइत्ति, तओ खमिया । 1 लोगलोगुत्तरसाहरणमेयं । एवं पमायंतो सीसो उवालंभेयव्वोत्ति । उदाहरणदेशता पूर्ववयोजनीयेति । एवं तावच्चरणकरणानुयोगमधिकृत्य जीवनास्तित्वप्रतिपाद इत्यर्थः एवं 'वक्तव्यः' अभिधातव्यः - 'नास्ति' न विद्यते, कः ? प्रकरणाज्जीव इति, एवंभूतं 'कुविज्ञानं' जीवसत्ताप्रतिषेधावभासीत्यर्थः, आत्माऽभावेसति न युक्तम्, आत्मधर्मत्वाद् ज्ञानस्येति भावना, Page #49 -------------------------------------------------------------------------- ________________ दशवैकालिक-मूलसूत्र-1/-/1 भूतधर्मता पुनरस्य धर्म्यननुरूपत्वादेव न युक्ता, तत्समुदायकार्यताऽपि प्रत्येकं भावाभावविकल्प-द्वारेण तिरस्कर्त्तव्येति गाथार्थः ॥ अमुवोवार्थं समर्थयत्राहनि.[77] अथित्ति जा वियका अहवा निस्थित्ति ज्ण्कुविन्नान्न्ण्। अच्छताभावे पोग्गलस्स एयं cianjttN। vR.asti जीव इति एवंभूता या वितर्काऽथवा 'नास्ति' न विद्यत इति एवंभूतं यत्कुविज्ञानं लोकोत्तरापकारि अत्यन्ताभावे पुद्गलस्य' जीवस्य 'इदमेव न युक्तम्' इदमेवान्याय्यं । भावना पूर्ववदिति गाथार्थः । / अधुना शेषद्वारद्धयं व्याचिख्यासुराहनि.[78] पुच्छाएकोणिओखलु निस्साव्य्न्न्ण्मिगोय्म्स्सामी। नाहियवाइं पुच्छे जीवस्थित्तं anicchNtN। vR.'पृच्छायां' प्रश्न इत्यर्थः, 'कोणिक:' श्रेणिकपुत्रः ख्लूदाह्र्न्न्म्। जहातेन सामी पुच्छिओचक्कवट्टिणो अपरिचत्तकामभोगा कालमासे कालं किच्चा कहिं उववज्जति?, सामिणा भणियंअहे सत्तमीघ चकवट्टिणो उववज्जंति, ताहे भणइ-अहं कत्थ उववज्जिस्सामि?, सामिणा भणियं-तुमं छट्ठीपुढवीए, सो भणइ-अहंसत्तमीए किं न उववज्जिस्सामि?, सामिणा भणियंसत्तमीए चक्कवट्टिणो उववति , ताहे सो भणइ-अहं किन होमि चक्कवट्टी? ममविचौरासी दन्तिसयसहस्साणि, सामिणा भणियं-तवरयणाणिनिहीओ यनस्थि, ताहेसो कित्तिमाइंस्यणाई करित्ता ओवतिउमाद्धो, तिमिसगुहाए पविसिउं पवत्तो, भणिओ य किरिमालएणं-वोलीणा चक्कवट्टिणो बारसवि, विनस्सिहिसि तुमं, वारिजंतो विन ठाई, पच्छा कयमालएण आहओ, मओ य छढेइ पुढवि गओ, एयं लोइयं । एवं लोगुत्तरेवि बहुस्सुआ आयरिया अट्ठाणि हेऊ य पुच्छियव्वा, पुच्छित्ता यसक्कणिज्जाणि समायरियव्वाणि, असक्कणिज्जाणि परिहरियव्वाणि, भणियंच "पुच्छह पुच्छावेह य पंडियए साहवे च्र्न्न्जुत्ते। मा मयलेवविलित्ता पारत्तहियं न यानिहिः|" उदाहरणदेशाता पुनरस्याभिहितैकदेश एव प्रष्टुर्ग्रहात् तेनैव चोप्स्ण्हारादिति। एवं तावच्चरणकरणानुयोगमधिकृत्यव्याख्यातं पृच्छाद्वारम्, अधुनैतत्प्रतिबद्धां द्रव्यानुयोगवक्तव्यतामपास्य गाथोपन्यासानुलोमतोनिश्रावचनमभिधातुकाम आह-'निश्रावचने' निरूप्येगौत्म्स्वाम्युदाह्र्न्न्मिति। एत्थ गागलिमादी जहा पव्वैया तावसा य एवं जहा वैरसामिउप्पत्तीए आवस्सए तहा ताव नेयं जाव गोयमसामिस्स किल अधिई जाया। तत्थ भगवया भण्णइ-चिरसंसट्ठोऽसि मे गोयमा! चिरपरिचितोऽसि मे गोयमा! चिरभाविओऽसि मे गोयमा! तं मा अधिई करेहि, अंते दोनिवि तुल्ला भविस्सामो, अन्ने य तन्निस्साए अनुमासिया दुमपत्तए अज्झयणित्ति । एवं जे असहणा विनेया ते अन्ने मद्दवसंपन्ने निस्सं काऊण तहाऽनुसासियव्वा उवाएण जहा सम्म प्द्दिव्ज्ण्ति। उदाहरणदेशता त्वस्य देशेन-प्रदर्शितलेशत एव tthaanushaasnaad| एवंतावच्चरणकरणानुयोगमधिकृत्य व्याख्यातं पृच्छानिश्रावचनद्वारद्वयम्, अधुना द्रव्यानुयोगमधिकृत्य व्याख्यायते-तत्रेदंगाथादलम्-'nAhiyavAi'mityAdi, नास्तिकवादिनं' चार्वाकं पृच्छेज्जीवास्तित्वमनिच्छन्तं सन्तमिति गाथार्थः । किं पृच्छेत्? - Page #50 -------------------------------------------------------------------------- ________________ 47 अध्ययनं-1, उद्देशकः - [नि.79] नि.[79] केणंति नत्थि आया जेन परोक्खोत्ति तव कुविनान्न्ण्। होइ परोक्खं तम्हा नस्थित्ति निसेहए को नु? ॥ वृ. केनेति' केन हेतुना ? नास्त्यात्मा' न विद्यते जीव इति पृच्छेत्, स चेद् ब्रूयात् 'येन परोक्ष' इति येन प्रत्यक्षेण नोपलभ्यत इत्यर्थः, स च वक्तव्य:- भद्र ! तव 'कुविज्ञानं' जीवास्तित्वनिषेधकध्वनिनिमित्तत्वेन तन्निषेधकं भवति परोक्षम्, अन्यप्रमातृणामिति गम्यते, 'तस्माद् भवदुपन्यस्तयुक्त्या नास्तीति कृत्वा निषेधते को नु?, विवक्षाऽभावे विशिष्टशब्दानुत्पत्तेरिति गाथार्थः । / उदाहरणदेशता चास्य पूर्ववदिति गतं पृच्छाद्वारम् । / नि.[80] अन्नावएसओ नाहियवाई जेसि~ नतिश जीवौ। दानाइफलं तेसिन विज्जइ चौह त्द्दोस्ण्॥ वृ. 'अन्यापदेशतः' अन्यापदेशेन 'नास्तिकवादी' लोकायतो वक्तव्य इति शेषः, अहो धिक्कष्टं 'येषां' वादिना 'नास्ति जीव एव' न विद्यते आत्मैव 'दानादिफलं तेषां न विद्यते' दानहोमयागतपः समाध्यादिफलं-स्वर्गापवर्गादितेषां-वादिनां न विद्यते-नास्तीत्यर्थः । कदाचित्त एवं श्रुत्वैवं ब्रूयुः-मा भवतु, का नो हानि: ?, 'न ह्यभ्युपगमा एव बाधायै bhavantI'tI, ततश्च सत्त्ववैचित्र्यान्यथानुपपत्तितस्ते सम्प्रतिपत्तिमानेतव्याः, इत्यलं विस्तरेण, गमनिकाभात्रमेतद्, उदाहरणदेशता चरणकरणानुयोगानुसारेण भाव्नीयेति। गतं निश्राद्वार, तदन्वाख्यानाश्च तद्देशद्वारम्, अधुना तद्दोषद्वारावयवार्थप्रचिकटयिषयोपन्यासार्थं माथावयवमहा-'चौहतद्दोसं' चतुर्धा तद्दोष-इति उदाहरणदोषः, अनुस्वारस्त्वलाक्षणिकः, अथवोदाहरणेनैव सामानधिकरण्यं, ततश्च तद्दोषमिति तस्योदाहरणस्यैव दोषा यस्मिंस्तत्तद्दोषमिति गाथार्थः । उपन्यस्तं चातुर्विध्यं - नि.[81] पढमं अहम्मजुतं पडिलोमं अत्तणो उव्न्नास्ण्। दुरुवणियंतु चउत्थं अहम्मजुत्तमि न्ल्दामो॥ वृ. 'प्रथमम्' आद्यम् 'अधर्मयुक्तं' पापसम्बद्धमित्यर्थः, तथा प्रतिलोमं' प्रतिकूलम्, 'आत्मन उपन्यास' इति आत्मन एवोपन्यासः-तथानिवेदनं यस्मिन्निति, 'दुरुपनीतं चेति दुष्टमुपनीतं-निगमितमस्मिन्निति चतुर्थमिदं वर्तते, अमीषामेव यथोपन्यासमुदाहरणैर्भावार्थमुपदर्शयती-अर्धमयुक्ते नलदामः कुविन्दः, लौकिकमुदाहरणमिति गाथाक्षरार्थः । / पर्यन्तावयवार्थ: कथानकादवसेयः तच्चेदम् चाणक्केन नंदे उत्थाइए चंदगुत्ते रायाणए ठविए एवं सव्वं वण्णित्ता जहा सिक्खाए, तत्थ नंदसतिएहि मणुस्सेहिं सह चोरग्गाहो मिलिओ, नगरं मुसइ, चाणक्कोऽवि अन्नं चोरग्गाहं ठविउकामो तिदंडं गहेऊण परिवायगवेसेण नयरं पविट्ठो, गओ नलदामकोलियसगासं, उवविट्ठो वणणसालाए अच्छइ, तस्स दारओ मक्कोडएहि खइओ, तेन कोलिएण बिलं खणित्ता दड्डा, ताहे चाणक्केन भण्णइ-किं एए डहसि?, कोलिओ भणइ-जै एए समूलजाला न उच्छाइज्जंति, तो पुणोऽवि खाइस्संति, ताहे चाणक्केन चिंतिय-एस मए लद्धो चोरग्गाहो, एस नंदतेनया समूलया उद्धरिस्सिहीत्तिचोरग्गाहोकओ, तेनतिखंडिया विसंभिया अम्हेसंमिलियामुसामोत्ति, तेहिंअन्नेवि अक्खायाजेतत्थ मुसगा, बहुया सुहतरागंमुसामोत्ति, तेहिं अन्नेविअक्खाया, ताहेते तेन चोरग्गाहेण मिलिऊण सव्वेऽवि मारिया। एवं अहम्मजुत्तं न भाणियव्वं, न य काय्व्व्ण्ति। इदंतावल्लौकिकम्, Page #51 -------------------------------------------------------------------------- ________________ 48 दशवैकालिक मूलसूत्रं - 1 /-/ 1 अनेन लोकोत्तरमपि चरणकरणानुयोगं चाधिकृत्य सूचितमवगन्तव्यम्, 'एकग्रहणे तज्जातीयग्रहणंमिति न्यायात् तत्र चरणकरणानुयोगेन । "नेवं अहम्मजुत्तं कायव्वं किंचि भाणियव्वं वा । वगुणं बहुदो विसेसओ ठाणपत्तेणं ॥ " जम्हा सो अन्नेसिंपि आलंबणं होइ' / द्रव्यानुयोगे तु "वादम्मि तहारूवे विज्जाय बलेण पवयणट्ठाए । कुजा सावज्जं पिहु जह मोरीणडलिमादीसु ॥ " 'सो परिवायगो विलक्खीकओ त्ति' / उदाहरणदोषता चास्याधर्मयुक्तत्वादेव भावनीयेति । गतमधर्मयुक्ताद्वारम्, अधुना प्रतिलोमद्वारावयवार्थव्याचिख्यासयाऽऽह नि. [ 82] पडिलोमे जह अभओ पज्जोयं harai avahio sNto| गोविंदवायगोऽवीय जह परपक्खं नियत्तेइ ॥ वृ. 'प्रतिलोमे' 'उदाहरणदोषे यथा 'अभय:' अभयकुमारः प्रद्योतं राजानं हृतवान् अपहतः सन्निति, एतद् ज्ञापकम्, इह च त्रिकालगोचरसूत्रदर्शनार्थे वर्त्तमाननिर्देश इत्यक्षरार्थः । भावार्थ: कथानकादवसेयः, तच्च यथाऽऽवश्यके शिक्षायां तथैव द्रष्टव्यमिति । एवं तावल्लौकिकं प्रतिलोमं, लोकोत्तरं तु द्रव्यानुयोगमधिकृत्य सूचयन्नाह - 'गोविंदे त्वादि गाथादलम्, अनेन चरणकरणानुयोगमप्यधिकृत्य सूचितमवगन्तव्यम्, आद्यान्तग्रहणे तन्मध्यपतितस्य तद्ग्रहणे - नैव ग्रहणात्, तत्र चरणकरणे । "नो किंचि य पडिलोमं कायव्वं भवभएण मन्त्रेसिं अविनीयसिक्खगाण उजयणा जहोचिअं कुज्जा । / " द्रव्यानुयोगे तु गोपेन्द्रवाचकोऽपि च यथा परपक्षं निवर्तयतीत्यर्थः । सो य किर तच्चण्णिओ आसि, विनासनी मित्तं पव्वइओ, पच्छा भावो जाओ, महावादी जात इत्यर्थः । सूचकमिदम्, "दव्वट्ठियस्स पज्जवणयट्ठियमेयं तु होइ पडिलोमं । सुहदुक्खाइ अभावं इयरेनियरस्स चोइज्जा ॥ 1 ॥ अत्रे उदुवादिम्मि, किंचि बूया उकिल पडिकूलं । दोरासिपइण्णाइ तिनि जहा पुच्छ पडिसेहो ॥ 2 ॥ उदाहरणदोषता त्वस्य प्रथमपक्षे साध्यार्थासिद्धेः, द्वितीयपक्षे तु शास्त्राविरुद्ध भाषणादेव भावनीयेति गाथार्थः ॥ गतं प्रतिलोमद्वारम्, इदानीमात्मोपन्यासद्वारं विवृण्वन्नाह नि. [83/1] अत्तौवन्नामि य तलागभेयंमि पिंगलो थवै । - वृ . आत्मन एवोपन्यासो-निवेदनं यस्मिंस्तदात्मोपन्यासं तत्र च तडागभेदे पिङ्गलस्थपतिः उदाहरणमित्यक्षरार्थः ॥ भावार्थः कथानकगम्यः तच्चेदम्-इह एगस्स स्नो तलागं सव्वरज्जस्स सारभूअं तं च तलागां वरिसे वरिसे भरियं भिज्जइ, ताहे राया भणइ को सो उवाओ होज्जा ? जेण तं न भिज्जेज्जा, तत्थ एगो कविलओ मनूसो भणइ - जै नवरं महाराय ! इत्थ पिंगलो कविलियाओ से दाढियाओ सिरं से कविलियं सो जीवंतो चेव जंमि ठाणे भिज्जइ तंमि ठाणे निक्खमै, तो नवरं न भिज्जइ, पच्छा कुमारामच्चेण भणियं महाराय ! एसो चेव एरिसो जारसियं Page #52 -------------------------------------------------------------------------- ________________ अध्ययनं - 1, उद्देशक:- [नि. 83/1] 49 भाइ, एरिसो नत्थि अत्रो, पच्छाअ सो तत्थेव मारेत्ता निक्खित्तो। एवं एरिसं न भाणियव्वं जं अप्पवहाए भवै । इदं लौकिकम्, अनेन च लोकोत्तरमपि सूचितम्, एक-ग्रहणे तज्जातीयग्रहणात्, तत्र चरणकरणानुयोगे नैवं ब्रूयात् यदुत "लोइयधम्माओविहु जे पब्भट्ठा नराहमा ते उ । कह दव्वसोयरहिया धम्मस्साराहया होंति ? | इत्यादि । द्रव्यानुयोगे पुनरेकेन्द्रिया जीवाः, व्यक्तोच्छ्वासनिश्वासादिजीवलिङ्गसद्भावात् घटवत्, इह ये जीवा न भवन्ति न तेषु व्यक्तोच्छवासनिश्वासादिजीवलिङ्गसद्भावो, यथा घटे, न च तथैतेष्वसद्भाव इति, तस्माज्जीवा एवैत इति, अत्रात्मनोऽपि तद्रुपाऽऽपत्यात्मोपन्यासत्वंभावनीयमिति । उदाहरण दोषता चास्यात्मोपघातजनकत्वेन प्रकटाथैवेति न भाव्यते । गतमा-त्मोपन्यासद्वारम्, अधुना दुरुपनीतद्वारं व्याचिख्यासुराहानिमिसगिण्हण भिक्खुग दुरुवणीए उदाहरणं ॥ नि. [83/2] वृ. अत्रानिमिषा-मत्स्यास्तद्ग्रहणे भिक्षुरुदाहरणम्, इदं च लौकिकम्, अनेन चोक्तन्यायाल्लोकोत्तरमप्याक्षिसं वेदितव्यमिति गाथादलाक्षरार्थः ॥ भावार्थ: कथानकादवसेयः, तच्चेदम्कील कोइ तच्चणिओ जालववाडकरो मच्छगवहाए चलिओ, धुत्तेण भण्णइ-आयरिय! अघना ते कंथा, सो भै जालमेतमित्यादि श्लोकादवसेयम- "कन्थाऽऽचार्याघना ते ननु शफरवधे जालमश्नासि मत्स्यान् ?, ते मे मद्योपदंशान् पिबसि ननु ? युतो वेश्यया यासि वेश्याम् ? / कृत्वाऽरीणां गलेऽही क नु तव रिपवो ? येषु सन्धिं छिनझि, चौरस्त्वं ? द्यूतहेतोः कितव इति कथं ? येन दासीसुतोऽस्मि ॥ 1 ॥ इदं लौकिकं चरणकरणानुयोगे तु 7 इय sAsaNassa'vaNNo जायै जेणं न तारिसं बूया । वादेवि उवहसिज्ज निगमणओ जेण तं चेव ॥ 1 ॥ उदाहरणदोषता पुनरस्य स्पष्टैवेति । गतं दुरुपनीतद्वारं, मूलद्वाराणां चोदाहरणदोषद्वार-मिति, साम्प्रतमुपन्यासद्वारं व्याख्यायते, तत्राह नि. [84] चत्तारिउवन्नासे तव्वत्थुग अन्नवत्थुगे चेव । पडिनिभए हेउम्मिय होंति इणमो उदाहरन । / वृ. चत्वारः 'उपन्यासे' विचार्ये अधिकृते वा, भेदा भवन्ति इति शेषः, ते चामीसूचनात् सूत्र मितिकृत्वा तथाधिकारानुवृत्तेश्च तद्वस्तूपन्यासस्तथा तदन्यवस्तुपन्यास: तथा प्रतिनिभोपन्यासः तथा हेतूपन्यासश्च । तत्रैतेषु भेदेषु भवन्ति 'अमूनि' वक्ष्यमाणान्युदाहरणानीति गाथार्थः ॥ भावार्थस्तु प्रतिभेदं स्वयमेव वक्ष्यति नियुक्तिकारः । तत्राद्यभेदव्याख्यानं- नि. [85/1] तव्वत्थुयंमि पुरिसो सव्वं भमिऊण साहै अपुव्वं । वृ. 'तद्वस्तुके' तद्वस्तूपन्यास इत्यर्थः, पुरि शयनात्पुरुषः 'सर्वं भ्रान्त्वा' सर्व माहिण्ड्य किम् ? - कथयपि अपूर्वम्, वर्त्तमाननिर्देश: पूर्ववदिति गाथादलार्थः । भावार्थः कथानकादवसेयः तच्चेदम् - एगम्मि देवकुले कप्पडिया मिलिया भणंति-केण भे भमन्तेर्हि किंचि अच्छेरियं दिट्ठे ?, तत्थ एगो कप्पडिगो भणइ मए दिद्वंति, जै पुण एत्थ समणोवासओ नत्थि तो साहेमि, 274 Page #53 -------------------------------------------------------------------------- ________________ दशवैकालिक-मूलसूत्र-1/-/1 तओसेसेहिं भणियं-नत्थित्थ समणोवासओ, पच्छा सो भणइ-मए हिंडतेनं युववेतालीए समुद्दस्स तडे रुक्खो महैमहंतो दिट्ठो, तस्सेगा साहा समुद्दे पइट्ठिया, एगा य थले, तत्थ जाणि पत्ताणि जले पडंति ताणि जलचराणि सत्ताणि हवंति, जाणि थले ताणि थलचराणि हवंति, ते कप्पडिया भणंति-अहो अच्छेरयं देवेन भट्टारएण निम्मियंति, तत्थेगो सावगो कप्पडिओ,सो भणइ-जाणि अद्धमज्झे पडति ताणि किं हवंति?, ताहे सो खुद्धो भणइ-भया पुव्वं चेव भणियं-जै सावओ नत्थि तो कहेमि । एतेनं तं चेव पडणवत्थुमहिकिच्चोदाहरियं । एवं तावल्लौकिकम्, इदं चउक्तन्यायाल्लोकोत्तरस्यापि सूचकं, तत्रचरणकरणानुयोगेयः कश्चिद्विनेयः कञ्चनासद्ग्राहं गृहीत्वा न सम्यग्वतत्ते स खलु तद्वस्तूपन्यासेनैव प्रज्ञापनीयः, यथा कश्चिदाह "न मांसभक्षणे दोषो, न मद्ये न च मैथुने। प्रवृत्तिरेषा भूतानां, निवृत्तिस्तु म्हाफ्ला॥" इदं च किलैवमेव युज्यते, प्रवृत्तिमन्तरेण निवृत्तेः फलाभावात्, निर्विषयत्वेनासम्भवाच्च, तस्मात्फलनिबन्धननिवृत्तिनिमित्तत्वेन प्रवृत्तिरप्यदुष्टेवेति, अत्रोच्यते, इह निवृत्तेर्महाफलत्वं किं दुष्टप्रवृत्तिपरिहारात्मकत्वेनाहोस्विददुष्टप्रवृत्तिपरिहारात्मकत्वेनेति ?, यद्याधः पक्षः कथं प्रवृत्तेरदुष्टत्वम्, अथापरस्तो निवृत्तरप्यदुष्टत्वात् तनिवृत्तेरपि प्रवृत्तिरूपाया महाफलत्वप्रसङ्गः, तथा च सति पूर्वापरविरोध इति भावना । द्रव्यानुयोगे तु य एवमाह-एकान्तनित्यो जीव: अमूर्तत्वादाकाशवदिति, स खलु तदेवामूर्त्तत्वमाश्रित्य तस्योत्क्षेपणादावनित्ये कर्मण्यपि तावद्वक्तव्यः, कर्मामूर्तनित्यं चेत्ययं वृद्धदर्शनेनोदाहरणदोष एव, यथाऽन्येषां साधर्म्यसमा जातिरिति । गतं तद्वस्तूपन्यासद्वारम्, अधुना तदन्यवस्तूपन्यासद्वारमभिधातुकाम आहनि.[85/2] तयान्नवत्थुगंमिवि अन्नत्ते होइ एगत्तं । / वृ.तदन्यवस्तुकेऽपि उदाहरणे, किम्?-अन्यत्वे भवत्येकत्वमित्यक्षरार्थः । भावार्थस्त्वयम्कश्चिदाह इह यस्य वादिनोऽन्यो जीवः अन्यच्च शरीरामिति, तस्यान्यशब्दस्याविशिष्टत्वातयोरपि तद्वाच्याविशिष्टत्वेनैकत्व प्रसङ्गइति, तस्य जीवशरीरपेक्षयातदन्यवस्तूपन्यासेन परिहार: कर्तव्यः, कथम्?, नन्वेवं सति सर्व भावानां परमाणुद्वयणुकघटपटादीनामेकत्वप्रसङ्गः, अन्यः परमाणुरन्यो द्विप्रदेशिक इत्यादिना प्रकारेणान्यशब्दस्याविशिष्टत्वात्, तेषां च तद्वाच्यत्वेनाविशिष्टत्वादिति, तस्मादन्यो जीवोऽन्यच्छरीरमित्येतदेव शोभनमिति । एत-द्रव्यानुयोगे, अनेन चेतरस्याप्याक्षेपः, तत्र चरणकरणानुयोगेऽन मांसभक्षण' इत्यादावेव कुग्राहे तदन्वयस्तूपन्यासेन परिहारः, कथम्?, 'नहिंस्यात् सर्वाणि भूतानी' त्येतदेवंविरुध्यते इति। लौकिकं तु तस्मिन्नेवोदाहरणे तदन्यवस्तूपन्यासेन परिहार:-जहा जाणि पुण पाडिऊण पाडीऊण कोइ खाइ वीणेइ वा ताणिं किं हवंति त्ति?॥ गतं तदन्यवस्तूपन्यासद्वारम्, साम्प्रतं प्रतिनिभम-भिधित्सराहनि.[86/1] तुज्झ पिया मह पिउणो धारेइ अनूनयं पडिनिभमि । वृ. तव पिता मम पितुर्धारयत्यनूनं शतसहस्त्रमित्यादि ग्म्य्ते। 'प्रतिनिभ' इति द्वारोपलक्षणम्, अयमक्षरार्थः, भावार्थ: कथानकादसेयः, तच्चेदम्-एगम्मि नगरे एगो परिव्वायगो सोवण्णएणखोरएण तहि हिंडइ, सो भणइ-जो मम असुयं सुणावेइ तस्स एवं देमिखोरयं, तत्थ Page #54 -------------------------------------------------------------------------- ________________ अध्ययनं-1, उद्देशकः - नि.86/1] एगो सावओ, तेन भणि तुज्झ पिया मम पिउणो धारेइ अणूणयं syshssN। __जै सुयपुव्वं दिज्जौ अह न सुयं खोरयं देहि ॥1॥ इदं लौकिकम्, अनेन च लोकोत्तरमपि सूचितमवगन्तव्यम्, तत्र चरणकरणानुयोगे येषां सर्वथा हिंसायामधर्मः तेषां विध्यनशनविषयोद्रेकचित्तभङ्गादात्महिंसायामपि अधर्म एवेति तदकरणम् । द्रव्यानुयोगे पुनरदुष्टं मद्वचनमिति मन्यमानो यः कश्चिदाह-'अस्ति जीव' इति, अत्र वद किञ्चित्, स वक्तव्यो यद्यस्ति जीवः एवं तहि घटादीनाप्यस्तित्वाज्जीवत्यप्रसङ्गइति । गतं प्रतिनिभम्, अधुना हेतुमाहनि.[86/2] किं नु जवा किज्जते? जेन मुहाए न ल्ब्भ्ण्ति॥ वृ.किं न युवाः क्रीयन्ते?, येन मुधा न लभ्यन्त इत्यक्षरार्थः । भावार्थस्त्वयम्कोवि गोधो जवे किणाइ, सो अन्नेण पुच्छिज्जइ-किं जवे किणासि?, सो भणइ-जेन सुहियाए न लब्भामि । लौकिकमिदं हेतूपन्यासोदाहरणम्, अनेन च लोकोत्तरमप्याक्षिप्तमवगन्तव्यम्, तत् चरणकरणानुयोगे तावत् यद्याह विनेयः-किमितीयं भिक्षाटनाद्याऽतिकष्टा क्रिया क्रियते?, स वक्तव्योयेन नरकादिषु न कष्टतरा वेदना वेद्यत इति । द्रव्यानुयोगे तु यद्याह कश्चित्-किमित्यात्मा न चक्षुरादिभिरुपलभ्यते ?, स वक्तव्यो-येनातीन्द्रिय इति । गतं हेतुद्वारम्, तदभिधानाच्चोपन्यासद्वारम्, तदभिधानाच्चोदाहरणद्वारमिति । साम्प्रतं हेतुरुच्यते-तथा चाहनि.[87] अहवावि इमो हेऊ विन्नेओ तत्थिओ चुविअप्पो। जावग थावग वंसगलूसग हेऊ चउत्थो u॥ वृ.अथवा तिष्ठतु एष उपन्यासः, उदाहरणचरमभेदलक्षणो हेतुः, 'अपि:' सम्भावने, कि सम्भावयति?, 'इमो' अयं अन्यद्वार एवोपन्यस्तत्वात्तदुपन्यासनान्तरीयकत्वेन गुणभूतत्वादहेतुरपि, किंतु हेऊ किओओ तत्थिमो त्ति व्यवहितोपन्यासात् तत्रायं-वक्ष्यमाणो हेतुर्विज्ञेयः 'चतुर्विकल्प' इति चतुर्भेदः, विकल्पानुदर्शयति-यापकः स्थापक: व्यंसक; लूषकः हेतुः च्तुर्थ्स्तु। अन्ये त्वेवं पठन्ति-'हेउत्ति दारमहुणा, चउव्विहो सो उहोइनायव्वोऽति, अत्राप्युक्तमुदाहरणम्, हेतुरित्येतद्वारमधुना-तुशब्दस्य पुनःशब्दार्थत्वात् स पुनर्हेतुश्चतुर्विधो भवति ज्ञातव्य इत्येवं गमनिका क्रियते, पश्चार्द्ध तु पूर्ववदेवेति गाथाक्स्स्रार्थ्ः॥ भावार्थं तु यथावसरं स्वयमेव वक्ष्यति । तत्राद्यभेदव्याचिख्यासयाऽऽहनि.[88/1] उब्भामिगा य महिला जाव्घेद्देमिउण्त्त्लिण्द्दाई। वृ.असति महिला, किम्?-यापयतीति यापक: यापकश्चासौ हेतुश्च यापकहेतुः तस्मिन् उदाहरणमिति शेषः, उष्ट्रलिण्डानीति कथानकसंसूचकमेतदिति अक्षरार्थः । / भावार्थ: कथान-कादवसेयः, तच्चेदं कथानकम् एगो वाणियओ भज्जं गिण्हेऊण पच्चंतंगओ, पाएण खीणदवा घणियपरद्धा कयावराहा y। पच्वंतं सेवंती पुरिसा दुरहीयविज्जा y॥1॥ सा य महिला उब्भामिया, एगंमि पुरिसे लग्गा, तं वाणिययं सागारियंति चिंतिऊण भणैवच्च वाणिज्जेण, तेन भणिया-किं घेत्तूण वच्चामि?, सा भणइ-उट्टलिडियाओ घेत्तूणं वच्च Page #55 -------------------------------------------------------------------------- ________________ 52 - दशवैकालिक - मूलसूत्रं - 1 /-/ 1 उज्जेनि, पच्छा सो सगडं भरेत्ता उज्जेनिग गतो, ताए भणिओ य जहा एक्केक्कयं दीणारेण दिज्जहत्ति, सा चितेइवरं खु चिरं खिप्पंतो अच्छड, तेन ताओ वीहीए उड्डियाओ, कोई न पुच्छइ, मूलदेवेण दिट्ठो, पुच्छिओ य, सिद्धं तेन, मूलदेवेन चिंतियं जहा एस वराओ महिलाछोभिओ, ताहे मूलदेवेण भणति - अहमेयाउतव विक्किणामि जै ममवि मुल्लस्स अद्धं देहि, तेन भणियंदेमित्ति, अब्भुवगए पच्छा भूलदेवेणं सो हंसो जाएऊण आगासे uppaio, nagarassa majjhe ठाइ - ऊण भणइ जस्स गलए चेडरूवस्स उट्टलिंडिया न बद्धा तं मारेमि, अहं देवो, पच्छा सव्वेण लोएण भीएण दीनारिक्काओ उट्टलिंडियाओ गहियाओ, विक्कियाओ य, ताहे तेन मूलदेवस्स अद्धं दिनं । मूलदेवेण य सो भणइ-मंदभग्ग ! तव महिला धुत्ते लग्गा, ताए तव एयं कयं, पत्तियति, मूलदेवेन भण्णइ - एहि वच्चामो जा ते दरिसेमि जदि न पत्तियसि, ताहे गया अन्नाए लेसाए, वियाले ओवासो मग्गिओ, ताए दिन्नो, तत्थ एगंमि पएसे ठिया, सो धुत्तो आगओ, इयरी विधुत्तेणसह पिबेडमाढत्ता, इमं च गायै "इरिमंदिरपन्नहारओ, मह कंतु गतो वणिजारओ । वरसाण सयं च जीवौ मा जीवंतु घरं कयाइ एउ ॥ " मूलदेवो भणइ 33 "कयलीवणपत्तवेढीया, पर भणामि देव जं मद्दलएण गज्जती, मुणौ तं मुहुत्तमेव ॥ ' पच्छा मूलदेवेन भण्णति-किं धुत्ते ?, तओ पभाए निग्गंतूणं पुनरवि आगंओ, तीय पुरओ ठिओ, सा सहसा संभंता अब्भुट्टिया, तओ खाणपिबणे वट्टंतो तेन वाणिएणं सव्वं तीए गीयपज्जन्तयं संभारियं । एसो लोइओ हेऊ, लउत्तरेवि चरणकरणानुयोगे एवं सीसोऽवि केइ पयत्थे असद्दहंतो कालेण विज्जादीहिं देवतं आयंपैत्ता सद्दहावेयव्वो । तहा दव्वानुओगेहि पडिवाई नाऊण तहा विसेसणबहुलो हेऊ कायव्वो जहा कालजावणा हवै, तओ सो नावगच्छइ पगयं, कुत्तियावणचच्चरी वा कज्जइ, जहा सिरिगुत्तेण छलुए क्या। उक्तो यापकहेतुः 1 साम्प्रतं स्थापकहेतुमधिकृत्याह नि. [88/2] लोगस्स मज्झजाणण थावगहेऊ उदाहरणं । / वृ. 'लोकस्य' चतुर्दशरज्ज्वात्मकस्य मध्यज्ञानम्, किम् ?, स्थापकहेतावुदाहरणमित्यक्षरार्थः ॥ भावार्थः कथानकादवसेयः, तच्चेदम् - एगो परिव्वायगो हिंडइ, सो य परूवेइ खेत्ते दाणाई सफलंतिकट्टु समखेत्ते कायव्वं, अहं लोगस्स मज्झं जाणामि न पुण अन्नो, तो लोगो तमादाति, पुच्छिओ य संतो चउसुवि दिसासु खीलए निहणिऊण रज्जूए पमाणं काऊण माइट्ठाणिओ भणइ - एयं लोयमज्झंति, तओ लोओ विम्हयं गच्छइ- अहो भट्टारएण जाणियंती, एगो य सावओ, तेन नायं, कहं धुत्त लोयं पयारेइत्ति ?, तो अहंति वंचामित्ति कलिऊण भणियंन एस लोयमज्झो, भुल्लो तुमंति, तओ सावएण पुणो मवेऊण अन्नो देसो कहिओ, जहेस लोयमज्झोत्ति, लोगो तुट्ठो, अण्णे भांति - अनेगट्ठाणेसु अन्नं अन्नं मज्झं परूवंतयं दट्ठूण विरोधो चोइओत्ति । एवं सो तेन परिवायगो निष्पिट्टपसिणवागरणो कओ । एसो लोइओ थावगहेऊ, लउत्तरेऽवि चरणकरणानुयोगे कुस्सुतीसुअसंभावणिज्जासग्गाहरओ सीसो एवं चेव पनवेयव्वो । दव्वानुजोगे वि साहुणा तारिसं भाणियव्वं तारिसो य पक्खो गोहियब्वो जस्स परो उत्तरं -- Page #56 -------------------------------------------------------------------------- ________________ अध्ययनं-1, उद्देशकः - [नि.88] 53 चेच दाउंन तीरै, पुव्वावरविरुद्धो दोसो य न हवै । / उक्तः स्थापकः साम्प्रतं व्यंसकमाहनि.[89/1] सासगडतित्तिरी वंसगंमि हेउम्मि होइ नाय्व्वा। 7.सा शकटतित्तिरी व्यसंकहेतौ भवति ज्ञातव्येत्क्षरार्थः ॥ भावार्थः कथानकादवसेयः, तच्चेदम्-जहा एगो गामेल्लगो सगडं कट्ठाण भरेऊण णगरं गच्छइ, तेन गच्छंतेन अंतरा एगा तित्तिरी मैया दिट्ठा, सो तं गिण्हेऊण सगडस्स उवरिं पक्खिविऊण णगरं पइट्ठो, सो एगेण नगरधुत्तेण पुच्छिओ-कहंसगडतित्तिरी लब्भइ?, तेन गामल्लेएण भण्णइ-तप्पणादुयालियाए लब्भति, तओ तेन सक्खिण उहाणहित्ता सगडं तित्तिरीए सह गहियं, एत्तिलगो सेवकिल एस वंसगो त्ति, गुरवो भणंति-तओ सो गामेल्लगो दीनमनसो अच्छइ, तत्थ य एगो मूलदेवसरिसो मनुस्सो आगच्छइ, तेन सो दिलो, तेन पुच्छिओ-किझियायसिअरे देवाणुप्पिया?, तेन भणियंअहमेगेन गोहेण इमेण पगारेण छलिओ, तेन भणियं-मा बीहिह, तप्पणादुयालियं तुमं सोवयारं मग्ग, माइट्ठाणं सिक्खाविओ, एवं भवौति भणिण तस्स सगासंगओ, भणियं चनेनमम जै सगडं हियं तो मे इयाणि तप्पणादुयालियं सोवयारं दवावेहि, एवं हउत्ति, घरं नीओ, महिला संदिट्ठा, अलंकियविभूसिया परमेण विनएण एअस्स तप्पणादुयालियं देहि, सा वय-णसमं उट्ठिया, तओ सोसागडिओ भणति-मम अंगुली छिना, इमा चीरेणावेढिया, नसक्केमि उड्डयालेउं, तुमां अदुयालिउंदेहि, अदुआलिया तेन हत्थेण गहिया, गामं तेना संपट्टिओ, लोगस्स य कहेइजहा मए सतित्तिरोगेण सगडेण गहियां तप्पणादुयालिया, ताहे तेन धुत्तेण सगडं विसज्जियं, तं च पसाएऊण भज्जा निय्त्तिया। एस पुण लूसओ चेव कहाणयवसेण भ्न्निओ। एस लोइओ, लोगुत्तरेऽवि चरणकारणनुयोगे कुस्सुतिभावियस्स तस्स तहा वंसगो पउज्जति जहासंमं प्द्दिव्ज्जि। दव्वानुओगे पुण कुप्पावयणिओ चोइज्जा-जहा जै जिनपणीए मग्गे अस्थि जीवो अस्थि घडो, अस्थित्तं जीवेऽवि घडेवि, दोसु अविसेसेण वट्टइत्ति, तेना अत्थित्तसद्दतुल्लत्तणेण जीवघडाणं एगत्तं भवति, अहास्थिभावाओवतिरित्तो जीवो, तेन जीवस्स अभावो भ्वित्ति। एस किल एद्दहमेत्तो चेव वंसगो, लूसगेण पुण एत्थ इमं उत्तरंभाणितव्वंजइ जीवघडा अत्थित्ते वटुंति, तम्हा तेसिमेगत्तं संभावेहि, एवं ते सव्वभावाणं एगत्तं भवति, कहं?, अस्थि घडो अस्थि पडो अत्थि परमाणू अस्थि दुपएसिए खंअइ, एवं सव्वभावेसु अस्थिभावो वट्टइत्तिकाउंकिं सव्वभावा एगीभवंतु?, एत्थसीसो भणति-कहपुन एयं जाणियव्वं? सव्वभावेसु अस्थिभावो वट्टै, न य ते एगीभवंति, आयरिओ आह-अनेगंताओ एवं सिज्झइ, एत्थ दिटुंतो-खैरो वणस्सई वणस्सई पुणखदिरो पलासो वा, एवं जीवोऽविनियमा अत्थि, अस्थिभावो पुन जीवो व होज्ज अन्नो वा धम्माधम्मागासादीणं ति। उक्तो व्यंसकः, साम्प्रतं लूषकमधि-कृत्याहनि.89/2] तौसगवंसगलूसगहेउम्मियमोयओ य पुन्नो॥ वृ.त्रपुरुषव्यंसकप्रयोगे पुनर्लेषके हेतौ च मोदको निदर्शनमिति गाथाक्षरार्थः । / भावार्थ: कथानकादवसेयः, तच्चेदम्-जहा एगो मनुस्सो तौसाणं भरिएण सगडेण नयरं पविसइ, सो पविसंतो धुत्तेण भण्णइजो एयंतउसाण सगडंखाइज्जा तस्स तुमं किं देसि?, ताहे सगडतेण सो धुत्तो भणिओ-तस्साहं तं मोयगं देमि जो नगरद्दारेण न निष्फडै, धुत्तेण भण्णति-तोऽहं एयं Page #57 -------------------------------------------------------------------------- ________________ 54 दशवैकालिक - मूलसूत्र - 1 /-/ 1 तौससगडं खयामि, तुमं पुण तंमोयगं देज्जासि जो नगरद्दारेण न नीसरति, पच्छा सागडिएण अब्भुवग धुत्तेण सक्खिणो कया, सुगडं अहिद्वित्ता तेसिं तौसाणं एक्क्कयं खंड अवनित्ता पच्छा तं सागडियं मोदकं मग्गति, ताहे सागडिओ भणतीमे तौसा न खाइया तुमे, धुत्तेण भण्णति- जै न खाइया तसा अग्घवेह तुमं, तओ अग्घविएसु कैया आगया, पासंति खंडिया तौसा, ताहे कैया भांति - ko ee khaie tause किणइ ?, तओ करणे ववहारो जाओ खइयत्ति, जिओ सागडिओ । एस वंसगो चेव लूसगनिमित्तमुवण्णत्थो, ताहे धुत्तेण मोदगं मग्गिज्जति, अच्चाइओ सागडिओ, जूतिकरा ओलग्गिया, ते तुट्ठा पुच्छंति, तेसिं जहावत्तं सव्वं कहेति, एवं कहिते तेहिं उत्तरं सिक्खात्रिओ-जहा तुमं खुड्डड्यं मोदग णगरदारे ठवित्ता भण एस स मोटगो न नीसरै नगरदारेण, गिण्हाहि जिओ धुत्तो । एस लोइओ, लोगुत्तरेवि चरणकारणानुयोगे कुस्सतिभावितस्स तहा लूसगो पउंजइ - जहा सम्मं पडिवज्जइ । दव्वानुजोगे पुन पुज्जा भांतिपुव्वं दरिसिओ चेव । अन्ने पुण भांति - पुव्वं सयमेव सव्वभिचारं हेउं उच्चारेऊण परविसंभणानिमित्तं सहसा वा भणितो होज्जा, पच्छा तमेव हेउं अत्रेणं निरुत्तवयणेणं ठावेइ । उक्तो लूषकस्तदभिधा - नाच्चा हेतुरपि । साम्प्रतं यदुक्तं 'क्वचित्पञ्चावयव' मिति, तदधिकृतमेव सूत्रं 'धम्मो मंगलं' मित्यादिलक्षणमधिकृत्य निदर्श्यते-अहिंसासंयमतपोरूपो धर्मः मङ्गलमिति साध्यो धर्मः, धर्मिधर्मसमुदाय: प्रतिज्ञा, इयं श्लोकार्थेनोक्ता इति, देवादिपूजितत्वादिति हेतु:, आदिशब्दात् सिद्धविद्याधरनरपरिग्रहः, अयं च श्लोकतृतीयपादेन खलूक्तोऽवसेयः, अर्हदादिवदिति दृष्टान्तः, अत्रापि चादिशब्दाद् गणधरादिपरिग्रहः, अयं च श्लोकचरमपादेनोक्तो वेदितव्य इति । न च भावमनोऽधिकृत्यार्हद्दृष्टान्तेऽसि कश्चिद्विरोध इति, इह यो यो देवादिपूजितः स स उत्कृष्टं - मङ्गलं यथाऽर्हदादयस्तथा च देवादिपूजितो धर्म इत्युपनयः, तस्माद्देवादिपूजितत्वादुत्कृष्टं मङ्गलमिति निगमनम् । इदं चावयवद्वयं सूत्रोक्तावयवत्रयाविना भूतमितिकृत्वा तेन सूचितमवगन्त-व्यमित्यलं विस्तरेण ॥ साम्प्रतमेतानेवावयवान् सूत्रस्पर्शिकनिर्युक्त्या प्रतिपादयन्नाहधम्मो गुणा अहिंसाइया उते परममंगल पइन्ना ! नि. [10] देवावि लोगपुज्जा पणमंति सुधम्ममी हेऊ ॥ वृ. 'धर्म:' प्राग्निरूपितशब्दार्थः, सच क हत्याह-गुणा अहिंसादयः, आदिशब्दात् संयमतपः परिग्रहः, तुरेवकारार्थः, अहिंसादय एव, ते परममङ्गलमिति प्रतिज्ञा, तथा देवा अपि, अपिशब्दात् सिद्धविद्याधरनरपतिपरिग्रहः, 'लोकपूज्या' लोकपूजनीयाः 'प्रणमंति' नमस्कुर्वन्ति, 'कम् ? - 'सुधर्माणं' शोभनधर्मव्यवस्थितमिति, अयं हेत्वर्थसूचकत्वाद्धेतुरिति गाथार्थः ॥ दितो अरहंता अनगारा य बहवो उजिन्सीसा। नि. [11] वत्तणुवत्ते नज्जइ जं नरवइणोऽवि पणमंति ॥ वृ. 'दृष्टान्तः' प्राग्निरूपितशब्दार्थः, स चाशोकाद्यष्टमहाप्रातिहार्यादिरूपा पूजामर्हन्तीत्यर्हन्त:, तथा अनगाराश्च बहव एव जिनशिष्या इति, न गच्छन्तीत्यगा-वृक्षास्तैः कृतमगारंगृहं तद्येषां विद्यत इति अर्श आदेशकृतिगणत्वादच्प्रत्ययः अगारा-गृहस्थाः न अगौरा- अनागाराः, चशब्दः समुच्चयार्थः, तुरेवकारार्थः, ततश्च बहव एव नाल्पा:, रागादिजेतृत्वाज्जिन्स्तच्छिष्याः Page #58 -------------------------------------------------------------------------- ________________ अध्ययनं -1, उद्देशकः - [ नि. 91] 55 तद्विनेया गौतमादयः, आह- अर्हदादीनां परोक्षत्वात् दृष्टान्तत्वमेवायुक्तम्, कथं चैतद्विनिश्चियते ? यथा ते देवादिपूजिता इति उच्यते यत्तावदुक्तं 'परोक्षत्वादिति, तदुष्टम्, सूत्रस्य तिकालगोचरत्वात् कदाचित्प्रत्यक्षत्वात्, देवादिपूजिता इति च एतद्विनिश्चयायाह-वृत्तमतिक्रान्तम् अनुवर्तमानेन - साम्प्रतकालभाविना ज्ञायते कथमित्यत आह- 'यद्' यस्माद् नरपतयोऽपि राजानोऽपि प्रणमन्ति, इदानीमपि भावसाधुं ज्ञानादिगुणयुक्तमिति गम्यते । अनेन गुणानां पूज्यत्वमावेदितं भवतीति गाथार्थः ॥ नि. [12] उवसंहारो देवा जह तह रायावि पणमै सुधम्मं । तम्हा धम्मो मंगलमुक्तिट्टमी अ निगमनं ॥ वृ.'उपसंहारः' उपनयः, स चायम- देवा यथा तीर्थकरादीन् तथा राजाऽप्यन्योऽपि जनः प्रणमतीदानीमपि सुधर्माणमिति । यस्मादेवं तस्माद्देवादिपूजितत्वाद् धर्मो मङ्गलमुत्कृष्टमिति 'च निगमनम् । 'प्रतिज्ञाहेत्वोः पुनर्वचनं निगमन' मिति गाथार्थः । उक्तं पञ्चावयवम्, एतदभिधानाच्चार्थाधिकारोऽपि धर्मप्रशंसा । साम्प्रतं दशावयवं तथा स चेहैव जिनशासन इत्यधिकारं चोपदर्शयति- इह च दशावयवाः -- प्रतिज्ञादय एव प्रतिज्ञादिशुद्धिसहिता भवन्ति । अवयवत्वं च तच्छुद्धीनामधिकृतवाक्यार्थोपकारकत्वेन प्रतिज्ञा दीनामिव भावनीयमिति, अत्र बहु वक्तव्यं, तत्तु नोच्यते, गमनिकामात्रत्वात् प्रारम्भस्येति । साम्प्रतमधिकृतदशावयवप्रतिपादनायाहनि. [13] बीयपइन्ना जिनसासणंमि सार्हेति साहवो धम्मं । ऊ जम्हा सब्भाविएसु हिंसाइसु जयंति ॥ वृ. द्वितीया पञ्चावयवोपन्यस्तप्रथमप्रतिज्ञापेक्षया, प्रतिज्ञा पूर्ववत्, द्वितीया चासौ प्रतिज्ञा च द्वितीयप्रतिज्ञा, सा चेयम्- 'जिनशासने' जिनप्रवचने, किम् ? - 'साधयन्ति' निष्पादयन्ति 'साधव: ' प्रव्रजिता: 'धर्म' प्राग्निरूपितशब्दार्थम् । इह च साधव इति धम्मिनिर्देशः, शेषस्तु साध्यधर्म इति, अयं प्रतिज्ञानिर्देशः । हेतुनिर्देशमहा-हेतुर्यस्मात् 'साद्भाविकेषु' पारमार्थिकेषु निरुपचरितेषवर्थेष्वित्यर्थः अहिंसादिषु, आदिशब्दान्मृषावादादिविरतिपरिग्रहः अन्ये तु व्याचक्षते - 'सम्भाविएहि 'त्ति सद्भावेन निरुपचरितसकलदुःखक्षयायैवेत्यर्थः 'यतन्ते' प्रयत्नं कुर्वन्ति इति गाथार्थः ॥ साम्प्रतं प्रतिज्ञाशुद्धिमभिधातुकाम आह नि. [94] जह जिनसासननिरया धम्मं पार्लेति झाहवो सुद्धं । न कुतित्थिआसु एवं दीसइ परिवालणोवाओ ॥ वृ.'यथा' येन प्रकारेण जिनशासननिरता- निश्चयेन रता 'धर्म' प्राग्निरूपितशब्दार्थं 'पालयन्ति' रक्षन्ति साधव: ' प्रव्रजिता: षड्जीवनिकायपरिज्ञानेन कृतकारितादिपरिवर्जनेन च 'शुद्धम्' अकलङ्क, नैवं तत्रान्तरीयाः, यस्मान्न कुतीर्थिकेषु, 'एवं' यथा साधुषु दृश्यते परिपालनोपायः, षड्जीवनिकायपरिज्ञानाद्य भावात्। उपायग्रहणं च साभिप्रायकम्, शास्त्रो - क्तः खलूपायोऽत्र चिन्त्यते, न पुरुषानुष्ठानं, कापुरुषा हि वितथकारिणोऽपि भवन्त्येवेति - गाथार्थः । अत्राहसुविय धम्मसद्द धम्मं निययं च ते पसंसंति । नि. [15] ननु भणिओ सावज्जो कुतित्थिधम्मो जिनवरेहिं । / वृ. 'तेष्वपि च ' तत्रान्तरीयधर्मेषु, किम् ? - धर्मशब्दो लोके रूढः, तथा धर्मं 'निजं च' Page #59 -------------------------------------------------------------------------- ________________ दशवैकालिक-मूलसूत्र-1/-/1 आत्मीयमेव यथातथं ते 'प्रशंसन्ति' स्तुवन्ति, ततश्च कथमेतदिति, अत्रोच्यते, nanvi'tyakSamAyA भणित' उक्तः पूर्व सावद्यः' सपाप: 'कुतीथिकधर्म:' च्र्कादिध्र्म्ः|कै:?-'जिन्व्रैः' तीर्थकरैः 'न जिनेहिं उपासत्थो' इति वचनात्, षड्जीवनिकायपरिज्ञानाद्यभावादेवेति, अत्रापि बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयादिति गाथार्थ्ः॥ तथानि.[96] जो तेसु धम्मसद्दो सो उवयारेण निच्छएण इह्ण्। जहसीहसढुसीहे पाह्न्न्न्नुव्यारोऽन्न्त्थ्॥ वृ. यः तेषु' तत्रान्तरीयधर्मेषु धर्मशब्दः स 'उपचारेण' अपरमार्थेन, निश्चयेन 'अत्र' जिनशासने, कथम्?-यथा सिंहशब्दः सिंहे व्यवस्थितः प्राधान्येन, 'उपचारतः' उपचारेण 'अन्यत्र' माणवकादौ, यथा सिंहो माणवकः, उपचारनिमित्तं च शौर्यक्रौर्यादयः धर्मे त्वहिंसाद्यभिधानादय इति गाथार्थ्:॥ भा.[1] एस पइन्नासुद्धी हेऊ अहिंसाइएसु प्ण्च्सुवि। सब्भावेण जयंती हेउविसुद्धी इमा त्त्थ्॥ वृ.'एषा' उक्तस्वरूपा प्रतिज्ञायाः शुद्धिः प्रतिज्ञाशुद्धिः, हेतुरहिंसादिषु पञ्चस्वपि सद्भावेन यतन्त इति, अयं च प्राग्व्याख्यात एव, शुद्धिमभिधातुकामेन च भाष्यकृता पुनरुपन्यस्त इति, अत एवाह-हे तोविशुद्धिर्हेतुविशुद्धिः, विषयविभाषाव्यवस्थापनं विशुद्धः, 'इमा' इयं तत्र' प्रयोग इति गाथार्थः । / भा.[2] jNbhttpaanuvgrnnvshisynaasnaaisujyNti| फासुयाकयाकारियाणणुमयाणुद्दिट्ठभोई y॥ वृ. 'यद' यस्मात्, भक्तं च पानं चोपकरणं च वसतिश्च शयनासनादयश्चेति समासस्तेषु, किम्? -'यतन्ते' प्रयत्ने कुर्वन्ति, कथमेतदेवमित्यवाह-यस्मात्प्रासुकं चाकृतंचाकारितंचाननुमतं चानुद्दिष्टं च तद्भोक्तुं शीलं येषां ते तथाविधाः, तत्रासवः-प्राणा: प्रगताअसवः-प्राणा यस्मादिति प्रासुकं-निर्जीवम्, तच्च खकृतमपि भवत्यत आह-अकृतम्, तदपिकारितमपि भवत्यत आह-- अकारितम्, तदप्यनुमतमपि भवत्यत आह-अननुमतम्, तदप्युद्दिष्टमपि भवति यावदर्थिकादि न च तदिष्यत इत्यत आः-अनुद्दिस्स्त्त्मिति। एतत्परिज्ञानोपायचोपन्यस्तसकलप्रदानादिलक्षणसूत्रादिवगन्तव्य इति गाथार्थः । / तदन्ये पुनः किमित्यत आहभा.[3] अफासुयकयकारियानुमयौद्दिटुभोइणो ह्ण्दि। तसथावरहिंसाए जना अकुसला उलिप्प्ण्ति॥ वृ. अप्रासुककृतकारितानुमोदितोद्दिष्टभोजिनश्चरकादयः, हन्दीत्युपप्रदर्शने, किमुपप्रदर्शयति ?-वसन्तीति त्रसा:-द्वीन्द्रियादयः तिष्ठन्तीति स्थावरा:-पृथिव्यादयः तेषां हिंसाप्राणव्यपरोपणलक्षणा तया 'जनाः' प्राणिनः 'अकुशलाः' अनिपुणा: स्थूलमतयश्चरकादयो 'लिप्यन्ते' सम्बध्यन्त इत्यर्थः इह च हिंसाक्रि याजनितेन कर्मणा लिप्यन्त इति भावनीयम्, कारणे कार्योपचारात्, ततश्च ते शुद्धधर्मसाधका न भवन्ति साधव एव भवन्तीति गाथार्थः । भा.[4] एसा हेउविसुद्धी विटुंतो तस्सचेव य्विसुद्धी। सुत्ते भणिया उफुडा सुत्तफासे उइय्म्ना॥ Page #60 -------------------------------------------------------------------------- ________________ अध्ययनं -1, उद्देशकः - [नि. 96 ] 57 वृ. 'एषा' अनन्तरोक्ता ' हेतुविशुद्धि:' प्राग्निरूपितशब्दार्था, अधुना 'दृष्टान्तः ' प्राग्निरूपितशब्दार्थ:, तथा 'तस्यैव च ' दृष्टान्तस्य विशुद्धिः किम् ? - सूत्रे भणिता, उक्तैव 'स्फुटा' स्पष्टा ॥ तच्चेदं सूत्रम्मू. (2) " जहा दुमस्स पुप्फेसु, भमरो आवियै रसं । न य पुष्पं किलामेई, सो अ पीणेइ अप्पयं ॥ वृ- अत्राह - अथ कस्माद्दशावयवनिरूपणायां प्रतिज्ञादीन् विहाय सूत्रकृता दृष्टान्त एवोक्त इति ? उच्यते, दृष्टान्तादेव हेतुप्रतिज्ञे अभ्यूह्ये इति न्यायप्रदर्शनार्थम्, कृतं प्रसङ्गेन प्रकृतं - प्रस्तुमः । तत्र 'यथा' येन प्रकारेण 'द्रुमस्य' प्राग्निरूपितशब्दार्थस्य 'पुष्पेषु' प्राग्निरूपितशब्दार्थेष्वेव, असमस्तपदाभिधानमनुतये (उपमेये) गृहिद्रुमाणामाहारादिपुष्पाण्यधिकृत्य विशिष्टसंबन्धप्रतिपादनार्थमिति, तथा च अन्यायोपार्जितवित्तदानेऽपि ग्रहणं प्रतिषिद्धमेव, 'भ्रमरः ' चतुरिन्द्रियविशेष:, किम् ? - 'आपिबति' मर्यादया पिबत्यापिवति, किम् ? - रस्यत इति रसस्तं-निर्यासं मकरन्दमित्यर्थः, एष दृष्टान्तः, अयं च तद्देशोदाहरणमधिकृत्य वेदितव्य इति एतच्च सूत्रस्पर्शिक निर्युक्तौ दर्शयिष्यति, उक्तं च ' सूत्रस्पर्शे त्वियमन्ये ऽति । अधुना दृष्टान्तविशुद्धमाह - 'न च' नैव 'पुष्पं' प्राग्निरूपितस्वरूपं 'क्लामयति' पोडयति, 'सच' भ्रमरः 'प्रीणाति' तर्पयत्यात्मानमिति सूत्रसमुदायार्थः ॥ अवयवार्थं तु नियुक्तिकारो महता प्रपञ्चेन व्याख्यास्यति । तथा चाहजह भमरोति य एत्थं दिट्टंतो होइ आहरणदेसे । नि. [197] चंदमुहि दारिंगेयं सोमत्तवहारण न सेसं ॥ वृ. यथा भ्रमर इति च 'अत्र' प्रमाणे दृष्टान्तो भवत्युदाहरणदेशमधिकृत्य, यथा चन्द्रमुखी दारिकेयमित्यत्र सौम्यत्वावधारणं गृह्यते, न शेषं-कलङ्काङ्कितत्वानवस्थितत्वादीति गाथार्थः ॥ एवं भमराहरणे अनिययवित्तित्तणं न सेसाणं । नि. [18] गहणं दिवंतविसुद्धि सुत्त भणिया इमा चना । / वृ. एवं भ्रमरोदाहरणे अनियतवृत्तित्त्वं गृह्यत इति शेषः, न 'शेषाणाम्' अविरत्यादीनां भ्रमरधर्माणां ग्रहणं, दृष्टान्त इति । एषा दृष्टान्तविशुद्धिः सूत्रे भणिता, इयं चान्या सूत्रस्पर्शनियुक्तौ एत्थ भणिज्ज कोई समणाणं सुविहियाण । पागोवजीविणो त्तिय लिप्पंतारंभदोसेणं । / नि. [19] वृ. अत्र चैवं व्यवस्थिते सति ब्रूयात्कश्चिद्यथा - श्रमणानां क्रियते सुविहितानामिति, एतदुक्तं भवति-यदिहं पाकनिर्वर्तनं गृहिभिः क्रियते, इदं पुण्योपादानसंकल्पेन श्रमणानां क्रियते 'सुविहिताना' मिति तपस्विनां गृह्यन्ति च ते ततो भिक्षामित्यतः पाकोपजीविन इति कृत्वा लिप्यन्ते आरम्भदोषेण- आहारकरणक्रियाफलेनेत्यर्थः, तथा च लौकिका अप्याहुः - 'क्रयेण क्रायको हन्ति, उपभोगेन खादकः । घातको वधचित्तेन, इत्येष त्रिविधो वधः ॥ ' इति गाथार्थः ॥ साम्प्रतमेतत्परिहरणाय गुरुराहनि. [100] वासइ न तणस्स कए न तणं वड्ढइ कए मयकुलाणं । Page #61 -------------------------------------------------------------------------- ________________ दशवैकालिक-मूलसूत्रं-1/-/2 नय रुक्खा सयसाला फुल्लन्ति कए म्हुय्रान्न्ण्। वृ.वर्षति न तृणस्य कृते, न तृणार्थमित्यर्थः, तथा न तृणं वर्धते कृते मृगकुलानामर्थाय तथा नच वृक्षाः शतशाखा: पुष्यन्ति कृते' अर्थाय मधुकराणाम्, एवं गृहिणोऽपि न साध्वर्थ पाकं निर्वर्तयन्तीत्यभिप्राय इति गाथार्थः । अत्र पुनरप्याहनि.[101] अग्गिम्मि हवी हूयै आइच्चो तेन पीणिओ sNto। varisaipayAhiyAe tenosahio prohNti|| vR.iha yadukta'varSati न तृणार्थ मित्यादि, तदसाधु, यस्मादग्नौ हविहूयते, आदित्यः 'तेन' हविषा घृतेन प्रीणितः सन वर्षति, किमर्थम् ?-'प्रजाहितार्थ लोकहिताय, 'तेन' वर्षितेन, किम्?, औषध्यः 'प्ररोहन्ति' उद्गच्छन्ति, तथा चोक्तम् "अग्नावाज्याहुतिः स्म्य्गादित्य्मुप्तिस्स्त्थ्ते। आदित्याज्जायते वृष्टिर्वृष्टेरनं ततः प्र्जाः॥" इति गाथार्थ्ः। अधुनैतत्प-रिहारायेदमाहनि.[102] कि दुब्भिक्खं जायै? जै एवं अह भवे दुरित्तुण्तु। कि जायै सव्वत्था दुन्भिक्खं अह भवे इंदो? / / नि.[103] वासइ तो किं विग्धं निग्धार्याईहिं जायए त्स्स्। ___ अहवासइ ऊसमए नवासई तो त्न्न्त्त्त्थाए॥ .. वृ.किंदुभिक्षंजायते यद्येवम्?, कोऽभिप्रायः?-तद्धवि: सदाहूयतएव, ततश्च कारणाविच्छेदे न कार्यविच्छेदो युक्त इति, अथ भवेद् 'दुरिष्टं तु' दुर्नक्षत्रं दुर्यजनं वा, अत्राप्युत्तरमकि जायते सर्वत्र दुर्भिक्षं?, नक्षत्रस्य दुरिष्टस्य वा नियतदेशविषयत्वात्, सदैव सद्यज्वनां भावात्, उक्तं च "सदैव देवाः सद्भवो, ब्राह्मणाश्च क्रियाप्राः। यतयः साधवश्चैव, विद्यन्ते स्थितिहेत्व्ः॥" इत्यादि, अथ भवेदिन्द्र इति, किम्?, वर्षति, ततः किं 'विघ्नः' अन्तरायो निर्घातादिभिर्जायते?,आदिशब्दद्दिग्दाहादिपरिग्रहः, तस्य' इन्द्रस्य, परमैश्वर्ययुक्तत्वेन विघ्नानुपपत्तेरिति भावना, अथवर्षति ऋतुसमये गर्भसङ्घात इति वाक्यशेषः, न वर्षति ततस्तृणार्थ, तस्येत्थम्भूतस्याभिसन्धेरभावादिति गाथाद्वयार्थः ॥ किंचनि.[104] किंचदुमा पुप्फंति भमराणं कार्न्नाअहास्म्य्ण्। मा भमरमहुयरिगणा किलामएज्जा अनाहारा!| वृ.किं चद्रुमाः पुष्प्यन्ति भ्रमराणां 'कारणात्' कारणेन 'यथासमयं' यथाकालं मा भ्रमरमधुकरीगणा: 'क्लामन्' (क्लामिषुः) ग्लानि प्रतिपद्येरन्, 'अनाहारा' अविद्यामानाहाराः सन्तः, काक्वा नैवैतदित्थमिति गाथार्थ्ः॥saamprtN पराभिप्रायमाहनि.[105] कस्सइ बुद्धी एसा वित्ती उवकप्पिया प्वाविन्ना। सत्ताणं तेन दुमा पुप्फंति म्हुय्रिण्ग्न्न्त्त्त्था। वृ.अथ 'कस्यचिद्बुद्धिः' कस्यचिदभिप्रायः स्याद्यदुत-एषा वृत्तिरुपकल्पिता, केन?प्रजापतिना, केषाम्?- 'सत्त्वानां' प्राणिनां तेन कारणेन द्रुमाः पुष्यन्ति मधुकरीगणार्थमेवेति Page #62 -------------------------------------------------------------------------- ________________ पर अध्ययन-1,उद्देशकः - (नि.105] गाथार्थः । / अत्रोत्तरमाहनि.[106] तंन भवै जेन दुमा नामागोयस्स पुव्व्विहिय्स्स्। उदएणं पुप्फफलं निवत्तयंती इमं ca'nnaM । / वृ. यदुक्तं परेण तन्न भवति, कुत इत्याह-येन द्रुमा नामगोत्रस्य कर्मणः पूर्वविहितस्य' जन्मान्तरोपातस्य 'उदयेन' विपाकानुभवलक्षणेन पुष्पफलं 'निर्वर्तयन्ति' कुर्वन्ति, अन्यथा सदैव तद्भावप्रसङ्गइति भाव्नीय्म्। इदं चान्यत्कारणं, वक्ष्यमाणमिति गाथार्थ्ः॥ नि.[107] अस्थि बहू वनसंडा भमरा atthana uveti na vsNti| tattha'pi puSpa'ti दुमा पगई एसा दुमगणाणं । .सन्ति बहूनि वनखण्डानि तेषु तेषु स्थानेषु, भ्रमरा यत्र नोपयान्ति अन्यतः, न वसन्ति तेष्वेव तथापि पुष्प्यान्ति द्रुमाः, अत: 'प्रकृतिरेषा' स्वभाव एष द्रुमगणानामिति गाथार्थः । / नि.[108) जै पगई कीस पुणो सव्वं कालं न देंति पुप्फफलं । जं काले पुष्फफलं दयंति गुरुराह अत एव । / नि.[109] पगई एस दुमाणं जं uusamayammi Agae sNte| puSpa'ti पायवगणा फलं च कालेन bNdhNti॥ vR.yadi प्रकृतिः किमिति पुनः सर्वकालं न ददति' न प्रयच्छन्ति, किम् ? पुष्पफलम्?, एवमाशङ्कयाह-यद्-यस्मात्काले नियत एव पुष्पफलं ददति, गुरुराह-अत एवास्मादेव हेतोः |प्र्कृतिरेस्साद्रूमान्नां यद् ऋतुसमये' वसन्तादावागतेसति पुष्यन्ति पादपगणा' वृक्षसङ्घाता: तथा फलं च कालेन बघ्नन्ति, तदर्थानभ्युपगमे तु नित्यप्रसङ्ग इति गाथाद्व्यार्थ्ः॥ साम्प्रतं प्रकृतेऽप्युक्तार्थयोजनां कुर्वन्नाहनि.[110] किं नुगिही रंधंती समणाणं कारणा अहासमयं । मा समणा भगवंतो किलामएज्जा अनाहारा॥ वृ.किं न गुहिणो 'राध्यन्ति' पाकं निवर्तयन्ति श्रमणानां कारणेन यथाकालं?,'मा श्रमणा भगवन्त: क्लामन्ननाहारा' इति पूर्ववदिति गाथार्थः । न चैतदित्थमित्यभिप्रायः ॥ अत्राहनि[111] samaNa'nukaMpanimittaM पुण्णनिमित्तं च गिहनिवासी u। . ___ कोइ भणिज्जा पागं करेंति सो भण्णइन ज्म्हा॥ नि.[112] . कंतारेदुभिक्खे आयके वा महै स्मुप्प्न्ने। रति समणसुविहिया सव्वाहारं na bhuNjNti॥ ni.[113] aha कीस पुण गिहत्था रत्ति आयतरेण र्ण्ध्ति। समणेहिं सुविहिएहिं चउव्विहाहारविरएहि ? ॥ . वृ.श्रमणेभ्योऽनुकम्पा श्रमणानुकम्पातन्निमित्तम्, न ह्येते हिरण्यग्रहणादिनाअस्माकमनुकम्पां कुर्वन्तीति मत्वा भिक्षादानार्थं पाकं निर्वर्तयन्त्यताः श्रमणानुकम्पानिमित्तं, तथा सामान्येनपुण्यनिमित्तं च गृहनिवासिन एव कश्चिद् ब्रूयात्पाकं कुर्वन्ति, सभण्यते-नैतदेवम्, कुतः?-यस्मात् 'कान्तारे' अरण्यादौ 'दुर्भिक्षे' अन्नाकाले 'आतङ्केवा' ज्वरादौ महति समुत्पन्ने सति रात्रौ श्रमणाः 'सुविहिताः' शोभनानुष्ठानाः, किम् ? - सर्वाहारम्' ओदनादि न भुज्जते । / अथ किमिति Page #63 -------------------------------------------------------------------------- ________________ 60 दशवैकालिक - मूलसूत्र - 1 /-/ 2 पुनर्गृहस्था: तत्रापि रात्रौ 'आदरतरेणं अत्यादरेण राध्यन्ति, श्रमणैः सुविहितैश्चतुर्विधाहारविरतैः सद्भिरिति गाथात्रयार्थः ॥ किंच नि. [114] अत्थि बहुगामनगरा समणा जत्थ न उवेंति न वसंति । तत्थवि रथंति गिही पगई एसा गिहत्थाणं । / न वृ. सन्ति बहूनि ग्रामनगराणि तेषु तेषु देशेषु 'श्रमणाः ' साधवो यत्र नोपयान्ति अन्यतो, वसन्ति तत्रेव, अथ च तत्रापि राध्यन्ति गृहिणः, अतः प्रकृतिरेषा गृहस्थानामिति गाथार्थः ॥ अमुमेवार्थं स्पष्टयन्नाहनि. [115] वृ. प्रकृतिरेषा गृहिणां वर्त्तते यद्गृहिणो ग्रामनगरनिगमेषु, निगमः-स्थानविशेष:, राध्यन्ति आत्मनः परिजनस्य 'अर्थाय' निमित्तं कालेनेति योग इति गाथार्थः ॥ तत्थ समणा तवस्सी परकडपरनिट्ठियं विगयधूमं । आहारं एसंति जोगाणं साहणट्ठाए ॥ नि. [116] वृ.तत्र श्रमणाः 'तपस्विन' इति उद्यतविहारिणो नेतरे, परकृतपरनिष्ठितमिति, कोऽर्थः ? - परार्थं कृतम्-आरब्धं परार्थं च निष्ठितम्-अन्तं गतं, विगतधूमम्-धूमरहितम्, 'एकग्रहणे तज्जातीयग्रहण' मिति न्यायाद्विगताङ्गारं च रागद्वेषमन्तरेणेत्यर्थः, उक्तं च- "रागेण सइंगालं दोसेण सधूमगं वियाणाहि" ' आहारम्' ओदनादिलक्षणम् 'एषन्ते' गवेषन्ते, किमर्थम् ? अत्राह' योगानां' मनोयोगादीनां संयमयोगानां वा साधनार्थं, न तु वर्णाद्यर्थमिति गाथार्थः ॥ नवकोडीपरिसुद्ध उग्गमउप्पायणेसणासुद्धं । प्र. [1] छट्टा रक्खणट्ठा अहिंसानुपालणट्ठाए । / वृ . इयं च किल भिन्नकर्तृकी, अस्या व्याख्या- नवकोटीपरिशुद्धम्, तत्रैता नव कोट्यः, यदुत - न हणइ 1 न हणावेइ 2 हणंतं नानुजाणइ 3, एवं न किणइ 3, एवं न पयई 3, एताभिः परिशुद्ध, तथा उद्गमोत्पादनैषणाशुद्धमिति, एतद्वस्तुतः सकलोपाधिविशुद्धकोटिख्यापनमेव, एवम्भूतमपि किमर्थं मुञ्जते ? - षट्स्थानरक्षणार्थम्, तानि चामूनि पगई एस गिहीणं जं गिहिणो गामनगरनिगमेसुं । रंधति अप्पणो परियणस्स कालेण अट्टाए । 'वेयणवेयावच्चे इरियट्ठाए य संजमट्टाए । तह पाणवत्तियाए छटुं पुन धम्मचिंताए । ' अमून्यपि च भवान्तरे प्रशस्त भावनाभ्यासादहिंसानुपालनार्थम्, तथा cAha"nAhAratyAgato'bhAvitamaterdehatyAgo भवान्तरेऽप्यहिंसायै भवती" तिगाथार्थः ॥ दितसुद्धि एसा उवसंहारो य सुत्तनिद्दिट्ठो । नि. [117] संति विज्जतित्तिय संतिं सिद्धिं न सार्हेति । वृ.दृष्टान्तशुद्धिरेषा, प्रतिपादिता, 'उपसंहारस्तु' उपनयस्तु 'सूत्रनिर्दिष्ट: ' सूत्रोक्त: तच्चेदं सूत्रम्मू. ( 3 ) एमेए समणा मुत्ता, जे लोए संति साहुणो । विहंगमा व पुप्फेसु, दानभत्तेसणेरया ॥ Page #64 -------------------------------------------------------------------------- ________________ अध्ययनं-1, उद्देशकः - (नि.117] वृ-'एवम्' अनेन प्रकारेण एते' येऽधिकृताः प्रत्यक्षेणा वा परिभ्रमन्तो दृश्यन्ते, श्राम्यन्तीति श्रमणाः, तपस्यन्तीत्यर्थः, एते चतत्रान्तरीया अपि भवन्ति, यथोक्तम्-"निग्गंथसकतावसगेरुयआजीव पंचहा समणा" अत आह- 'मुक्ता' बाह्याभ्यन्तरेण ग्रन्थेन, ये 'लोके' अर्धततीयद्वीपसमुद्रपरिमाणे 'सन्ति' विद्यन्ते, अनेन समयक्षेत्रे सदैव विद्यन्त इत्येदाह, साधयन्तीति - साधवः, किं साधयन्ति?-ज्ञानादीति गम्यते । अत्राह-ये मुक्तास्ते साधव एवेत्यत इदमयुक्तम्, अत्रोच्यते, इह व्यवहारेण निहवा अपि मुक्ता भवन्त्येव न च ते साधव इति तद्वयवच्छेदार्थत्वान्न दोषः । आह-न च ते 'सदैवसन्ती' त्यनेनैव व्यवच्छिन्ना इति, उच्यते, वर्तमानतीर्थापेक्षयैवेदं सूत्रमिति न दोषः, अथवा-अन्यथा व्याख्यायते-ये लोके सन्ति साधव इत्यत्र य इत्युद्देशः, लोक इत्यनेन समयक्षेत्र एव नान्यत्र, किम्?-शान्तिः-सिद्धिरुच्यते तां साधयन्तीति शान्तिसाधवः, तथा चोक्तं नियुक्तिकारेण-"संति विजंतित्तिय संति सिद्धिव साहेति" इदं व्याख्यात्मेव्। 'विहंगमा इव' भ्रमरा इव पुष्पेषु, किम्?-'दानभक्तैषणासु रता:' दानग्रहणाद्दतं गृह्यन्ति नादत्तम्, भक्तग्रहणेन तदपि भक्तं प्रासुकं न पुनराधाकर्मादि, एषणाग्रहणेन गवेषणादित्रयपरिग्रहः, तेषु स्थानेषु 'रताः' सक्ता इति सूत्रसमासार्थः । अवयवार्थं सूत्रस्पर्शिकनियुक्त्या प्रतिपादयति-तत्रापि च विहङ्गमं व्याचष्टे-स द्विविधः-द्रव्यविहङ्गमो भावविहङ्गमश्च । तत्र तावद्रव्यविहङ्गमं प्रतिपादयत्राहनि.[118] धारेइ तं तु दव्वं तं दव्वविहङ्गमं वियान्नाहि। भावविहंगमोपुन गुणसन्नासिद्धिओ दुविहो॥ वृ. 'धारयति' आत्मनि लीनं धत्ते तत्तु 'द्रव्य' मित्यनेन पूर्वोपाचं कर्म निर्दिशति, येन हेतुभूतेन विहङ्गमेषूत्पत्स्यत इति, तुशब्द एवकारार्थः, अस्थानप्रयुक्तश्च, एवंतुद्रष्टव्यःधारयत्येव, अनेन च धारयत्येव यदा तदा द्रव्यविहङ्गमो भवति नोपभुंक्त इत्येतदावेदितं भवति, द्रव्यमिति चात्र कर्मपुद्गलद्रव्यं गृह्यते, न पुनराकाशादि, तस्यामूर्तत्वेन धारणायोगात्, संसारिजीवस्य च कथञ्चिन्मूर्तत्वेऽपि प्रकृतानुपयोगित्वात्, तथाहि-यदसौ भवान्तरं नेतुमलं यच्च विहङ्गमहेतुतां प्रतिपद्यते तदत्र प्रकृतं न चैवमन्यः संसारिजीव इति, 'तं द्रव्यविहङ्गम' मित्यत्र यत्तदोनित्वाभिसंबन्धादन्यतरोपादानेनान्यतरपरिग्रहादयं वाक्यार्थ उपजायते-धारयत्येव तद्रव्यं यस्तं द्रव्यविहङ्गममिति, द्रव्यं चतद्विहङ्गमश्च स इति द्रव्यविहङ्गमः, द्रव्यं जीवद्रव्यमेव, विहङ्गम-पर्यायेणाऽऽवर्तनाद्, विहङ्गमस्तु कारणे कार्योपचारादिति, तं 'विजानीहि' अनेकैः प्रकारैरागमतो ज्ञाताऽनुपयुक्त इत्येवमादिभिर्जानीहि भावे विहङ्गम' इत्यत्रायं भावशब्दो बह्वर्थः, क्वचिद्रव्यवाचकस्तद्यथा 'नासओ भुवि भावस्स, सद्दोहवै केवलो' भावस्य-द्रव्यस्य वस्तुन इति गम्यते, क्वचिच्छुक्लादिष्वपि वर्तते- "जंजंजे जे भावे परिणमै" इत्यादि यान 2 शुक्लादीन् भावानिति गम्यते, कचिदौदयिकादिष्वपिवर्तते यथा-'ओदइए ओवसमिए' इत्याधुक्ता 'छव्विहो भावलोगो u' औदयिकादय एव भावा लोक्यमानत्वाद् भावलोक इति, तदेवमनेकार्थवृत्तिः सन्चौदयिकादिष्वेव वर्तमान इह गृहीत इति, भवनं भावः भवन्त्यस्मिन्निति वा भावः तस्मिन् भावे-कर्मविपाकलक्षणे, किम् ?-'विहङ्गमो' वक्ष्यमाणशब्दार्थः, पुनःशब्दो विशेषणे, न पूर्वस्मादत्यन्तमयमन्य एव जीवः, किंतु स एव जीवस्त एव पुद्गलास्तथाभूता इति विशेष Page #65 -------------------------------------------------------------------------- ________________ 62 दशवैकालिक-मूलसूत्र-1/-/3 यति, गुणश्च संज्ञा च गुणसज्ञे गुण:-अन्वर्थः संज्ञा पारिभाषिकी ताभ्यां सिद्धिः गुणसंज्ञासिद्धिः, सिद्धिशब्दः सम्बन्धवाचकः, तथा च लोकेऽपि "सिद्धर्भवतु" इत्युक्ते इष्टार्थसम्बन्ध एव प्रतीयत इति, तया गुणसंज्ञासिद्धया हेतुभूतया, किम्?-'द्विविधो' द्विप्रकारः, गुणसिद्धयाअन्वर्थसम्बन्धेन तथा संज्ञासिद्धया च-यद्च्छाभिधानयोगेन c। आह-यद्येवं द्विविध इति न वक्तव्यम्, गुणसज्ञासिद्धयेत्यनेनैव द्वैविध्यस्य गतत्वात्, न, अनेनैव प्रकारेणेहद्वैविध्यं, आगमनोआगमादिभेदेन नेति ज्ञापनार्थमिति गाथार्थः ॥ तत्र 'यथोद्देशं निर्देश' इति न्यायमाश्रित्य गुणसिद्धया यो भावविहङ्गमस्मभिधित्सुराहनि.[119] विहमागासं भण्णइगुणसिद्धि तप्पइट्ठिओ लोगो। तेन उविहङ्गमो सो भावत्थो वा गई दुविहा॥ वृ.विजहाति-विमुञ्चति जीवपुद्गलानिति विहं, ते हिस्थितिक्षयात्स्वयमेव तेभ्य आकाशप्रदेशेभ्यश्चयवन्ते, tA~zcyavamAnAnvimuJcatIti, शरीरमपि च मलगण्डोलकादि विमुञ्चत्येव (इति) मा भूत् संदेह इत्यत आह-आकाशं भण्यते, न शरीरादि, संज्ञाशब्दत्वात्, आकाशन्तेदीप्यन्ते स्वधर्मोपेताआत्मादयो यत्र तदाकाशम्, किम्?-संतिष्ठत इत्यादिक्रियाव्यपोहार्थमाह-'भण्यते' आख्यायते, गुणसिद्धिरित्येतत्पदं गाथाभङ्गभयादस्थाने प्रयुक्तम्, संबन्धश्चास्य तेन तु विहंगमः स इत्यत्र तेन त्वित्यनेन सह वेदितव्य इति, ततश्चायं वाक्यार्थः- तेन तुशब्दस्यैवकारार्थत्वेनावधारणार्थत्वाद्येन विहमाकाशं भण्यते तेनैव कारणेन गुणसिद्धया-अन्वर्थसम्बन्धेन विहङ्गमः, कोऽभिधीयत? इत्याह-'तत्प्रतिष्ठितो लोक: तदित्यनेनाकाशपरामर्शः, तस्मिन्नाकाशे प्रतिष्ठितः तत्प्रतिष्ठितः, प्रतिष्ठिलिस्म प्रतिष्ठितः-प्रकर्षण स्थितवानित्यर्थः, अनेन स्थितः स्थास्यति चेति गम्यते, कोऽसावित्थमित्यत आह-'लोकः' लोक्यत इति लोकः, केवल-ज्ञानभास्वता दृश्यत इत्यर्थः, इह धर्मादिपञ्चास्तिकायात्मकत्वेऽपि लोकस्याकाशास्ति-काया-स्याधारत्वेन निदिष्टत्वाच्चात्वारएवास्तिकाया गान्ते, यतो निर्यक्तिकारेणाभ्यधायि-'तत्प्रतिष्ठितो लोक:'. 'विहङ्गमः स' इत्यत्र विहे-नभसि गतो गच्छति गमिष्यति चेति विहङ्गमः, गमिरय-मनेकार्थत्वाद्धातूनामवस्थाने वर्तते, ततश्च विहे स्थितवांस्तिष्ठति स्थास्यति चेति भावार्थः, स इतिचतुरस्तिकायात्मकः, भावार्थ' इति भावश्चासावर्थश्च भावार्थः, अयं भावविहङ्गम इत्यर्थः । उक्त एकेन प्रकारेण भावविहङ्गमः, पुनरपि गुणसिद्धिमन्येन प्रकारेणाभिधातुकाम आह-'वा गतिढिविधेऽति, वाशब्दस्य व्यवहित उपन्यासः, एवं तु दृष्यव्य:-गतिर्वा द्विविधेति, तत्रगमनं गच्छति वाऽनयेति गतिः, द्वे विधे यस्याः सेयं द्विविधा, द्वैविध्यं वक्ष्यमाणलक्षणमिति गाथार्थः । / तथा चेदमेव द्वैविध्यमुपदर्शयन्नाहनि.120 भावगई कम्मगई भावगैं पप्प अस्थिकाया u। सव्वे विहंगमा खलु कम्मगईए इमे भेया॥ वृ.भवन्ति भविष्यन्ति भूतवन्तश्चेति भावाः, अथवा भवन्त्येषु स्वगता उत्पादविगमध्रौव्याख्या: परिणामविशेषा इति भावा-अस्तिकायास्तेषां गतिः-तथापरिणामवृत्तिर्भावगतिः, तथा कर्मगतिरित्यत्र क्रियत इति कर्म-ज्ञानावरणादि पारिभाषिकम्, क्रिया वा, कर्म च तद्गतिश्चासौ कर्मगतिः, गमनं गच्छत्यनया वेति गतिः, तत्र 'भावगति प्राप्य अस्तिकाया-स्तु' इति अत्र Page #66 -------------------------------------------------------------------------- ________________ अध्ययनं -1, उद्देशक : - [ नि. 120] 63 भावगतिः पूर्ववत्तां प्राप्य - अभ्युपगम्याश्रित्य, किम् ? 'अस्तिकायास्तु' धर्मादयः, तुशब्द एवकारार्थः, स चावधारणे, तस्य च व्यवहितः प्रयोगः, भावगतिभेव प्राप्य न पुनः कर्मगतिं, 'सर्वे विहङ्गमाः खलु' सर्वे - चत्वारः नाकाशमाधारत्वात्, 'विहङ्गमा इति' विहं गच्छन्त्य - वतिष्ठन्ते स्वसत्तां बिभ्रतीति विहङ्गमाः, खलुशब्दोऽवधारणे, विहङ्गमा एव, न कदाचित्र विहङ्गमा इति । 'कर्मगते : ' प्राग्निरूपितशब्दार्थायाः, किम् ? - 'इमौ भेदौ' वक्ष्यमाणलक्षणाविति गाथार्थः । / तावेवोपदर्शयन्नाह नि. [121] विहगगई चलणगई कम्मगई उसमासओ दुविहा । तदुदयवेययजीवा विहंगमा पप्प विहगगई । वृ. इह गम्यते ऽनया नामकर्मान्तर्गतया प्रकृत्या प्राणिभिरिति गतिः, विहायसि - आकाशे गतिर्विहायोगतिः, कर्मप्रकृतिरित्यर्थः, तथा चलनगतिरिति, चलिरयं परिस्पन्दने - वर्त्तते, चलनं स्पन्दमित्येकोऽर्थः, चलनं च तद्रतिश्च सा चलनगतिः --गमनक्रियेति भावः । कर्मगतिस्तु समासतो द्विविधेत्यत्र तुशब्द एवकारार्थः, स चावधारणे कर्मगतिरेव द्विविधा न भावगतिः, तस्या एकरूपत्वेन व्याख्यातत्वात्, तत्र 'तदुदयवेदकजीवा' इति, अत्र तदित्यनेना- न्तरनिर्दिष्टां विहायोगतिं निर्दिशति, तस्या - विहायोगतेः उदयस्तदुदयो विपाक इत्यर्थः, तथा वेदयन्तिनिर्जरयन्ति उपभुञ्जन्तीति वेदका; तदुदयस्य वेदकाश्च ते जीवाश्चेति समासः, आह-तदुदयवेदका 'जीवा एव भवन्तीति विशेषणानर्थक्यम्, न, जीवानां वेदकत्वावेदकत्वयोगेन सफलत्वात्, अवेदकाश्च सिद्धा इति । 'विहङ्गमाः प्राप्य विहायोगति 'मिति, अत्र विहे विहायोगतेरुदयादुगच्छन्तीति विहङ्गमाः, 'प्राप्य' आश्रित्य, किं प्राप्य ? - 'विहायोगितिम् ' विहायोगतिरुक्ता तां विपर्यस्तान्यक्षराण्येवं तु द्रष्टव्यानि विहायोगतिं प्राप्य तदुदयवेदकजीवा विहङ्गमा इति - गाथार्थः ॥ अधुना द्वितीयकर्मगतिभेदमधिकृत्याह नि. [122) चलनंकम्मगई खलु पडुच्च संसारिणो भवे जीवा । पोग्गलदव्बाई वा विहंगमा एस गुणसिद्धी ॥ वृ. चलनं-स्पन्दनं, तेन कर्मगतिर्विशेष्यते, कथम् ? - चलनाख्या या कर्मगतिः सा चलनकर्मगतिः, एतदुक्तं भवति कर्मशब्देन क्रियाऽभिधीयते, सैव गतिशब्देन सैव चलनशब्देन च । तत्र गतेर्विशेषणं क्रिया क्रियाविशेषणं च्ल्न्म्। कुत: ? - व्यभिचाराद्, इह गतिस्तावन्नरकादिका भवति अतः क्रियया विशेष्यते, क्रियाऽप्यनेकरूपा भोजनादिका ततश्चलनेन विशेष्यते, अतश्चलनाख्या कर्मगतिश्चलनकर्मगतिस्ताम्, अनुस्वारोऽलाक्षणिकः, खलुशब्द एवकारार्थः, स चावधारणे, चलनकर्मगतिमेव, न विहायोगतिं, 'प्रतीत्य' आश्रित्य किम् ? - संसरणं संसार:, संसरणं ज्ञानावरणादिकर्मयुक्तानां गमनं, स एषामस्तीति संसारिणः, अनेन सिद्धानां व्युदासः, 'भवे' इति, अयं शब्दो भवेयुरित्यस्यार्थे प्रयुक्तः, 'जीवा' उपयोगादिलक्षणाः । ततश्चायं वाक्यार्थःचलनकर्मगतिमेव प्रतीत्य संसारिणो भवेयुर्जीवा विहङ्गमा इति, विहंगच्छन्ति चलन्ति सर्वैरात्मप्रदेशैरिति विहङ्गमाः । तथा 'पुद्गलद्रव्याणि वे' त्यादि, पूरणगलनधर्माण: पुद्रलाः, पुद्रलाश्च ते द्रव्याणि च तानि पुद्रलद्रव्याणि द्रव्यग्रहणं विप्रतिपत्तिनिरासार्थम्, तथा चैते पुद्गलः कैश्चिदद्रव्याः सन्तोऽभ्यु - Page #67 -------------------------------------------------------------------------- ________________ - - - - दशवैकालिक-मूलसूत्र-1/-/3 पगम्यन्ते, "सर्वे भावा निरात्मानः' इत्यादिवचनाद्, अतः, पुद्गलानां परमार्थसद्रुपता-ख्यापनार्थ द्रव्यग्रहणम्, वाशब्दो विकल्पवाची, पुद्गलद्रव्याणी वा संसारिणो वा जीवा विहङ्गमा इति। तत्र जीवान्धिकृत्यान्वर्थो निदर्शितः, पुद्गलास्तु विहं गच्छन्तीति विहङ्गमाः, तच्च गमन-मेषां स्वतः परतश्च संभवति, अत्र स्वतः परिगृह्यते, विहङ्गमा इति च प्राकृतशैल्या जीवापेक्षया वोक्तम्, अन्यथा द्रव्यपक्षे विहङ्गमानीति वक्तव्यम्, एष भावविहङ्गमः, कथम्?-'गुणसिद्ध्या' अन्वर्थसम्बन्धेन, प्राकृतशैल्या वाऽन्यथोपन्यास इति गाथार्थः । / एवं गुणसिद्धया भावविहङ्गम उक्तः, साम्प्रतं संज्ञासिद्धया अभिधातुकाम आहनि.123] सन्नासिद्धि पप्पा विहंगमा होति पक्खिणो स्व्वे। इहई पुन अहिगारो विहासगमनेहि भ्म्रेहिण्॥ वृ.संज्ञानं संज्ञा नाम रूढिरिति पर्यायाः तया सिद्धिः संज्ञासिद्धिः, संज्ञासम्बन्ध इतियावत्, तां संज्ञासिद्धि प्राप्य' आश्रित्य, किम्?-विहे गच्छन्तीति विहङ्गमा भवन्ति, के?-पक्षा येषां सन्ति ते पक्षिणः, 'सर्वे' समस्ता हंसादय, पुदगलादीनां विहङ्गमत्वे सत्यप्यमीषामेव लोके प्रतीतत्वात्, इत्थमनेकप्रकारं विहङ्गममभिधाय प्रकृतोपयोगमुपदर्शयति इह' सूत्रे, पुनःशब्दोऽवधारगे, इहैव नान्यत्र अधिकार:' प्रस्ताव: प्रयोजनम्, कैरित्याह-विहायोगमनैः' आकाशगमनैः 'भ्रमरैः' षट्पदैरिति गाथार्थः । नि.[124] दानेति दत्तगिण्हण भत्ते सेव्फासुगेन्न्ह्न्न्या। एसणतिगंमि निरया उवसंहारस्स सुद्धीमा । / वृ. 'दानेति' सूत्रे दानग्रहणं दत्तग्रहणप्रतिपादनार्थम्, दत्तमेव गृह्यन्ति, नादत्तम्, 'भक्त' इति भक्तग्रहणं 'भज सेवायाम्' इत्यस्य निष्ठान्तस्य भवति, अर्थश्चास्य प्रासुकग्रहणं, प्रासुकमाघाकर्मादिरहितं गृह्यन्ति, नेतरदिति, एसण त्ति एषणाग्रहणम्, 'एषणात्रितये' गवेषणादिलक्षणे 'निरताः' सक्ताः, उपसंहारस्य-उपनयस्य शुद्धिः 'इयं' वक्ष्यमाणलक्षणेति गाथार्थः । / नि.[125] अविभमरमहुयरिंगणा अविदिन्नं आवियंति kusumrsN। समणा पुण भगवंतो नादिनं भोतुमिच्छ्ति॥ वृ.अपि भ्रमरमधुकरीगणा, मधुकरीग्रहणमिहापिस्त्रीसंग्रहार्थं, जातिसंग्रहार्थमिति चान्ये, अविदत्तं सन्तं किम्?-आपिबन्ति 'कुसुमरसं' कुसुमासवम्, श्रमणाः पुनर्भगवन्तो नादत्तं भोक्तु मिच्छन्तीति विशेष इति गाथार्थः । / साम्प्रतं सूत्रेणैवोपसंहारविशुद्धिरुच्यते-kazcidAha'dANabhattesaNe रया' इत्युक्तम्, यत एवमत एवलोको भक्त्याकृष्टमानसस्तेभ्यः प्रयच्छ-त्याधाकर्मादि, अस्य ग्रहणे सत्त्वोपरोधः, अग्रहणे स्ववृत्त्यलाभ इति, अत्रोच्यते-- मू.(4) वयं च वित्ति लब्भामो, न य कोइ उव्ह्म्मि। अहागडेसु रीयंते, पुप्फेसु भमय झा॥ वृ.वयंच वृत्तिं लप्स्यामः' प्राप्स्यामः तथा यथान कश्चिदुपहन्यते, वर्तमानैष्यत्कालोपन्यासस्त्रैकालिकन्यायप्रदर्शनार्थः, तथा चैते साधवः सर्वकालमेव 'यथाकृतेषु' आत्मार्थमभिनिर्वर्तितेष्वाहारदिषु 'रीयन्ते' गच्छन्ति, वर्तन्ते इत्यर्थः, पुष्पेषु भ्रमरा यथा' इति, एतश्च पूर्व भावितमेवेति सूत्रार्थः ॥ यतश्चैवमतो Page #68 -------------------------------------------------------------------------- ________________ अध्ययनं -1, उद्देशक:- [नि. 125 मू. (5) महुगारसमा बुद्धा, जे भवंति अनिस्सिया । नानापिंडरया दंता, तेन वुच्चंति साहुणो ॥ तिबेमि वृ. 'मधुकरसमा' भ्रमरतुल्याः बुध्यन्ते स्म वृद्धा-अधिगततत्त्वा इत्यर्थः, क एवंभूता - इत्यत आह-ये भवन्ति भ्रमन्ति वा 'अनिश्रिता: ' कुलादिष्वप्रतिबद्धा इत्यर्थः, अत्राहास्संजएहिं भमरेहिं जै समा संजया खलु भवंति । एवं (यं) उवमं किच्चा नूनं अस्संजया समणा । / नि. [126] साधवः, वृ. 'असंयतैः' कुतश्चिदप्ययनिवृत्तैः, 'भ्रमरैः' षट्पदैः यदि 'समाः ' तुल्याः 'संयताः ' , खल्विति समा एव भवन्ति, ततश्चासंज्ञिनोऽपि ते, अत एवैनामित्थंप्रकारामुपमां कृत्वा इदमापद्यते-नूनमसंयता; श्रमणा इति गाथार्थः ॥ एवमुक्ते सत्याहाचार्य:- एतच्चायुक्तं, सूत्रोक्तविशेषणतिरस्कृतत्वात्, तथा च बुद्धग्रहणादसंज्ञिनो व्यवच्छेदः, अनिश्रितग्रहणाच्चासंयतत्वस्येति । नियुक्तिकारस्त्वाहनि. [127] उवमा खलु एस कया पुव्वुत्ता देसलक्खणोवणया । अनिययवित्तिनिमित्तं अहिस अनुपालणट्ठाए ॥ 65 वृ- व्याख्या- उपमा खलु एषा' मधुकरसमेत्वादिरूपा कृता 'पूर्वोक्तात्' पूर्वोक्तेन 'देशलक्षणोपनयाद' देशलक्षणोपनयेन, यथा चन्द्रमुखी कन्येति, तृतीयार्थ चेहपञ्चमी, इयं चानियतवृत्तिनिमित्तं कृता, अहिंसानुपालनार्थम्, इंदं च भावय (यिष्य) त्येवेति गाथार्थः ॥ नि. [128] जह दुमगणा उ तह नगरजणवया पयणपायणसहावा । भमरा तह मुणिणो वरि अदत्तं न भुंजंति ॥ वृ. यथा' द्रुमगणा:' वृक्षसङ्घाता: स्वभावत एव पुष्पफलनस्वभावाः तथैव 'नगरजनपदा' नगरादिलोकाः स्वयमेव पचनपांचनस्वभावा वर्तन्ते, यथा भ्रमरा इति, भावार्थं वक्ष्यति, तथा मुनयो नवरम- एतावान्विशेषः - अदत्तं स्वामिभिर्न भुञ्जन्त इति गाथार्थः । अमुमेवार्थं स्पष्टयतिनि. [129] कुसुमे सहावफुल्ले आहारंति भमरा जह तहा उ । भत्तं सहावसिद्धं समणसुविहिया गवेसंति ॥ वृ. 'कुसुमे' पुष्पे 'स्वभावफुल्ले' प्रकृतिविकसिते 'आहारयन्ति' कुमुमरसं पिबन्ति 'भ्रमरा' मधुकरा 'यथा' येन प्रकारेण कुसुमपीडामनुत्पादयन्तः 'तथा' तेनैव प्रकारेण 'भक्तम्' ओदनादि 'स्वभावसिद्धम्' आत्मार्थं कृतम् उद्मादिदोषरहितम् इत्यर्थः, श्रमणाश्च ते सुविहिताश्च श्रमणसुविहिताः - शोभनानुष्ठानवन्त इत्यर्थः 'गवेषयन्ति' अन्वेषयन्तीति गाथार्थः ॥ साम्प्रतं पूर्वोक्तो यो दोष: मधुकरसमा इत्यत्र तत्परिजिहीर्षयैव यावतोपसंहारः क्रियते तदुपदर्शयन्नाहनि. [130] उवसंहारो भमरा जह तह समणावि अवहजीवित्ति । दंतत्ति पुण पयंमी नायव्वं वक्कसेसमिणं ॥ वृ. 'उपसंहार' उपनयः, भ्रमरा यथा अवधजीविनः तथा ' श्रमणा अपि' साधवोऽप्येतावतैवांशेनेति गाथादलार्थः ॥ इतश्च भ्रमरसाधूनां नानात्वमवसेयं, यत आह सूत्रकारः 'नानापिण्डरया दन्ता' इति नाना- अनेकप्रकारोऽभिग्रहविशेषात्प्रतिगृहमल्पाल्पग्रहणाश्च पिण्डआहारपिण्डः, 27/5 Page #69 -------------------------------------------------------------------------- ________________ 66 दशवैकालिक-मूलसूत्र-1/-/5 नाना चासौ पिश्च नानापिण्डः, अन्तप्रान्तादिर्वा, तस्मिन् रता-अनुद्वेगवन्तः, 'दान्ता' इन्द्रियदमनेन, अनयोश्च स्वरूपमधस्तपसि प्रतिपादितमेव, अत्र चोपन्यस्तगाथाचरम-दलस्यावसर: 'दान्ता' इति पुनः पदे सौत्रे, किम्?-ज्ञातव्यो वाक्यशेषोऽयमिति गाथार्थः । / किविशिष्टो वाक्यशेषः?, दान्ता iiryaadismitaashc| तथा चाहनि.[131] जह इत्थ चेव इरियाइएसुसव्वंमि दिक्खिय्प्यारे। तसथावरभूयहियं jyNtisbbhaaviyNsaahuu|| vR.यथा 'अत्रैव' अधिकृताध्ययने भ्रमरोपमयैषणासमितौ यतन्ते, तथा ईर्यादिष्वपि तथा सर्वस्मिन् 'दीक्षितप्रचारे' साध्वाचरितव्य इत्यर्थः, किम्?-त्रसस्थावरभूतहितं यतन्ते साभाविकं' पारमार्थिकं साधव इति गाथार्थ्ः॥ अन्ये पुनरिदं गाथादलं निगमने व्याख्यानयन्ति, न च तदतिचारु, यत आहनि.[132] उवसंहारविसुद्धि एस समत्ता उनिगमनं तेन्ण्। वुच्चंति साहणोत्ति (य) जेणं तेम्ह्य्र्स्मान्ना॥ वृ.उपसंहारविशुद्धिरेषा समाप्तातु, अधुना निगमनावसरः, तच्च sautramupadarzayati'nigamanamiti' द्वारपरामर्शः, तेनोच्यन्ते साधव इति, येन प्रकारेण ते मधुकरसमाना-उक्तन्यायेन भ्रमरतुल्या इति गाथार्थ्ः॥ निगमनार्थमेव स्पष्टयति नि.[133] तम्हादयाइगुणसुट्ठिएहि भमरोव्व अव्ह्वित्तीहिण्। साहूहिंसाहिउत्ति उकिट्ठमंगलं ध्म्मो। वृ.तस्माद्दयादिगुणसुस्थितैः, आदिशब्दात् सत्यादिपरिग्रहः, भ्रमरैवावधवृत्तिभिः, कै:?साधुभिः 'साधितो' निष्पादितः, 'उत्कृष्टं मङ्गलम्' प्रधानं मङ्गलं 'धर्मः' प्राग्निरूपितशब्दार्थ इति गाथार्थः । इदानीं निगमनविशुद्धिमभिधातुकाम आहनि.[134] निगमनसुद्धी तित्थंतराविधम्मत्थमुज्जया विह्रे। भण्णैकायाणं तेजयणं नमुणंतिन क्रेण्ति॥ वृ.निगमनशुद्धिः प्रतिपाद्यते, अत्राह-'तीर्थान्तरीया अपि' चरकपरिव्राजकादयः, किम्?'धर्मार्थ धर्माय 'उद्यता' उद्युक्ता विहरन्ति, अतस्तेऽपि साधवः एवेत्यभिप्रायः । भण्यतेऽत्र प्रतिवचनम्, 'कायानां' पृथिव्यादीनां 'ते' चरकादयः, किम्?-यतनां-प्रयत्नकरणलक्षणां न मन्यन्ते(मुणन्ति) न जानन्तिनमन्वते वा तथाविधागमाश्रवणात्, न कुर्वन्ति, परिज्ञानाभावात्, भावितमेवेदमधस्तादिति गाथार्थ्ः॥किण्च्नि.[135] नय उग्गमाइसुद्धं भुंजती महुयरा v'nuvrohii। नेवय तिगुत्तिगुत्ता जह साहू निच्च्काल्ण्पि॥ वृ. न चोद्नमादिशुद्धं मुञ्जते, आदिशब्दादुत्पादनादिपरिग्रहः, 'मधुकरा इव' भ्रमरा इव सत्त्वानामनुपरोधिन: सन्तो, नैव च त्रिगुप्तिगुप्ताः, यथा साधवो नित्यकालमपि, एतदुक्तं भवतियथा साधवो नित्यकालं त्रिगुप्तिगुप्ता एवं ते न कदाचिदपि, तत्परिज्ञानशून्यत्वात्, तस्मान्नैते साधव इति गाथार्थः ॥ साधव एव तु साधवः, कथम्?, यतः नि.136] कायं वायं च मनं च इंदियाइंच पंच दमयंति 'माह Page #70 -------------------------------------------------------------------------- ________________ अध्ययनं -1, उद्देशक: [नि. 136 ] - 67 धारेंति बंभचेर संजमयंति कसाए य ॥ वृ. कायं वाचं मनश्चेन्द्रियाणि च पञ्च दमयन्ति, तत्र कायेन सुसमाहितपाणिपादास्तिष्ठन्ति गच्छन्ति वा, वाचा निष्प्रयोजनं न ब्रुवते प्रयोजनेऽप्यालोच्य सत्त्वानुपरोधेन, मनसा अकुशलमनोनिरोधं कुशलमनौदीरणं च कुर्वन्ति, इन्द्रियाणि पञ्च दमयन्ति इष्टानिष्टविषयेषु रागद्वेषाकरणेन, पञ्चेति साङ्ख्यपरिकल्पितैकादशेन्द्रियव्यच्छेदार्थम्, तथा च वाक्पाणिपादपायूपस्थमनांसीन्द्रियाणि तेषामिति धारयन्ति ब्रह्मचर्यं सकलगुप्तिपरिपालनात्, तथा संयमयन्ति kaSAyA~zca अनुदयेनोदयविफलीकरणेन चेति गाथार्थः ॥ जं च तवे उज्जुत्ता तेनेसि साहुलक्खणं पुत्र । तो साहुणोति भणति साहवो निगमनं चेयं ॥ नि. [137] 'वृ. यच्च 'तपसि' प्राग्वर्णितस्वरूपे, किम् ? - 'उद्युक्ता' उद्यताः तेन कारणेनैषां साधुलक्षणं 'पूर्णम्' अविकलम्, कथम् ? - अनेन प्रकारेण साधयन्त्यपवर्गमिति साधवः, यत-श्चैवं ततः साधव एव भण्यन्ते साधवो, न चरकादय इति, निगमनं चैतदिति गाथार्थः ॥ इत्थमुक्तं दशावयवम्, प्रयोगं त्वेवं वृद्धा दर्शयन्ति अहिंसादिलक्षणधर्मसाधकाः साधव एव, स्थावरजङ्गमभूतोपराधपरिहारित्वात् तदन्यैवंविधपुरुषवत्, विपक्षो दिगम्बरभिक्षुभौतादिवत् इह ये स्थावरजङ्गमभूतौपरोधपरिहारिणस्ते उभयप्रसिद्धैवंविधपुरुषवदहिंसादिलक्षणधर्मसाधका दृष्टा:, तथा च साधवः स्थावरजङ्गमभूतोपरोधपरिहारित्वात्तेऽहिंसादिलक्षणधर्मसाधकाः साधव एवेति निगमनम्, पक्षादिशुद्धयस्तु निदर्शिता एवेति न प्रतन्यन्ते । / एवमर्थाधिकारद्वयवशात् पञ्चावयवदशावयावाभ्यां वाक्याभ्यां व्याख्यातमध्ययनमिदम्, इदानीं भूयोऽपि भङ्गयन्तरभाजा दशावयवेनैव वाक्येन सर्वमध्ययनं व्याचष्टे निर्युक्तिकारः नि. [138 ] ते उइति विभत्ती विवक्खपडिसेहो । दितो आसंका तप्पडिसेहो निगमनं च ॥ वृ. ते इति अवयवाः, तुः पुनः शब्दार्थः, तु पुनरमी प्रतिज्ञादयः तत्र प्रतिज्ञानं प्रतिज्ञावक्ष्यमाणस्वरूपेत्येकोऽवयवः, तथा विभजनं विभक्तिः तस्या विषयविभागकथनमिति द्वितीयः, तथा हिनोतिगमयति जिज्ञासितधर्मविशिष्टानर्थानिति हेतुस्तृतीयः, तथा विभजनं विभक्तिरिति पूर्ववच्चतुर्थ:, तथा विसदृशः पक्षो विपक्षः साध्यादिविपर्यय इति पञ्चमः, तथा प्रतिषेधनं प्रतिषेधः विपक्षस्येति गम्यते इत्ययं षष्ठः, तथा दृष्टमर्थमन्तं नयतीति दृष्टान्त इति सप्तम:, तथा आशङ्का प्रतिषेध इति नवमः, तथा निश्चितं गमनं निगमनं निश्चितोऽवसाय इति दशमः, , चशब्द उक्तमुच्चयार्थ इति गाथासमासार्थः ॥ व्यासार्थं तु प्रत्यवयवं वक्ष्यति ग्रन्थकार एव, तथा चाहनि. [139] धम्मो मंगलमुक्तिट्ठति पइन्ना अत्तवयणनिद्देसो । सो य इहेव जिनमए नत्रत्थ पइन्नपविभत्ति ॥ वृ . ' धर्मो मङ्गलमुत्कृष्ट' मिति पूर्ववत् इयं प्रतिज्ञा, आह--केयं प्रतिज्ञेति ?, उच्यते, 'आप्तवचननिर्देश' इति तत्रासः - अप्रतारकः, अप्रतारकश्चाशेषरागादिक्षयाद्भवति, उक्तं ca"Agamo ह्याप्तवचनमाप्तं दोषक्षयाद्विदुः । वीतरागोऽनृतं वाक्यं, न ब्रूयाद्धेत्व्स्ण्भ्वात्॥" Page #71 -------------------------------------------------------------------------- ________________ 68 दशवैकालिक-मूलसूत्र-1/-/5 तस्यवचनम् आसवचनंतस्यनिर्देशआप्तवचननिर्देशः, आह-अयमागम इति, उच्यते, विप्रतिपन्नसंप्रतिपत्तिनिबन्धनत्वेनैष एव प्रतिज्ञेति नदोषः, पाठान्तरंवा साध्यवचननिर्देश इति, साध्यत इतिसाध्यम् उच्यतैतिवचनम्-अर्थ: यस्मात्सएवोच्यते, साध्यंचतद्वचनंचसाध्यवचनंसाध्यार्थ इत्यर्थः, तस्य निर्देश: प्रतिज्ञेति, उक्तः प्रथमोऽवयवः, अधुना द्वितीय उच्यते-सच-अधिकृतो धर्मः किम् ?-'इहैव जिनमते' अस्मिन्नैव मौनीन्द्रे प्रवचने 'नान्यत्र' कपिलादिमतेषु, तथाहिप्रत्यक्षतएवोपलभ्यन्तेवस्त्राद्यपूतप्रभूतोदकाधुपभोगेषुपरिवाट्प्रभृतयः प्राण्युपमर्दकुर्वाणाः, ततश्च कुतस्तेषु धर्मः?, इत्याद्यत्र बहुवक्तव्यं तत्तु नोच्यते, ग्रन्थविस्तरभया भावित्त्वाच्चेति। प्र्तिज्ञ्याप्र्विभ्क्तिरिय्ण्-प्र्तिज्ञ्याविस्स्य्विभाग्क्थ्न्मितिगाथार्थ्ः॥ उक्तो द्वितीयोऽवयवः, अधुना तृतीय उच्यते-तत्र नि.[140] सूरपूइओत्ति हेऊ धम्मट्ठाणे ठिया उजं प्र्मे। हेउविभत्ति निरुवहिं जियाण अवहेण ya jiyNti॥ vR.सुरा-देवास्तैः पूजितः सुरपूजितः, सुरग्रहणमिन्द्राधुपलक्षणम्, इतिशब्द उपप्रदर्शने, कोऽयम्? - 'हेतुः' पूर्ववत्, हेत्वर्थसूचकं चेदं वाक्यम्, हेतुस्तु सुरेन्द्रादिपूजितत्वादिति द्रष्टव्यः, अस्यैव सिद्धतां दर्शयति-'धर्मः पूर्ववत् तिष्ठत्यस्मिन्निति स्थानम्, धर्मश्चासौ स्थानंच धर्मस्थानम्, स्थानम्-आलयः, तस्मिन् स्थिताः, तुरयमेवकारार्थः, स चावधारणे, अयं चोपरिष्टात् क्रियया सहयोक्ष्यते, 'यद्' यस्मात्, किंभूते धर्मस्थाने?-'परमे' प्रधाने, किम्?-सुरेन्द्रादिभिः पूज्यन्त एवेति वाक्यशेषः, इतितृतीयोऽवयवः, अधुना चतुर्थ उच्यते-हेतुविभक्तिरियम-हेतु-विषयविभागकथनम्, अथक एते धर्मस्थाने स्थिता इत्यत्राह-'निरुपधयः' उपधिः छद्म मायेत्यन र्थान्तरम्, अयंचक्रोधाधुपलक्षणम्, ततश्च निर्गता उपध्यादयः सर्वएवकषाया येभ्यस्ते निरुपधयोनिष्कषायाः, 'जीवानां' पृथ्वीकायादीनाम् 'अवधेन' अपीडया, चशब्दात्तपश्चरणा-दिना च हेतुभूतेन 'जीवन्ति' प्राणान् धारयन्ति ये त एव धर्मस्थाने स्थिताः, नान्य इति गाथार्थः । / उक्त-श्चतुर्थोऽवयवः, अधुना पञ्चममभिधित्सुराहनि.141] जिनवयणपदुद्वेविहुससुराईए अध्म्म्रुइन्नोऽवि। मंगलबुद्धीइ ज्ञोप्न्न्मिआईदुय्विव्क्खो॥ वृ.इह विपक्षः पञ्चम इत्युक्तम्, स चायम्-प्रतिज्ञाविभक्त्योरिति, जिनाःतीर्थकरा: तेषां वचनमागमलक्षणं तस्मिन् प्रद्विष्टा-अप्रीता इति समासस्तान्, अपिशब्दादप्रद्विष्टानपि, हुइत्ययं निपातोऽवधारणार्थः अस्थानप्रयुक्तश्च, स्थानं तु दर्शयिष्यामः, श्वसुरादीन्' श्वसुरो-लोकप्रसिद्धः, आदिशब्दात्यिपत्रादिपरिग्रहः, न विद्यते धर्मे रुचिर्येषां तेऽधर्मरुचयस्तान्, अपिशब्दाद्धर्मरुचीनपि, किम्?- 'मङ्गलबुद्धया' मङ्गलप्रधानयाधिया, मङ्गलबुद्धयैव नामङ्गल-बुद्धयेत्येवमवधारणस्थानम्, किम्?-'जनो' लोकः, प्रकर्षेण नमति प्रणमति, आद्यद्वयविपक्ष' इति अआद्यद्वयं प्रतिज्ञा तच्छुद्धिश्च तस्य विपक्षः साध्यादिविपर्यय इति आद्यद्वयविपक्षः, तत्राधर्मरुचीनपि मङ्गलबुद्धया जनः प्रणमतीत्यनेन प्रतिज्ञाविपक्षमाह, तेषामधर्माव्यतिरेकात्, जिनवचनप्रद्विष्टानपीत्यमेन तु तच्छुद्धः, तत्रापि हेतुप्रयोगप्रवृत्त्या धर्मसिद्धेरिति गाथार्थः । / नि.[142 बीयदुयस्स विवक्खो सुरेहिं पूज्जति ज्ञ्जाईवि। Page #72 -------------------------------------------------------------------------- ________________ अध्ययनं-1, उद्देशकः - [नि.142] बुद्धाईविसुरणया वुच्चन्ते नायपडिवक्खो! वृ.द्वयोः पूरणं द्वितीयं द्वितीयं च तद्वयं च द्वितीयद्वयं-हेतुस्तच्छुद्धिश्च, इदं च प्रागुक्तद्वयापेक्षया द्वितीयामुच्यते, तस्यायं विपक्ष:-इह सुरैः पूज्यन्ते यज्ञयाजिनोऽपीति, इयमत्र भावनायज्ञयाजिनो हि मङ्गलरूपा न भवन्त्यथ च सुरैः पूज्यन्ते ततश्च सुरपूजितत्वमकारणमिति, एष हेतुविपक्षः, तथा अजितेन्द्रियाः सोपधयश्च यतस्ते वर्तन्ते अतोऽनेनैव ग्रन्थेन धर्मस्थाने स्थिताः परम' इत्यादिकाया हेतुविभक्तेरपि विपक्ष उक्तो वेदितव्य इति। उदाहरणविपक्षमधिकृत्याहबुद्धादयोऽप्यादिशब्दात्कापिलादिपरिग्रहः, ते किम्?-'सुरनता' देवपूजिता 'उच्यते' भण्यन्ते तच्छासनप्रतिपन्नैरिति ज्ञातप्रतिपक्ष इति गाथार्थः । / आह-ननु दृष्टान्तमुपरिष्टाद्वक्ष्यति, एवं ततश्च तत्स्वरूप उक्ते तत्रैव विपक्षस्तत्प्रतिषेधश्च वक्तुं युक्त: तत्किमर्थमिहविपक्ष: तत्प्रतिषेधश्चाभिधीयते?, उच्यते, विपक्षसाम्यादधिकृत एव विपक्षद्वारे लाघवार्थमभिधीयते, अन्यथेदमपि पृथग्द्वारं स्यात्, तथैव तत्प्रतिषेधोऽपि द्वारान्तरं प्राप्नोति, तथा च सति ग्रन्थगौरवंजायते, तस्माल्लाघवार्थमवोच्यत इत्य्दोस्स्ः। ___ आह-"दिट्ठतो आसंका tappaDiseho"tti वचनात् उत्तरत्र दृष्टान्तमभिधायपुनराशङ्कां तत्प्रतिषेधं च वक्ष्यत्येव, तदाशङ्का च तद्विपक्ष एव, तत् किमर्थमिह पुनर्विपक्षप्रतिषेधावभिधीयते?, उच्यते, अनन्तरपरम्पराभेदेन दृष्टान्तद्वैविध्यख्यापनार्थम्, य: खल्वनन्तरमुक्तोऽपि परोक्षत्वादागमगम्यत्वाद्दार्टान्तिकार्थसाधनायालं न भवति तत्प्रसिद्धये चाध्यक्षसिद्धो योऽन्य उच्यते स परम्परादृष्टान्तः, तथा च तीर्थकरांस्तथा साधूंश्च द्वावपिभिन्नावेवोत्तरत्र दृष्टान्तावभिधास्येते, तत्र तीर्थकृल्लक्षणं दृष्टान्तमङ्गीकृत्येह विपक्षप्रतिषेधावुक्तौ, साधूंस्त्वधिकृत्य तत्रैवाशङ्कातत्प्रतिषेधौ दर्शयिष्यते इत्यादोस्स्ः। स्यान्मतं-प्रागुक्तेन विधनालाघवार्थमनुक्ते एव दृष्टान्ते उच्यता कामम्, इहैव दृष्टान्तविपक्षस्तत्प्रतिषेधश्च, स एव दृष्टान्त: किमित्युत्तरत्रोपदिश्यते ? येन हेतविभक्तेरनन्तरमिहैव न भण्यते, तथाहि-अत्र दृष्टान्ते भण्यमाने प्रतिज्ञादीनामिव द्विरूपस्यापि दृष्टान्तस्याहत्साधुलक्षणस्य एतावेव विपक्षतत्प्रतिषेधावुपपद्येते, ततश्च साधुलक्षणस्य दृष्टान्तस्याशङ्कातत्प्रतिषेधावुत्तारत्र न पृथग्वक्तव्यौ भवतः, तथा च सति ग्रन्थलाघवं जायते, तथा प्रतिज्ञाहेतूदाहरणरूपाः सविशुद्धकास्त्रयोऽप्यवयवाः क्रमेणोक्ता भवन्तीति, अत्रोच्यते, इहाभिधीयमाने दृष्टान्तस्येव प्रतिज्ञादीनमपि प्रत्येकमाशङ्कातत्प्रतिषेधौ वक्तव्यौ स्तः, तथा च सत्यवयवबहुत्वं, दृष्टान्तस्य वा प्रतिज्ञादीनामिव विपक्षतत्प्रतिषेधाभ्यां पृथगाशङ्कातत्प्रतिषेधौ नवक्तव्यौ स्याताम्, एवं सति दशावयवान प्राप्नुवन्ति, दशाक्यवं चेदं वाक्यं भङ्गन्तरेण प्रतिपिपादयिषितम्, अस्यापि न्यायस्य प्रदर्शनार्थम्, अत एव यदुक्तं साधुलक्षणदृष्टान्त-स्याशङ्कातत्प्रतिषेधावुत्तरत्र न पृथग् वक्तव्यौ स्याता' मित्यादि तदपाकृतं वेदितव्यम्, इत्यलं प्र्स्न्ग्गेन्। एवं प्रतिज्ञादीनां प्रत्येकं विपक्षोऽभिहितः, अधुनाऽयमेवप्रतिज्ञादिविपक्ष: पञ्चमोऽवयवो वर्तत इत्येद्दर्शयनिदमाहनि.[143] एवं तु अवयवाणं चउण्ह प्द्दिव्क्खुप्ण्च्मोऽव्य्वो। एत्तो छट्ठोऽवयवो विवक्खपडिसेहतं वोच्छ्ण्। वृ. एवम्' इत्ययम्, एव(वं)कारौपप्रदर्शने, तुरवधारणे, अयमेव अवयवानां' प्रमाणाङ्ग Page #73 -------------------------------------------------------------------------- ________________ दशवैकालिक-मूलसूत्र-1/-/5 लक्षणानां 'चतुर्णा' प्रतिज्ञादीनां प्रतिपक्षो' विपक्षः, पञ्चमोऽवयव इति, आह-दृष्टान्तस्याप्यत्र विपक्ष उक्त एव, तत्किमर्थं चतुर्णामित्युक्तम् ?, उच्यते, हेतोः सपक्षविपक्षाभ्यामनुवृत्तिव्यावृत्तिरूपत्वेन दृष्टान्तधर्मत्वात्, तद्विपक्ष एव चास्यान्तर्भावाददोष इति। उक्तः पञ्चमोऽवयवः षष्ठ उच्ये, तथा चाह-'इत' उत्तरत्र 'षष्ठोऽवयवो' विपक्षप्रतिषेधस्तं 'वक्ष्ये' अभिधास्य इति गाथार्थः । / इत्थं सामान्येनाभिधायेदानीमाद्यद्वयविपक्षप्रतिषेधमभिधातुकाम आहनि.[144] सायं संमत्त पुमं हासंरइ आउनाम्गोय्सुह्ण्। धम्मफलं आइदुगे विवक्खपडिसेहमो एसो॥ वृ.'sAyaM'ti सातवेदनीयं कर्म saMmatta'ti सम्यक्त्वं सम्यग्भाव: सम्यक्तमोहनीयं कमैव, 'पुमं' ति पुंवेदमोहनीयं 'hAsaM'tihasyate'neneti हास: तद्भावो हास्यं-हास्यमोहनीयम्, रम्यतेऽति रति:-क्रीडाहेतुः रतिमोहनीयंकव, AunAmagoyasuhaM'tiatrazubhazabdaH प्रत्येक-मभिसंबध्यते अन्ते वचनात्, ततश्च आयुः शुभं नाम शुभं गोत्रं शुभम्, तत्रायुः शुभं तीर्थकरादि-सम्बन्धि नामगोत्रे अपि कर्मणी शुभे तेषामेव भवतः, तथाहि-यशोनामादिशुभं तीर्थकरादीनामेव भवति, तथोच्चैर्गोत्रं तदपि शुभं तेषामेवेति, धर्मफल मिति धर्मस्य फलम् धर्मफलं, धर्मेण वा फलं धर्मफलमं, एतद् अहिंसादेजिनोक्तस्यैव धर्मस्य फलम्, अहिंसादिना जिनोक्तेनैव वा धर्मेण फलमवाप्यते, सर्वमेव चैतत्सुखहेतुत्वाद्धितम्, अतः स एव धर्मो मङ्गलं न श्वसुरादयः, तथाहिमङ्गयते हितमनेनेति मङ्गलम्, तच्च यथोक्तधर्मेणैव मङ्गयते नान्येन, तस्मादसावेव मङ्गलं न जिनवचनबाह्याः श्वसुरादय इति स्थित्म्। आह-'मङ्गलबुद्धयैवजन: praNamatI'tyuktaM तत्कथम्? इति, उच्यते, मङ्गलबुद्धयापि गोपालाङ्गनादिर्मोहतिमिरोपप्लुतवुद्धिलोचनो जनः प्रणमन्नपिन मङ्गलत्वनिश्चायायालम्, तथाहिन तैमिरिकद्विचन्द्रोपदर्शनं सचेतसां चक्षुष्मतां द्विचन्द्राकारायाः प्रतीतेः प्रत्ययतां प्रतिपद्यते, अतद्रुप एव तद्रुपाध्यारोपद्वारेण त्त्प्र्वृत्तेरिति। AidugaM'tiAdyadvayaM प्रामुक्तं तस्मिनाद्यद्वयविषये, विपक्षप्रतिषधः, 'मो' इति निपातो वाक्यालङ्कारार्थः एष' इति यथा वर्णित इति गाथार्थः ॥ इत्थमाद्यद्वयविपक्षप्रतिषेधः प्रतिपादितः सम्प्रति हेतुतच्छुद्धयोर्विपक्षप्रतिषेधप्रतिपादयिषयेदमाहनि.[145] अजींदिय सोवहिया वहगा जै तेऽवि नाम pujjNti। ___ अग्गीवि होज्ज सीओ हेउभित्तीण प्द्दिसेहो। वृ.नजितानी श्रोत्रादीनोन्द्रियाणि यैस्ते तथोच्यन्ते उपधिश्छद्म मायेत्येनान्तरम्, उपधिना सह वर्तन्त इति सोपधयो-मायाविनः परव्यंसका इतियाक्त् अथवा उपदधातीत्युपधि:वस्त्राद्यनेकरूपः परिग्रहः, तेन सह वर्तन्ते ये ते तथाविधा महापरिग्रहा इत्यर्थः, वधन्तीति वधका:प्राण्युपमर्दकर्तारः, 'जैतेऽवि नाम pujjati'tti यदीति पराभ्युपगमसंसूचकः, तैति याज्ञिकाः, अपि: संभावने, नाम इति निपातो वाक्यालङ्कारार्थः, येऽजितेन्द्रियादिदोषदुष्टा यज्ञयाजिनो वर्तन्ते, यदि ते नाम पूज्यन्ते तयग्निरपि भवेच्छीतः, नच कदाचिदप्यसौ शीतो भवति, तथा वियदिन्दीवरस्त्रजोऽपि वान्ध्येयोरःस्थलशोभामादधीरन्, न चैतद् भवति, यथैवमादिरत्यन्ताभावस्तथेदमपीति मन्यते, अथापि कालदौर्गुण्येन कथञ्चिदविवेकिनाजनेन पूज्यन्ते तथापि तेषां न Page #74 -------------------------------------------------------------------------- ________________ अध्ययनं-1, उद्देशकः - [नि.145] मङ्गलत्वसंप्रसिद्धिः, अप्रेक्षावतामतद्रूपेऽपिवस्तूनि तद्रूपाध्यारोपेण प्रवृत्तेः, तथाहि-अकलङ्क-- धियामेव प्रवृत्तिर्वस्तुनस्तद्वत्तांगमयति, अतथाभूते वस्तुनि तद्बुद्धया तेषामप्रवृत्तेः, सुविशुद्धबुद्धयश्च दैत्यामरेन्द्रादयः, ते चाहिंसादिलक्षणं धर्ममेव पूजयन्ति न यज्ञयाजिनः तस्मादैत्यामरेन्द्रादिपूजितत्वाद्धर्म एवोत्कृष्टं मगलं न याज्ञिका इति स्थितम्, 'हेउविभत्तीण'-त्तिएष हेतुतद्विभक्तयोः 'पडिसेहोऽत्ति विपक्षप्रतिषेधः, विपक्षशब्द इहानुक्तोऽपि प्रकरणा-ज्ज्ञातव्य इति गाथार्थः । / एवकहेतुतच्छुद्धयोर्विपक्षप्रतिषेधो दर्शितः, साम्प्रतं दृष्टान्त-विपक्षप्रतिषेधं दर्शयन्नाहनि.[146] बुद्धाई उवयारेपूयाठाणं जिना उस्ब्भाव्ण्। दिद्रुते पडिसेहो छट्टो एसो एवयवो u॥ वृ.'बुद्धादयः' आदिशब्दात्कपिलादिपरिग्रहः, उपचारैति 'सुपांसुपो भवन्तीति न्यायादुपचारेण किञ्चिदतीन्द्रियं कथयन्तीतिकृत्वा न वस्तुस्थित्या पूजाया: स्थानं पूजास्थानम्, जिनास्तु 'सद्भाव' परमार्थमधिकृत्येति वाक्येशषः सर्वज्ञत्वाद्यसाधारणगुणयुक्तत्वादिति भावना, 'दृष्टान्तप्रतिषेध' इति विपक्षशब्दलोपाद् दृष्टान्तविपक्षप्रतिषेधः, किम्?-षष्ठएषोऽवयवः, तुर्विशेषणार्थः, किं विशिनष्टि?-सर्वोऽप्ययमनन्तरोदितः प्रतिज्ञादिविपक्षप्रतिषेधः पञ्चप्रकारोऽप्येक एवेति गाथार्थ्ः॥स्स्स्स्त्थ्म्व्य्व्म्भिधायेदानी सप्तं दृष्टान्तनामानमभिधातुकाम आहनि.[147] अरिहंत मग्गगामी दिटुंतो साहुणोऽवि समचित्ता ! पागरएसुंगिहीसु एसंते अवहमाणा u॥ वृ. पूजामर्हन्तीत्यर्हन्तः, न रुहन्तीति वा अरुहन्तः, किम्?-दृष्टान्त इति सम्बन्धः, तथा 'मार्गगामिन' इति प्रक्रमात्तदुपदिष्टेन मार्गेण गन्तुं शीलं येषां त एव गृह्यन्ते, के च त इत्यतआह-'साधवः' साधयन्ति सम्यग्दर्शनादियोगैरपवर्गमिति साधवः, तेऽपि दृष्टान्त इति योगः, किंभूताः? -'समचित्ता' रागद्वेषरहितचित्ता इत्यर्थः, किमिति तेऽपि दृष्टान्त इति?, अहिंसादिगुणयुक्तत्वात्, आहच-'पाकरतेषु' आत्मार्थमेव pAkasakteSu'gRhISu' अगारिषु एषन्ते' गवेषयन्ति पिण्डपातमित्यध्याहारः, किं कुर्वाणा इत्यत आह- 'अवहमाणाउ' नघन्तोऽघ्नन्तः, तुरवधारणार्थः, ततश्चाघ्नन्तएव, आरम्भाकरणेनपीडामकुर्वाणा इत्यर्थः । एवं द्विविधोऽपि दृष्टान्त उक्तः, दृष्टान्तवाक्यं चेदं, स तु संस्कृत्य कर्तव्योऽहंदादिवदिति गाथार्थः ॥ उक्तः सप्तमोऽवयवः, साम्प्रतमष्टमभिधित्सुराहनि.[148] तत्थ भवे आसंका उद्दिस्म जैविकीरए पागो। तेन रविसमं नायं वासतणा तस्स प्द्दिसेहे। वृ.'तत्र' तस्मिन् दृष्टान्ते भवेदाशङ्का भवत्याक्षेपः, तथा 'उद्दिश्य' अङ्गीकृत्य 'यतीनपि' संयतानपि, अपिशब्दादपत्यादीन्यपि, 'क्रियते' nirvaya'te पाकः, कैः?-गृहिभिरिति गम्यते, ततः किमित्यत आह-तेन कारणेन, रैतिनिपातः किलशब्दार्थः, 'विषमम्' अतुल्यं 'ज्ञातम्' उदाहरण, वस्तुत: पाकोपजीवित्येन साधूनामनवद्यवृत्त्यभावदिति, भावितमेवैतत्पूर्वम्, इत्यष्टमोऽवयवः, इद्यानी नवममधिकृत्याह-'वर्षातृणानि तस्य प्रतिषेधे' इति, एतच्च भाष्यकृता प्राक्प्रपञ्चितमेवेति न प्रतन्यत इति गाथार्थ्ः॥उक्तो नवमोऽवयवः, साम्प्रतंचरममभिधित्सुराह नि.[149] तम्हा उसुरनराणं पुज्जत्ता मंगलं सया ध्म्मो। Page #75 -------------------------------------------------------------------------- ________________ 72 दशवैकालिक-मूलसूत्र-1/-/5 दसमो एस अवयवो पइन्नहेऊ पुणोवयणं । / वृ.यस्मादेवंतस्मात् 'सुरनराणां देवमनुष्याणां पूज्यत इति पूज्यस्तद्भावस्तस्मात् पूज्यत्वात् 'मङ्गलं' प्राग्निरूपितशब्दार्थं 'सदा' सर्वकालं 'धर्मः' प्रागुक्तः, 'दशम एषोऽवयव' इति सङ्घयाकथनम्, किविशिष्टोऽयमित्यत आह-'प्रतिज्ञाहेत्वोः पुनर्वचनं पुनर्हेतुप्रतिज्ञावचनमिति गाथार्थः ॥ उक्तं द्वितीयं दशावयवं, साधनाङ्गता चावयवानां विनेयायेक्षया विशिष्टप्रतिपत्तिजनकत्वेन भाव्नीयेति। उक्तोऽनुगमः, साम्प्रतं नया उच्यन्ते-तेच नैगमसंग्रहव्यवहारऋजुसूत्रशब्दसमभिरूद्वैवंभूतभेदभिन्नाः खल्वोधतः सप्त भवन्ति, स्वरूपं चैतषामध आवश्यकसामायिकाध्ययने न्यक्षेण प्रदर्शितमेवातो नेह प्रतन्यते, इह पुन: स्थानाशून्यार्थमेते ज्ञानक्रियानयद्वयान्तर्भावद्वारेण समासतःप्रोच्यन्ते-ज्ञाननयः क्रियानयश्च, तत्र ज्ञाननयदर्शनमिदम्-ज्ञानमेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणं, युक्तियुक्तत्वात्, तथा चाह.. नि.[150] नायंमि गिण्हियव्वे अगिहियव्वंमि चेव अत्थ्ण्मि। जइयव्वमेव इहजो उवएसो सो नओ नाम्। वृ. 'NAyaMmi'tti ज्ञाते सम्पपरिच्छिन्ने ऽगिहियव्चेऽत्ति ग्रहीतव्य उपादेये 'agihiyadhvaMmi'tti अग्रहीतव्येऽनुपादेये हेय इत्यर्थः, चशब्दः खलूमयोर्ग्रहीतव्याग्रहीतव्योतित्वानुकर्षणार्थः उपेक्षणीयसमुच्चयार्थो वा, एवकारस्त्ववधारणार्थः, तस्य चैवं व्यवहितः प्रयोगो द्रष्टव्यः-ज्ञान एव ग्रहीतव्ये तथाऽग्रहीतव्ये तथोपेक्षणीये चार्थे तु ज्ञात एव नाज्ञाते, atthaMmi'tti अर्थे ऐहिकामुष्पिके, तोहिको ग्रहीतव्यः स्त्रकचन्दनाङ्गनादिः अग्रहीतव्यो विषशस्त्रकण्टकादिः उपेक्षणीयः तृणादिः,आमुष्पिको ग्रहीतव्यः सम्यग्दर्शनादि: अग्रहीतव्यो मिथ्यात्वादि: उपेक्षणीयो विवक्षयाऽभ्युदयादिरिति, तस्मिन्नर्थे ' यतितव्यमेवेऽत्ति अनुस्वारलोपाद्यतितव्यम्, एवम्-अनेन प्रक्रमेणैहिकामुष्मिकफलप्राप्तर्थिना सत्त्वेन प्रवृत्त्यादिलक्षणः प्रयत्नः कार्य इत्यर्थः । इत्थं चैतदङ्गीकर्तव्यम, सम्यगज्ञाने प्रवर्तमानस्य फलविसंवाददर्शनात, तथा चान्यैरप्युक्तम "विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा म्ता। मिथ्याज्ञानात्प्रवृत्तस्य, फ्ल्प्राप्तेर्स्ण्भ्वात्॥" तथाऽऽमुष्मिकफलप्राप्त्यर्थिनापिज्ञात एवयतितव्यम्, तथा चागमोऽप्येवमेव व्यवस्थितः, यत उक्तम् "पढमं नाणं तओ दया, एवं चिट्ठइ svvsNje। अन्नाणी किं काही?, किंवा णाहिति छेयपावगं? ॥ " इतश्चैतदेवाङ्गीकर्तव्यं यस्मात्तीर्थकरगणधरैरगीतार्थानां केवलानां विहारक्रियाऽपि निषिद्धा, तथा चागमः "गीयत्थो य विहारो बीओ गीयत्थमीसिओ चेव्। इत्तो तैयविहारो नाणुनाओ जिन्व्रेण्हि॥" यस्मादन्धेनान्धः समाकृष्यमाणः सम्यक्पन्थानं न प्रतिपद्यत इत्यभिप्रायः । एवं तावरक्षायोपशमिकं ज्ञानमधिकृत्योक्तं, क्षायिकम(प्याङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव विज्ञेयम्, यस्मादर्हतोऽपि भवाम्भोधितटस्थस्य दीक्षां प्रतिपन्नस्योत्कृष्टतपश्चरणवतोऽपि न Page #76 -------------------------------------------------------------------------- ________________ अध्ययनं -1, उद्देशकः - [नि. 150] 73 तावदपवर्गप्राप्तिः संजायते यावज्जीवाजीवाद्यखिलवस्तुपरिच्छेदरूपं केवलज्ञानं नोत्पन्नमिति, तस्माज्ज्ञानमेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणमिति स्थितम् ' इति जो उवएसो सो नओ नाम' ति 'इति' एवमुक्तेन न्यायेन य उदपेशो-ज्ञानप्राधान्यख्यापनपरः स नयो नाम - ज्ञाननय इत्यर्थः, अयं च ज्ञानवचनक्रियारूपेऽस्मिन्नध्ययने ज्ञानरूपमेवेदमिच्छत्ति, ज्ञानात्मकत्वादस्य, वचनक्रिये तु तत्कार्यत्वात्तदायत्तत्वान्नेच्छति, गुणभूते चेच्छति इति गाथार्थः । उक्तो ज्ञाननयः, अधुना क्रियानयावसरः, तद्दर्शनं चेदम्-क्रियैव प्रधानं, ऐहिकामुष्मिकफलप्राप्तिकारणं, युक्तियुक्तत्वात् तथा चायमप्युक्तलक्षणामेव स्वपक्षसिद्धये गाथामाह नायंमि गिहियव्वे अगिहियव्वंमि चेव अत्यंमि । जयव्वमेव इह जो उवएसो सो नओ नामं ॥ अस्याः क्रियानयदर्शनानुसारेण व्याख्या- ज्ञाते ग्रहीतव्ये अग्रहीतव्ये चैव अर्थे ऐहिकामुष्मिकफलप्राप्त्यर्थिना यतितव्यमेव, न यस्मात्प्रवृत्त्यादिलक्षणप्रयत्नव्यतिरेकेण ज्ञानवतोऽप्यभिलषितार्थावाप्तिर्दश्यते, तथा चान्यैरप्युक्तम् "क्रियइय फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् ॥ " तथाऽऽमुष्मिक फल प्राप्तयर्थिनाऽपि क्रियैव कर्त्तव्या, तथा च मौनीन्द्रप्रवचनमप्येवमेव व्यवस्थितम्, यत उक्तम् "चेइयकुलगणसंघे आयरियाणंच पवयणसुएय । सव्वेसुवि तेन कयं तवसंजममुज्जमंतेणं ॥ " इतश्चैतदेवमङ्गीकर्त्तव्यम्, यस्मार्तीर्थकरगणधरैः क्रियाविकलाना ज्ञानमपि विफलमेवोक्तं, तथा चागम: "सुबहुपि सुयमहीयं किं काही चरणविप्पमुक्कस्स ? | अंधस्स जह पलित्ता दीवसयसहस्सकोडीवि ॥ 1 ॥ " दृशिक्रियाविकलत्वात्तस्येत्यभिप्रायः । एवं तावत्क्षायोपशमिकं चारित्रमङ्गीकृत्योक्तम्, चारित्रं क्रियेत्यनर्थान्तरम्, क्षायिकमप्यङ्गीकृत्य प्रकृष्टफलसाधकत्वं तस्यैव विज्ञेयम्, यस्मादर्हतोऽपि भगवतः समुत्पन्नकेवलज्ञानस्यापि न तावन्मुक्त्यवाप्तिः संजायते, यस्मा (याव ) दखिलकर्मेन्धनानलभूता ह्रस्वपञ्चाक्षरोच्चारणमात्रकालावस्थायिनी सर्वसंवररूपा चारित्रक्रिया नावासेति, तस्मात्क्रियैव प्रधानमैहिकामुष्मिकफलप्राप्ति कारणमिति स्थित्म्। ' इति जो उवएसो सो नओ नाम 'त्ति 'इति' एवमुक्तेन न्यायेन य उपदेशः किम् ? - क्रियाप्राधान्यख्यापनपरः स नयो नाम - क्रियानय इत्यर्थः । अयं च ज्ञानवचनक्रियारूपेऽस्मिन्नध्ययने क्रियारूपमेवेदमिच्छति, तदात्मकत्वादस्य, ज्ञानवचने तु तदर्थमुपादीयमानत्वादप्रधानत्वान्नेच्छति गुणभूते चेच्छतीति गाथार्थः ॥ उक्तः क्रियानयः, इत्थं ज्ञाननयाक्रियानयस्वरूपं श्रुत्वाऽविदिततदभिप्रायो विनेयः संशयापन्नः सन्नाह-किमत्र तत्त्वं ?, पक्षद्वयेऽपि युक्तिसंभवाद्, आचार्यः पुनराह - अथवा ज्ञानक्रियानयमतं प्रत्येकमभिधायाधुना स्थितपक्षमुपदर्शयन् पुनराहसव्वेसिंपि नयाणं बहुविहवत्तव्वयं निसामेत्ता । नि. [151] Page #77 -------------------------------------------------------------------------- ________________ 74 दशवैकालिक-मूलसूत्र-1/-/5 तंसव्वनयविसुद्धं जं च्र्न्न्गुन्न्त्त्त्थिओसाहू॥ वृ.'सर्वेषाऽमिति मूलनयानामपिशब्दात्तभेदानां च द्रव्यास्तिकादीनां 'बहुविधवक्तव्यतां' सामान्यमेव विशेषा एव उभयमेव वाऽनपेक्षमित्यादिरूपाम्, अथवा नामादीनां नयानां कः कं साधुमिच्छातीत्यादिरूपां 'निशम्य' श्रुत्वा तत् 'सर्वनयविशुद्ध सर्वनयसंमतं वचनं यच्चरणगुणस्थितः साधु:' यस्मात्सर्वनया एव भावविषयं निक्षेपमिच्छन्तीति गाथार्थः । / नि.[152] दुमपुफियनिज्जुत्ती स्मासोव्स्स्न्नियाविभासाए। . ___ जिनचउद्दसपुवी वित्थरेण कहयंती से अत्तुण्॥ व्याख्यायाध्ययनमिदं प्राप्तं यत्कुशलमिहमया किन्य्चित्। सद्धर्मलाभमखिलं लभतां भव्यो ज्ञ्स्तेन्॥ अध्ययनं-1 समाप्तम् मुनिदीपरत्नसागरेणसंशोधितासम्पादितादशवैकालिकसूत्रे प्रथम अध्ययनस्य भद्रबाहुस्वामि विरचिता नियुक्ति एवं हरिभद्रसूरिविरचिता टीका परिसमाप्ता अध्ययनं-2 श्रामण्यपूर्व वृ-व्याख्यातं द्रुमपुष्पिकाध्ययनम्, अधुना श्रामण्यपूर्वकाख्यमारभ्यते, अस्य चायमभिसंबन्धः, इहानन्तराध्ययने धर्मप्रशंसोक्ता, सा चेहैवजिनशासन इति, इह तु तदभ्युपगमे सति मा भूदभिनवप्रव्रजितस्याधृतेः संमोह इत्यतो धृतिमता भवितव्यमित्येतदुच्यते, उक्तंच "जस्सधिई तस्सो तवो जस्स तवो तस्स सुग्गई सुल्भा। ___ जे अधीमंत पुरिसा तवोऽवि खलु दुल्लहो तेसिण्॥" अनेनाभिसंबन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणिपूर्ववत्, नवरंनामवदध्ययनविपयत्वादुपक्रकमादिद्वारकलापस्य व्याप्तिप्राधान्यतो नामनिष्पन्न निक्षेपमभिधित्सुराह नियुक्तिकार:नि.[153] सामण्णपुव्वगस्स उनिक्खेवो होइनाम्निप्फ्न्नो। सामण्णस्स चउक्को तेरसगो पुव्वयस्स भ्वे॥ वृ.श्राम्यतीति श्रमणः, (श्राम्यतितपस्यति) तद्भावः श्रामण्यं, तस्य पूर्व-कारणं श्रामण्यपूर्व तदेव श्रामण्यपूर्वकमिति संज्ञायां कन्, श्रामण्यकारणं च धृतिः, तन्मूलत्त्वात्तस्य, तत्प्रतिपादकं चेदमध्ययनमिति भावार्थः । अतः श्रामण्यपूर्वकस्य तु निक्षेपो भवति नामनिष्पन्नः, कोऽसौ ?अन्यस्याश्रुतत्त्वात् श्रामण्यपूर्वकमित्ययमेव, तुशब्दः सामान्यविशेषवत्रामविशेषणार्थः, श्रामण्यपूर्वकमिति सामान्ययम्, श्रामण्यं पूर्व चेति विशेषः, तथा चाह- श्रामण्यस्य चतुष्ककस्त्रयोदशक: पूर्वकस्य भवेन्निक्षेप इति गाथार्थ्ः॥ निक्षेपमेव विवृणोतिनि.[154] समणस्स उनिक्खेवो चउक्कओ होइ आनुपुव्वीए। ___दव्वे सरीरभविओ भावेन उसंजओ स्म्न्नो॥ वृ.'श्रमणस्य तु' तुशब्दोऽन्येषां च मङ्गलादीनामिह तु श्रमणेनाधिकार इति विशेषणार्थः, Page #78 -------------------------------------------------------------------------- ________________ 75 अध्ययनं-2, उद्देशकः- [नि.154] निक्षेपश्चतुर्विधो भवति, आनुपूर्व्या' नामादिक्रमेण, नामस्थापने पूर्ववत्, द्रव्य श्रमणो द्विधा आगमतो नोआगमतश्च, आगमतो ज्ञाताऽनुपयुक्तः, नोआगमतस्तु ज्ञशरीरभव्यशरीरतद्व्यतिरिक्तोऽभिलापभेदेनद्रुमवदवसेयः,तंचानेनोपलक्षयति-'दव्वे स्रीर्भ्विउति। भावश्रमणोऽपि द्विविध एव-आगमतो ज्ञातोपयुक्त: नोआगमतस्तुचारित्रपरिणामवान् यतिः, तथा चाह-भावतस्तु संयतः श्रमण इतिगाथार्थ्ः॥ अस्यैव स्वरूपमाह-- नि.[155] जह मम न पियं दुक्खं जाणिय एमेव सव्वजीवाणं! नहणैन हणावेइ यसममणई तेन सो स्म्न्नो। वृ.यथा ममन प्रियं दुःखं, प्रतिकूलत्वात्, ज्ञात्वैवमेव सर्वजीवानां, दुःखप्रतिकूलत्वम्, न हन्ति स्वयं न घातयत्यन्यैः, चशब्दाद घन्तंच नानुमन्यतेऽन्यम्, इत्यनेन प्रकारेण समम् अणतितुल्यं गच्छति यतस्तेनासौ श्रमण इति गाथार्थः । / नि.[156] नत्थिय सि कोइ वेसो पिओ व सव्वेसुचेव जीवेसु। एएण होइ समणो एसो अन्नोऽवि प्ज्जाओ॥ वृ. नास्ति च 'सि' तस्य कश्चिद् द्वेष्यः प्रियो वा सर्वेष्वेव जीवेषु, तुल्यमनस्त्वात्, एतेन भवति सममनाः, समं मनोऽस्येति सममनाः, एषोऽन्योऽपि पर्याय इति गाथार्थ्ः॥ नि.[157] तो समणो जै सुमणो भावेन यजइ न होई पाव्म्न्नो। सयणे यजणे यसमो समो य्मानाव्मानेसु॥ वृ.ततः श्रमणो यदि सुमनाः, द्रव्यमनः प्रतीत्य, भावेन च यदि न भवति पापमनाः, एतत्फलमेव दर्शयति-स्वजने च जने च समः, समश्च मानापमानयोरिति गाथार्थः । नि.[158] उरगगिरिजलणसागरनहयलतरुगणसमो यजो होई। ___ भमरमिगधरणिजलरुहरविपवणसमोजओ स्म्न्नो। वृ.उरगसमः परकृतबिलनिवासित्वादाहारनास्वादनात्संयमैदृष्टित्वाच्च, गिरिसमः परीषह-. पवनाकम्प्यत्वात, ज्वलनसमः तपस्तेजः प्रधानत्वात तणादिष्विव सूत्रार्थेष्वतृप्तेः एषणीयाशनादौ चाविशेषप्रवृत्तिरिति, सागरसमो गम्भीरत्वाज्ज्ञानादिरत्नाकरत्वात् स्वमर्यादा-नतिक्रमाच्च, नभस्तलसमः सर्वत्र निरालम्बनत्वात्, तरुगणसम: अपवर्गफलार्थिसत्त्वशकुनालयत्वात् वासीचन्दनकल्पत्वाच्च, भ्रमरसमः अनियतवृत्तित्वात्, मृगसमः संसारभयोद्विग्नत्वात्, धरणिसमः सर्वखेदसहिष्णुत्वात्, जलरुहसम: कामभोगोद्भवत्वेऽपि पङ्कजलाभ्यामिव तदूर्ध्ववृत्तेः, रविसमः धर्मास्तिकायादिलोकमधिकृत्य विशेषेण प्रकाशकत्वात्, पवनसमः अप्रतिबद्धहारित्वात्, इत्थमुरगादिसमश्च यतो भवति ततः श्रमण इति गाथार्थः । / प्र.[2] विसतिणिसवायवंजुलकणियारुप्पलसमेण स्म्न्नेन्न्ण्। . भमरुदुरुनडकुक्कुङाद्दागसमेण होय्व्व्ण्॥ वृ. श्रमणेन विषसमेन भवित्व्यं भावतः सर्वरसानुपातित्वमधिकृत्य, तथा तिनिशसमेन मानपरित्यागतो नपेण, वातसमेनेति पूर्ववत्, वझुलो-वेतसस्तत्समेन क्रोधादिविषाभिभूतजीवानां तदपनयनेन, एवं हि श्रूयते-किल वेतसमवाप्य निर्विषा भवन्ति सर्पा इति, कर्णिकारसमेनेति तत्पुष्पवत्प्रकटेन अशुचिगन्धापेक्षया च निर्गन्धेनेति, उत्पलसदृशेन प्रकृति-धवलतया सुगन्धि Page #79 -------------------------------------------------------------------------- ________________ 76 दशवैकालिक-मूलसूत्र-2/-/6 त्वेनच, भ्रमरसमेनेति पूर्ववत्, उन्दुरुसमेन उपयुक्तदेशकालचारितया, नटसमेन तेषुतेषुप्रयोजनेषु तत्तद्वेषकरणेन, कुकुर्टसमेन संविभागाशीलतया, स हि किल प्राप्तमाहारं पादेन विक्षिप्यान्यैः सहभुक्तं इति, आदर्शसमेन निर्मलतया तरुणाद्यनुवृत्तिप्रतिबिम्बभावेनच __ "तरुणमि होइ तरुणो थेरो थेरेहिंडहरए द्ध्रो। अद्दाओविव रूवं अनुयत्तै जस्स जं सील्ण्|" एवंभूतेन श्रमणेन भवितव्यमिति गाथार्थः ॥ इयं किल गाथा भिन्नकर्तृकि, अतः पवनादिषु न पुनरुक्तदोष इति ॥ साम्प्रतं 'तत्त्वभेदपर्यायैर्व्याख्ये तिन्यायाच्छ्रमणस्यैव पर्यायशब्दानभिधित्सुराहनि.[159] पव्वइए अनगारे पासंडे चरग तावसे भिक्खू। ___ परिवाइए य समणे निग्गंथे संजए मुत्ते॥ वृ.प्रकर्षेण वजितो-गतः प्रव्रजितः, आरम्भपरिग्रहादिति गम्यते, अगारं-गृहं तदस्यास्तीत्यगारोगृही न अगारोऽनगारः, द्रव्यभावगृहरहित इत्यर्थः, पाखण्डं-व्रतं तदस्यास्तीति पाखण्डी, उक्तं च "पाखण्डव्रतमित्याहुस्तद्यस्तास्त्यमलं भुवि। सपाखण्डी वदन्त्यन्ये, कर्मपाशाद्विनिर्गत: (त्म्)|" ___ चरतीति चरकः तपैति गम्यते, तपोऽस्यास्तीति तापस:, भिक्षणशीलोभिक्षुः भिनित्त वाऽष्टप्रकारकर्मेति भिक्षुः, परिसमन्तात्पापवर्जनेनव्रजति-गच्छतीति परिव्राजकः, च: समुच्चये, श्रमणः पूर्ववत्, निर्गतो ग्रन्थान्निर्ग्रन्थः बाह्याभ्यन्तरग्रन्तरहित इत्यर्थः, सम्-एकीभावेनाहिंसादिषु यतःप्रयत्रवान् संयतः, मुक्तो बाह्याभ्यन्तरेण ग्रन्थेनैवेति गाथार्थ्ः॥ नि.[160] तिने ताई दविए मुणी यखंते यदन्त विरए y। लूहे तीटेऽविय हवंति समणस्स नामाइण्॥ वृ.तीर्णवांस्तीरणः, संसारमिति गम्यते, वायत इति त्राता, धर्मकथादिना संसारदुःखेभ्य इति भावः, रागादिभावरहितत्वाद्रव्यम्, द्रवति-गच्छति tA~stAn ज्ञानादिप्रकारानिति द्रव्यम्, मुनिः पूर्ववत्, चः समुच्चये,क्षाम्यतीतिक्षान्त:-क्रोधविजयी, एवमिन्द्रयादिदमना-द्दान्तः, विरत:प्राणातिपातादिनिवृत्तिः,स्नेहपरित्यागाक्षः, तीरेणार्थोऽस्येति तीरार्थी, संसार-स्येति गम्यते, तीरस्थोवा सम्यक्तवादिप्राप्ते: संसारपरिमाणात्, एतानि भवन्ति श्रमणस्य नामानि' अभिधानानीति गाथार्थः । / निरूपित: श्रमणशब्दः, अधुना पूर्वशब्दश्चिन्त्यते-अस्य च त्रयोदशविधो निक्षेपः, तथा चाहनि.161] नामं ठवणा दविए खेत्ते काले दिसि तावखेत्ते या पनवगपुव्ववत्थू पाहुडाइपाहुडे भावे॥ वृ.नामस्थापने क्षुण्णे, द्रव्यपूर्वम् अकुराद्वीजं दध्नः क्षीरं फाणिआद्रस इत्यादि, क्षेत्रपूर्व यवक्षेत्राच्छालिक्षेत्रं, तत्पूर्वकत्वात्तस्य, अपेक्षया चान्यथाऽप्यदोषः, कालपूर्वं पूर्वः कालः शरदः प्रावृट्रजन्या दिवस इत्यादि आवलिकाया वा समय इत्यादि, दिक्पूर्वं पूर्वा दिग, इयं च रुचकापेक्षया, तापक्षेत्रपूर्वम्-आदित्योदयमधिकृत्य यत्र या पूर्वा दिक्, उक्तं च-"जस्स जओ Page #80 -------------------------------------------------------------------------- ________________ अध्ययनं-2, उद्देशकः - [नि.161] 77 अदिच्चो उदेइ सा तस्स होइ पुव्वदिसा" इत्यादि, प्रज्ञापकपूर्व-प्रज्ञापन(क) प्रतीत्य पूर्वा दिक् यदभिमुख एवासौ सैव पूर्वा, पूर्वपूर्वं चतुर्दशानां पूर्वाणामाद्यं, तच्च उत्पादपूर्वम्, एवं वस्तुप्राभृतातिप्राभृतेष्वपि योजनीयम्, अप्रत्यक्षस्वरूपाणि चैतानि, भावपूर्वम्-आद्यो भावः स चौदयिक इति गाथार्थः । उक्तो नामनिष्पन्नो निक्षेपः साम्प्रतं सूत्रालापकनिष्पन्न-निक्षेपस्यावसरः, इत्यादिचर्चः पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदम्मू.(6) कहनु कुज्जा सामण्णं, जो कामे न निवारे। पए पए विसीदंतो, संकप्पस्स वसंगओ? वृ.इह च संहितादिक्रमेण प्रतिसूत्रं व्याख्याने ग्रन्थगौरवमिति तत्परिज्ञाननिबन्धनं भावार्थमात्र मुच्यते-तत्रापि कत्यहं कदाहं कथमहमित्याद्यदश्यपाठान्तरपरित्यागेन दृश्यं व्याख्याते- 'कथं नु कुर्याच्छामण्यं यः कामान निवारयति?'ऽकथं' केन प्रकारेण, नु क्षेपे, यथा कथं नु स राजा यो न रक्षति?, कथं नुस वैयाकरणो योऽपशब्दान् प्रयुक्ते, एवं कथं नुस कुर्यात्, 'श्रामण्यं' श्रमणभावं यः कामान्, 'न निवारयति' न प्रतिषेधते?, किमिति न करोति?, तत्र "निमित्तकारणहेतेषु सर्वासां विभक्तिनां प्रायो दर्शनम्" इति वचनात् कारणमाह-'पदे पदे विषीदन् संकल्पस्य वशं गतः' कामानिवारणेनेन्द्रियाद्यपराधपदापेक्षया पदे पदे विषीदनात्संकल्पस्य vshNgttvaat। (अप्रशस्ताध्यवसाय: संकल्पः) इति सूत्रसमासार्थ: अवयवार्थंतुसूत्रस्पर्शनियुक्त्या प्रतिपादयति-तत्रापि शेषपदार्थान् परित्यज्य कामपदार्थस्य हेयतयोपयोगित्वात्स्वरूपमाहनि.[16] नामंठवणाकामा दव्वकामा य भाव्कामाय्। एसोखलु कामाणं निक्खेवो चउविहो होइ । / वृ.नामस्थापनाकामा इत्यत्र कामशब्द: प्रत्येकभिसंबध्यते, द्रव्यकामाश्च भावकामाश्च, चशब्दौ स्वगतानेकभेदसमुच्चयार्थो, एषखलुकामानांनिक्षेपश्चतुर्विधो भवतीति गाथार्थ्ः। तत्रनामस्थापने क्षुण्णत्वादनादृत्य द्रव्यकामान् प्रतिपादयन्नाहनि.[163] सहरसरूवगंधाफासा उदयंकरा य्जेद्व्वा। दुविहा य भावकामा इच्छाकामामयणकामा वृ.शब्दरसरूपगन्धस्पर्शा: मोहोदयाभिभूतैः सत्त्वैः काम्यन्त इति कामाः, मोहोदयकारीणि च यानि द्रव्याणि संघाटकविकटमांसादीनि तान्यपि मदनकामाख्यभावकामहेतुत्वाद्रव्यकामा इति, भावकामानाह-'द्विविधाश्च' द्विप्रकाराश्च भावकामाः, इच्छाकामा मदनकामाश्च, तत्रैषणमिच्छा सैवचित्ताभिलाषस्वरूपत्वात्कामा इतीच्छामाकामाः, मदयतीति तथा मदन:-चित्रो मोहोदयः स एव काम प्रवृत्तिहेतुत्वात्कामा मदनकामा इति गाथार्थः । / इच्छाकामान् प्रतिपादयतिनि.[164] इच्छा पसत्थमपसत्थिगा य्म्य्न्न्मिवेयुवोगो। तेनहिगारो तस्स उवयंति धीरा निरुत्त्मिन्न्ण्॥ वृ.इच्छा प्रशस्ता अप्रशस्ता च, अनुस्वारोऽलाक्षणिकः सुखमुखोच्चारणार्थः, तत्र प्रशस्ता धर्मेच्छा मोक्षेच्छा, अप्रशस्ता युद्धेच्छा, राज्येच्छा, उक्ता इच्छकामाः, मदनकामानाह मदने' इति उपलक्षणार्थत्वान्मदनकामे निरूप्ये काऽसावित्यत आह-'वेदोपयोग: वेद्यत इति वेदःस्त्रीवेदादिस्तदुपयोगः-तद्विपाकानुभवनम्, तद्वयापारैत्यन्ते, यथा स्त्रीवेदोदयेन पुरुषप्रार्थयत Page #81 -------------------------------------------------------------------------- ________________ 78 दशवैकालिक - मूलसूत्रं - 2 /-/ 6 इत्यादि, ' तेनाधिकार' इति मदनकामेन, शेषा उच्चारितसदृशा इति प्ररूपिताः, 'तस्य तु' मदनकामस्य वदन्ति 'धीराः ' तीर्थकरगणधरा निरुक्तम्, 'इदं' वक्ष्यमाणलक्षणमिति गाथार्थः ॥ नि. [165 ] विसयसुहेसु पसत्तं अबुहजनं कामरागपडिबद्धं । कामयंति जीवं धम्माओ तेन ते कामा॥ वृ. विषीदन्ति - अवबध्यन्ते एतेषु प्राणिन इति विषया: - शब्दादयः तेभ्यः सुखानि तेषु प्रसक्तः:आसक्तस्तं जीवमिति योग:, स एव विशेषयते - अबुधः - अविपश्चिज्जनः - परिजनो यस्य सः अबुधजनस्तम्, अकल्याणमित्रपरिजनमित्यर्थः, अनेन बाह्यं विषय-सुखप्रसक्तिहेतुमाह, 'कामरागप्रतिबद्ध' मिति कामामदनकामास्तेभ्यो रागा-विषयाभिष्वङ्गास्तैः प्रतिबद्धो-व्याप्तस्तम्, अनेन त्वान्तरंविषयसुखप्रसक्तिहेतुमाह, ततश्चाबुधजनत्वात्काम- रागप्रतिबद्धत्वाच्च विषयसुखेषु प्रसक्तमिति भावः, किम् ? - निरुक्तवैचित्र्यादाह तत्व - प्रत्यनीकत्वादुत्क्रामयन्ति - अपनयन्ति जीवमनन्तरविशेषितम्, कुत्तो ?, धर्मात्, यत्तदोर्नि त्याभिसंबन्धात् येन कारणेन वेन (ते) सामान्येनैव कामरागः कामा इति गाथार्थः ॥ अन्ये पठन्ति उत्क्रामयन्ति यस्मादिति, अत्र चाबुधजन एवं विशेष्यः, शेषं पूर्ववत् ॥ नि. [166 ] अन्नंपिय से नामं कामा रोगत्ति पंडिया बिंति । कामे पत्थेमाणो रोगे पत्थेइ खलु जंतू । / वृ. अन्यदपि च 'एषां' कामानां नाम, किंभूतमित्याह-कामा रोगा 'इति' एवं पण्डिता ब्रुवते, किमित्येतदेवमत आह- कामान् प्रार्थयमान:-अभिलषन् रोगान् प्रार्थयते खलु जन्तुः तद्पत्वादेव, कारणे कापर्योपचारादिति गाथार्थः । / इत्थं पूर्वार्धे सूत्रस्पर्शिक-निर्युक्तिम भिधायाधुनोत्तरार्धे पदावयवमधिकृत्याहनि. [167 ] णामपयं ठेवणपर्यं दव्वपयं चेव होइ भावपयं । एक्के कंपिय एत्तो णेगविहं होइ नायव्वं । वृ. नामपदं स्थापनापदं द्रव्यपदं चैव भवति भावपदम्, एकैकमपिच 'अत' एतेभ्योऽनेकविधं भवति ज्ञातव्यमिति गाथासमासार्थः ॥ अवयवार्थं तु नामस्थापने क्षुण्णत्वादनादत्य द्रव्य-पदमभिधित्सुराहनि. [168 ] आउट्टिमौक्किन्नं उन्नेज्जं पीलिमं च रंगं च । गंथिमवेढिमपूरिम वाइमसंघाइमच्छेज्जं ॥ वृ. आकोट्टिमं जहा रूवओ हट्ठा वि उवरिंपि मुहं काऊण आउडिज्जति, उत्कीर्णं शिलादिषु नामकादि, तहा बौलादिपुप्फसंठणाणि चिक्खिल्लमय पडिबिंबगाणि काउं पच्चंति, तओ तेसु वग्धारित्ता मयणं छुब्भति, तओ मयणमया पुप्फा हवन्ति, एतुदुपनेयम्, पीडावच्च-संवेष्टितवस्त्रभङ्गावलीरूपं, रत्तावयवच्छविधिचित्तरूवं रङ्ग, चः समुच्चये, 'ग्रथितं' मालादि, 'वेष्टिम' पुष्पमयमुकुटरूपं, चिक्खिल्लमयं कुण्डिकारूपं अनेगच्छिद्दं पुप्फथामं पूरिमं, वातव्यं कुविन्दैर्वस्त्रविनिर्मितमश्वादि, संघात्यं - कञ्जुकादि, छेद्यं - पत्रच्छेद्यादि । पदता चास्य पद्यतेऽनेनेत्यर्थयोगात्, द्रव्यता च तद्रूपत्वादिति गाथार्थः ॥ उक्तं द्रव्यपदम्, अधुना भावपदमाहभावपयंपि यदुविहं अवराहपयं च नो य अवराहं । नि. [169 ]. Page #82 -------------------------------------------------------------------------- ________________ 79 अध्ययनं-2, उद्देशकः - [नि.169] ___ नोअव्राह्ण्दुविह्ण्माउग्नोमाउग्ण्चेव्॥ वृ.भावपदमपि च द्विविधम्, द्वैविध्यमेवदर्शयति-अपराधहेतुभूतं पदमपराधपदम्-इन्द्रियादि वस्तु, चशब्दः स्वगतानेकभेदसमुच्चार्थः, 'noavarAhaM'tti चशब्दस्य व्यवहितोपन्यासानोअपराधपदं च, च: पूर्ववत्, नोअपराधमिति-नोअपराधपदं द्विविधम्- 'mAuanomAuaMceva'tti मातृकापदं नोमातृकापदं च, तत्र मातृकापदं-मातृकाक्षराणि, मातृकाभूतं वा पदं मातृकापदं, यथा दृष्टिवादे "उप्पन्ने इवा" इत्यादि, नोमातृकापदं त्वन्तरगाथया वक्ष्यतीति गाथार्थ्ः॥ नि.[170] नोमाउगंपि दुविहंगहियं च पइन्नयं च बोद्ध्व्व्ण्। गहियं चउप्पयारंपइन्नगं होइ(a)नेगविहं । / वृ.'नोमाउयंपि' त्ति नोमातृकापदमपि द्विविधम्, कथमित्याह-'ग्रथितं च प्रकीर्णकं च बोद्धव्यम्' ग्रथितं रचितं बद्धमित्यनान्तरम्, अतोऽन्यत्प्रकीर्णकं-प्रकीर्णकथोपयोगिज्ञानपदमित्यर्थः, ग्रथितं चतुष्प्रकार-गद्यादिभेदात्, प्रकीर्णकं भवत्यनेकविधम्, उक्तलक्षणत्वादेवेति गाथार्थः । / ग्रथितमभिधातुकाम आहनि.[171] गज्ज पन्ज गेयं चुण्णं च चउव्विहं तु घिय्प्य्ण्। तिसुमुट्ठाणं सब्बं इहबेंति सलक्खणा किन्नो। वृ.गद्यं पद्यं गेयं चौर्ण च चतुर्विधमेव ग्रथितपदम्, एभिरेव प्रकारैर्ग्रथनात, एतच्च त्रिभ्यो धर्मार्थकामेभ्यः समुत्थान-तद्विषयत्वेनोत्पत्तिरस्येति त्रिसमुत्थानं 'सर्व' निरवशेषम्, आहएवं मोक्षसमुत्थानस्य गद्यादेरभावप्रसङ्गः, न, तस्य धर्मसमुत्थान एवान्तर्भावात्, धर्मकार्य-- त्वादेवमोक्षस्येति, लौकिकपदलक्षणमेवैतदित्यन्ये, अतस्त्रिसमुत्थानं सर्वम्, 'इह एवं ब्रुयते 'सलक्षणा' लक्षणज्ञाः कवय इति गाथार्थः । / नि.[172] महुरंहेउनिजुत्तं गहियमपायं वीराम्स्ण्जुत्त्ण्। अपरिमियं ca'vasAne कव्वं गज्जं ति नाय्व्व्ण्॥ वृ.गद्यलक्षणमाह-'मधुरं' सूत्रार्थोभयैः श्रव्यम् 'हेतुनियुक्तं' सोपपत्तिकम् 'ग्रथितं' बद्धमानुपूर्व्या 'अपादं विशिष्टच्छन्दोरचनायोगात्पाद-वर्जितम् विरामः-अवसानं तत्संयुक्तमर्थतो न तु पाठतः इत्येके, जहा-जिनवरपादारविंद-संदाणिउरुनिम्मल्लसहस्सएवमादिअसमाणिउंन चिट्ठइत्ति, यतिविशेषसंयुक्त अन्ये अपरि-मितंचावसाने बृहद्भवतीत्येके, अन्येत्वपरिमितमेव भवति बुहदित्यर्थः, अवसाने मृदुपव्यत इति शेषः, काव्यं गद्यम्, 'इति' एवंप्रकारंज्ञातव्यमिति गाथार्थ्ः॥ नि.[173] पज्जं तु होइ तिविहं समसद्धसमं च नाम vismNc। ___ पाएहि~ अक्खरेहि~ य एव विहिन्नू कई बेण्ति॥ वृ.अधुना पद्माह-पातु, तुशब्दो विशेषणार्थः, भवति त्रिविधं त्रिप्रकारं, सममर्घसमंच नाम विषमंच, कैः स्म्मित्यादि|, अत्राह-पादैरक्षरैश्च, पादैः चतुःपादादिभिरक्षरैः गुरुलघुभिः, अन्ये तु व्याचक्षते-समं यत्र चतुर्वपि पादेषुसमान्यक्षराणि, अर्धसमं यत्र प्रथमतृतीयोद्धितीयचतुर्थयोश्च समान्यक्षराणि, विषमंतु सर्वपादेष्वेव विषमाक्षरमित्येवं विधिज्ञाः' छन्दःप्रकारज्ञाः कवयो ब्रुवत इति गाथार्थ्ः॥ Page #83 -------------------------------------------------------------------------- ________________ 80 दशवैकालिक-मूलसूत्र-2/-/6 ni.[174] tNtismNtaalsmNvnnnnsmNghsmNlysmNc| ___ कव्वं तु होइ गेयं पंचविहं गीयसन्नाए । / वृ. अधुना गेयमाह-तन्त्रीसमं तालसमं वर्णसमं ग्रहसमं लयसमं च काव्यं तु भवति, तुशब्दोऽवधारणार्थ एव, गीयत इति गेयं, 'पञ्चविधम्' उक्तैर्विधिभिः 'गीतसंज्ञायां' गेयाख्यायाम्, तत्र तत्रीसमं वीणादितत्रीशब्देन तुल्यं मिलितं च, एवं तालादिष्वपि योजनीयम्, नवरं तालाहस्तगमाः, वर्णा-निषादपञ्चमादयः, ग्रहा-उत्क्षेपाः, प्रारम्भरसविशेषा इत्यन्ते, लयाः-तन्त्रीस्वनविशेषाः । तत्थ किल कोणएण तंती छिप्पइ तओ नहेहि अनुमज्जी, तत्थ अन्नारिसो सरो उठेइ, सो लयो त्ति गाथार्थ्ः॥ - नि.[175] अत्थबहुलं महत्थं हेउनिवाओव्स्ग्ग्ग्ण्भीर्ण्। बहुपायमवोच्छिन्नं गमनयसुद्धं च चुण्णपयं । / नोअवराहपयं गयं वृ.साम्प्रतं चौर्ण पदमाह-अर्थो बहुलो यस्मिस्तदर्थबहुलम्, ___ 'क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः, क्वचिद्विभाषा kvcidnydev। विधेविधानं बहुधा समीक्ष्य, चतुर्विधं बाहुलकं व्द्न्ति|" ततश्चभिः प्रकारैर्बह्वर्थम्, महान्-प्रधानो हेयोपादेयप्रतिपादकत्वेनार्थो yasmi~stanmahArtham, 'हेतुनिपातोपसर्गर्गभीरम्' तत्रान्यथाऽनुपपत्तिलक्षणो हेतुः, यथा-मदीयोऽयमश्वो विशिष्टचिह्नोपलक्षितत्वात्, चवास्वल्वादयोनिपाताः, पर्युतसमवादय उपसर्गाः, एभिरगाधम्, 'बहुपादम्' अपरिमितपादम् अव्यवच्छिन्नं' श्लोकवद्विरामरहितम्, गमनयैः शुद्धम्, गमा:-तदक्षरोच्चारणप्रवणा भिन्नार्थाः, यथा 'इहखलुछज्जीवणिया0 कयरा खलु साछज्जीवणिया0' इत्यादि, नया:-नैगमादयः प्रतीताः, तुरवधारणे, गमनयशुद्धमेव चौर्णं पदं ब्र्ह्म्च्र्याध्य्य्न्प्द्व्दितिगाथार्थ्ः॥ उक्तं ग्रथितं, प्रकीर्णकं लोकादवसेयम्, उक्तं नोअपराधपदम्, अधुना अपराधपदमाहनि.176] इंदियविसयकसाया परीसहावेयणा य उव्स्ग्गा। एए अवराहपया जत्थविसीयंति द्म्मेहा॥ वृ.इन्द्रियाणि-स्पर्शनादीनिविषयाः-स्पर्शादयः कषाया:-क्रोधादयः इन्द्रियाणि चेत्यादिद्वन्द्वः, परिषहाः' क्षुत्पिपासादयः 'वेदना' असातानुभवलक्षणा उपसर्गा-दिव्यादयः, एतानि, 'अपराधपदानि' मोक्षमार्ग प्रत्यपराधस्थानानि, 'यत्र' येष्विन्द्रियादिषु सत्सु 'विषीदन्ति' A(अव)बध्यन्ते, किं सर्वएव?, नेत्याह-दुर्मेधसः क्षुल्लकवत्, कृतिनस्तु एभिरेव कारणभूतैः संसारकान्तारमुत्तरन्तीति गाथार्थः ॥ क्षुल्लकस्तु पदे पदे विषीदन् संकल्पस्यवश गतः, कोऽसौ खुल्लओत्ति?, कहाणयं-कंकुणओ जहा एगो खंतो सपुत्तो पव्वइओ, सोय चेल्लओ तस्स अईवइट्ठो, सीयमाणो य भणइ-खंता!न सक्केमि अनुवाहणो हिडिउं, अनुकंपाए खंतेण दिन्नाओ उवाहणाओ, ताहे भणइ-उवरितला सीएणं फुटृति, खल्लिता से कयाओ, पुणो भणइ-सीसं मे अईव डज्झइ, ताहे सीसुदुवारिया से अणुन्नाया, ताहे भणइ-न सकेमि भिक्खं हिंडिउं, तो से पडिसए ठियस्स आनेइ, एवं न तरामि खंत! भूमिए सुविउं, ताहे संथारो से अणुनाओ, पुणो भणइ-न तरामि खंत ! लोयं काउं, तो खुरेण पंकिज्जियं, ताहे भणइ-अण्हाणयं न सक्केमि, तओ से फासुयवानएण कप्पो दिज्जइ, Page #84 -------------------------------------------------------------------------- ________________ 81 अध्ययनं-2, उद्देशकः - नि.176] आयरियणाउग्गं वत्थजुयलयं धिप्पर्3a, एवं जं जंभणइ तं तं सो खंतो नेहपडिबद्धो तस्सनुजाणइ, एवं काले गच्छमाणे पभाणिओ-नतरामि अविरइयाए विणा अच्छिउं खंतत्ति, ताहे खंतो भणैसढो, अजोग्गोत्ति काऊण पडिसयाओ निप्फेडिओ, कम्मं काउंन याणेइ, अयाणंतो खणसंखडीए धाणि काउंअजिण्णेण मओ, विसयविसट्ठो मरिउंमहिसो आयाओ, वाहिज्जइय, सो य खंतो सामण्णपरियागंपालेऊण आउक्खएकालगओदेवेसौवषण्णो, ओहिंपञ्जइ, ओहिणा आभोएऊण त चेल्लयं तेन पुव्वणेहेणं तेसिं गोहाणं हत्थओ किणइ, वेउब्वियभंडीए जोएइ, वाहेइ य गरुगं, तं अतरंतो वोदं तोत्तएण विधेउं भणइ-न तरामि खंता! भिक्खं हिण्डिउं. एवं भूमीए सयणं लोयं काउं एवं ताणि वयणानि सव्वाणि उच्चारेइ जाव अविरययाए विना न तरामि खंतत्ति, ताहे एवं भणंतस्स तस्स महिसस्स इमं चित्तं जायं-कहिं एरिसं वक्कं सुअंति?, ताहे ईहावुहमम्गणगवेसणं करेइ, एवं चिंतयंतस्स तस्स जाईसरणं समुप्पन्न, देवेन ओही पौत्ता, संबुद्धो, पच्छा भत्तंपच्चक्खाइत्ता देवलोगं गो। एवं पए पए विसीदन्तो संकप्पस्स वसं गच्छइ, जम्हा एस दासो तम्हा अट्ठारससीलंगसहस्साणं सारणाणिमित्तं एएल अवराहपए वज्जेज्ज । तथा चाहनि.[177] अट्ठारस उसहस्सा सोलंगाणं जिनेहिं प्न्न्त्ता। तेसि~ पडि(रि)रक्खणट्ठा अवराहपए उ व्ज्जेज्जा। वृ.अष्टादश सहस्त्राणि, तुरवधारणे, अष्टादशैव, शीलं-भावसमाधिलक्षणं तस्याङ्गानि-भेदाः कारणानि वा शीलाङ्गानि तेषां 'जिनैः' प्राग्निरूपितशब्दाथै: 'प्रज्ञप्तानि' प्ररूपितानि, 'तेषां' शीलाङ्गानां परिरक्षणार्थ परिरक्षणनिमित्तम् अपराधपदानि' प्राग्निरूपितस्वरूपाणि 'वर्जयेत्' जह्यादिति गाथार्थः ॥ नि.[178] जोए करणे सन्नाइदिय भोमाइ स्म्न्न्ध्म्मेय्। सीलंगसहस्साणं अट्ठारसगस्स निप्फ्त्ति। वृ.तत्थ ताव जोगो तिविहो, कायेणवायाए मणेणं ति, करणं तिविहं-कयं कारियं अनुमोइयं, सन्नाचउव्विहा, तंजहा-आहारसण्णा भयसण्णा मेहुणसण्णा परिग्गसण्णा, इंदिए पंच, तंजहासोइंदिए चक्खिदिए धाणिदिए जिन्भिंदिए फासिदिए, पुढविकाइयाइया पञ्च, बेइंदिया जाव पंचेदिया अजीवनिकायपंचमा, समणधम्मो दसविहो, तंजहा-खंती मुत्ती अज्जवे मद्दवे लाघवे सच्चे तवे संजमे य आकिंचणया बंभचेरवासे । एसा ठाणपरूवणा, इयाणि अट्ठारसण्हं सीलंगसहस्साणं समुक्तित्तणा-काएणं न करेमि आहारसन्नापडिविरए सोइंदियपरिसंवुडे पुढविकायसमारंभपडिविरए खंतिसंपजुत्ते, एस पढमो गमओ 1, इयदानि बीओ भण्णैकाएणं करेमि आहारसण्णापडिविरए सोइंदियपरिसंवुडेपुढविकायसमारंभपडिविरए मुत्तिसंपजुत्ते, एस बीइओ गमओ, इयदानिं तैयओ एवं एएण कमेण जाव दसमो गमओ बंभचेरसंपउत्तो, एस दसमओ ग्मो। __ एएदस गमा पुढविकायसंजमं अमुंचमाणेण लद्धा, एवं आउकाएणविदस चेव, एवं जाव अजीवकाएणविदस चेव, एवमेयं अणूणं सयं गमयाणं सोइंदियसंवुडं अमुंचमाणेण लद्धं, एवं 276 Page #85 -------------------------------------------------------------------------- ________________ दशवैकालिक - मूलसूत्र- 2/-/6 चंखदिएणवि सयं, घाणिदिएणवि सयं, जिब्भिंदिएणवि सयं, फार्सिदिएणवि सयं, एवमेयाणि पंचगमसयाणि आहारसण्णापडिविश्यममुंचमाणेणं लद्धाणि, एवं भयसण्णाएवि पंच सयाणि, मेहुणसण्णाएव पंचसयाणि, परिग्गह सण्णाएवि पंच सयाणि, एवमेयाणि वीसंगमसयाणिन करेमि अमुञ्चमाणेण लद्धाणि, एवं ण कारवेमित्ति वीसं सयाणि, करंतंपि अन्नं न समणुजाणामित्ति वीसं सयाणि, एवमेयाणि छ सहस्साणि कार्य अमुंचमाणेण लद्धाणि, एवं वायाएवि छ सहस्साणि, एवं मणेणावि छ सहस्साणि । एवमेतेन प्रकारेण शीलाङ्गसहस्त्राणामष्टादशकस्य निष्पत्तिर्भवतीति गाथार्थः ॥ न केवलमयमधिकृतसूत्रोक्तं उक्तवच्छ्रामण्याकरणादश्रमणः किन्त्वा जीविकादिभयप्रव्रजित: संक्लिष्टचित्तो द्रव्यक्रियां कुर्वत्रप्यश्रमण एव-अत्याम्येव, कथम् ?, यत आह सूत्रकारः - मू. ( 7 ) 82 वत्थगंधमलंकार, इत्थीओ स्य्न्नान्निय्। अच्छंदा जे न भुंजंति, न से चाइत्ति वुच्चै ॥ वृ. 'वस्त्रागन्धालङ्कारानि 'ति, अत्र वस्त्राणि चीनांशुकादीनि गन्धाः- कोष्ठपुटादयः अलङ्काराः-कटकादयः, अनुस्वारोऽलाक्षणिकः, स्त्रियोऽनेकप्रकाराः, 'शयनानि पर्यङ्कादीनि, चशब्द आसनाद्यनुक्तसमुच्चयार्थः, एतानि वस्त्रादीनि किम् ?, ' अच्छन्दा: ' अस्ववशा ये केचन 'न भुञ्जते' नासेवन्ते, किं बहुवचनोद्देशेऽप्येकवचननिर्देश: ?, विचित्रत्वात्सूत्रगतेर्विपर्ययश्च भवत्येवेतिकृत्वा, आह- 'नासौ त्यागीत्युच्यते' सुबन्धुवन्नासौ श्रमण इति सूत्रार्थः । - कः पुनः सुबन्धुरिति ?, अत्र कथानकमजया नंदो चंदगुत्तेण निच्छुड्डो, तया तस्स दारेण निगच्छंतस्स दुहिया चंदगुत्ते दिविंबंधेइ, एयं अक्खाणयं जहा आवस्सए जाव बिंदुसारो गया जाओ, नंदसंतिओ य सुबंधू नाम अमच्चो, सो चाणक्कस्स पदोसमावण्णो छिद्दाणि मग्गर्3a, अन्नया रायाणं विनवे - जैवि तुम्हे अम्हं वित्तणं देह तहावि अम्हेहिं तुम्ह हियं वत्तव्वं, भणियं च तुम्ह माया चाणक्केण मारिया, रन्ना धाई पुच्छिया, आमंति, कारणं ण पुच्छियं, केणवि कारणेण रन्नो य सगासं चाणक्को आगओ, जावं दिट्ठिन देई ताव चाणक्को चिंतेइ - रुट्ठो एस राया, अहं गयाउओत्तिकाउं दव्वं पुत्त उत्तार्ण दाऊणं संगवित्ता य गंधा संजोइआ, पत्तयं च लिहिऊण सोऊवि जोगो समुग्गे छूढो, समुग्गो य चउसु मंजूसासु छूढो, तासु छुभित्ता पुणो गन्धोवरए छूटो, तं बहूहिं कीलियाहि सुघडियं करेत्ता दव्वजायं नातिवग्गं च धम्मे निओइत्ता अडवीए गोकुलद्वाणे इंगिनिमरणं अब्भुवगओ, स्नाय पुच्छियं चाणक्को कि करेइ ?, धाई य से सव्वं जहावत्तं परिकहेइ, गहियपरमत्थेण य भणियं अहो मया असमिक्खयं कयं सव्वंतेउरजोहबलसमग्गो खामेउंनिग्गओ, दिट्ठो अनेन करीसमज्झट्ठिओ, खामियं सबहुमाणं, भणिओ अनेन - नगरं वच्चामो, भाइ - मए सव्वपरिच्चाओ कओत्ति । तओ सुबंधुना राया विन्नविओ-अहं से पूर्व करेमि अनुजाणह, अणुन्नाए धूवं डहिऊण तंभि चेव एगप्पएसे करीसस्सोवरि ते अंगारे परिद्ववेइ, सो य करीसो पलित्तो, दड्ढो चाणक्को, ताहे सुबंधुना राया विन्नविओ- चाणक्कस्स संतियं घरं ममं अनुजाणए, अणुन्नाए गओ, पच्चुविक्खमाणेण य घरं दिट्ठो अपवरओ घट्टिओ, सुबंधू चितेइ-किमवि इत्थत्ति कवाडे भंजित्ता उघाडिओ, मंजू पासइ, सावि उग्धाडिया, जाव समुग्गं पासइ, मघमघंतं गंधं सपत्तयं पेच्छइ, तं पत्तयं वाएइ, तस्स य पत्तगस्स एसो अत्थो-जो एयं चुण्णयं अग्धाइ सो जै हाइ वा समालभै - Page #86 -------------------------------------------------------------------------- ________________ अध्ययनं-2, उद्देशकः - [नि. 178] वा अलंकारेइ सीउदगं पिवै महईए सेज्जाए सुवै जाणेण गच्छइ गंधव्वं वा सुणेइ एवमाई अन्ने वाइद्वेविसए सेवेइ जहा साहुणो अच्छंति तहसोजैन अच्छेइ तो मरै, ताहे सुबंधुना विण्णासणत्थं अन्नो पुरिसो अग्घावित्ता सद्दाइणो विसए भुंजाविओ मओ य, तओ सुबंधू जीवियट्ठी अकामो साहू जहा अच्छंतोविण साहू|एव्म्धिकृत्साधुर्पिन्साधुः, अतो नत्यागीत्युच्यते, अभिधेयार्थाभावात्। यथा चोच्यते तथाऽभिधातुकाम आहमू.(8) जे य कंते पिए भोए, लद्धे वि पित्त्त्तिकुब्बि। साहीणे चयै भोए, से हु चाइत्ति वुच्ची। वृ.चशब्दस्यावधार(णार्थ)त्वात् य एव कान्तान्' कमनीयान् शोभनानित्यर्थ: 'प्रियान्' इष्टान्, इह कान्तमपि किञ्चित् कस्यचित् कुतश्चिन्निमितान्तरादप्रियं भवति, यथोक्तम्-"चौहिं ठाणेहिं संते गुणे नासेज्जा, तंजहा-रोसेणं पडिनिवेसेणं अकयण्णुयाए मिच्छत्ताभिनिवेसेणं" अतो विशेषणं प्रियानिति, भोगान्' शब्दादीन् विषयान् लब्धान्' प्राप्तान् उपनतानितियावत्, 'वि piTTikuvvaI'tti विविधम्-अनैकैः प्रकारैः शुभभावनादिभिः पृष्ठतः करोति, परित्यजतीत्यर्थः, स च न बन्धनबद्धः प्रोषितो वा किन्तु ? 'स्वाधीनः' अपरायत्तः स्वाधीनानेव त्यजति भोगन्, पुनस्त्यागग्रहणं प्रतिसमयं त्यागपरिणामवृद्धिसंसूचनार्थम्, भोगग्रहणं तु संपूर्णभोगग्रहणार्थं त्यक्तोपनतभोगसूचनार्थं वा, ततश्च यईदृशः हुशब्दस्यावधारणार्थत्वात् स एव त्यागीत्युच्यते, भ्र्तादिव्दिति। अत्राह-जै भरहजंबुनामाइणो जे संते भोए परिच्चयंति ते परिच्चाइणो, एवं ते भणंतस्स अयं दोसो हवै-जे केऽवि अत्थसारहीणा दमगाइणो पव्वइऊण भावओ अहिंसाइगुणजुत्ते सामण्णे अब्भुज्जुया ते कि अपरिच्चाइणो हवंति?, आयरिय आह-तेऽवितिन्नि रयणकोडीओ परिच्चइऊण पव्वैया-अग्गी उदयं महिला तिन्निरयणाणिलोगसाराणि परिच्चइऊण पव्वैया, दिटुंतो-एगो पुरिसो सुधम्मसामिणो सयासे कट्टहारओ पव्वइओ, सो भिक्खं हिंडतो लोएण भण्णइ-एसो कट्ठहारओ पव्वइओ, सो सेहत्तेण आयरियं भणइ-ममं अन्नत्थ नेह, अहंन सकेमि अहियासेत्तए, आयरिएहि अभओ आपुच्छिओ-वच्चामोत्ति, अभओ भणइ-मास-कप्पपाउग्गं खितं किं एयं न भवै? जेन अत्थक्के अन्नत्थ वच्चह?, आयरिएहि भणियं-जहा सेहनिमित्तं, अभओ भणइ-अच्छह वीसत्था, अहमेयं लोग उवाएण निवारेमि, ठिओ आय्रिआ। बीए दिवसे तिन्निरयणकोडीओ ठवियाओ, उग्घोसावियं नगरे-जहा अभओ दानं देइ, लोगोआगओ, भणियं ca'nena-तस्साहं एयाओ तिन्नि कोडिओ देमि जो एयाई तिन्नि परिहरै-अग्गी पाणियं महिलियं च, लोगो भणइ-एएहिं विना किं सवत्रकोडिहिं?, अभओ भणइ-ता कि भणहदमओत्ति पव्वइओ, जोऽवि निरत्थओ पव्वइओ तेनवि एयाओ तिन्नि सुवन्नकोडीओ परिच्चत्ताओ, सच्चं सामि ! ठिओ लोगो प्त्तीओ। तम्हा अत्थपरिही-नोऽवि संजमे ठिओ तिन्नि लोगसाराणि अग्गी उदयं महिलाओ य परिच्चयंतो चाइत्ति ल्ब्भि। कृतं प्रसङ्गेनेति सूत्रार्थः । मू.(9) समाइ पेहाइ परिवयंती, सिया मणो निस्सरई भिद्धा। नसा महंनोवि अहंपि तीसे, इच्चेव ताओ विणइज्ज राग्ण्। वृ. तस्यैवं त्यागिनः 'समया' आत्मपरतुल्यया प्रेक्ष्यतेऽनयेति प्रेक्षा-दृष्टिस्तया प्रेक्षया Page #87 -------------------------------------------------------------------------- ________________ 84 दशवैकालिक-मूलसूत्र-2/-/9 दृष्टया परि-समन्ताव्रजतो-गच्छतः परिव्रजतः, गुरूपदेशादिना संयमयोगेषुवर्तमानस्येत्यर्थः, 'स्यात्' कदाचिचिन्त्यत्वात् कर्मगते: मनो निःसरति 'बहिर्धा' बहिः भुक्तभोगिनः पूर्वक्रीडितानुस्मरणादिनाअभुक्तभोगिनस्तु कुतूहलादिना मन:-अन्तःकरणं निःसरति-निर्गच्छति बहिर्धा-संयमगेहाबहिरित्यर्थः । एत्थ उदाहरणम्-जहा एगो रायपुत्तो बाहिरियाए उवट्ठाणसालाए अभिरमंतो अच्छइ, दासी यतेण अंतेण जलभरियघडेण बोलेइ, तओ तेन तीए दासीए सो घडो गोलियाए भिन्नो, तं च अधिई करिति दट्टण पुनरावत्ती जाया, चिंतियं च - जे चेव रक्खगा ते चेव लोलगा कत्थ कुविउंसका? / उदगाउसमुज्जलिओ अग्गी किह विज्झ्वेय्व्वो॥ पुणो चिक्खलगोलएण तक्खणा एव लहुहत्थयाए तं एडछिडं ढक्कियं । एवं जै संजयस्स - संजमं करेंतस्स बहिया मणो निग्गच्छइ तत्थ पसत्थेण परिणामेण तं असुहसंकप्पछिड्डे चरित्तजलरक्खणवाए ढक्केयव्वं । केनालम्बनेनेति?, यस्यां राग उत्पन्नस्तां प्रति चिन्तनीयम्-नसा . मम नाप्यहं तस्याः, पृथक्कर्मफलभुजो हि प्राणिन इति, एवं ततस्तस्याः सकाशाद्वयपनयेत रागं, तत्त्वदशिनो हिसन्निवर्तन्त (सनिवर्तते) एव, attvdrshnnimitttvaattsyeti| तत्थन सा महंनोऽपिअहंवितीसेत्ति, एत्थ उदाहरणं-एगो वाणियदारओ, सो जायं उज्झित्ता pavaio, so ya ओहाणुप्पेही भूओ, इमं च घोसेइ-न सा महं नोवि अहंपि तीसे, सो चितेइसाविममं अहंपितीसे, सा ममाणुरत्ता कहमहंतं छडुंहामित्तिकाउंगहियायारभंडगणेवत्थो चेव संपट्ठिओ । गओ अतं गाम जत्थ सा सो i(य) निवाणतडं संपत्तो, तत्थ य सा पुव्वजाया पाणियस्स आगया, सायसाविया जाया पब्वइउकामा य, ताए सो नाओ, इयरोतं न याणइ, तेन . सा पच्छिया-अभुगस्स धूया कि मया जीवै वा?, सो चितेइ-जै सासहरा तो उप्पव्वयामि, इयरहा न, ताए नयं-जहा एस पव्वज्जं पयहिउकामो, तो दोवि संसारे भमिस्सामि (मो)त्ति, bhaNiyaMca'NAe-सा अन्नस्स दिन्ना, तओ सोचिंतिउमारद्धो-सच्चं भगवंतेहिंसाहूहिं अहंपाढिओजहा न सा महं नोवि अहंपि तीसे, परमसंवेगमावण्णो, भणियं ca'nena-पडिणियत्तामि, तीए वेरग्गपडिओत्ति नाऊण अनुसासिओ 'अनिच्चं जीवियं कामभोगा इत्तरिया' एवं तस्स केवलिपनत्तं धम्म पडिकहेइ, अणुसिट्ठो जाणाविओ य पडिगओ आयरियसगासं पवज्जाए थिरीभूओ। एवं अप्पा साहारेतव्वो जहा तेणंति सूत्रार्थः । एवं तावदान्तरो मनोनिग्रहविधिरुक्तः, न चायं बाह्यविधिमन्तरेण कर्तुं शक्यते अतस्तद्विधानार्थमाह. मू.(10) आयावयाहि चय सोगमल्लं, कामेकमाही कमियंखुदुक्खं छिंदाहि दोसं विणएज्ज रागं, एवं सुही होहिसि स्ण्प्राए। वृ. संयमगेहान्मनसोऽनिर्गमनार्थम् 'आतापय' आतापनां कुरु, 'एकग्रहणे तज्जातीयग्रहण' मिति न्यायाद्यथानुरूपमूनोदरतादेरपि विधिः, अनेनात्मसमुत्थदोषपरिहारमाह, तथा त्यज सौकुमार्य' परित्यज सुकुमारत्वम्, अनेन तूभयसमुत्थदोषपरिहारम्, तथाहि-सौकुमार्यात्कामेच्छा प्रवर्तते योषितां च प्रार्थनीयो भवति, evamubhayAsevanena'kAmAn' प्राग्निरूपितस्वरूपान् 'काम' उल्लङ्घय, यतस्तैः क्रान्तै: क्रान्तमेव दुःखं, भवति इति शेषः, कामनिबन्धनत्वादुःखस्य, खुशब्दोऽवधारणे, अधुनाऽऽन्तरकामक्रमणविधिमाहछिन्द्धि द्वेषं व्यपनय रां सम्यग्ज्ञानबलेन Page #88 -------------------------------------------------------------------------- ________________ अध्ययनं - 2, उद्देशकः - [नि. 178 ] 85 विपाकालोचनादिना, क्व ?, कामेष्विति गम्यते, शब्दादयो हि विषया एव कामा इतिकृत्वा । एवं कृते फलमाह-'एवम्' अनेन प्रकारेण प्रवर्तमानः, किम् ? - सुखमस्यास्तीति सुखी भविष्यसि, क्व ? - 'संपराये' संसारे, यावदपवर्गं न प्राप्स्यसि तावत्सुखी भविष्यसि, 'संपराये' परीषहोपसर्गसंग्राम इत्यन्ते । कृतं प्रसङ्गेनेति सूत्रार्थः ॥ किं च संयमगेहान्मनस एवानिर्गमनार्थमिदं चिन्तयेत्, यदुतपक्खंदे जलियं जोई, धुमकेडं दुरासयं । नेच्छति वंतयं भोत्तुं, कुले जाया अगंधने ॥ मू. [11] - वृ. 'प्रस्कन्दन्ति' अध्ययवस्यन्ति 'ज्वलितं' ज्वालामालाकुलं न मुर्मुरादिरूपं, कम् ? - 'ज्योतिषम्' अग्निं 'धूमकेतुं' धूमचिह्न, धूमध्वजं नोल्कादिरूपं 'दुरासदं' दुःखेनासद्यतेऽभिभूयत इति दुरासदस्तं, दुरभिभवमित्यर्थः, चशब्दलोपात् न चेच्छन्ति न च वाञ्छन्ति 'वान्तं भोक्तुं' परित्यक्तमादातुं विषमिति गम्यते, के ? - नागा इति गम्यते, किंविशष्टा इत्याह-कुले 'जाताः' समुत्पन्ना अगन्धने । नागानां हि भेदद्वयं गन्धनाश्चागन्धनाश्च तत्थ गंधणा नाम जे डसिए मंतेहिं आकड्डिया तं विसं वणमुहाओ आवियंति, अगंधणाओ अवि मरणमज्झवस्संति न य वंतमावियंति । उदाहरणं द्रुमपुष्पिकायामुक्तमेव । उपसंहारस्त्वेवं भावनीयः- यदि तावत्तिर्यञ्चोऽप्यभिमानमात्रादपि जीवितं परित्यजन्ति न च वान्तं मुञ्जते तत्कथमहं जिनवचनाभिज्ञो विपाकदारुणान् विषयान् वान्तान् भोक्ष्ये ? इति सूत्रार्थः ॥ अस्मिन्नेवार्थे द्वितीयमुदाहरणम्यदा किल अरिनेमी पव्वइओ तया रहनेमी तस्स जेट्टो भाउओ राइमई उवयरै, जै नाम एसा ममं इच्छिज्जा, सावि भगवई निव्विज्ञकामभोगा, नायं च तीए-जहा एसो मम अज्झोववण्णो, अनया य तीए महुघयसंजुत्ता पेज्जा पीया, रहनेमी आगओ, मयणफलं मुहे काऊण य तीए वंतं, भणियं च-एयं पेज्जं पियाहि, तेण भणियं कहं वन्तं पिज्जइ ?, तीए भणिओ-जै न पिज्जइ वंतं तओ अहंपि अरिनेमिसामिणा वंता कहं पिविउमिच्छसि ? | तथा ह्यधिकृतार्थसंवाद्येवाह मू. [12] - धिरत्थु ते जसोकामी, जो तं जीवियकारणा । वंतं इच्छसि आवेडं, सेयं ते मरणं भवे ॥ वृ. तत्र राजीमति: किलैवमुक्तवती - 'धिगस्तु' धिक्शब्दः कुत्सायाम् 'अस्तु' भवतु 'ते' तव, पौरुषमिति गम्यते, हे यशस्कामिन्निति सासूर्य क्षत्रियामन्त्रणम्, अथवा अकारप्रश्लेषा - दशस्कामिन्!, धिगस्तु तव यस्त्वं 'जीवितकारणात्' असंयमजीवितहेतोः वान्तमिच्छस्यापातुंपरित्यक्तां भगवता अभिलषसि भोक्तुम्, अत उत्क्रान्तमर्यादस्य ' श्रेयस्ते मरणं भवत्' शोभनतरं तव मरणं, न पुनरिदमकार्यासेवनमिति सूत्रार्थः । / तओ धम्मो से कहिओ, संबुद्धो पव्वइओ य, राईमईवि तं बोहेऊणं पव्वैया । पच्छा अन्नया कयाइ सो रहनेमी बारवईए भिक्खं हिडिऊणं सामिसगासमागच्छन्तो वासवद्दलएण अब्भाहओ एक्कं गुहं अनुप्पविट्ठो । राईमईवि सामिणो वंदनाए गया, वंदित्ता पडिस्सयमागच्छइ, अंतरे य वरिसिउमाढत्तो, तिता य ( भिन्ना) तमेव गुहमणुष्पविट्ठा - जत्थ सो रहनेमी, वत्थाणि य पविसारियाणि, ताहे तीए अंगपच्चंगं दिट्टु, सो रहनेमी तीए अज्झोववन्त्रो, दिट्ठो अनाए इंगियागारकुसलाए य नाओ असोहणो भावो एयस्स । Page #89 -------------------------------------------------------------------------- ________________ 86 दशवैकालिक-मूलसूत्रं-2/-/12 ततोऽसाविदमवोचतमू.(13) अहं च भोगरायस्स, तं ca'si aNdhgvnnhinno| mA kale gaMdhaNA homo, sNjmNnihocr|| vR. अहं च भोगराज्ञः-उग्रसेनस्य, दुहितेति गम्यते, त्वं च भवसि अन्धकवृष्णे:समुद्रविजयस्य, सुत इति गम्यते, अतो मा एकैकप्रधानकुले आवां गन्धनौ भूव, उक्तं च-'जह न सप्प-तुल्ला होमुत्ति भणियं होइ' अतः संयम निभृतश्चर-सर्वदुःखनिवारणं क्रियाकलापमव्याक्षिप्तः कुर्विति सूत्रार्थ्ः॥ मू.(14) जै तं काहिसि भावं, जा जा दिच्छसि नारीओ। वायाविद्धव्य हडो, अट्ठिअप्पा भ्विस्स्सि। वृ.किञ्च-यदि त्वं करिष्यसि भावम्-अभिप्रायंप्रार्थनामित्यर्थः, क्व?-यायाद्रक्ष्यसि नारी:स्त्रियः, तासुतासु एताः शोभना एताश्चाशोभना अत: सेवेकाममित्येवंभूतं भावयदि करिष्यसि ततो वातविद्ध इव हड:-वातप्रेरित इवाबद्धमूलो वनस्पतिविशेषः अस्थितात्मा भविष्यसि, सकलदुःखक्षयनिबन्धनेषुसंयमगुणेष्व(प्रति)बद्धमूलत्वात् संसारसागरेप्रमादपवनप्रेरित इतश्चेतश्चपर्यटिष्यसीति सूत्रार्थ्ः। मू.(15) तीसे सो वयणं सोच्चा, संजयाइ सुभासिय्ण्। अंकुसेण जहा नागो, धम्मे स्ण्प्द्दिवाइओ। वृ. 'तस्याः राजीमत्या 'असौ' रथनेमिः वचनम्' अनन्तरोदितं श्रुत्वां' आकर्ण्य, किंविशिष्टायास्तस्याः?-'संयतायाः' प्रव्रजिताया इत्यर्थः, किंविशिष्टं वचनम्?-'सुभाषितं' संवेगनिबन्धनम्, अङ्कुशेन जहा नागोऽत्ति, एत्थ उदाहरणं-वसंतपुरं नयरं, तत्थ एगा इन्भण्हुया नदीए हाइ, अन्नो य तरूणो तंदट्ठण भणइ "सुण्हायं ते पुच्छइ एसा नै प्व्र्सोहिय्त्र्न्ग्गा। ए ए य नदीरुक्खा अहं च पाएसु ते प्द्दिओ॥" ताहे सा पडिभणइ. "सुहया हौ नईते चिरंच जीवंतु जे नीरुक्खा। सुण्हायपुच्छयाणं धत्तीहामो पियं काउण्|" सो य तीसे घरं वा दारं वा न याणइ, तीसे व बितिज्जियाणि चेडरूवाणि रुक्खे पलोयंताणि अच्छंति, तेन ताणं पुष्फफलाणि सुबहूणि दिनाणि पुच्छियाणि य-का एसा?, तानि भणन्तिअमुगस्स सुण्हा, सो यतीए विरहं न लहति, तओ परिव्वाइयं ओलग्गिउमाढत्तो, भिक्खा दिन्ना, सा तुट्ठा भणइ-किं करेमि ओलग्गाए फलं?, तेन भणिया-अमुगस्स सुण्हं मम कए भणाहि, तीए गन्तूण भणिया-अमुगोते एवंगुणजातीओ पुच्छई, ताए रुट्टाए पौल्लगाणि धोवन्तीए मसिलित्तएण हत्थेण पिट्ठीए आहया, पंचंगुलियं उट्ठियं, अवदारेण निच्छुड्डा, गया तस्स साहै-नामं पिसा तवन सुणेइ, तेन नायं-कालपंचमीए अवदारेण ऐगंतव्वं, ऐगओ य, असोगवणियाए मिलियाणि सुत्ताणि य, जावपस्सवणागएण ससुरेण दित्त्त्थान्नि। तेन नायं-न एस मम पुत्तो, पारदारिओ कोइ, पच्छा पायाओ तेन नेउरंगहियं, चेइयं च तीए, सो Page #90 -------------------------------------------------------------------------- ________________ अध्ययनं-2,उद्देशकः - नि.178] 87 भणिओ-णास लहं, आवैकाले साहेज्जं करेज्जासि, इयरी गंतूण भत्तारं भणइ-एत्थ धम्मो असोयवणियं वच्चामो, गंतूण सुत्ताणि, खणमेत्तं सुविऊणं भत्तारं उट्ठवेइ भणइ य-एयं तुज्झ कुलाणुरूवं? जंणं मम पायाओ ससुरो नेउरं कड्डइ, सो भणइ-सुवसु पभाए लब्भिहिति, पभाए थेरेणं सिटुं, सोय रुट्ठो भणइ-विवरीओथेरोत्ति, थेरो भणइ-मयादिवो अन्नो पुरिसो, विवाए जाए सा भणइ- अहं अप्पाणं सोहयामि?,एवं करेहि, तओ व्हाया कयबलिकम्मा गया जक्खघरं, तस्स जक्खस्स अंतरेणं गच्छंतो जो कारगारी सो लग्गइ, अकारगारी नीसरै, तओ सो विडपियतमो पिसायरूवंकाऊण निरंतरंघणंकंठेगिण्हइ,तओ सागंतुणतंजक्खं भणइ-जोमम मायापिउदिन्नओ भत्तारो तं च पिसायं मोत्तूण जै अन्नं पुरिसं जाणामि तो मे तुम जाणिज्जसित्ति, जक्खो विलक्खो चिंतेइ-एस य (पास) केरिसाइं धुत्ती मतेइ?, अहगंपि वंचिओ तीए, नत्थि सइत्तणं खु धुत्तीए, जाव जक्खो चितेइ तावसानिप्फिडिया, तओ सोथेरो सव्वलोगेण विलक्खीओ हीलिओय्। तओ थेरस्स तीए अधिईए निद्दा नट्टा, रत्नो य कन्ने गयं, स्ना सद्दाविऊण अंतेउरवालओकओ, अभिसेक्कं च हत्थिरयणं वासघरस्स हेट्टा बद्धं अच्छइ, इओ य एगा देवी हत्धिर्मिठे आसत्ता, नवरं हत्थी चोंवालयाओ हत्थेण अवतारेइ, पभाए पडिनीणेइ, एवं वच्चै कालो। ___ अन्नया य एगाए रयणीए चिरस्स आगया हरिथर्मिठेण रुद्रुण हत्थिसंकलाए आहया, सा भणइ-एयारिसो तारिसो य न सुव्वै, मा मज्झ रूसह, तं थेरो पिच्छइ, चिंतियं च णेण-एवंपि रक्खिज्जमाणीओ एयाओ एवं ववहरंति, किं पुण ताओ सदा सच्छंदाओ त्ति ? सुत्तो, पभाए सव्वलोगो उट्ठिओ, सो नौठेइ, स्नो कहियं, रन्ना भणियं-सुवौ, चिरस्सय उडिओ पुच्छिओ य, कहियं सव्वं, भणइ-जहा एगा देवीण याणामि कयरावि, तओ राइणा भंडहत्थी कारविओ, भणियाओ-एयस्स अच्चणियं काऊणं ओलंडेह, तओ सव्वाहि ओलंडिओ, एगा णेच्छइ, भणइ य-अहं बीहेमि, तओरना उप्पलेण आहया, मुच्छिया पडिया, स्ना जाणियं-एसा कारित्ति, भणियं चनेन मत्तगयं आरुहंतीए भंडमयस्स गयस्स बीहीहि। तत्थ न मुच्छिय संकलाहया, एत्थमुच्छिय उप्प्लाह्या॥ तओ सरीरं जोइयं जाव संकलापहारो दिवो । तओ परुद्रुण रन्ना देवी मिठो हत्थी य तिन्निवि छिनकडए चडावियाणि, भणियोयमिठो-एत्थं वाहेहिहत्थि, दोहियपासेहिते(वे)लुग्गाहा उट्ठिया, जाव एगो पाओ आगासे ठविओ, जणो भणइ-कि एस तिरिओ जाणइ?, एयाणि मारियव्वाणि, तहवि राया रोसं न मुयै, जाव तिनिअपाया आगासे कया, एगेण ठिओ, लोगेण कओ अक्कन्दोकिमेयं हत्थिरयणं विनासिज्जई ?, स्ना मिठो भणिओ-तरसि नियतेउं?, भणइ-जै दुयगाणंपि अभयं देसि, दिनंतओ तेन अंकुसेण नियत्तिओ ह्स्थित्ति। दार्टान्तिकयोजना कृतैवेति सूत्रार्थः । / मू.(16) एवं करंति संबुद्धा, पंडिया प्विय्क्ख्न्ना। विणियदृति भोगेसु, जहा से पुरिसुत्त्मो। तिबेमि । / वृ.एवं कुर्वन्ति 'संबुद्धा' बुद्धिमन्तो बुद्धाः सम्यग्-दर्शनसाहचर्येण दर्शनैकोभावेन वा बुद्धाः संबुद्धा-विदितविषयस्वभावाः, सम्यग्दृष्टय इत्यर्थः, त एव विशेष्यन्ते-पण्डिताः प्रविचक्षणाः, तत्र पण्डिताः-सम्यग्ज्ञानवन्तः प्रविचक्षणाः-चरणपरिणामवन्त:, अन्ये तु व्या Page #91 -------------------------------------------------------------------------- ________________ दशवैकालिक - मूलसूत्र - 2/- /16 88 चक्षते - संबुद्धा: सामान्येन बुद्धिमन्तः पण्डिता वान्तभोगासेवनदोषज्ञाः प्रविचक्षणा अवधभीरव इति, किं कुर्वन्ति ? - 'विनिवर्तन्ते भोगेभ्यः ' विविधम्- अनेकैः प्रकारैरनादिभवाभ्यासबलेन कदर्थ्यमाना अपि मोहोदयेन (वि) निवर्तन्ते भोगेभ्यो-विषयेभ्यः, यथा क इत्यत्राह यथाऽसौ 'पुरुषोत्तमः ' रथनेमिः । आह- कथं तस्य पुरुषोत्तमत्वं, यो हि प्रब्रजितोऽपि विषयाभिलापीति ?, उच्यते, अभिलाषेऽप्यप्रवृत्तेः, कापुरुषस्त्वभिलाषानुरूपं चेष्टत एवेति । अपरस्त्वाहदशवैकालिक नियत श्रुतमेव, यत उक्तम्- 'नायज्झयणाहरणा इसि भासियमो पइन्नयसुया य । एए होंति अनियया निययं पुण सेसमुस्सन्नं ॥ ' तत्कथमभिनवोत्पन्नमिदमुदाहरणं युज्यते इति ?, उच्यते एवम्भूतार्थस्यैव नियत श्रुतेऽपि भावाद्, उत्सन्नग्रहणाच्चादोषः, प्रायो नियतं न तु सर्वथा नियतमेवेत्यर्थः । ब्रवीमीतिन स्वमनीषिकया किन्तु तीर्थकरगणधरोपदेशेन । उक्तोऽनुगमो, नयाः पूर्ववदिति ॥ अध्ययनं 2 समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता दशवैकालिक सूत्रे द्वितीय अध्ययनं सनिर्युक्तिः सवृत्तिः समाप्तम् अध्यदनं 3 क्षुल्लिकाचारकथा वृ- व्याख्यातं श्रामण्यपूर्वकाध्ययनमिदानीं क्षुल्लिकाचारकथाख्यमारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने धर्माभ्युपगमे सति मा भूदभिनवप्रव्रजितस्याधृतेः संमोह इत्यतो धृतिमता भवितव्यमित्युक्त, इह तु सा धृतिराचारे कार्या नत्वनाचारे, अयमेवात्मसंयमोपाय इत्येतदुच्यते, उक्तञ्च 'तस्यात्मा संयतो यो हि, सदाचारे रतः सदा । स एव धृतिमान् धर्मस्तस्यैव च जिनोदितः ॥ " इत्यनेनाभिसम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि पूर्ववत्, नामनिष्पन्ने निक्षेपे क्षुल्लिकाचारकथेति नाम, तत्र क्षुल्लकनिक्षेपः कार्यः, आचारस्य कथायाश्च, महदपेक्षया च क्षुल्लकमित्यतश्चित्रन्यायप्रदर्शनार्थमपेक्षणीयमेव महदभिधित्सुराह नि. [179] नि. [180] नामंठवणादविए खेत्ते काले पहाण पइभावे । एएसि महंताणं पडिवक्खे खुड्डया होंति । / पइखुड्डुएण पगयं आयारस्स उचौक्कनिक्खेवो । नामवणादविए भावायारेय बोद्धव्वे ॥ नाम्न्न्धाव्न्न्वास्न्न्सिक्खाव्न्न्सुक्र्न्नाविरोहीन्नि। नि. [181] दव्वाणि जाणि लोए दव्वायारं वियाणाहि । / वृ- नाममहन्मदिति नाम, स्थापनामहन्महदिति स्थापना, द्रव्यमहानचित्तमहास्कन्धः, क्षेत्रमहल्लोकालोकाकाशम्, कालमहानतीतादिभेदः सम्पूर्ण: काल: प्रधानमहत्रिविधम्- सचित्ताचित्तमिश्रभेदात्, सचित्तं त्रिविधम्-द्विपदचतुष्पदापदभेदात्, तत्र द्विपदानां तीर्थकरः प्रधानः चतुष्प Page #92 -------------------------------------------------------------------------- ________________ 89 अध्ययनं-3, उद्देशकः - [नि. 181] दानां हस्ती अपदानां पनसः अचित्तानां वैडूर्यरत्नं मिश्राणां तीर्थकर एव वैडूर्यादिविभूषितः प्रधान इत्यत एवचैतेषां महत्त्वमिति, प्रतीत्यमहदापेक्षिकम्, तद्यथा-आमलकंप्रतीत्य महत् बिल्वंप्रतीत्य कपित्थमित्यादि, भावमहत्रिविधं-प्राधान्यतः कालत आश्रयतश्चेति, प्राधान्यत: क्षायिको महान् मुक्तिहेतुत्वेन तस्यैव प्रधानत्वात्, कालत: पारिणामिकः, जीवत्वाजीवत्व परिणामस्यानाद्यपर्यवसितत्वान्न कदाचिज्जीवाअजीवतया परिणमन्ते अजीवाश्च जीवतयेति, आश्रयतस्त्वौदयिकः,प्रभत(संसारि)सत्त्वाश्रयत्वात्सर्वसंसारिणामेवासौ विद्यत इति, 'एतेषाम्' अनन्तरोदितानां महतां प्रतिपक्षे क्षुल्लकानि भवन्ति, अभिधेयवल्लिङ्गवचनानि bhavantI'ti न्यायात् यथार्थं क्षुल्लकलिङ्गवचनमिति, __ तत्र नामस्थापने क्षुण्णे, द्रव्यक्षुल्लक: परमाणुः, द्रव्यं चासौ क्षुल्लकश्चेति, क्षेत्रक्षुल्लक आकाश-- प्रदेशः, कालक्षुल्लक: समयः, प्रधानक्षल्लकं त्रिविधम्-त्रिविधम्-सचित्ताचित्तमिश्रभेदात्, सचित्तं त्रिविधम्-द्विपदचतुष्पदापदभेदात्, द्विपदेषु क्षुल्लकाः प्रधानाश्चानुत्तरसुराः, शरीरेषु क्षुल्लकमाहारकम्, चतुष्पदेषु प्रधानः क्षुल्लकश्च सिंहः, अपदेषु जातिकुसुमानि, अचित्तेषु वजं प्रधानं क्षुल्लकं च, मिश्रेष्वनुत्तरसुरा एवशयनीयगता इति, प्रतीत्यक्षुल्लकं तु कपित्थं प्रतीत्यबिल्वंक्षुल्लकं बिल्वं प्रतीत्यामलकमित्यादि, भावक्षुल्लकस्तु क्षायिको भावः स्तोकजीवाश्रयत्वादितिगाथार्थः । इत्थं क्षुल्लकनिक्षेपमभिधायाधुना प्रकृतयोजनापुरःसरमाचारनिक्षेपमाह-प्रतीत्य यत् क्षुल्लकमुपदिष्टं तेनात्राधिकारः, यतो महती खल्वाचारकथा धर्मार्थकामाध्ययनंतदपेक्षया क्स्सुल्लिकेय्मिति। __ आचारस्य तु चतुष्को निक्षेपः, स चायम-नामाचार: स्थापनाचारो द्रव्यचारो भावाचारश्च बोद्धव्य इति गाथाक्षरार्थः । / भावार्थं तु वक्ष्यति, तत्र नामस्थापने क्षुण्णे, अतो द्रव्याचारमाहनामानधावनवासनशिक्षापनसुकरणाविरोधीनि द्रव्याणि यानि लोके तानिद्रव्याचारं विजानीहि । अयमत्र भावार्थ:-आचारणं आचारः द्रव्यस्याचारोद्रव्याचारः, द्रव्यस्य यदाचरणं तेन तेन प्रकारेण परिणमनमित्यर्थः, तत्रनामनमवनतिकरणमुच्यते, तत्प्रति द्विविधंद्रव्यं भवति-आचारवदनाचारवच्च, तत्परिणामयुक्तमयुक्तं चेत्यर्थः, तत्रतिनिशलतादि आचारवत्, एरण्डाद्यनाचारवत्, . एतदुक्तं भवति-तिनिशलताद्याचरति तं भावं-तेन रूपेण परिणमति न त्वरण्डादि, एवं सर्वत्र भावना कार्या, नवरमुदाहरणानि प्रदर्श्यन्ते-धावनं प्रति हरिद्रारक्तं वस्त्रमाचारवत् सुखेन प्रक्षालनात्, कृमिरागरक्तमनाचारवत् तद्भस्मनोऽपि रागानपगमात्, वासनं प्रति कवेलुकाद्याचारवत् सुखेन पाटलाकुसुमादिभिर्वास्यमानत्वात्, वैडूर्याद्यनाचारवत् अशक्यत्वात्, शिक्षणं प्रत्याचारवच्छुकसारिकादि सुखेनमानुषभाषासम्पादनात्, अनाचारवच्छकुन्तादि तदनुपपत्तेः, सुकरणं प्रत्याचारवत् सुवर्णादिसुखेन तस्यतस्य कटकादे: करणात् अनाचारवत् घण्टालोहादि तत्रान्यस्य तथाविधस्य कर्तुमशक्यत्वादिति, अविरोधं प्रत्याचारवन्ति गुडदध्यादीनि रसोत्कर्षादुपभोगगुणाच्च, अनाचारवन्ति तैलक्षीरादीनिविपर्ययादिति, एवम्भूतानि द्रव्याणि यानि लोके तान्येव तस्याचारस्य तद्रव्याव्यतिरेकाद्रव्याचारस्य च विवक्षतत्वात्तथाऽऽचरणपरिणामस्य भावत्वेऽपि गुणाभावाद्रव्याचारं विजानीहिअवबुध्यस्वेति गाथार्थ्ः॥ उक्तो द्रव्याचारः, साम्प्रतं भावा-चारमाहनि.[1821 दंसणनाणचरित्ते त्वायारेय्वीरियायारे। Page #93 -------------------------------------------------------------------------- ________________ 90 दशवैकालिक-मूलसूत्र-3/-/17 एसो भावायारो पंचविहो होइनाय्त्रो॥ नि.[183] निस्संकिय निक्कंखियनिव्वतिगिच्छा अमूढदिट्ठी । उववूह थिरीकरणे वच्छल्लपभावणे अत्त्त्थ्॥ नि.[184] ऐसेसिद्द्द्दियाय्रिय्वाइध्म्म्खीख्म्ग्नेमित्ती। विज्जारागायणसंयमा य तित्थ प्भाविति॥ नि.[185] काले विनए बहुमाणे उवहाणे तहय अनिन्न्ह्व्न्ने। वंजणात्थत्तदुभए अट्ठविहो नान्न्मायारो॥ नि.[186] पणिहाणजोगजुत्तो पंचहिं समिईहिं तिहि य गुत्तीहिण्। एस चरित्तायारो अविहो होइ नाय्व्यो॥ नि.[187] बारसविहम्मिवि तवे सन्भिंतरबाहिरेकुसलदिढे! ___ अगिलाइ अनाजीवी नायव्वो सो त्वायारो। नि.[188] अनिगृहियबलविरियो परक्कमै जो झुत्त्माउत्तो। झुंजइ अजहाथामं नायव्यो वीरियायारो॥ वृ.दर्शनज्ञानचारित्रदिष्वाचारशब्दः प्रत्येकमभिसम्बध्यते, दर्शनाचारो ज्ञानाचारश्चारित्राचारस्तपआचारो वीर्याचारश्चेति, तत्र दर्शनं सम्यग्दर्शनमुच्यते, न चक्षुरादिदर्शनं, तच्च क्षायापशमिकादिरूपत्वाद्भाव एव, ततश्च तदाचरणं दर्शनाचारैत्येवं शेषेष्वपि योजनीयं, भावार्थं तु वक्ष्यति-एष भावाचारः पञ्चविधो भवति ज्ञातव्यः, इतिगाथाक्षरार्थः । अधुना भावार्थ उच्यतेतत्र 'यथोद्देशं निर्देश' इत्यादौ दर्शनाचारभावार्थः, दर्शनाचारश्चाष्टधा, तथा चाह gAthA'nissaMkI'tyAdi, निःशङ्कितैत्यत्रशङ्काशङ्कितं निर्गतंशङ्कितं यतोऽसौनिःशङ्कितः देशसर्वशङ्कारहित इत्यर्थः, तत्र देशशङ्का समाने जीवत्वे कथमेको bhavyo'parastva'bhavya इति शङ्कते, सर्वशङ्का तु प्राकृतनिबद्धत्वात्सकलमेवेदंपरिकल्पितं भविष्यतीति, न पुनरालोचति यथा-भावा हेतुग्राह्या अहेतुग्राह्याश्च, तत्र हेतुग्राह्या जीवास्तित्वादयः, अहेतुग्राह्या भव्यत्वादयः, अस्माद्यपेक्षया प्रकृष्टज्ञानगोचरत्वातए तद्धेतूनामिति, प्राकृतनिबन्धोऽपि बालादिसाधारण इति, उक्तञ्च "बालस्त्रीमूढमूर्खाणां, नृणां caaritrkaashinnaam| अनुग्रहार्थतत्त्वज्ञैः, सिद्धान्तः प्राकृतः स्मृतः ॥ " दृष्टेष्टाविरुद्धश्चेति, उदाहरणं चात्र पेयापेयकौ यथाऽऽवश्यके, ततश्च नि:शङ्कितो जीव एवार्हच्छासनप्रतिपन्नो दर्शनाचारणात् तत्प्रभावात् मोक्षाभाव इति, एवं शेषपदेष्वपि भावना कायति । __ तथा निष्काङ्कितो-देशसर्वकाङ्करहितः, तत्र देशकासा एकं दर्शनं काङ्गति दिगम्बरदर्शनादि, सर्वकाङ्क्षा तु सर्वाण्येवेति, नालोचयतिषड्जीवनिकायपीडामसत्प्ररूपणांच, उदाहरणं चात्रराजामात्यौ यथाऽऽवश्यक इति 2 / विचिकित्सा-मतिविभ्रम: निर्गता विचिकित्सा-मतिविभ्रमो यतोऽसौनिर्विचिकित्सः, साध्वेव जिनदर्शनं किन्तु प्रवृत्तस्यापि सतो ममास्मात्फलं भविष्यति न भविष्यतीति?, क्रियायाः कृषीबलादिषूभयोपलब्धेरिति विकल्परहितः, न ह्यविकल्प उपाय उपेयवस्तुपरिप्रापको न भवतीति Page #94 -------------------------------------------------------------------------- ________________ अध्ययनं-3 , उद्देशक:- [नि. 188] 91 सञ्जातनिश्चयो निर्विचिकित्स उच्यते एतावताउंशेन निःशङ्किताद्भिन्नः, उदाहरणं चात्र विद्यासाधको यथाऽऽवश्यक इति, यद्वा निर्विज्जुगुप्सः-साधुजुगुप्सारहितः, उदाहरणं चात्र श्रावकदुहिता यथाऽऽवश्यक एव 3 / तथाऽमूढदृष्टिश्च बालतपस्वितपोविद्याऽतिशयदर्शनैर्न मूढा-स्वरूपान्नलिता दृष्टिःसम्यग्दर्शनरूपा यस्यासावमूढदिष्टः, अत्रोदाहरणं सुलसा साविया, जहा लोइयरिसी अंबडो रायगिहं गच्छंतो बहुयाणं भवियाणं थिरीकरणणिमित्तं सामिणा भणिओ-सुलसंपुच्छिज्जासि, अंबडो चिंतेइ-पुनमतिया सुलसा जं अरहा पच्छेइ, तओ अम्बडेण परिक्खणाणिमित्तं सा भत्तं मग्गिया, ताए न दिलं, तओ तेन बहूणि रूवाणि विउव्वियाणि, तहवि ण दिन्नं, ण य संमूढा, तह कुतित्थियरिद्धीओ ट्ठण अमूढदिट्ठिया भवियव्यं । / एतावान् गुणप्रधानोदर्शनाचारनिर्देशः, अधुना गुणप्रधान; 'उपबृंहणस्थिरीकरणे' इति, उपबृहणं च स्थिरीकरणं च उपबृहणस्थिरीकरणे, तत्रोपबृंहणं नाम समानधार्मिकाणां सद्गुणप्रशंसनेन तदवृद्धिकरणम्, स्थिरीकरणं तुधर्माद्विषीदतां स्ताण्त्त्रैव्स्थाप्न्ण्। उववूहणाए उदाहरणं जहा रायगिहे नयरे सेणिओ राया, इओ यसको देवराया सम्मत्तं प्स्ण्सि। इओ य एगो देवो असद्दहंतो नगरबाहि सेणियस्स निग्गयस्स चेल्लयरूवं काऊणं अनिमिसे गेण्हइ, ताहे तं निवारेइ, पुणरवि अन्नत्थसंजई गुठ्विणी पुरओ ठिया, ताहे अपवरगे ठविऊण जहा ज कोइ जाणइ तहा सूइगिहं कारवेइ, जं किंचि सुइकम्मतंसयमेव करेइ, तओसो देवोसंजइरूवं परिच्चइऊण दिव्यं देवरूवंदरिसेइ, भणइय-भो सेणिय! सुलद्धं ते जम्मजीवियस्स फलं जेण ते पवयणस्सुवरि एरिसी भत्ती भवैत्ति उववूहेऊण गो। एवंउववृहियव्वा साह्म्मिया। स्थिरीकरणे उदाहरणं जहा उज्जेनीए अज्जासाढो कालं करेंते संजए अप्पाहेइ-मम दरिसावं दिज्जह, जहा उत्तरज्झयणेसु एतं अक्खाणयं सव्वं तहेव, तम्हा जहा सोअज्जासाढो थिरो करो एवं जे भविया ते थिरीक्रेय्चा। तथा 'वात्सल्यप्रभावना' इति वात्सल्यंचप्रभावनाचवात्सल्यप्रभावने; तत्र वात्सल्यसमानधार्मिकप्रीत्युपकारकरणं प्रभावना-धर्मकथादिभिस्तीर्थख्यापनेति, तत्र वात्सल्ये उदाहरणं अज्जवैरा, जहा तेहिं दुब्भिक्खे संधो नित्थारिओ एयं सव्वं जहा आवस्सए तहा नेयं, पभावणाए उदाहरणं ते चेव अज्जवैरा जहा तेहिं अग्गिसिहाओसुहमकाइआई आनेऊण सासनस्स उब्भावणा कया एयमक्खाणयं जहा आवस्सए तहा कहेयव्वं, एवं साहुणावि सव्वपयत्तेण सासनं उम्भावेयव्वं । अष्टावित्यष्टप्रकारो दर्शनाचारः, प्रकाराश्चोक्ता एव नि:शङ्कितादयः, गुणप्रधानश्चायं निर्देशोगुणगुणिनो: कथंचिद्भेदख्यापनार्थः, एकान्ताभेदेतन्निवृत्तौ गुणिनोऽपिनिवृत्तेःशून्यतापत्तिरिति गाथार्थ्ः। __ स्वपरोपकारिणी प्रवचनप्रभावना तीर्थकरनामकर्मनिबन्धनं चेति भेदेन प्रवचनप्रभावकानाह-अतिशयी-अवध्यादिज्ञानयुक्तः ऋद्धिग्रहणादामोषध्यादिऋद्धिप्राप्तः ऋद्धि(मत्)प्रव्रजितो वा आचार्यवादिधर्मकथिक्षपकनैमित्तिकाः प्रकटार्थः विद्याग्रहणाद् विद्यासिद्धः आर्यस्वपुटवत सिद्धमत्र: 'रायगणसंमया' राजगणसंमताश्चेति राजसंमता-मन्त्र्यादयः गणसंमतामहत्तरादयः चशब्दाद्दन श्राद्धकादिपरिंग्रहः, एते तीर्थ-प्रवचनं प्रभावयन्ति-स्वतः प्रकाश Page #95 -------------------------------------------------------------------------- ________________ 92 दशवैकालिक-मूलसूत्र-3/-/17 स्वभावमेव सहकारितया प्रकाशयन्तीति गाथार्थ्ः। उक्तो दर्शनाचारः, साम्प्रतं ज्ञानाचारमाह-'काल' इति, यो यस्याङ्गप्रविष्टादेः श्रुतस्य काल उक्तः तस्य तस्मिन्नेव काले स्वाध्यायः कर्तव्यो नान्यदा, तीर्थकरवचनात, दृष्टं च कुष्यादेरपि कालग्रहणे फलं विपर्यये च विपर्यय इति, अत्रोदाहरणम्-एक्को साहू पादोसियं कालं घेत्तूणं ऐकंताएवि पढमपोरिसीए अनुकोगेण पढइ कालियं सुयं, सम्मदिट्ठी देवया चितेइ-मा अन्ना पंतदेवया छलिज्जइत्तिकाउंतकं कुंडे घेत्तूणं तक तक्कंति तस्स पुरओ अभिक्खणं अभिक्खणं आगयागयाइं करेइ, तेन ये चिरस्स सज्झायस्स वाधायं करेइत्ति, भणिआ य-अयाणिए को इमो तकस्स विकणकालो?, वेलं तापलोएह, तीएवि भणियं-अहो को इमो कालियसुअस्स य सज्झायकालोत्ति, तओ साहुणा नायं-जहा न एसा पागइस्थित्ति उवउत्तो, नाओ अड्डरत्तो, दिनं मिच्छादुक्कडं, देवयाए भणियं-मा एवं करेज्जासि, मा पंताछलेज्जा, तओ काले सज्जाइयव्वं न उ अकालेत्ति। __ तथा श्रुतग्रहणं कुर्वता गुरोविनयः कार्यः, विनयः-अभ्युत्थानपादधावनादिः, अविनयगृहीतं हि तदफलं भवति, इत्थ उदाहरणं सेणिओ राया भज्जाए भण्णइ-ममेगखंभं पासायं करेहि, एवंदुमपुफियज्झयणे वक्खाणियं, तम्हा विनएण अहिज्झियव्वं नो अविनएण । तथा श्रुतग्रहणोद्यतेन गुरोर्बहुमानः कार्यः, बहुमानो नामाऽऽन्तरो भावप्रतिबन्धः, एतस्मिन् सत्यक्षेपेणाधिकफलं श्रुतं भवति, विनयबहुमाणेसुचौभंगा-एगस्स विनओन बहुमाणो अवरस्स बहुमाणो नविनओअन्नस्स विनओऽविबहुमाणोऽविअन्नस्स नविनओन भुमान्नो। __एत्थदोहविविसेसोवदंसणत्थं इमं उदाहरणं-एगंमि गिरिकंदरेसिवो, तं च बंभणो पुलिंदो य अच्चंति, बंभणो उवलेवणसम्मज्जणावरिसेय पयओसूईभूओअच्चित्ता थुणै विनयजुत्तो, नपुण बहुमानेन, पुलिदोपुणतंमि सिवे भावपडिबद्धो गल्लोदएणण्हावेइ, हविऊण उवविट्ठो, सिवो य तेन समं आलावसंलाकहाहिं अच्छइ, अन्नया य तेसिं बंभणेणं उल्लावसद्दो सुओ, तेन पडियारिऊण उवलद्धो-तुम एरिसो चेव कडपूयणसिवोजो एरिसेण उच्छिट्ठएणसमंमंतेसि, तओसिवो भणइएसो मे बहुमाणेइ, तुम पुणो न तहा, अन्नया य अच्छीणि उक्खणिऊण अच्छइ, सिवो, बंभणो अ आगंतुंरडिउमुवसंतो, पुलिंदोयआगओसिवस्साच्छिंनपेच्छइ, तओअप्पनयंअच्छिंकंडफलेण ओक्खणित्ता सिवस्सलाएइ, तओ सिवेण बंभणो पत्तियाविओ, एवं नाणमंतेसुविनओ बहुमाणोय दोऽविकाय्व्वान्नि। - तथा श्रुतग्रहणमभोप्सतोपधान कार्य, उपदधातीत्युपधानं-तपः, तद्धियद्यत्राध्ययने आगाढादियोगलक्षणमुक्तं तत्तत्र कार्य, तत्पूर्वकश्रुतग्रहणस्यैव सफलत्वात्, अत्रोदाहरणम्-एगे आयरिया, तेवायणाएसंता परितंता सज्झाएऽपिअसज्झाइयं धोसेउमारद्धा, नाणंतरायंबंधिऊण कालंकाऊण देवलोकं गया, तओ देवलोगाओआउक्खएण चुया आहीरकुले पच्चायाया भोगे भुजंति, अत्रयाय से धूया जाया, सायाईवरूवस्सिणी, ताणियपच्चंतयाणिगोचारणनिमित्तं अन्नत्थवच्वंति, तीए दारियाए पिउणो सगडं सव्वसगडाणं पुरओ गच्छइ, सा य दारिया तस्स सगडस्स धुरतुंडे ठिया वच्चै, तरुणैत्तेहिं चितियसमाइंकाउंसगडाई दारियं पेच्छामो, तेहिंसगडाओ उप्पहेण खेडिया, विसमे आवडिया समाणा भग्गा, तओ लोएण तीए दारियाए नामं कयं असगडत्ति, ताए दारियाए Page #96 -------------------------------------------------------------------------- ________________ अध्ययनं - 3, उद्देशकः - [ नि. 188] 93 असगडाए पिया असगडपियत्ति, तओ तस्स तं चेव वेरग्गं जायं, तं दारियं एगस्स दाऊण पव्वइओ जाव चाउरंगिज्जं ताव पढिओ, असंखए उद्दिट्ठे तं नाणावरणिज्जं से कम्पं उदिनं, paDhaMtassa'vi किंचि नठाइ, आयरिया भणंति, छठ्ठेणं ते अनुन्नवैत्ति, तओ सो भणइ एयस्स केरिसो जोओ ?, आयरिया भणति - जाव न ठाइ ताव आयंबिलं कायव्वं, तओ सो भणइ - तो एवं चेव पढामि, तेन तहा पढंतेन बारस रूवाणि बारससंवच्छरेहिं अहियाणि ताव से आयंबिलं कथं, तओ नाणावरिणज्जं कम्मं खीणं, एवं जहाऽसगपियाए आगाढजोगो अनुपालिओ तहा सम्मं अनुपालियव्वं, उवहाणेत्ति गयं । ' तथा 'अनिण्हवणि 'त्ति गृहीतश्रुतेनाह्निवः कार्यः, यद्यस्य सकाशेऽधीतं तत्र स एव कथनीयो नान्यः, चित्तकालुष्यापत्तेरिति, अत्र दृष्टान्तः - एगस्स ण्हावियस्स खुरभंडंविज्जासामत्थेण आगासे अच्छइ, तं च एगो परिव्वायगो बहूहि उवसंपज्जणाहि उवसंपाज्जिऊण, तेन सा विज्जा लद्धा, ताहे अत्रत्थ गंतुं तिदंडेण आगासगएण महाजनेन पूइज्जइत्ति, रन्ना य पुच्छिओ-भयवं ! किमेस विज्जाइसयो उय तवाइसओ त्ति?, सो भणइ - विज्जाइसओ, कस्स सगासाओ गहिओ ?, सो भाइहिमवंते फलाहारस्स रिसिणो सगासे अहिज्जिओ, एवं तु वुत्ते समाणे संकिलेसदुट्टयाए तं तिदंडं खडत्ति पडियं, एवं जो अप्पागमं आयरियं निण्हवेऊण अन्नं कहेइ तस्स चित्तसंकिलेसदोसेणं सा विज्जा परलोए न हवैत्ति, अनिण्हवणित्ति गयं । तथा व्यञ्जनार्थतदुभयान्यामश्रित्य भेदो न कार्य इति वाक्यशेषः एतदुक्तं भवति श्रुतप्रवृत्तेन तत्फलमभीप्सता व्यञ्जनभेदोऽर्थमेद उभयभेदश्च न कार्य इति, तत्र व्यञ्जनभेदो यथा- 'धम्मो मंगलमुक्किट्ठे' मिति वक्तव्ये 'पुण्णं कल्लाणमुक्कोस' मिति, अर्थभेदस्तु यथा 'आवन्ती केयावन्ती लोगंसि विप्परामुसन्ती' त्यत्राचारसूत्रे यावन्तः केचन लोके - अस्मिन् पाखण्डिलो के विपरामृशन्तीत्येवंविदधार्थाभिधाने अवन्तिजनपदे केया-रज्जुर्वान्ता - पतिता लोक: परामृशति कूप इत्याह, उभयभेदस्तु द्वयोरपि याथात्म्योपमर्देन यथा- 'धर्मो मङ्गलमुत्कृष्टः अहिंसा पर्वतमस्तक' इत्यादि, दोषश्चात्र व्यञ्जनभेदेऽर्थ भेदस्तद्भेदे क्रियाया भेदस्तद्भेदे मोक्षाभावस्तदभावे च निरर्थिका दीक्षेति, उदाहरणं चात्रांधीयतां कुमार इति सर्वत्र योजनीयं, क्षुण्णत्वादनुयोगद्वारेषु चोक्तत्वात्रेह दर्शितमिति । अष्टविधः - अष्टप्रकारः कालदिभेदद्वारेण ज्ञानाचारोज्ञानासेवनाप्रकार इति गाथार्थः । उक्तो ज्ञानचारः, साम्प्रतं चारित्राचारमाह- प्रणिधानं चेतः स्वास्थ्यं तत्प्रधाना योगा-व्यापारास्तैर्युक्तः - समन्वितः प्रणिधानयोगयुक्तः, अयं चौधतोऽविरतसम्यग्दृष्टिरपि भवत्यत आह-पञ्चभिः समितिभिस्तिसृभिश्च गुप्तिभिर्य: प्रणिधानयोगयुक्तः, एतद्योगयुक्त एतद्योगवानेव, अथवा पञ्चसु समितिसु तिसृषुगुप्तिष्वस्मिन् विषये एता आश्रित्य प्रणिधानयोगयुक्तो य एष चारित्राचारः, आचाराचारवतोः कथंचिदव्यतीरेकादष्टविधो भवति ज्ञातव्यः, समितिगुप्तियोगभेदात्, समितिगुरूवं च शुभं प्रवीचाराप्रवीचाररूपं यथा प्रतिक्रमणे इति गाथार्थः । उक्तश्चारित्राचारः, साम्प्रतं तपआचारमाह-द्वादशविधेऽपि तपसि प्रथमाध्ययनोक्तस्वरूपे साभ्यन्तरबाह्येऽनशनादिप्रायश्चित्तादिलक्षणे कुशलदृष्टे-तीर्थकरोपलब्धे अग्लान्या न राजवेष्टिकल्पेन यथाशक्त्या वा अनाजीविको नि:स्पृहः फलान्तरमधिकृत्य यो ज्ञातव्योऽसौ तपआचारः, Page #97 -------------------------------------------------------------------------- ________________ 94 दशवैकालिक-मूलसूत्र-3/-/17 आचारतद्वतोरभेदादिति गाथार्थ्ः। उक्तस्तपआचारः, अधुना वीर्याचारमाह-अनिगूहितबलवीर्य:-अनिद्भुतबाह्याभ्यन्तरसामय्: सन् पराक्रमते-चेष्टते यो यथोक्तं षटत्रिंशल्लक्षमाचारमाश्रित्येति वाक्यशेषः, षट्त्रिंशद्विधत्वंचाचारस्य ज्ञानदर्शनचारित्राचारणामष्टविधत्वात्तपआचारास्य च द्वादशविधत्वाच्चेति, उपयुक्त इत्यनन्यचित्तः, पराक्रमते ग्रहणकाले, तत ऊर्ध्वं युनक्ति च योजयति च-प्रवर्तयति च यथोक्तं षशिल्लक्षणमाचारमिति सामर्थ्यागम्यते, यथास्थायं-यथासामर्थः यो ज्ञातव्योऽसौ वीर्याचार: आचाराचारवतो: कथञ्चिदव्यतिरेकादिति गाथार्थः । अभिहितो वीर्याचारः, तद-भिधानाच्चाचार इति, साम्प्रतं कथामाहनि.189] अत्थकहा कामकहा धम्मकहा चेव मीसिया य खा। एत्तो एक्कक्काविय नेगविहा होइ नायव्वा । / नि.190] विज्जासिप्पमुवाओ अनिवेओ संचओ य दक्खत्तं! सामं दंडो भेओ उवप्पयाणंच अत्थ्खा। नि.[191] सत्थाहसुओदक्खत्तणेण सेट्ठीसुओ य्रूवेन्न्ण्। बुद्धीए अमच्चसुओ जीवै पुन्नेहिं राय्सुओ॥ दक्खत्तणयं पुरिस्सं पचग सैगमाहु suNderN। बुद्धीपुण साहस्सा सयसाहस्साइं पुन्नाई। वृ.'अर्थकथेऽति विद्यादिरर्थस्तत्प्रधाना कथाऽर्थकथा, एवं कामकथा धर्मकथा चैव मिश्रा च कथा, अत आसां कथानां चैकैकापि च कथा अनेकविधा भवति ज्ञातव्येत्युपन्यस्तगाथार्थः । अधुनाऽर्थकथामाह-विद्याशिल्पं उपायोऽनिर्वेदः सञ्चयश्च दक्षत्वं साम दण्डो भेद उपप्रदानं चार्थकथा, अर्थप्रधानत्वादित्यक्षरार्थः, भावार्थस्तु वृद्धविवरणादवसेयः, तच्चेदविजं paDDacca'tthakahA जो विज्जाए अत्थं उवज्जिणति, जा एगेण विज्जा साहिया सा तस्स पंचयं पैप्पभायंदेइ, जहावासच्चैस्सविज्जाहरचक्कवट्रिस्सविज्जापभावेण भोगा उवणाया, सच्चैस्स उप्पत्ती जहा य सड्ढकुलेऽवत्थितो जहा य महेसरो नामं कयं एवं निरवसेसं जहावस्सए जोगसंगहेसुतहा भाणियव्वं vijjttigyN। इदानसिप्पेत्ति, सिप्पेणत्थो उवज्जिणइत्ति, एत्थ उदाहरणं कोक्कासो जहावस्सए, सिप्पेत्ति गयं, इयदानि उवाएत्ति, एत्थ दिटुंतो चाणक्को, जहा चाणक्केण नानाविहेहि उवायेहिं अत्थो उवज्जिओ, कहं ?-दो मज्झ धाउरत्ताओ0, एयंपि अक्खाणयं जहावस्सए तहा भाणियव्वं । उवाए त्तिगयं, इयदानि अनिव्वेए संचए य एक्कमेव उदाहरणं मम्मणवाणिओ, सोविजहावस्सए तहा भान्निय्व्वो। साम्प्रतं दक्षत्वंतत्सप्रसङ्गमाह-दक्षत्वं पुरुषस्य सार्थवाहसुतस्य पञ्चगमिति- पञ्चरूपकफलं, शतिकं-शतफलमाहुः सौन्दर्यं श्रेष्ठीपुस्य, बुद्धिः पुनः सहस्त्रवती-सहस्त्रफला मन्त्रिपुत्रस्य, शतसहस्राणि पुण्यानि-शतसहस्रफलानि राजपुत्रस्येति गाथाक्षरार्थः । भावार्थस्तु कथानकादवसेयः, तच्वेदम्-जहा बंभदत्तो कुमारो कुमारच्चपुत्तो सेट्टिपुत्तो सत्थवाहपुत्तो, एए चौरोऽवि परोप्परं उल्लावेइ-जहा को भेकेणजीवै?, तत्थ रायपत्तेण भणियं-अहं पुत्रेहिंजीवामि, कुमारामच्चपुत्तेण भणियं-अहं बुद्धीए, सेट्टिपुत्तेण भणियं-अहं रूवसिसत्तणेण, सत्थवाहपुत्ता भणइ-अहं Page #98 -------------------------------------------------------------------------- ________________ अध्ययनं - 3, उद्देशक: [ नि. 192] 95 दक्खत्तणेण, ते भांति - अन्नत्थ गंतुं विन्नाणेमो, ते गया अन्नं नयरं जत्थ न नज्जतिअ, उज्जाणे आवासिया, दक्खस्स आदेसो दिन्नो, सिग्धं भत्तपरिव्वयं आणेहि, सो वीहि गंतुं एगस्स थेरवाणिययस्स आवणे ठिओ, तस्स बहुगा कैया एंति, तद्दिवसं कोवि ऊसवो, सो न पहुप्पति पुडए बंधे, तओ सत्थवाहपुत्तो दक्खत्तणेण जस्स जं उवौज्जै लवणतेल्लधयगुडसुंठिमिरिय- एवमाइ तस्स तं देइ, अविसिडो लाहो लद्धो, तुट्ठो भणइ-तुम्हेत्थ आगंतुया उदाहु वत्थव्वया ?, सो भणइआगंतुया, तो अम्हगिहे असनपरिग्गहं करेज्जह, सो भणइ - अन्ने मम सहाया उज्जाणे अच्छंति तेहिं विना नाहं भुंजामि, तेन भणियं सव्वेऽवि एंतु, आगया, तेन तेसिं भत्तसमालहणतंबोलाइ उवउत्तं तं पञ्चण्हंरूवयाणं । बीयदिवसे रूवस्सी वणियपुत्तो वृत्तो-अज्ज तुमे दायव्वो भत्तपरि-व्वओ, एवं भवउत्ति सो उट्ठेऊण गणियापाडगं गओ अप्पयं मंडेडं, तत्थ य देवदत्ता नाम गणिया पुरिसवेसिणी बहूहिं रायपुत्तसेट्ठिपुत्तादीहिं मग्गिया नेच्छइ, तस्स य तं रूवसमुदयं ददृण खुब्भिया पडिदासियाए गंतूण तीए माऊए कहियं जहा दारिया सुंदरजुवाणे दिट्ठि देइ, ताउ सा भणइ-भण एवं मम गिहमनुवरोहेण एज्जह इहेव भत्तवेलं करेज्जइ तहेवागया सइओ दव्ववओ कओ । - तैयदिवसे बुद्धिमन्तो अमच्चपुत्तो संदिट्ठो अज्ज तुमे भत्तपरिव्वओ दायव्वो, एवं हवउत्ति, सो ओकरणसालं, तत्थ य तईओ दिवसो ववहारस्स छिज्जंतस्स परिच्छेजं न गच्छइ, दो सवत्तीओ, तासिं भत्ता उवरओ, एक्काए पुत्तो अत्थि इयरी अपुत्ता य, सा तं दारयं नेहेण उवचरै, भणइ य-मम पुत्त, पुत्तमाया भणइय-मम पुत्तो, तासिन परिछिज्जइ, तेन भणियं - अहं छिदामि ववहार, दारओ दुहा कज्जौ दव्वंपि दुहा एव, पुत्तमाया भणइ ण मे दव्वेण कज्जं दारगोऽवि तीए भवौजीवन्तं पासिहामि पुत्तं, इयरी तुसिणिया अच्छइ, ताहे पुत्तमायाए दिनों, तहेव सहस्सं uvaogo । cautthe divase रायपुत्तो भणिओ-अज्ज रायपुत्त - तुम्हे हिंपुष्णाहिएहिंजोगवहणं वहियव्वं, एवं भवउत्ति, तओ रायपुत्त तेसिं अंतियाओ निग्गंतुं उज्जाणे ठियो, तंमि य नयरे अपुत्तो राया मओ, आसो अहिवासिओ, जीए रुकखछायाए रायपुत्तो निवण्णो सा न ओयत्ताति, तओ आसेण तस्सोवरि ठाइऊण हिंसितं, राया य अभिसित्तो, अनेगाणि सवसहस्साणि जायाणि, एवं अत्थुप्पत्ती भवै । दक्खत्तणं ति दारंगयं, इदानं सामभेयदण्डुवप्पयाणेहिं चौहिं जहा अत्थो विढप्पति, एत्थिमं उदाहरणं - सियालेण भणंतेन हत्थी मओ दिट्ठो, सो चितेइ-लद्धो मए उवाएण ताव निच्छएण खाइयव्त्रो, जाव सिंहो आगओ, तेन चिन्तिय-सचिद्वेण ठाइयव्वं एयस्स, सिंहेण भणियं किं अरे ! भाइणेज्ज अच्छिज्जइ ?, सियालेण भणियं आमंति माम!, सिंहो भणई- किमेयं मयं ति ?, सियालो भैहत्थी, केन मारिओ ? - वग्घेण, सिंहो चिंतेइ - कहमहं ऊणजातिएण मारियं भक्खामि ?, गओ सिंहो, नवरं वग्घो आगओ, तस्स कहियं-सीहेण मारिओ, सो पाणियं पाउं णिग्गओ, वग्घो नट्ठो, एस भेओ, जाव काओ आगओ, तेन चिन्तियं जै एयस्स न देमि तओ काउ काउत्तिवासियसद्देण अत्रे कागा एहिंति, तेसि कागरडणसद्देणं सियालादि अने बहवे एहिंति, कित्तिया वारेहामि, ताएयस्स उवप्पयाणं देमि, तेन तओ तस्स खंड छित्ता दिण्णं, सो तं घेत्तूण o, जाव सियालो आगओ, तेन नायमेयस्स हटेण वारणं करेमिति भिउडिंकाऊण वेगो दिनो, नट्टो सियालो, उक्तं च- Page #99 -------------------------------------------------------------------------- ________________ 96 दशवैकालिक मूलसूत्रं - 3 /-/ 17 'उत्तमं प्रणिपातेन, शूरं भेदेन योजयेत् । नीच मल्यप्रदानेन सदृशं च पराक्रमैः ॥ ' नि. [193] इत्युक्तः कथागाथाया भावार्थ:, उक्ताऽर्थकथा साम्प्रतं कामकथामाहरूवं वओ य वेसो क्खत्तं सिक्खियं च विसेसुण्। दिट्ठे सुयमणुभूयं च संथवो चैव काम्खा। वृ. रूप सुन्दरं वयश्चोदग्रं वेषः उज्ज्वलः दाक्षिण्यं मार्दवं, शिक्षितं च विषयेषु - शिक्षा च कलासु, दृष्टमद्भूतदर्शनमाश्रित्य श्रुतं चानुभूतं च संस्तवश्च परिचयश्चेति कामकथा । रूपे च वसुदेवादय उदाहरणं, वयसि सर्व एव प्रायः कमनीयो भवति लावण्यात्, उक्तं ca"yauvanamudagrakAle विदधाति विरूपकेऽपि लावण्यम् । दर्शयति पाकसमये निम्बलफलस्यापि माधुर्यम् ॥ " इति, वेष उज्जवलः कामाङ्गं, 'यं कञ्चन उज्जवलवेषं पुरुषं दृष्टवा स्त्री कामयते' इति वचनात्, एवं दाक्षिण्यमपि " पञ्चालः स्त्रीषु मार्दवम्" इति वचनात्, शिक्षा च कलासु कामाङ्गं वैदग्ध्यात्, "कलानां ग्रहणादेव, सौभाग्यमुपजायते । देशकालौ त्वपेक्ष्यासां, प्रयोगः संभवेन्न वा ॥ " - अन्ये त्वत्राचलमूलदेवौ देवदत्तां प्रतीत्येक्षुयाचनायां प्रभूतासंस्कृतस्तोकसंस्कृतप्रदानद्वारेणोदाहरणमधभिदधति, दृष्टमधिकृत्य कामकथा यथा नारदेन रुक्मिणीरूपं दृष्ट्वा वासुदेवे कृता, श्रुतं त्वधिकृत्य यथा पद्मनाभेन राज्ञा नारदाद्रौपदीरूपमाकर्ण्य पूर्वसंस्तुतदेवेभ्यः कथिता, अनुभतं चाधिकृत्य कामकथा यथा-तरङ्गवत्या निजानुभवकथने, संस्तवश्च - कामकथापरिचयः 'कारणानी' तिकामसूत्रपाठात्, अन्ये त्वभिदति 'सैदंसणा उपेम्मं पेमाउरई रईय विस्संभो । विस्संभाओ पणओ पञ्चविहं वड्ढए पेम्मं ॥ " धर्मकथामाह इति गाथार्थः । उक्ता कामकथा, नि. [194] नि. [195 ] नि. [196] नि. [197 ] नि. [198 ] नि. [199 ] धम्मका बोद्धव्या चउव्विहा धीरपुरिसपन्नत्ता । अक्खेवणि विक्खेवणि संवेगे चेव निव्वेए। आयारे ववहारे पन्नत्ती चेव दिट्ठीवाएय । एसा चउव्विहा खलु कहा उ अक्खेवणी होई । विज्जा चरणं च तवो पुरिसक्कारो य स्मीगुत्तीओ। उवइस्सइ खलु जहियं कहाइ अक्खेवणीइ रसो ! कहिऊण ससमयं तो कहेइ परसमयमह विवच्चासा । मिच्छासम्मावार एमेव हवंति दो भेया ॥ जा ससमयवज्जा खलु होइ कहा लोगवेयसंजुत्ता । परसमयाणं च कहा एसा विक्खेणी नाम ॥ जा समरण पुवि अक्खाया तं छुभेज्ज परसमए । परसासणवक्खेवा परस्स समयं परिकहेइ । / Page #100 -------------------------------------------------------------------------- ________________ अध्ययनं - 3, उद्देशक : - [ नि. 200] नि. [200] नि. [201] आयपरसरीरगया इहलोए चेव तहय परलोए । एसा चउव्विहा खलु कहा उसंवेयणी होइ ॥ वीरियविव्वणिड्डी नाणचरणदंसणाण तहइड्डी । उवइस्सइ खलु जहियं कहाइ संवेयणीइ रसो ॥ पावाणं कम्माणं असुभविभागो कहिज्जए जत्थ । इह य परत्थ य लोए कहा उ निव्वेयणी नाम । थोपि पमायकयं कम्मं साहिज्जई जहिं नियमा । नि. [202] नि. [203] नि. [204] नि. [205 ] पसुहपरिणामं कहाइ निव्वेयणीइ रसो ॥ सिद्धिय देवलोगो सुकुलप्पत्ती य होइ संवेगो । नरगो तिरिक्खजोणी कुमाणुसत्तं च निव्वेओ । / वेणइयस्स (य) पढमया कहा उअक्खेवणी कहेयव्वा । तो ससमयमहियत्थो कहिज्ज विक्खेवणी पच्छा ॥ अक्खेणी अक्खित्ता जे जीवा ते लभन्ति संमत्तं । विक्खेवणीए~ भज्जं गाढतरागं च मिच्छत्तं ॥ नि. [206] वृ. धर्मविषया कथा धर्मकथा असौ बोद्धव्या चतुर्विधा धीरपुरुषप्रज्ञप्ता--तीर्थकरगणधरप्ररूपितेत्यर्थः, चातुर्विध्यमेवाह- आक्षेपणी विक्षेपणी संवेगश्चैव निर्वेद इति, 'sUcanAtsUtra'mitinyAyAt संवेजनी निर्वेदनी चैवेत्युपन्यासगाथाक्षरार्थः ॥ भावार्थं त्वाह- आचारोलोचास्ननादिः व्यवहारः-कथञ्चिदापत्रदोषव्यपोहाय प्रायश्चित्तलक्षणः प्रज्ञप्तिश्चैव संशयापत्रस्य मधुरवचनैः प्रज्ञापना दृष्टिवादश्च श्रोत्रपेक्षया सूक्ष्मजीवादिभावकथनं, अन्ये त्वभिद्धति, आचारादयो ग्रन्था एव परिगृह्यन्ते, आचाराद्यभिधानादिति, एषा-अनन्तरोदिता चतुर्विधा खलुशब्दो विशेषणार्थः श्रोत्रपेक्षयाऽऽचारदिभेदानाश्रित्यानेक प्रकारेति कथा त्वाक्षेपणी भवति, तुरेवकारार्थः, कथैव प्रज्ञापकेनोच्यमाना नान्येन, आक्षिप्यन्ते मोहात्तत्वं प्रत्यनया भव्यप्राणिन इत्याक्षेपणी भवतीति गाथार्थः । - इदानीमस्या रसमाह-विद्या- ज्ञानं अत्यन्तापकारिभावतमोभेदकं चरणं चारित्रं समग्रविरतिरूपं तपः - अनशनादि पुरुषकारा- कर्मशत्रुन् प्रति स्ववीर्योत्कर्षलक्षणः समितिगुप्तयः - पूर्वोक्ता एव एतदुपदिश्यते खलु श्रोतृभावापेक्षया सामीप्येन कथ्यते, एवं यत्र कचिदसावुपदेशः कथाया आक्षेपपया रसो- निष्यन्दः सारैति गाथार्थः । गताऽऽक्षेपणी, विक्षेपणीमाह- कथयित्वा स्वसमयं - स्वसिद्धान्तं ततः कथयति परसमयं परसिद्धान्तमित्येको भेदः, अथवा विपर्यासाद्-व्यत्ययेन कथयति - परसमयं कथयित्वा स्वसमयमिति द्वितीयः, मिध्यासम्यग्वादयोरेवभेव भवतो द्वौ भेदाविति, मिथ्यावादं कथयित्वा सम्यग्वादं कथयति सम्यग्वादं च कथयित्वा मिथ्यावादमिति, एवं विक्षिप्यतेऽनया सन्मार्गात् कुमार्गे कुमार्गाद्वा सन्मार्गे श्रोतेति विक्षेपणीति गाथाक्षरार्थः । भावार्थस्तु वुद्धविवरणादवसेयः तच्चेदम् - विक्खेवणी सा चउव्विहा पन्नत्ता, तंजहा - ससमयं कत्ता परसमयं कहेइ 1 परसमयं कहेत्ता ससमयं कहेइ 2 मिच्छावादं कहेत्ता सम्मावादं कहेइ 3 27/7 97 Page #101 -------------------------------------------------------------------------- ________________ 98 दशवैकालिक - मूलसूत्रं - 3 /-/ 17 सम्मावादं कहेता मिच्छावायं कहेइ ज तत्थ पुर्वीईं असमय कहेता परसमयं कहेइ - ससमय गुणे दीवेइ परसमय दोसे उवदंसेइ, एसा पढमा विक्खेवणी गया । इयदानि बिड्या भन्नै - पुव्विं परसमयं कहेत्ता तस्सेव दोसे उवदंसेइ, पुणो ससमयं कहेइ, गुणे य से उवदंसेइ, एसा बीया विकखेवणी गया । इदानि तैया - परसमयं कहेत्ता तेसु चैव परसंमएसु जे भावा जिनप्पणी एहिं भावेहिं सहविरुद्धा असंता चेव वियप्पिया ते पुवि कहित्ता दोसा तेसिं भाविऊण पुणो जे जिनप्पणीयभावसरिसा घुणक्खरमिव कहवि सोभणा भणिया ते कहया, अहवा मिच्छावादोनत्थित्तं भन्नै सम्मावादो अत्थितं भण्णति, तत्थ पुच्चि नाहियवाईणं दिट्ठीओ कहित्ता पच्छा अत्थित्तपक्खवाईणं दिट्ठीओ कहेइ, एसा तैया विक्खेवणी गया । इदानि चउत्थी विक्खेवणी, सावि एवं चेव, नवरंपुव्विं सोभने कहेइ पच्छा इयरेत्ति, एवं विक्खिवति सोयारं ति गाथाभावार्थ: / साम्प्रतमधिकृतकथामेव प्रकारान्तरेणाह - या स्वसमयवर्जा खलुशब्दस्य विशेषणार्थत्वादत्यन्तं प्रसिद्धनीत्या स्वसिद्धान्तशून्या, अन्यथा विधिप्रतिषेधद्वारेण विश्वव्यापकत्वात् स्वसमयस्य तद्वर्जा कथैव नास्ति, भवति कथा 'लोकवेदसंयुक्ता', लोकग्रहणाद्रामायाणादिपरिग्रहः वेदास्तु ऋग्वेदादय एव, एतदुक्ता कथेत्यर्थः, परसमयानां च साङ्ख्यशाक्यादिसिद्धान्तानां च कथा या सा सामान्यतो दोषदर्शनद्वारेण वा एषा विक्षेपणी नाम, विक्षिप्यतेऽनया सन्मार्गात् कुमार्गे कुमार्गाद्वा सन्मार्गे श्रोतेति विक्षेपणी, तथाहि - सामान्यत एव रामायणादिकथायामिदमपि तत्त्वमपि भवति सन्मार्गाभिमुखस्य ऋजुमतेः कुमार्गप्रवृत्ति, दोषदर्शनद्वारेणाप्येकेन्द्रियप्रायस्याहो मत्सरणि एत इति मिथ्यालोचनेनेति गाथार्थः । अस्या अकमने प्राप्ते विधिमाह - या स्वसमयेन - स्वसिद्धान्तेन करणभूतेन पूर्वमाख्याता - आदौ कथिता तां क्षिपेत् परसमये क्वचिद्दोचषदर्शनद्वारेण यथाऽस्माकमहिंसादिलक्षणो धर्मः साङ्ख्यादीनामष्येवं, 'हिंसा नाम भवेद्धर्मो न भूतो न भविष्यति' इत्यादिवचनप्रामाण्यात् कित्वसावपरिणामिन्यात्मनि न पुज्यते, एकान्तनित्वानित्ययोहिंसाया अभावादिति, अथवा परशासनव्याक्षेपात्- 'सुषां सुपो भवन्ति' इति सप्तम्यर्थे पञ्चमी, परशासनेन कथ्यमानेन व्याक्षेपेसन्मार्गाभिमुखतायां सत्यां परस्य समयं कथयति, दोषदर्शनद्वारेण केवलमपीति गाथार्थः । * उक्ता विक्षेपणी, अधुना संवेजनीमाह - आत्मपरशरीरविषया इहलोके चैव तथा परलोके - इहलोक विषया परलोकविषया च एषा चतुर्विधा खलु अनन्तरोक्तेन प्रकारेण कथा तु संवेजनी भवति, संवेज्यते - संवेगं ग्राह्यतेऽनया श्रोतेति संवेजनी, एषोऽधिकृतगाथाक्षरार्थः । भावार्थस्तु वृद्धविवरणादवसेयः, तच्चेदम् संवेयणी कहा चउव्विहा, तंजहा - आयसरीरसंवेयणी परसरीरसंवेयणी इहलोयसंवेयणी परलोयसंवेयणी, तत्थ आयसरीरसंवेयणी जहा जमेयं अम्हच्चयं सरीरयं एवं सुक्क सोणियमंसव-साभेदमज्जट्ठिण्हारुचम्मकेसरोमणहदंतांतादिसंघायनिप्फण्णत्तणेण मुत्तपुरीसभायणत्तणेण य असुइत्ति कहेमाणो सोयारस्स संवेगं उप्पाएइ, एसा आयसरीरसंवेयणी, एवं परसरीरसंवेयणीवि परसरीरं एरिसं चेव असुई, अहवा परस्स सरीरं वण्णेमाणो सोयारस्स संवेगमुप्पाएइ, परसरीर-संवेयणी गया, इयदानि इहलोयसंवेयणी-जंहा सव्वमेयं मानुसत्तणं असारमधुवं कदलीथंभ-समाणं एरिस कह कहेमाणो धम्मकही सोयारस्स संवेगमुप्पाएइ, एसा इहलोयसंवेयणी गया, इयदानिं परलोयसंवेयणी जहा देवावि इस्साविसायमयकोहलोहाइएहिं Page #102 -------------------------------------------------------------------------- ________________ अध्ययन-3, उद्देशकः - नि.206] दुक्खेहि अभिभूया किमंगपुण तिरियनारया?, एयारिसंकहकहेमाणो धम्मकही सोयारस्स संवेगमुप्पाएइ, एसा परलोय-संवेयणी गयत्ति गाथाभावार्थः । साम्प्रतं शुभकर्मोदयाशुभकर्मक्षयफलकथनतः संवेजनीर-समाह-'वीर्यवैक्रियर्द्धिः' तपःसामर्थोद्भवा आकाशगमनजङ्घाचारणादिवीर्यवैक्रिय-निर्माणलक्षणा 'ज्ञानचरणदर्शनानां तथार्द्धिः' तत्र ज्ञानर्द्धि: 'पभू नं भंते ! चोद्दसपुव्वी घडाओ घडसहस्संपडाओ पडसहस्सं विउव्वित्तए?, हंता पहू विउव्वित्तए' तहा "जं अन्नाणी खवेइ बहुयाहि वास्कोद्दीहि। तं नाणी तिहिंगुत्तो ख्वेइऊसास्मित्तेन्न्ण्॥" इत्यादि, तथा चरणर्द्धि: नास्त्यसाध्यं नाम चरणस्य, तद्वन्तो हि देवैरपि पूज्यन्त इत्यादि, दर्शनार्द्धिः । प्रशमादिरूपा, तथा "सम्मदिट्ठी जीवो विमाणवज्जं न बंधए आउण्। जैविन सम्मत्तजढो अहव न बद्धाउओ पुट्विं । " इत्यादि, उपदिश्यते-कथ्यते खलु यत्र प्रक्रमे कथायाः संवेजन्या रसो निष्यन्द एष इति - गाथार्थः । उक्ता संवेजनी, निवेदनीमाह-पापानां कर्मणां चौर्यादिकृतानामशुभविपाक:-दारुणपरिणाम: कथ्यते यत्र-यस्यां कथायामिह च परत्र च लोके-इहलोके कृतानि कर्माणि इहलोक एवोदीर्यन्ते इति, अनेन चतुर्भङ्गिकामाह, कथातुनिवेदनी नाम, निर्वेद्यते भवादनया श्रोतेति निर्वेदनी एष गाथाक्षरार्थः । भावार्थस्तु वृद्धविवरणादवसेयः, तच्चेदम् इदान निव्वेयणी, सा चउव्विहा, तंजहा-इहलोए दुच्चिण्णा कम्मा इहलोए चेव दुहविवाग-- संजुत्ता भवन्तित्ति, जहाचोराणं पारदारियाणं एवमाइ एसा पढमा निव्वेयणी, इयाणि बीया, इहलोए दुच्चिण्णा कम्मा परलोएदुहविवागसंजुत्ता भवन्ति, कह?, जहा नेरइयाणं अन्नम्मि भवेकयं कम्म निरयभवे फलं देइ, एसा बीया निव्वेयणी गया, इयाणी तैया, परलोए दुच्चिण्णा कम्मा इहलोए दुहविवागसंजुत्ता भवंति, कहं?, जहा बालप्पभितिमेव अंतकुलेसु उप्पना स्वयकोढादिहिरोगेहिं दारिदेणयाभिभूयादीसन्ति, एसातैयाणिव्वेयणी, इयाणिचउत्थी णिव्वेयणी, परलोएदुच्चिण्णा कम्मा परलोए चेव दुहविवागसंजुत्ता भवंति, कहं ?, जहा पुव्वि दुच्चिण्णेहि कम्मेहिं जीवा संडासतुंडेहिपक्खीहिंउववज्जंति, तओतेणस्यपाउग्गाणिकम्माणि असंपुण्णाणि तानिताएजातीए पूरिति, पूरिऊण नरयभवे वेदेन्ति, एसा चउत्था निव्वेयणी गया, एवं इहलोगो परलोगो वा पन्नवयं पडुच्च भवै, तत्थ पनवयस्स मनुस्सभवो इहलोगो अवसेसाओ तिन्निवि गईओ परलोगोत्ति गाथाभावार्थ्ः। इदानीमस्याएवरसमाह-स्तोकमपिप्रमादकृतम्-अल्पमपि प्रमादजनितं कर्म-वेदनीयादि 'sAhijjaI'tti कथ्यते यत्र नियमात्-नियमेन, किविशिष्टमित्याह-'प्रभूताशुभपरिणामं' बहुतीव्रफलमित्यर्थः, यथा यशोधरादीनामिति कथाया निर्वेदिन्या रस:-एष निष्यन्द इति - गाथार्थः sNksseptH। संवेगनिर्वेदबन्धनमाह-सिद्धश्च देवलोक: सुकुलोत्पत्तिश्च भवति संवेगः, एतत्प्ररूपणं, संवेगहेतुत्वादिति भावः, एवं नरकस्तिर्यग्योनिः कुमानुषत्वं च निर्वेद इति गाथार्थः, आसां कथानां या यस्य कथनीयेत्येतदाह-विनयेन चरति वैनयिक:-शिष्यस्तस्मै प्रथमतया-आदि Page #103 -------------------------------------------------------------------------- ________________ 100 नि. [207] दशवैकालिक - मूलसूत्रं - 3/-/ 17 कथनेन कथा तु आक्षेपणी उक्तलक्षणा कथयितव्या, ततः स्वसमयगृहीतार्थे सति तस्मिन् कथयेद् विक्षेपण - उक्तलक्षणामेव पश्चादिति गाथार्थः । किमित्येतदेवमित्याह- आक्षेपण्या कथया आक्षिप्ताः- आवर्जिता आक्षेपण्याक्षिप्ता ये जीवास्ते लभन्ते सम्यक्त्वम्, तथा आवर्जनं शुभभावस्य मिथ्यात्वमोहनीयक्षयोपशमोपायत्वात्, विक्षेपण्य भाज्यं सम्यक्त्वं कदाचिल्लाभन्ते कदाचिन्नेति तच्छ्रवणात्तथाविधपरिणामभावात्, गाढतरं वा मिथ्यात्वं, जडमतेः परसमयदोषानवबोधान्निदाकरिण एते न द्रष्टव्या इत्यभिनिवेशेनेति गाथार्थः । उक्ता धर्मकथा, साम्प्रतं मिश्रामाहधम्मो अत्थ कामो उवइस्सइ जत्थ सुत्तकव्वेसुं । लोगे वे समये सा उकहा मीसिया नाम ॥ इत्थिकहा भत्तकहा रायकहा चोरजनवयकहा य । जलमुट्ठियकहा उसा भवे विखा। एया चेव कहाओ पत्रवगपरूवगं समासज्ज । अकहा क य विकहा हविज्ज पुरिसंतरं पप्प ॥ मिच्छतं वेयन्तो जं अन्नाणी कहं परिकहेइ । लिंगत्थो व गिही वा सा अकहा देसिया समए ॥ तवसंजमगुणधारी जं चरणत्था कर्हिति सब्भावं । सव्वजगज्जीवहियं सा उ कहा देसिया समए । जो संजओ पत्तो रागद्दो सवगओ परिकहेइ । सा उत्रिका पवयणे पत्रत्ता धीरपुरिसेहिं ॥ सिंगाररसुत्तैया मोहकुवियफुंफुगा सहासिंति । नि. [208 ] नि. [209] नि. [210] नि. [211] नि. [212] नि. [213] 'नि. [214] सुणमाणस्स कहं समणेण न सा कहेयव्वा ॥ समणेण कव्वा तवनियमकहा विरागसंजुत्ता । जं सोऊण मनुस्सो वच्चै संवेगनिवेयं ॥ अत्थ महंतीवि कहा अपरिकिलेसबहुला कहेयव्वा । हंदि माहया चडगरत्तणेण अत्थं कहा हणइ ॥ नि. [215 ] नि. [216] वृ. धर्म:- प्रवृत्यादिरूपः अर्थो विद्यादिः कामः - इच्छादिः उपदिश्यते-कथ्यते यत्र 'सूत्रकाव्येषु' सूत्रेषु काव्येषु च - तल्लक्षणवत्सु, केत्यत आह- लोके - रामायणादिषु वेदेयज्ञक्रियादिषु समये - तरङ्गवत्यादिषु सा पुनः कथा 'मिश्रा' मिश्रानाम, संकीर्णपुरुषार्थाभिधानात् इति गाथार्थः । उक्ता मिश्रकथा, तदभिधानाच्चतुर्विधा कथेति । साम्प्रतं कथाविपक्षभूतां त्याज्यां विकथामाह, अज्ञातस्वरूपायास्त्यागासंभवादिति - स्त्रीकथा एवंभूता द्रविडा इत्यादि लक्षणा भक्तकथा सुन्दरः शाल्योदन इत्यादिरूपा राजकथा अमुकः शोभन इत्यादिलक्षणा चौरजनपदकथा च गृहीतोऽद्य चौरः स इत्थं कदर्थितः तथा रम्यो मध्यदेश इत्यादिरूपा नटनर्तकजल्लमुष्टिककथा च एषा भवेद्विकथा प्रेक्षणीयकानां नटो रमणीय: यद्वा नर्तकः यदा जल्लः, जल्लो नाम वरत्राखेलकः मुष्टिको खेत्तं कालं पुरिसं सामत्थं ca'ppaNo वियाणेत्ता । समणेण उ अणवज्जा पगयंमि कहा कहेयव्वा । Page #104 -------------------------------------------------------------------------- ________________ .105 अध्ययनं-3, उद्देशकः - नि. 216] मल्लः, इत्यादिलक्षणा विकथा, कथालक्षणविरहादिति गाथार्थ्ः। उक्ता विकथा, इदानी प्रज्ञापकापेक्षयाऽऽसांप्राधान्यमाह-एता एवोक्तलक्षणा: कथाः प्रज्ञापयतीति प्रज्ञापक: प्रज्ञापकश्चासौ प्ररूपकश्चेति विग्रहस्तमवबोधकप्ररूपकं न तु घरट्टभ्रमणकल्पं यतो न किञ्चिदवगम्यत इत्यर्थः समाश्रित्य-प्राप्य किमित्याह-'अकथा' वक्ष्यमाणलक्षणा कथा चोक्तस्वरूपा विकथा चोक्तस्वरूपैव भवति, पुरुषान्तरं-श्रोतृलक्षणं प्राप्य-आसाद्य, साध्वसाध्वाशयवैचित्र्यात् सम्यक्श्रुतादिवत्, अन्ये तु प्रज्ञापकं-मूलकर्तारंप्ररूपकं-तत्कृतस्याख्यातारमिति व्याचक्षते, न चैतदतिशोभनं, 'पन्नवयपरूवगे samAsajja'tti पाठप्रसङ्गादिति गाथार्थः । इदानीमकथालक्षणमाह-मिथ्यात्वमिति-मिथ्यात्वमोहनीयं कर्म वेदयन् विपाकेन यां काञ्चिदज्ञानी कथां कथयति, अज्ञानित्वं चास्य मिथ्यादृष्टित्वादेव, यद्येवं नार्थोऽज्ञानिग्रहणेन मिथ्यात्ववेदकस्याज्ञानित्वाव्यभिचारादिति चेद्, त, प्रदेशानुभववेदकेन सम्यग्दृष्टिना व्यभिचारादिति, किविशिष्टोऽसावित्याह-'लिङ्गस्थो वा' द्रव्यप्रव्रजितोऽङ्गारमर्दकादि: गृही वा' यः kazciditaraeva'sA' एवं प्ररूपकप्रयुक्तयुक्त्या श्रोतर्यपि प्रज्ञापकतुल्यपरिणामनिबन्धना अकथा देशिता समये, ततः प्रतिविशिष्टकथाफलाभावादिति गाथार्थ्ः। ___ अत्रैव प्रक्रमे कथामाह-तपःसंयमगुणान् धारयन्ति तच्छोलाश्चेति तप:संयमगुणधारिणः यां काञ्चनचरणरता:-चरणप्रतिबद्धान त्वन्यत्र निदानादिनाकथयन्ति सद्भाव-परमार्थं, किंविशिष्टमित्याह-सर्वजगज्जीवहितं, नतु व्यवहारतः कतिपयसत्त्वहितमित्यर्थः, तुशब्दस्यावधारणार्थत्वात्, सैव कथा निश्चयतो देशिता समये, निर्जराख्यफलसाधनात्कर्तृणां श्रोतृणामपि चेत:कुशलपरिणामनिबन्धना कथैव, नोचेभाज्योति गाथार्थ्ः॥ इहैवविकथामाह-य: संयतः प्रमत्तः-कषायादिना प्रमादेन रागद्वेषवशं गतः सन् नु तु मध्यस्थ: परिकथयति किञ्चित् सा तु विकथाप्रवचने-सा पुनर्विकथा सिद्धान्ते प्रज्ञप्ता धीरपुरुषैः-तीर्थकरादिभिः, तथाविधपरिणामनिबन्धनत्वात् कर्तृश्रोत्रोरिति, श्रोतृपरिणामभेदेतुतं प्रति कथान्तरमेव, एवं सर्वत्र भावना कार्येति गाथार्थः । साम्प्रतं श्रमणेन यथाविधान कार्या तथाविधामाह-श्रृङ्गाररसेन-मन्मथदीपकेन उत्तेजिता-अधिकं दीपिता, केत्याह-मोहएव-चारित्रमोहनीयकर्मोदयसमुत्थात्मपरिणामरूपौ कुपितफुफुका-घटितकुकुलाऽहसहसितित्ति जाज्वल्यमाना जायतैतिवाक्यशेष:, यां श्रृणवतः कांमोहोदयोजायत इत्यर्थः, श्रमणेन-साधुनानसाकथयितव्या, अकुशलभावनिबन्धनत्वादिति गाथार्थ्ः। यत्प्रकारा कथनीया तत्प्रकारामाह-श्रमणेन कथयितव्या, किंविशिष्टेत्याह-'तपोनियमकथा' अनशनादिपञ्चाश्रवविरमणादिरूपा, साऽपि विरागसंयुक्ता न निदानादिना रागादिसंगता, अतएवाह-यां कथां श्रुत्वा मनुष्यः- श्रोताव्रजति-गच्छति संवेयनिव्वेदंति संवेग निर्वेदं चेति गाथार्थः । कथाकथनविधिमाह- महार्थापि कथाअपरिक्लेशबहुला कथयितव्या, नातिविस्तरकथनेन परिक्लेश: कार्य इत्यर्थः, किमित्येवमित्यत आह-'haMdI'tyupadarzane महता चडकरत्वेनातिप्रपञ्चकथनेनेत्यर्थः किमित्याह-अर्थं कथा हन्ति-भावार्थ नाशयतीति गाथार्थः । विधिशेषमाह-क्षेत्रं-भौतादिभावितं कालं-क्षीयमाणादिलक्षणं पुरुषं-पारिणामिकादिरूपं सामर्थं चात्मनो ज्ञात्वा प्रकृते वस्तुनीति योगः श्रमणेन त्वनवद्या-पापानुबन्धरहिता कथा कथयितव्या, Page #105 -------------------------------------------------------------------------- ________________ 102 दशवैकालिक-मूलसूत्र-3/-/17 नान्येति गाथार्थ: / उक्ता कथा, तदभिधानाद्गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्यावसर इत्यादि-चर्चः पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारीणयम्, तच्चेदम्मू.(17) संजमे सुटिअप्पाणं, विष्पमुक्काणं ताइन्न्ण्। तेसिमेयमणाइण्णं, निगंथाण म्हेसिन्न्ण्॥ वृ.इहसंहितादिक्रमः क्षुण्णः, भावार्थस्तवपम्-'संयमे' द्रुमपुष्पिकाव्यावर्णितस्वरूपे शोभनेन प्रकारेण आगमनीत्या स्थित येषां ते सुस्थितात्मानस्तेषां, त एव विशेष्यन्तेविविधम्-अनेकै; प्रकारैः, प्रकर्षण-भावसारं मुक्ताः-परित्यक्ताः बाह्याभ्यन्तरेण ग्रन्थेनेति विप्रमुक्तास्तेषां, त एव विशेष्यन्ते-जायन्ते आत्मानां परमुभयं चेति त्रातारः, आत्मानं प्रत्येकबुद्धाः परंतीर्थकराः, स्वतस्तीर्णत्वाद्, उभयं स्थविरा इति, तेषामिदं-वक्ष्यमाणलक्षणं अनाचरितम्-अकल्प्यं, केषामित्याह-'निर्ग्रन्थानां' साधूनामित्यभिधानमेतत्, महान्तश्च ते ऋषयश्च महर्षयो यतय इत्यर्थः, अथवा महान्तं एषितुं शीलं येषां ते महैषिणस्तेषां, इह च पूर्वपूर्वभाव एव उत्तरो-त्तरभावो नियमितो हेतुहेतुमद्भावेन वेदितव्यः, यत एव संयमे सुस्थितात्मानोऽत एव विप्रमुक्ताः, संयमसुस्थितात्मनिबन्धनत्वाद्विप्रमुक्तेः, एवं शेषेष्वपि द्रष्टव्यमिति सूत्रार्थ्ः॥ मू.(18) उद्देसियंकीयगडं, नियाग्म्भिह्द्दान्निय्। . राइभत्ते सिणाणे य, गंधमल्ले य्वीय्न्ने। वृ.साम्प्रतं यदनाचरितं तदाह-'उद्देसियंति उद्देशनं सध्ध्वाद्याश्रित्य दानारम्भस्येत्युद्देशः तत्र भवमौद्देशिकं?,क्रयणं-क्रीतं, भावे निष्ठाप्रत्ययः, साध्वादिनिमित्तमिति गम्यते, तेन कृतं-. निर्वर्तितं क्रीतकृतं 2, "नियाग' मित्यामत्रितस्य पिण्डस्य ग्रहणं नित्यं नत्वनामत्रि-तस्य 3, 'अभिहडाणि यत्ति स्वग्रामादेः साधुनिमित्तमभिमुखमानीतमध्याहृतं, बहुवचनं स्वग्रामपरग्रामनिशीथादिभेदख्यापनार्थ 4, तथा रात्रिभक्त' रात्रिभोजनं दिवसगृहीतदिवसभुक्तादिचतुर्भङ्गलक्षणं5, स्नानंच' देशसर्वभेदभिन्नं, देशस्नानमधिष्ठानशौचातिरेकेणाक्षिपक्ष्मप्रक्षालनमपि, सर्वस्त्रानं तु प्रतीतं 6, तथा गन्धमाल्यव्यजनंच' गन्धग्रहणात्कोष्ठपुटादिपरिग्रह: माल्यग्रहणाच्च ग्रथितवेष्टितादेर्माल्यस्यवीजनं तालवृन्तादिना धर्म एव, इंदमानचरितं, दोषाश्चउद्देशिकादिष्वारम्भप्रवर्तमानदयः स्वधियाऽवगन्तव्या इति सूत्रार्थः । मू.(19) संनिही गिहिमत्ते य, रायपिंडे किमिच्छे। संवाहणा दंतपहोयणाय संपुच्छणा देह्प्लोय्न्नाय्॥ वृ.इदं चानाचरितमित्याह-'sAMnihi'tti सूत्रम्, अस्य व्याख्या-संनिधीयतेऽनयाऽऽत्मा दुर्गताविति संनिधिः-धृतगुडादीनां संचयक्रिया 10, 'गृहिमाचं' गृहस्थभाजनं च 11, तथा 'राजापिण्डो' नृपाहारः, कः किमिच्छतीत्येवं यो दीयते स किमिच्छकः, राजपिण्डोऽन्यो वा सामान्येन 12, तथा संबाधनम्' अस्थिमांसत्वग्रोमसुखतया चतुर्विधं मर्दनं 13, 'दन्तप्रधावनं' चाङ्गुल्यादिना क्षालनं 14, तथा 'संप्रश्नः' सावधो गृहस्थविषयः, सदार्थं कीदृशो वाऽहमित्यादिरूपः15, 'देहप्रलोकनं च' आदर्शादावनाचरितम् 16, दोषाश्च संनिधिप्रभृतिषु परिग्रहप्राणातिपातादयः, स्वधियैव वाच्या इति सूत्रार्थ्ः॥ Page #106 -------------------------------------------------------------------------- ________________ अध्ययनं - 3, उद्देशक: [ नि. 216 ] मू. ( 20 ) - 103 अट्ठावए य नालीए, छत्तस्स य धारणट्ठाए । तेगिच्छं पाहणा पाए, समारंभं च जोइणो ॥ वृ. किंच- 'अट्ठावए य' सूत्रम्, अस्य व्याख्या- अष्टापदं चेति, 'अष्टापदं' द्यूतम्, अर्थपदं वा-गृहस्थमधिकृत्य नीत्यादिविषयमनाचरितं 17, तथा 'नालिका चे ऽति द्यूतविशेषलक्षणा, माभूत्कलयाऽन्यथा पाशकपातनमिति नलिकया पात्यन्त इति, इयं चानाचरिता 18, अष्टापदेन सामान्यतो द्यूतग्रहणे सत्यप्यभिनिवेशनिबन्धनत्वेन नालिकायाः प्राधान्यख्यापनार्थं भेदेन उपादानम्, अर्थपदमेवोक्तार्थं तदित्यन्ये अभिदधति, अस्मिन् पक्षे सकलद्यूतोपलक्षणार्थं नालिकाग्रहणम्, अष्टापदद्यूतविशेषपक्षे चोभयोरिति । तथा 'छत्रस्य च' लोकप्रसिद्धस्य धारणमात्मानं परंवा प्रत्यनर्थायेति, आगढग्लानाद्यालम्बनं मुक्त्वाऽनाचरितं, प्राकृतशैल्या चात्रानुस्वारलोपोऽकारनकारलोपौ च द्रष्टव्यौ, तथा श्रुतिप्रामाण्यादिति 19, तथा 'तेगिच्छतं त्ति, चिकित्साया भावश्चैकित्स्यं व्याधिप्रतिक्रियारूपमनाचरितं 20 तथोपनहौपादयोरनाचरिते, पादयोरिति साभिप्रायकं, न त्वापत्कल्पपरिहार्थमुपग्रहधारणेन 21, तथा 'समारम्भश्च' समारम्भणं च 'ज्योतिष:' अग्नेस्तंदनाचरितमिति 22, दोषा अष्टापदादीनाकक्षुण्णा एवेति सूत्रार्थः । सिज्जायरपिंडं ca, aasNdiipliyNke| I pU. (21) गिहंतरनिसिज्जा य, गायस्सुव्वट्टणाणि य ॥ बृ.किंच-'सज्जायर' सूत्रम्, अस्य व्याख्या - शय्यातरपिण्डश्चानाचरितः, शय्यावसतिस्तया तरति संसारमीति शय्यातरः - साधुवसतिदाता, तत्पिण्डः 23, तथा आसन्कदकपर्यङ्कौ अनाचरितौ, एतौ च लोकप्रसिद्धावेव - 24-25, तथा गृहान्तरनिषद्या अनाचरिता, गृहमेव गृहान्तरं गृहयोर्वा अपान्तरालं तत्रोपवेशनम्, चशब्दात्पाटकादिपरिग्रहाः 26, तथा गात्रस्यकायस्तोद्वर्तनानि चानाचरितानि, उद्वर्तनानि - पङ्कापनयनलक्षणानि, चशब्दादन्यसंस्कारपरिग्रहः 27, इति सूत्रार्थः ॥ मू. (22) गिहिणो वेआवडियं, जाय आजीववत्तिया । तत्तानिव्वुडभोइत्तं, आउरस्सरणाणि य ॥ वृ. तथा - 'गिहिणो ऽत्ति सूत्रम्, अस्य व्याख्या- 'गुहिणो' गृहस्थस्य' वैयावृत्त्यं' व्यावृत्तभावोवैयावृत्त्यं, गृहस्थं प्रत्यन्नादिसंपादनमित्यर्थः, एतदनाचारितमिति 28, तथा च 'आजीववृत्तिता' जातिकु लगणकर्मशिल्पानामाजीवनम् आजीवस्तेन वृत्तिस्तद्भाव आजीववृत्तिताजात्याद्याजीवनेनात्मपालनेत्यर्थः, इयं चानाचरिता 29, तथा 'तप्तानिर्वृतभोजित्वम्' तसंच तदनिर्वृतं च - अत्रिदण्डोद्वृत्तं चेति विग्रहः, उदकमिति विशेषणान्यथानुपपत्या गम्यते, तद्भोजित्वंमिश्रसचित्तोदकभोजित्वम् इत्यर्थः, इदं चानाचरितम् 30, तथा 'आतुरस्मरणानि च' क्षुधाधातुराणां पूर्वोपभुक्तस्मरणानि च अनाचरितानि, आतुरशरणानि वा दोषातुराश्रयदानानि 31, इति सूत्रार्थः ॥ मू. ( 23 ) मूलए सिंगबेरे य, अच्छुखंडे अनिव्वुडे । कंदे मूले य सच्चित्ते, फले बीए य आमए ॥ वृ. किंच- 'मूलए ऽत्ति सूत्रम्, अस्य व्याख्या- 'मूलको' लोकप्रीततः, 'शृङ्गबेरंच' आर्द्रकम् Page #107 -------------------------------------------------------------------------- ________________ 104 दशवैकालिक-मूलसूत्र-3/-/23 च तथा 'इक्षुखण्डंच' लोकप्रतीतम्, अनिर्वृतग्रहणं सर्वत्राभिसंबध्यते, अनिर्वृत्तम-अपरिणतमनाचरितमिति, इक्षुखण्डंचापरिणतं द्विपर्वान्तं यद्वर्तते 32-33-34, तथा कन्दो' वज्रकन्दादिः 35, 'मूलं च सट्टामूलादि, सचित्तमनाचरितम् 36, तथा 'फलं' पुष्यादि 37, 'बीजं च' तिलादि 38, 'आमकं' सचित्तमनाचरितमिति सूत्रार्थः । / मू.(24) सोवच्चले सिंघवे लोणे, रोमालोणे यामे। सामुद्दे पंसुखाये य, कालालोणे य आमे॥ वृ.किंच-'सोवच्चलेऽत्ति सूत्रम्, अस्य व्याख्या-सौवर्चलं 39, सैन्धवं 40, लवणं च' सांभरिलवणं 41, रुमालवणंच 42, आमकमिति सचित्तमनाचरितम्, सामुद्र-समुद्रलवणमेव 43, 'पांशुक्षारश्च' उषरलवणं 44, 'कृष्णलवणं च' सैन्धवलवणपर्वतैक-देशजम् 45, आमकमनाचरितमिति सूत्रार्थः । मू.(25) धुवणे तिवमणे य, वत्थीकम्म विरेय्न्ने। अंजणेदंतवणे य, गायाब्भ्ण्ग्विभूस्न्ने॥ वृ.किं च -'धूवणेऽतिसूत्रम्, अस्यव्याख्या-धूपनमित्यात्मवस्त्रादेरनाचरितम्, प्राकृतशैल्या अनागतव्याधिनिवृत्तये धूमपानमित्यन्ते व्याचक्षते 46, वमनं मदनफलादिना 47, वस्तिकर्म पुटकेनाधिष्ठाने स्नेहदानं 48, विरेचनंदन्त्यादिना 49, तथा अञ्जनंरसाञ्जनादिना -50,दन्तकाष्ठंच प्रतीतं 51, तथा गात्राभ्यङ्गस्तैलादिना 52, विभूषणं गात्राणामेव 53, इति। मू.(26) . सव्वमेयमणान्नं, निग्गंथाण म्हेसिन्न्ण्। संजमंमि अजुत्ताणं, ल्हुभूय्विहारिन्न्ण्॥ वृ.क्रियासूत्रमाह-'savvameyaM'tisUtram, अस्यव्याख्या-सर्वमेतद्-औद्देशिकादियदनन्तमुक्तमिदमनाचरितं, केषामित्याह-निर्ग्रन्थानां महर्षीणां साधूनामित्यर्थः, त एव विशेष्यन्तेसंयमे, चशब्दात्तपसि, युक्तानाम्-अभियुक्तानां लघुभूतविहारिणां' लघुभूतो-वायुः, ततश्च वायु-भूतोऽप्रतिबद्धतया विहारोयेषांतेलधुभूतविहारिणस्तेषां, निगमनक्रियापदमेतदिति सूत्रार्थ्ः। किमित्यनाचरितं?, यतस्त एवंभूता भवन्तीत्याहमू.(27) पंचासवपरिण्णाया, तिगुत्ता छसु स्ण्ज्या। पंचनिग्गहणा धोरा, निग्गंथा उज्जुद्ण्सिन्नो। वृ.'पञ्चाश्रवा' हिंसादयः परिज्ञाता' द्विविधया परिज्ञया-ज्ञपरिज्ञया प्रत्याख्यान-परिज्ञया च परि-समन्ताज्ज्ञातायैस्ते पञ्चाश्रवपरिज्ञाताः, आहिताग्नयादेराकृतिगणत्वाननिष्ठाया: पूर्वनिपातैति समासोयुक्त एव, परिज्ञातपञ्चाश्रवा इतिवा, यत एव चैवंभूता अतएव 'त्रिगुप्ता' मनोवाकायगुप्तिभिः गुप्ता। 'षट्सु संयताः' षट्सु जीवनिकायेषु पृथिव्यादिषु सामस्त्येन यताः, 'पञ्चनिग्रहणा' इति निगृह्णन्तीति निग्रहणाः कर्तरिल्युट्पञ्चानां निग्रहणाः पञ्चनिग्रहणाः, पञ्चानामितीन्द्रियाणां, धीरा' बुद्धिमन्तः स्थिरा वा, 'निर्ग्रन्थाः' साधवः, 'ऋजुदर्शिन' इति ऋजुर्मोक्षं प्रति ऋजुत्वात्स्यमस्तं पश्यन्त्युपादेयतयेति ऋजुदर्शिनः-संयमप्रतिबद्धाः इति सूत्रार्थः । / मू.(28) आयावयंति गिम्हेसु, हेम्ण्तेसुअवाउद्दा। वासासु पडिसलीणा संजया सुस्माहिया। Page #108 -------------------------------------------------------------------------- ________________ अध्ययन-3, उद्देशकः- [नि. 216] 105 . वृ.तेच ऋजुदर्शिनः कालमधिकृत्य यथाशक्तयेतत्कृर्वन्ति-'AyAvayaMti'tti सूत्रम्, अस्य व्याख्या-'आतापयन्ति-ऊर्ध्वस्थानादिना आतापनां कुर्वन्ति 'ग्रीष्मेषु' उष्णकालेषु, तथा 'hemanteSu'zItakAleSu'aprAvRtA' इति प्रावरणरहितास्तिष्ठन्ति, तथाऽवर्षासु' varSAkAleSu'saMlInA' इत्येकाश्रयस्था भवन्ति संयता:' साधवः 'सुसमाहिता' ज्ञानादिषु यत्नपराः, ग्रीष्मादिषु बहुवचनं प्रतिवर्षकरणज्ञापनार्थमिति सूत्रार्थः ॥ मू.(29) परीसहरिऊदंता, धूअमोहा जीण्दिया। सव्वदुक्खप्पहीणट्ठा, पक्कमति म्हेसिन्नो। वृ. parisaha'tti सूत्रम्, अस्य व्याख्या मार्गाच्यवननिर्जरार्थं परिषोढाव्याः परीषहाःक्षुत्पिपासादयः त एव रिपवस्तत्तुल्यधर्मत्वात्परोषहरिपवस्ते दान्ता-उपशमं नीता यैस्ते परीषहरिपुदान्ताः, समासः पूर्ववत्, न प्राकृते पूर्वापरपदनियमव्यवस्था 'नाणविमलजोण्हाग' मिति यथा, तथा 'धुतमोहा' विक्षिप्तमोहा इत्यर्थः, मोह:-अज्ञानं, तथा 'जितेन्द्रिया:' शब्दादिषुरागद्वेषरहिता इत्यर्थः, त एवंभूताः 'सर्वदुःखपक्षयार्थं' शारीरमानसशेषदुःखप्रक्षयनिमित्तं 'प्रकामन्ति' प्रवर्तन्ते, किंभूताः?-'महर्षयः' साधव इति सूत्रार्थः । / मू.(30) दुक्कराइंकरित्ताणं, दुस्सहाई सहेत्तु y। . केइत्थ देवलोएस, केइ सिझंति नीर्या॥ वृ.इदानीमेतेषां फलमाह-'dukkarAI"tti सूत्रम्, अस्य व्याख्या-एवं दुष्कारिणि कुत्वउद्देशिकादित्यागादीनि तथा दुःहानि सहित्वाऽऽतापनादीनि केचन तत्र 'देवलोकेषु' सौधर्मादिषु, गच्छन्तीति vaakyshessH। तथा केचन सिद्धयन्ति, तेनैव भवेन सिद्धि प्राप्नुव्न्ति। वर्तमाननिर्देशः. सूत्रस्य त्रिकाल्विस्स्य्त्व्ज्ञ्याप्नार्थ्ः। 'निरजस्का' इत्यष्टविधकर्मविप्रमुक्ताः, न त्वेकेन्द्रिया इव कर्मयुक्ता एवेति सूत्रार्थ्ः॥ मू.(31) खविता पुचकम्माइं, संजमेण तवेण या सिद्धिमारपणुप्पत्ता, ताइणो प्रिन्निब्वुद्द्|त्ति बेमि। वृ.येऽपिचैवंविधानुष्ठानतो देवलोकेषु गच्छन्ति तेऽपि ततश्चयुताआर्यदेशेषुसुकुले जन्मावाप्य शीघ्रं सिद्धयन्त्येतदाह-'khavitta'tti सूत्रम्, अस्य व्याख्या-ते देवलोकच्युताः क्षपयित्वा पूर्वकर्माणि सावशेषाणि, केनेत्वाह-'संयमेन' उक्तलक्षणेन तपसा च, एवप्रवाहेण सिद्धिमार्ग' सम्यग्दर्शनादिलक्षणमनुप्राप्ताः सन्तस्त्रातारआत्मादीनां परिनिर्वान्ति' सर्वथा सिद्धि प्राप्नुवन्ति, अन्ये तु पठन्ति-'parinivvuDa'tti, तत्रापि प्राकृत्तशैल्या छान्दसत्वाच्चायमेव पाठो ज्यायान्, इति ब्रवीमीति पूर्ववदिति सूत्रार्थः । उक्तोऽनुगमः, साम्प्रतं नयाः ते च पूर्व्व्द्र्स्स्त्त्व्याः। अध्ययन-3समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता दशवकालिक सुत्रे द्वितीयाध्ययस्य । भद्रबाहुस्वामिविरचिता नियुक्ति एवं हरिभद्रसूरि विरचिता टीका परि समाप्ता । अध्ययन-4 षड्जीवनिकाया .मू. (32/1 )सुअंमे आउसंतेणं भगवआ एवमक्खायं इह खलु छज्जीवणियानामज्झयणं Page #109 -------------------------------------------------------------------------- ________________ 106 दशवैकालिक-मूलसूत्र-4/-/32 समणेणं भगवया महावीरेणं कासवेणं पवेइया सुअक्खाया सुपन्नत्ता सेअंमे अहिज्जिउं अज्झयणं ध्म्म्प्न्न्ती॥ वृ.व्याख्यातं क्षुल्लिकाचारकथाध्ययनमिदानीं षड्जीवनिकायाख्यमाभ्यते, अस्य चायमभिसंबन्धः-इहानन्तराध्ययने 'साधुना धृतिराचारे कार्या न त्वनाचार्, अयमेव चात्मसंयमोपाय' इत्युक्तम्, इह पुनः स आचार: षड्जीवनिकायगोचरः प्राय इत्येतदुच्यते, उक्तं च - ___ "छसु जीवनिकाएसु. जे वुहे संजए स्या। से चेव होइ विजेए, परमत्थेण स्ण्जे॥" इत्यनेनाभिसंबन्धेनायातमिदमध्ययनम्, आहच भाष्यकार:भा.[5] जीवाहारो भण्णइ आयारो तेन्निम्ण्तुआयाम्,| छज्जीवणियज्झयणं tassa'higArA इमे होण्ति॥ वृ-जीवाधारो भण्यत आचारः, तत्परिज्ञानपालनद्वारेणेति भावः, येनैतदेवं tenedam'AyAtam' अवसरप्राप्त, किं तदित्याह-षड्जीवनिकाध्ययनम्, अत्रान्तरे अनुयोगद्वारोपन्यासावसर:, तथा चाह-'तस्य' षड्जीवनिकाध्ययनस्यर्थाधिकाराः 'एते भवन्ति' वक्ष्यमाणलक्षणा इति गाथार्थ्ः। नि.[217] जीवाजीवाहिगमो carittadhammo taheva jynnaay| uvaeso धम्मफलंछज्जीवणियाइ अहिगारा॥ वृ. जीवाजीवाभिगमो' जीवाजीवस्वरूपमभिगम्यतेऽस्मिन्नित्यभिगमैतिकृत्वा, स्वरूपे च सत्यभिगम्यत इति भावः, तथा चारित्रधर्म:' प्राणातिपातादिनिवृत्तिरूपः, तथैव यतनाच' पृथिव्यादिष्वारम्भपरिहारयत्नरूपा, तथा 'उपदेशः' यथाऽऽत्मा न बध्यत इत्यादिविषयः, तथा 'धर्मफलम्' अनुत्तरज्ञानादि, एते षड्जीवनिकाया अधिकारा इति गाथार्थ्ः। अत्रान्तरे गत उपक्रमः, निक्षेपमधिकृत्याहनि.[218] छज्जीवणियाएखलु निक्खेवो होइ नाम्निप्फ्न्नो। एएसि तिण्हंपि उ पत्तेयपरूवणं वोच्छ्ण्॥ . वृ.'षड्जीवनिकायायाः' प्रक्रान्तायाः खल्विति पूरणार्थो निपातः, निक्षेपो भवति नामनिष्पन्नः, षड्जीवनिकायित्ययमेव, यतश्चैवमत एतेषां 'त्रयाणामयि' षड्जीवनिकायपदानां 'प्रत्येक मिति एकमेकं प्रति प्ररूपणां सूत्रानुसारेण वक्ष्ये' अभिधास्य इति गाथार्थः । / तत्रै-कस्याभावे षण्णामभाव इत्येकप्ररूपणामाहनि.[219] नामंठवणा दविए माउगपयसंगहेक्कए चेव्। पज्जवभावे य तहा सत्तेए एक्कगा होति॥ नि.[220] नामंठवणा दविए खेत्तेकाले तहेव भावे। एसो उछक्कगस्सा निक्खेवो छव्विहो होइ॥ वृ. इयं द्रुमपुष्पिकायां व्याख्यातेति नेह व्याख्यायते, संग्रहैककेन चात्राधिकारः । / साम्प्रतं द्वयादी विहाय षट्प्ररूपणामाह-तत्र नामस्थापने क्षुण्णे, द्रव्यषट्कं-षड्द्रव्याणि सचित्ताचित्तमिश्राणि पुरुषकार्षापणालङ्कृतपुरुषलक्षणानि, क्षेत्रषट्कं-पाकाशाप्रदेशाः, यद्वा भरतादीनि, कालषट्कं-षट्समयाः षडृतवः, तथैव भावे चेति भावषट्क-षड्भावा औदयिकादयः, Page #110 -------------------------------------------------------------------------- ________________ अध्ययनं-4, उद्देशकः - नि.220] 107 अत्र च सचितद्रव्यषट्केनाधिकारा इति गाथार्थ : / / आह-अत्र द्वयाद्यनभिधानं किमर्थम्?, उच्यते, एकषडभिधानतः आद्यन्तग्रहणेन तद्गतेरिति । व्याख्यातं षट्पदम, अधुना जीवपदमाहनि.[221] जीवस्स उनिक्लेवो परूवणा लक्खणं च अत्थित्ण्। अन्नामुत्ततं निच्च कारगो देहवावित्तं । / नि.[222] गुणिउड्ढगइत्ते या निम्मयसाफल्लता य प्रिमान्ने। जीवस्स तिविहकालम्मि परिक्खा होइ काय्व्वा॥ वृ.एतद्वारगाथाद्वयम्, अस्य व्याख्या-जीवस्य तु 'निक्षेपोऽनामादिः, प्ररूपणा' द्विविधाश्च भवन्ति जीवा इत्यादिरूपालक्षणं च-आदानादि अस्तित्वं' सत्त्वं शुद्धपदवाच्यत्यादिना अन्यत्वं' देहात् 'अभूर्तत्वं' स्वतः "नित्यत्वं' विकारानुपलम्भेन 'कर्तुत्वं' स्वकर्मफलभोगात् 'देहव्यापित्वं' तत्रेव तल्लिङ्गोपलब्ध्या 'गुणित्वं' योगादिना 'ऊर्ध्वगतित्वम्' अगुरुलधुभावेन 'निर्मा(म)यता' विकाररहितत्वेन, सफलता-च कर्मण; 'परिमाण' लोकाकाशमात्र इत्यादि एवं जीवस्य 'त्रिविधकाल' इति त्रिकालविषया, परीक्षा भवति कर्तव्या इति द्वारगाथाद्वयसमासार्थः । व्यासार्थस्तु भाष्यादवसेयः, तथा च निक्षेपमाहनि.[223] नामंठवणाजीवो दव्यजीवो य्भाव्जीवोय्। ओह भवग्गहणंमियतब्भवजीवे य भाव्म्मि। व.'नामस्थापनाजीव' इति जीवशब्द: प्रत्येकभिसंबध्यते, नामजीव: स्थापनाजीव इति, तथा द्रव्यजीवश्च भावजीवश्च' वक्ष्यमाणलक्षणः, तत्र ओघ' इति ओघजीवः, भवग्रहणे चेऽति भवजीव:, तद्भवजीवश्च तद्भव एवोत्पन्नः, भावे' भावजीव इति गाथासमासार्थः । / व्यासार्थत्वाहभा.[6] नामंठवण गयाओ दवे गुन्न्प्ज्ज्वेहिर्हिउति। नामठवण नक्ष तिविहोय होइ भावे ओहे भव त्ब्भ्वेचेव्॥ वृ.नामस्थापने गते, क्षुण्णत्वादिति भावः, 'द्रव्य' इति द्रव्यजीवो 'गुणपर्यायाभ्यां' चैतन्यमनुष्य-त्वादिलक्षणाभ्यां रहितः, बुद्धिपरिकल्पितो, नत्वसावित्थंविधः संभवतीति, त्रिविधश्च भवति भाव इति, भावजीवत्रैविध्यमाह-ओघजीवो भवजीवस्तद्भजीवश्चेति, praaggaathoktbhpyetditthNvidhbhaassykaarshailiipraamaannyto'dussttmeveti| अन्ये तु पठन्ति-'भावे उतिहा भणिओ, तं पुण संखेवओ वोच्छं' 'भाव' इति भावजीवः, त्रिधेऽतित्रिप्रकारो 'भणितो' नियुक्तिकारेण ओघजीवादिः, तमपि च भावार्थमधिकृत्य संक्षेपतो वक्ष्य इति गाथार्थ्ः। तत्रौघजीवमाहभा.[7] संते आउयकम्मे धरई तस्सेवजीवई उदे। तस्सेव निज्जराए मओ त्ति सिद्धो नयमएणं । / वृ.'सति' विद्यमान आयुष्यककर्मणि सामान्यरूपे ध्रियते सामान्येनैव तिष्ठति भवोदधौ, कथमित्थमवस्थानमात्राज्जीवत्वमस्येत्याङ्कयात्रैवान्वर्थयोजनामाह-'तस्यैव' ओघायुष्ककर्णणो 'जीवत्युदये' उदये सति जोवत्यासंसारं प्राणान् धारयति, अतो जीवना-ज्जीव इति, तस्यैवौघायुष्ककर्मणो 'निर्जरया' क्षयेण, मृत इति, सर्वथा जीवनाभावात्, स च सिद्धो मृतो, नान्यः, विग्रहगतावपि तथाजीवनसद्भावात्, 'नयमतेनेऽति सर्वनयमतेनैव मृत इति गाथार्थ्ः॥ Page #111 -------------------------------------------------------------------------- ________________ 108 दशवैकालिक-मूलसूत्र-4/-/32 उक्त अधजीवितविशिष्टो ओघजीवः, साम्प्रतं भवजीवं तद्भवजीवं चाहभा.[8] जेण य धरै भवगओ जीवो जेण य भ्वाउस्ण्क्मी। / जाणाहितं भवाउं भउव्विहं तब्भवे दुविह्ण्॥निक्खेवोत्ति गयं । / वृ.'येन च' नारकाद्यायुष्केण 'ध्रियते' तिष्ठति भवगतो' नारकादिभवस्थितो जीवः, तथा 'येनच' मनुष्याद्यायुष्केण भवात्' नारकादिलक्षणात् संक्रामिति' याति, मनुष्या-दिभवान्तरमिति सामर्थ्यानगम्यते, 'जानीहि' विद्धि, तदित्थंभूतं भवायुः' भवजीवितं, चतुर्विधनारकतिर्यड्मनुष्यामरभेदेन, तथा तद्भवे' तद्भवविषयम्, आयुरितिवर्तते, तच्च द्विविधं-तिर्यक्तद्भवायुर्मनुष्यतद्भवायुश्च, यस्मात्तवेव मृतौ सन्तौ भूयस्तस्मिन्नेव भव उत्पद्येते, नान्ये, तद्भवजीवितं च तस्मान्मृतस्य तस्मिन्नेवोत्पन्नस्य यत्तदुच्यत इति। अत्रापि च भावजीवाधिकारात्तद्भवजीवितविशिष्टश्च जीव एव ग्राह्यः, जीवितं तु तद्विशेषणत्वादुक्तमिति गाथार्थः । / उक्तो निक्षेपः, इदानीं प्ररूपणामाहभा.[9] दुविहा य हुंति जीवा सुहुमा तह बायरा य लोग्म्मि। सुहुमा यसव्वलोए दो चेव य बाय्र्विहान्ने॥ वृ.'द्विविधाश्च' द्विप्रकाराश्च, चशब्दानवविधाश्च पृथिव्यादिद्विन्द्रियादिभेदेन भवन्ति जीवाः, द्वैविध्यमाह-सूक्ष्मास्तथा बादराश्च, तत्र सूक्ष्मनामकर्मोदयात्सूक्ष्मा बादरनामकर्मोदयाश्च बादरा इति, 'लोक' इति लोकग्रहणमलोके जीवभवनव्यवच्छेदार्थ, तत्र सूक्ष्माश्च सर्वलोक इति, चशब्दस्यावधारणार्थत्वात्सूक्ष्मा एव सर्वलोकेषु, न बादराः, कचित्तेषामसंभवात्, 'द्वे एव च' पर्याप्तकापर्याप्तकलक्षणे 'बादरविधाने' बादरविधी, चशब्दात्सूक्ष्मविधाने च, तेषामपि पर्याप्तकापर्याप्तकरूपत्वादिति गाथार्थ: / / एतदेव स्पष्टयन्नाहभा.[10] सुहुमायसव्वलोए परियावना भवंति नाय्व्वा। दो चेव बायराणं पज्जत्तियरे अनायव्वा । / परूवणादारंगयं ति॥ वृ.सूक्ष्मा एव पृथिव्यादयः 'सर्वलोके चतुर्दशरज्ज्वात्मके 'पर्यायापन्ना भवन्ति ज्ञातव्याः' 'पर्यायापना' इति तमेव सूक्ष्मपर्यायमापन्ना: भावसूक्ष्मा नतु भूतभाविनो द्रव्यसूक्ष्मा इति भावः । तथा द्वौ भेदो बादराणां पृथिव्यादीनां, चशब्दात् सूक्ष्माणां च, पर्याप्तकेतरौ ज्ञातव्यौ' पर्याप्तकापर्याप्तकाविति गाथार्थः । / उक्ता प्ररूपणा, अधुना लक्षणमुच्यते, तथा चाह भाष्यकार:भा.[11] लक्खणमियाणि दारंचिंधं हेऊ अकारणं liNg। - लक्खणमी जीवस्स उआयाणाई इम्ण्त्ण्च्॥ वृ.लक्षणमिदानी द्वारमवसरप्राप्तम्, अस्य च प्रतिपत्त्यङ्गतया pradhAnatvAtsAmAnyatastAvattatsvarUpamevAha'cihaM हेतुश्च कारणं लिङ्गं ल्क्स्स्न्न्मिति। तत्र चिह्नम्-उपलक्षणं, यथा पताका देवकुलस्य, हेतुः-निमित्तलक्षणं यथा कुम्भकारनैपुण्यं घटसौन्दर्यस्य, कारणमुपादानलक्षणं, यथा मृन्मसृणत्वं घटबलीयस्त्वस्य, लिङ्ग-कार्यलक्षणं यथा धूमोऽग्नेः, पर्यायशब्दा वा एत इति । लक्षणमित्येतल्लक्षणं लक्ष्यतेऽनेन परोक्षं वस्त्वितिकृत्वा, जीवस्य पुनरादानादि लक्षणमनेकप्रकारमिदं, तच्च वक्ष्यमाणामिति गाथार्थ्ः। नि.[224] आयाणे परिभोगे जोगुवओगे कसायलेसा y। Page #112 -------------------------------------------------------------------------- ________________ अध्ययनं-4, उद्देशक:- [नि. 224] आणापाणू इंदिय बंधोदयनिज्जरा चेव्। नि.[225] चित्तं चेयण सन्ना वित्राणं धारणा य बुद्धी । ईहामईवियक्का जीवस्स उलक्खणा एए। वृ.एतत्प्रतिद्वारगाथाद्वयम्, अस्यव्याख्या-आदानं परिभोगस्तथा योगोपयोगी कषायलेश्याश्च तथाऽऽनापानौ इन्द्रियाणि बन्धोदयनिर्जराश्चैव, तथाचित्तंचेतना संज्ञा विज्ञानं धारणा च बुद्धिश्च तथा ईहामतिवितर्का जीवस्य तु लक्षणान्येतानि, तुशब्दस्यावधारणार्थत्वाज्जीवस्यैव नाजीवस्य इति प्र्तिद्वार्गाथाद्व्य्स्मासार्थ्ः॥व्यासार्थ्स्तु भाषयादवसेयः, तच्चेदम्भा.[12] लक्खिज्जइत्ति नज्जइ पच्चक्खियरो व जेण जो अत्थो। तंतस्स लक्खणं खलु धूमुण्हाइ व्व अग्गिस्स्। वृ.लक्ष्यत इति ज्ञायते कोऽसावित्याह-'प्रत्यक्षः' अक्षगोचरापन्नः 'इतरो वा' परोक्षः 'येन' उष्णत्वादिना 'योऽर्थः' अग्नयादिस्तत्तस्य लक्षणं खल्विति, तदेव स्पष्टयतिधूमौष्णयांदिवदग्नेरिति, स ह्यौषण्येन प्रत्यक्षो लक्ष्यते, परोक्षो धूमनेति गाथार्थः । / तत्रादानादीनां दृष्टान्तानाहभा.[13] अयगार कूर परसू अग्गि सुवण्णे अखीरलरवासी ! आहारो दिटुंता आयान्नाईन्न्झ्स्ण्ख्ण्। वृ.अयस्कार: कूरस्तथा परशुरग्निः सुवर्ण क्षीरनरवास्यः तथा आहाडो दृष्टान्ता 'आदानादीनां' प्रक्रान्तानां यथासंख्यं, प्रतिज्ञाद्युल्लङ्घनेन चैतदभिधानं परोक्षार्थप्रतिपत्ति प्रतिप्रायः प्रधानाङ्गताख्यापनार्थमिति गाथार्थः । / साम्प्रतं प्रयोगानाहभा.[14] देहिदियाइरित्तो आया खलु ग्ज्झ्गाह्ग्पोगा। संडासा अयपिंडो अययाराइव्व विनेओ। वृ.देहेन्द्रियातिरिक्त आत्मा, खलुशब्दो विशेषणार्थः, कथंचित्त, न सर्वथाऽतिरिक्त एव, तदसंवेदनादिप्रसङ्गादिति, अनेन प्रतिज्ञार्थमाह, प्रतिज्ञा पुनः-अर्थेन्द्रियाणि आदेयादानानि विद्यमानादातृकाणि, कुत इत्याह-ग्राह्यग्राहकप्रयोगात्, ग्राह्या-रूपादयः ग्राहकाणि-इन्द्रियाणि तेषां प्रयोगः-स्वफलसाधनव्यापारस्तस्मात्, नामीषां कर्मकरणभावः कर्तारमन्तरेण स्वकार्यसाधनप्रयोग: संभवति, अनेनापिहेत्वर्थमाह, hetushcaadeyaadaanruuptvaaditi| दृष्टान्तमाह-संदंशाद् आदानात् अयस्पिण्डाद् आदेयात् 'अयस्कारादिवत्' लोहकारवद्विज्ञेयः अतिरिक्तो विद्यमान आदातेत्यनेनापि दृष्टान्तार्थमाह, दृष्टान्तस्तु संदंशकायस्पिण्डवत्, यस्तु तदनतिरिक्तः न ततो ग्राह्यग्राहकप्रयोगः, यथा देहादिभ्यएवेति व्यतिरेकार्थः, व्यतिरेकस्तु यानि विद्यमानादातृकाणि न भवन्ति तान्यादानादेयरूपाण्यपि न भवन्ति, यथा मृतकद्रव्येन्द्रियादीनीति गाथार्थः । / उक्तमादान-द्वारम्, अधुना परिभोगद्वारमाहभा.[15] देहो सभोत्तिओखलु भोज्जता ओय्न्नाइथाल्ण्व्। अन्नप्पउत्तिगा खलु जोगा परसुव्व क्र्न्न्त्ता॥ वृ.देहः सभोक्तृक: खल्विति प्रतिज्ञा, भोग्यत्वादिति हेतुः, ओदनादिस्थालवत्स्थालस्थितौदनवदिति दृष्टान्तः, भोग्यत्वं च देहस्य जीवेन तथा निव्स्तोप्भुज्य्मान्त्वादिति। उक्तं परिभोगद्वारम्, अधुना योगद्वारमाह-अन्यप्रयोक्तृकाः खलु योगाः, योगा:-साधनानि मनःप्रभृतीनि Page #113 -------------------------------------------------------------------------- ________________ दशवैकालिक-मूलसूत्र-4/-/32 करणानीति प्रतिज्ञार्थः, करणत्वादिति हेतुः, परशुवदिति दृष्टान्तः । भवति च विशेषे पक्षीकृते सामान्यं हेतुः-यथा अनित्यो वर्णात्मकः शब्दः, शब्दत्वात्, मेघशब्दवदिति गाथार्थः । / उक्तं योगद्वारं, साम्प्रतमुपयोगद्वारमाहभा.[16] उवओगा नाभावो अग्गिव्व स्ल्क्ख्न्नाप्रिच्चागा। सकसाया नाभावो प्ज्ज्ग्म्न्नासुव्न्न्न्न्ण्व्॥ व.'उपयोगात्' साकारानाकारभेदभिन्नान्नाभावो, जीव इतिगम्यते, कत इत्याह-'स्वलक्षणापरित्यागाद्' उपयोगलक्षणासाधारणात्मीयलक्षणापरित्यागात्, अग्निवद्, यथाऽग्निरौष्ण्यादिखलक्षणापरित्यागानाभावः तथा जीवोऽपीति प्रयोगार्थः, प्रयोगस्तु-सन्नात्मा, स्वलक्षणापरित्यागाद, अग्निवदिति । उक्तमुपयोगद्वारम्, अधुना कषायद्वारमाह-सकषायत्वाद्-अचेतनविलक्षणक्रोधादिपरिणामोपेतत्वादित्यर्थः, नाभावो जीवः, कुत इत्याह-पर्यायगमनात्-क्रोधमानादिपर्यायप्रातः, सुवर्णवत्, कटकादिपर्यायगमनोपेतसुवर्णवदिति प्रयोगार्थः, प्रयोगस्तुसत्रात्मा, पर्यायगमनात्, सुवर्णवदिति गाथार्थः । / उक्तं कषायद्वारम्, इदानी लेश्याद्वारमाहभा.[17] लेसाओ नाभावो प्रिन्न्म्न्न्स्भावोय्खीर्ण्व्। उस्सासा नाभावो समसब्भावाखउव्व न्रो॥ वृ. लेश्यातो' लेश्यासद्भावेन नाभावो जीवः, किंतु भाव इति, कुत इत्याह-परिणमनस्वभावत्वात्कृष्णादिद्रव्यसाचिव्येन जम्बूखादकादिदृष्टान्तसिद्धतथाविधपरिणामधर्मत्वात्, क्षीरवदिति प्रयोगार्थः, प्रयोगस्तु-सन्नात्मा, परिणामित्वात्, क्स्सीर्व्दिति|ग्त्ण् लेश्याद्वारम्, प्राणापानद्वारमाह-उच्छासादिति, अचेतनधर्मविलक्षणप्राणापानसद्भावान्नाभावो जीवः, किंतु भाव एवेति, श्रमसद्भावेन परिस्पन्दोपेतपुरुषवदिति प्रयोगार्थः, प्रयोगस्तु पुनरत्र व्यतिरेकी दृष्टव्यः, सात्मकं जीवच्छसैरं, प्राणादिमत्त्वाद्, यत्तु सात्मकं न भवति तत्प्राणादिमदपि न भवति, यथाऽऽकाशमिति गाथार्थ्ः। उक्तं प्राणापानद्वारम्, अधुना इन्द्रियद्वारमुच्यतेभा.[18] अक्खाणेयाणि परत्थगाणि वासाइवेह्क्र्न्न्त्ता। गहवेयगनिज्जरओ kammassa'nno झाहारो॥ वृ.अक्षाणि' इन्द्रियाणि 'etAnI'ti लोकप्रसिद्धानिदेहाश्रयाणि परार्थानि आत्मप्रयोजनानि, वास्यादिवदिह करणत्वात् इहलोके वास्यादिवदिति प्रयोगार्थः । आह-आदानान्येवेन्द्रियाणि तत् किमर्थं भेदोपन्यासः?, उच्यते, निवृत्त्युपकरणद्वारेण द्वैविध्यख्यापनार्थं, ततश्च तत्रोपकरणस्य ग्रहणमिह तु निर्वृत्तेरिति, प्रयोगस्तु-परार्थाश्चक्षुरादयः, संघातत्वात्, शयनासनादिवत्, न चायं विशेषविरुद्धः, कर्मसंबद्धस्यात्मनः संघातरूपत्वाभ्युपगमात् । गतमिन्द्रियद्वारम्, अघुना बन्धादिद्वाराण्याह-ग्रहणवेदकनिर्जरकः कर्मणोऽन्यो, यथा' 'हार इति, तत्र ग्रहणं-कर्मणो बन्धः वेदनम्-उदय: निर्जरा-क्षयः, यथाऽऽहारे इति-आहारविषयाणि ग्रहणादीनि न कळदिव्यतिरेकेण तथा कर्मणोऽपीति प्रयोगार्थः, प्रयोगस्तु-विद्यमानभोक्तृकमिदं कर्म, ग्रहणवेदननिर्जरणसदभावाद, आहार्व्दितिगाथार्थ्ः॥ उक्तानिबन्धादिद्वाराणि, व्याख्याता च प्रथमा प्रतिद्वारगाथा, साम्प्रतं द्वितीयामधिकृत्य चित्तादिस्वरूपव्याचिख्यासयाऽऽह भा.[19] चित्तंतिकालविसयं चेयण पच्चक्ख सन्नमनुसरणं । Page #114 -------------------------------------------------------------------------- ________________ 111 अध्ययनं-4, उद्देशकः- (नि. 225] vinaann'negbheyNkaalmsNkheyrNdhrnnaa| वृ.चित्तंत्रिकालविषयम्-ओघतोऽतीतानागतवर्तमानग्राहि, चेतनं चेतना-सा प्रत्यक्षवर्तमानार्थग्राहिणी, संज्ञानं संज्ञा-सा अनुस्मरणमिदं तदिति ज्ञानं, विविधं ज्ञानं विज्ञानम् अनेकभेदमनेकप्रकारम्, अनेकर्मिणी वस्तुनि तथा तथाऽध्यवसाय इत्यर्थः, 'कालम-संख्येयेतरम्' असंख्येयं संख्येयं वा, धारणाअविच्युतिस्मृतिवासनारूपा, तत्र वासनारूपा असंख्येयवर्षायुषामसंख्येयं संख्येयवर्षायुषां च संख्येयमिति माथार्थः । / भा.[20] अत्थस्स ऊह बुद्धी ईहा चेतृत्थावगमो उमी। संभावणत्थक्का gunnpcckkhaaghddovv'tthi|| वृ.अर्थस्योहावुद्धिः संज्ञिनः परनिरपेक्षोऽर्थपरिच्छेद इति भावः, ईहा-चेष्टा किमयं स्थाणुः किंवा पुरुष? इति सदर्थपर्यालोचनरूपा, अर्थावगमस्तु' अर्थपरिच्छेदस्तु शिर:कण्डूयनादिधर्मोपपत्तेः पुरुष एवायमित्येवंरूपा मतिः, 'saMbhAvaNatthatakka'tti प्राकृतशैल्या अर्थसंभावनाएवमेद चायमर्थ उपपद्यत इत्यादिरूपा तर्का । इत्थं द्वाराणि व्याख्याय सर्व एते चित्तादयो गुणा वर्तन्त इति जीवाख्यगुणिप्रतिपादकेन प्रयोगार्थेनोपसंहरनाह-गुणप्रत्य-क्षत्वाद्धेतोर्घटवदस्ति जीव इति गम्यते, एष गाथार्थः । एतदेव स्पष्टयतिभा.[21] जम्हा चित्ताईया जीवस्स गुणा हवंति प्च्च्क्खा। गुणपच्चरखत्तणओघडुव्व जीवो अओ अत्थि॥ वृ.यस्मात् 'चित्तादयः' अनन्तरोक्ता: जीवस्य गुणाः, नाजीवस्य, शरीरादिगुणविधर्मत्वात्, एतेच भवन्तिप्रत्यक्षाः,स्वसंवेद्यत्वात्, यतश्चैवं गुणप्रत्यक्षत्वाद्धेतोर्घटवज्जीवः अतोऽस्तीति प्रयोगार्थः, प्रयोगस्तु-सन्नात्मा, गुणप्रत्यक्षत्वात्, घटवत्, नायं घटवदात्मनोऽचेतनत्वापादनेन विरुद्धः, 'विरुद्धोऽसति बाधने' इतिवचनात्, एतचैतन्यं प्रत्यक्षेणैव बाधनमिति गाथार्थः । / व्याख्यातं मूलद्वारगाथाद्वये प्रतिद्वारगाथाद्वयेनलक्षणद्वारम्, इदानीमस्तित्वद्वारवसरः, तथा चाह भाष्यकार:भा.[22] अस्थित्ति दारमहुणा जीवस्सइ अस्थि विज्जए निय्मा। लोआययमयधायत्थमुच्चए तत्थिमो हेऊ॥ वृ.अस्तीति द्वारमधुना-साम्प्रतमवसरप्राप्तं, तत्रेतदुच्यते-जीवः सन्, पृथिव्यादिविकारदेहमात्ररूपः सन्निति सिद्धसाध्यतानतुततोऽन्योऽस्तीत्याशङ्कापनोदायाह-अस्त्यन्यश्चैतन्यरूपः, तदपि मातृचैतन्योपादानं भविष्यति परलोकयायीतुन विद्यते इति मोहापोहायाहविद्यते 'नियमात्' नियमेन, तथा चाह-'लोकायतमतघातार्थ' नास्तिकाभिप्रायनिराकरणार्थमुच्यत एतत्, तस्य चानन्तरादित एवाभिप्राय इति सफलानि विशेषणानि, 'तत्र' लोकायतमतविघाते कर्तव्ये 'अयं' वक्ष्यमाणलक्षणो 'हेतुः' अन्यथानुपपत्तिरूपो युक्तिमार्ग इति गाथार्थः । / भा.[23] जो चिंतेइ सरीरेनस्थि अहं स एव होइ जीवो त्ति। नहुजीवंमि असंते संसयउप्पायओ अन्नो॥ वृ.यश्चिन्तयति 'शरीरे' अत्र लोकप्रतीते नास्त्यहं 'स एव' चिन्तयिता भवति जीव इति। कथमेतदेवमित्याह-न यस्माज्जीवेऽसति मृतदेहादौ संशयोत्पादक: 'अन्य:' प्राणादिः, चैतन्य Page #115 -------------------------------------------------------------------------- ________________ 112 रूपत्वात्संशयस्येति गाथार्थः । एतदेव भावयति भा. [24] जीवस्स एस धम्मो जा ईहा अत्थि नत्थि वा जीवो । खाणुमनुस्साणुगया जहईहा देवदत्तस्स ॥ वृ. जीवस्यैष स्वभाव: - एष धर्मः या 'ईहा' सदर्थपर्यालोचनात्मिका, किंविशिष्टेत्याहास्ति नास्ति वा जीव इति, लोकप्रसिद्धं निदर्शनमाह-'स्थाणुमनुष्यानुगता' किमयं स्थाणुः किं वा पुरुष इत्येवंरूपा येहा देवदत्तस्य जीवतो धर्म इति गाथार्थः ॥ प्रकारान्तरेणैतदेवाह - भा. [25] सिद्धं जीवस्स अत्थित्तं सद्दादेवानुमीयए । नासओ भुवि भावस्स, सद्दो हवै केवलो ॥ वृ. 'सिद्धं' प्रतिष्ठितं 'जीवस्य' उपयोगलक्षणस्यास्त्विं, कुत इत्याह--' शब्दादेव' जीव इत्यस्मादनुमीयते कथमेतदेवमित्याह- 'नासत' इति न असत:- अविद्यमानस्य 'भुवि' पृथिव्यां 'भावस्य' पदार्थस्य शब्दो भवति वाचक इति, खरविषाणादिशब्दैर्व्यभिचारमाशङ्कयाह- 'केवलः ' शुद्धः अन्यपदासंसृष्टः स्वरादिपदसंसृष्टाश्च विषाणादिशब्दा इति गाथार्थः ॥ एतद्विवरणायैवाह भाष्यकारः भा. [26] अस्थित्ति निव्विगप्पो जीवो नियमाउ सद्दओ सिद्धी । कम्हा ? सुद्धपयत्ता घडखरसिंगाणुमाणाओ । / वृ. अस्तीति निर्विकल्पो जीवः, 'निर्विकल्प' इति निःसंदिग्धः, 'नियमात्' नियमेनैव, प्रतिपत्रपेक्षया 'शब्दतः सिद्धि:' वाचकाद्वाच्यप्रतीतेः, एतदेव प्रश्नद्वारेणाह - 'कस्मात् ' कुत एतदेवमिति ?, आह- 'शुद्धपदत्वात्' केवलपदत्वाज्जीवशब्दस्य, घुटखरशृङ्गानुमानाद, अनुमानशब्दो दृष्टान्तवचनः घटस्वरशृङ्गदृष्टान्तादिति प्रयोगार्थः, प्रयोगस्तु-मुख्येनार्थेनार्थवान्, जीवशब्दः, शुद्धपदत्वाद्, घटशब्दवत्, यस्तु मुख्येनार्थेनार्थवान् न भवति स शुद्धपदमपि न भवति, यथा खरशृङ्गशब्द इति गाथार्थ: ॥ पराभिप्रायमाशङ्कय परिहरन्नाह भा. [27] चोगय - सुद्धपयत्ता सिद्धी जै एवं सुण्णसिद्धि अम्हं पि । तं न भवै संतेणं जं सुत्रं सुनगेहं व ॥ दशवैकालिक - मूलसूत्रं - 4 /-/ 32 -- वृ. उक्तवच्छुद्धपदत्वात्सिद्धिर्यदि जीवस्य एवं तर्हिशून्यसिद्धिरस्माकमपि, शून्यंनष्टशब्दस्यापि शुद्धपदत्वादित्यभिप्रायः, अत्रोत्तरमाह- तन्न भवति यदुक्तं परेण, कुत इत्याह' सता' विद्यमानेन पदार्थेन 'यद्' यस्माच्छून्यं शून्यमुच्यते, किंवदित्याह शून्यगृहमिव, तथाहिदेवदत्तेन रहितं शून्यगृहमुच्यते, निवृत्तो घये नष्ट इति नत्वनयोर्जीवशब्दस्य जीववदय (वि) शिष्टं वाच्य -- मस्तीति गाथार्थः ॥ प्रकारान्तरेणास्तित्वपक्षमेव समर्थयन्नाह भा. [28] मिच्छा भवेउ सव्वत्था, जे केई पारलोइया । कत्ता चेवोपभोत्ता य, जै जीवो न विज्जइ । वृ. 'मिथ्या भवेयुः ' अनृताः स्युः, सर्वे ऽर्था ये केचन पारलौकिका - दानादयः, यदिकिमित्याह-कर्ता चैव कर्मणः, उपभोक्ता च तत्फलस्य, यदि जीवो न विद्यते, परलोकयायीति गाथार्थः ॥ एतदेवाव्युत्पन्नशिष्यानुग्रहार्थं स्पष्टतरमाह- भा. [29] पाणिदयातवनियमा बंभं दिक्खा य इंदियनिरोहो । Page #116 -------------------------------------------------------------------------- ________________ अध्ययनं-4, उद्देशकः - नि. 225] 113 सव्वं निरत्थयमेयं जै जीवोन विज्जी॥ वृ.'प्राणिदयातपोनियमाः' करुणोपवासहिंसाविरत्यादिरूपाः, तथा 'ब्रह्म ब्रह्मचयं 'दीक्षा च' यागलक्षणा 'इन्द्रियनिरोधः' प्रव्रज्याप्रतिपत्तिरूपः, सर्वं 'निरर्थकं निष्फलमेतत्, यदि जीवो न विद्यते परलोकयायोति गाथार्थ्ः॥ किंच-'शिष्टाचरितो मार्गः, शिष्टैरनुगन्तव्य' इति, तन्मार्गख्यापनायाहभा.[30] लोइया वेइया चेव, तहा सामाइया विऊ। निच्चो जीवो पिहो देहा, इह सब्वे ववत्थिया!! वृ. लोके भवा लोके वा विदिता इति लौकिका-इतिहासादिकर्तारः, एवं वैदिकाश्चैवविद्यवृद्धाः, तथा सामायिका:-त्रिपिटकादिसमयवृत्तयो 'विद्वांसः' पण्डिता:, नित्यो जीवो, नानित्यः, एवं पृथग् 'देहात्' शरीरादित्येवं सर्वे व्यवस्थिताः, नान्यथेति गाथार्थः । / एतदेव व्याचष्टे - भा.[31] loge acchejjabhejjo vee supriisdddhgsiyaalo| समएज्जमासि गओतिविहो दिव्वाईस्ण्सारो॥ वृ.लोकेऽच्छेद्योऽभेद्य आत्मा पठ्यते, यथोक्तं गीतास "अच्छेद्योऽय्म्भेद्योऽय्म्विकार्योऽय्मुच्य्ते। . नित्यः संततगः स्थानुरचलोऽयं सनातनः ॥ " इत्यादि तथा वेदे सपुरीषो दग्धः शृगालः पठ्यत इति, यथोक्तम् - "शृगालो वै एष जायते यः सपुरीषो दह्यते, अथापुरीषो दह्यते आक्षोधुका अस्य प्रजाः प्रादुर्भवन्ति" इत्यादि । तथा समये "अहमासीद्गजः" इति पठ्यते, तथा च बुद्धवचनम् "अहमासंभिक्षवो हस्ती षड्दन्तः shngkhsNnibhH। शुक: पञ्जरवासी च, शकुन्तो जीव्जीव्क्ः|" इत्यादि। तथा त्रिविधो दिव्यादिसंसार: कैश्चिदिष्यते, देवमानुषतिर्यग्भेदेन, आदिशब्दाच्चतुर्विधः कैश्चिन्नारकाधिक्येनेति गाथार्थ्ः। अत्रैव प्रकारान्तरेण तदस्तित्वमाहभा.[32] अस्थिसरीरविहाया पिनिय्यागार्याइभावाओ। कुंभस्स जह कुलालो सो मुत्तो क्म्म्जोगाओ। वृ. अस्ति शरीरस्य-औदारिकादेविधाता, विधातेति कर्ता, कुत इत्याह-'प्रतिनियताकारदिसद्भावात्' आदिमत्यप्रतिनियताकारत्वादित्यर्थः, दृष्टान्तमाह-कुम्भस्य यथा कुलालो विधाता। कुलालवदेवमसावपि मूर्तः प्राप्नोतीति विरुद्धमाशङ्कय परिहरनाह-'स' आत्मा यः शरीरविधाता असौ मूर्तः 'कर्मयोगाऽदिति मूर्तकर्मसंबन्धादिति गाथार्थः । / अत्रैव शिष्यव्युत्पत्तयेऽन्यथा तदग्रहणविधिमाहभा.[33] फरिसेण जहा वाऊ, गिज्झई काय्स्ण्सिओ। नाणाईहिंतहा जीवो, गिज्झई काय्स्ण्सिओ॥ वृ.'स्पर्शेन' शीतादिना यथा वायुर्गृह्यते ऽकायसंसृतो देहसंगतः अदृष्टोऽपि, तथा 'ज्ञाना278 Page #117 -------------------------------------------------------------------------- ________________ 114 दशवैकालिक-मूलसूत्र-4/-/32 दिभिः' ज्ञानदर्शनेच्छादिभिर्जीवो गृह्यते 'कायसंसृतो' देहसंगत इति गाथार्थः ॥ असकृदनुमानादस्तित्वमुक्तं जीवस्य, अनुमानं च प्रत्यक्षपूर्वकं, न चैनं केचन पश्यन्तीति, ततश्चाशोभनमेतदित्याशङ्कयाहभा.[34] अनिदियगुणं जीवं, दुन्नेयं म्ण्स्च्क्खुन्ना॥ सिद्धा पासंतिसव्वन्नू, नाणसिद्धा य साहुन्नो॥ वृ.अनिन्द्रियगुणम्' अविद्यमानरूपादीन्द्रियग्राह्यगुणं जीवम्' अमूर्तत्वादिधर्मकं 'दुर्जेयं' दुर्लक्षं मांसचक्षुषा' छास्थेन, पश्यन्तिसिद्धाः सर्वज्ञाः, अञ्जनसिद्धादिव्यवच्छेदार्थं सर्वज्ञग्रहणं, ततश्च ऋषभादय इत्यर्थः, ज्ञानसिद्धाश्च साधवो-भवस्थकेवलिन इति गाथार्थः । / साम्प्रतमागमादस्तिस्तमाहभा.[35] अत्तवयणं तु सत्थं दिट्ठा यतओ aiNdiyaashNpii। सिद्धी गहणाईणं तहेव जीवस्स विन्नेया! वृ.आप्तवचनं तु शास्त्रम्, आप्तो-रागादिरहितः, तुशब्दोऽवधारणे, आप्तवचनमेव, अनेनापौरुषेयव्यवच्छेदमाह, तस्यासंभवादिति । 'दृष्टा च तत' इति उपलब्धा च ततः-आप्तवचनशास्त्रात् अतीन्द्रियाणामपि' इन्द्रियगोचरातिक्रान्तानामपि, 'सिद्धिः ग्रहणादीनाऽमिति उपलब्धिश्चन्द्रोपरागादीनामित्यर्थः, तथैव जीवस्य विज्ञेयेति, अतीन्द्रियस्वाप्याप्तवचनप्रामाण्यादिति गाथार्थः । / मूलद्वारगाथायां व्याख्यातमस्तित्वद्वारम्, अधुनाऽन्यत्वादिद्वारत्रयव्याचिख्यासुराहभा.[36] अन्नत्तममुत्ततं निच्चत्तं चेव भण्णए समयं । कार्न्नविभागीहेऊहिणिमाहिगाहाहिण्॥ वृ.अन्यत्वं देहाद् अमूर्तत्वं स्वरूपेण नित्यत्वं चैव-परिणामिनित्यत्वं भण्यते 'समकम्' एकैकेन हेतुना त्रितयमपि युगपदिति-एककालमित्यर्थः, कारणाविभागादिभिः' वक्ष्यमाणलक्षणैर्हेतुभिः 'इमाभिः' तिसृभिनियुक्तिगाथाभिरेवेति गाथार्थ्ः॥ नि.[ 225] कारणविभागकारणविनासबंधस्स प्च्च्याभावा। . विरुद्धस्सय अत्थ्स्सापाउब्भावाविनासाय्॥ वृ. कारणविभागकारणविनाशबन्धस्य प्रत्ययाभावादितिअत्राभावशब्द: प्रत्येकभिसंबध्यते, कारणविभागाभावात्नखलु जीवस्यपटादेरिव तन्त्वादिकारणविभागोऽस्ति, कारणाभावादेवा एवं कारणविनाशाभावेऽपि योज्यं, तथा बन्धस्य-ज्ञानावरणादिपुट्लयोगलक्षणस्य प्रत्ययाभावाथेतुत्वानुपपत्तेः, बन्धस्येति बध्यमानव्यतिरिक्तबन्धज्ञापनार्थमसमासः, व्यतिरेकी चायमन्वयव्यतिरेकावर्थसाधकाविति दर्शनार्थमिति, तथा विरुद्धस्य चार्थस्य पटादिनाशे भस्मादेरिव 'अप्रादुर्भावादविनाशाच्च' अप्रादुर्भावेऽनुत्पत्तौ सत्यामविनाशाच्च हेतोः जीवस्य नित्यत्वं, नित्यत्वादमूर्तत्वम्, अमूर्तत्वाच्च देहादन्यत्वमिति प्रतिपत्त्यानुगुण्यतो व्यत्ययेन साध्यनिर्देशः । वक्ष्यति च नियुक्तिकार:-'जीवस्य सिद्धमेवं, निच्चत्तममुत्तमन्नतं' इति गाथासमासार्थः । व्यासार्थस्तु भाष्यादवसेयः, तत्राव्युत्पन्नविनेयासंमोहनिमित्तं यथोपन्यासंतावद्वाराणि व्याख्याय पश्चान्नियुक्तिकाराभिप्रायेणमीलयिष्यतीत्यत आह भा.[37] अन्नत्ति दारमहुणा अन्नो देहा गिहाउ puriso vv। Page #118 -------------------------------------------------------------------------- ________________ 115 अध्ययनं-4, उद्देशकः - [नि. 225] तज्जीवतस्सरियमयधायत्थं इमं भ्न्निय्॥ वृ.अन्यो देहादिति द्वारमधुना, तदेतद्वयाख्याते-अन्यो देहात्, जीव इति गम्यते, गृहादिगतपुरुषवदिति दृष्टान्तः, तद्भावेऽपि तत्रानियमतो भावादिति हेतुरम्यूह्यः, न चासिद्धोऽयं, मृतदेहेऽदर्शनात्, प्रयोगफलमाह-तज्जीवतच्छरीवादिमतविधातार्थम् इदं प्रयोगरूपं भणितमिति गाथार्थः । प्रयोगान्तरमाहभा.[38] देहिदियाइरित्तोआयाखलु त्दुव्ल्द्धत्थान्न्ण्। तव्विगमेऽविसरणओ गेहगवखेहिं पुरिसो व्व्॥ वृ. खलुशब्द: विशेषणार्थत्वात्कथञ्चिद्देहेन्द्रियातिरिक्त आत्मेति प्रतिज्ञार्थः, 'तदुप-- लब्धानार्थाना मिति संभवतः परामर्शत्वात् इन्द्रियोपलब्धार्थानां तद्विगमेऽपि' इन्द्रियविगमेऽपि स्मरणादिति हेत्वर्थः, स्मरन्ति चान्धबधिरादयः पूर्वानुभूतं रूपादीति, गेहगवाक्षैः, पुरुषवदिति दृष्टान्तः । प्रयोगस्तु-कथञ्चिद्देहेन्द्रियातिरिक्त आत्मा, तद्विगमेऽपि तदुपलब्धार्थानुस्मरणात्, पञ्चवातायनोपलब्धार्थानुस्मर्तृदेवदत्तवदिति गाथार्थः । / इन्द्रियोपलब्धिमत्त्वाशङ्कापोहायाहभा.[39] नउइंदियाइं उवलद्धिमति विगेसुविस्य्स्ण्भ्र्न्ना। जह गेहगवखेहि जो अनुसरिया य उवलद्धा । / वृ.न पुनरिन्द्रियाण्येवोपलब्धिमन्ति-द्रष्टणि, कुत इत्याह-विगतेष्विन्द्रियेषु विषयसंस्मरणात्-तद्गृहीतरूपाद्यनुस्मृतेरन्धबधिरादीनामिति, निदर्शनमाह-यथा गेहगवाक्षैः करणभूतैः दृष्टानर्थाननुस्मरन् योऽनुस्मर्ता स उपलब्धा, नतु गवाक्षाः, एवमत्रापीति गाथार्थः । / उक्तमेकेन प्रकारेणान्यत्वद्वारम्, अधुना अमूर्तद्वारावसर इत्याह भाष्यकार:भा.[40] संपयममुत्तदारं ऐण्दिय्त्ताअछेय्भेय्त्ता। रूवाइविरहओवा अन्नाइप्रिन्नाम्भावाओ॥ वृ.साम्प्रतममूर्तद्वारं, तद्वयाख्यायाते, अमूर्तो जीवः, अतीन्द्रियत्वात्' द्रव्येन्द्रियाग्राह्यत्वात्,. अच्छेद्याभेद्यत्वात्-खङ्गशूलादिना, रूपादिविरहतश्च-अरूपत्वादित्यर्थः । तथा 'अनादिपरिणामभावाऽदिति स्वभावतोऽनाद्यमूर्तपरिणामत्वादिति गाथार्थः । / भा.[41] छुम्त्थान्नुव्ल्ण्भाथेव्स्व्व्त्रुव्य्न्नोचेव्। लोयाइपसिद्धिओ जीवोऽमुत्तोत्ति नाय्व्वो॥ वृ.छद्मस्थानुपलम्भाद्' अवधिज्ञानिप्रभृतिभिरपिसाक्षादगृह्यमाणत्वात्, तथैव सर्वज्ञवचनाच्चैव' सत्यवक्तृवीतरागवचनादित्यर्थः, 'लोकादिप्रसिद्धः' लोकादावमूर्तत्वेन प्रसिद्धत्वात्, आदिशब्दावेदसमयपरिग्रहः, अमूर्तो जीव इति ज्ञातव्यः, सर्वत्रैवेयं प्रतिज्ञेति गाथार्थः ॥ उक्तममूर्तद्वारम्, अधुना नित्यत्वद्वारप्रस्तावः, तथा चाह भाष्यकार:भा.[41] निच्चेत्ति दारमहुणा निच्चो अविनासि सासोजीवो। भावत्ते सइ जम्माभावाउनहं व्विन्नेओ॥ वृ.'नित्य' इति नित्यद्वारमधुनाऽवसरप्राप्तं, तद्वयाचिख्यासयाऽऽह-नित्यो जीव इति, एतावत्युच्यमाने परैरपि संतानस्य नित्यत्वाभ्युपगमात्सिद्धसाध्यतेति तन्निराकरणायाहाविनाशी ww Page #119 -------------------------------------------------------------------------- ________________ दशवैकालिक-मूलसूत्र-4/-/32 क्षणापेक्षयाऽपि न निरन्वयनाशधर्मा, एवमपि परिमितकालावस्थायी कैश्चिदिष्यतेऽकप्पट्ठाई पुढवी भिक्खूवेऽतिवचनात्तदपोहायाह-'शाश्वत' इति सर्वकालावस्थायी, कुत इत्याह-'भावत्वे सति' वस्तुत्वेसतीत्यर्थः, 'जन्माभावात्' अनुत्पत्तेः 'नभोवद्' आकाशवद्विज्ञेयः, भावत्वे सतीति विशेषणं खरविषाणादिव्यवच्छेदार्थमिति गाथार्थः ॥ हेत्वन्तराण्याहभा.[43] संसाराओ आलोयणाउतह pccbhinnbhaavaao| khnnbhNgvidhaaytthNbhnniaNtelokkdNsiihiN|| vR. 'संसारा' दिति संसरणं संसारस्तस्मात्, स एव नारकः स एव तिर्यगादिरिति नित्यः, 'आलोचनाऽदिति आलोचनं-करोम्यहं कृतवानहं करिष्येऽहमित्यादिरूपं त्रिकालविषयमिति नित्यः, तथा प्रत्यभिज्ञाभावात्' स एष इति प्रत्यभिज्ञाप्रत्यय आविद्वदङ्गनादिसिद्धः तदभेदग्राहीति नित्य इति, उक्ताभिधानफलमाह- क्षणभङ्गविधातार्थं निरन्वयक्षणिकवस्त-वादविधाता) भणितं 'तैलोक्यदर्शिभिः' तीर्थकरैः एतदनन्तरोदितं, न पुनरेष एव परमार्थ इति गाथार्थः । / एतदेव दर्शयति- . भा.[44] लोगे वेए समए निच्चो जीवो विभासओ अम्हं! इहरा संसाराई सव्वंपि न जुज्जए त्स्स्। वृ. नैनं छिन्दन्ति शस्त्राणी त्यादिवचनप्रामाण्यात्, वेदे ऽसएष अक्षयोऽज' इत्यादिश्रुतिप्रामाण्यात् समये 'न प्रकृतिर्न विकृतिः पुरुष' इति वचनप्रामाण्यात्, किमित्याहनित्यो जीव:अप्रच्युतानुत्पन्नस्थिरैकस्वभावः, एकान्तनित्य एव, नचैतन्याय्यम्, एकस्वभाव-तया संसरणादिव्यवहारोच्छेदप्रसङ्गादिति वक्ष्यति, अत आह-'विभाषयाऽस्माकं' विकल्पेन-भजनया स्यानित्य इत्यादिरूपया द्रव्यार्थादेशान्नित्यः पर्यायार्थादेशादनित्य इत्यर्थः, 'इतरथा' यद्येवं नाभ्युपगम्यते ततः संसारादि' संसारालोचनादि सर्वमेवनयुज्यते तस्य' आत्मनः, स्वभावान्तरानापत्त्या एकस्वभावतया वार्तमानिकभावातिरेकेण भावान्तरानापत्तेः, एवममूर्तत्वान्यत्वयोरपि विभाषा वेदितव्या, अन्यथा व्यवहाराभावप्रसङ्गात्, एकान्तामूर्तस्यैकान्तदेहभिन्नस्य चातिपाताद्यसंभवादित्यत्र बहु वक्तव्यं तत्तु नोच्यते, अक्षरगमनिकामात्रत्वात्प्रारम्भस्येति गाथार्थ्ः॥ एवमन्य-त्वादिद्वारत्रयं व्याख्यायाधिकृतनियुक्तिगाथां व्याचिख्यासुराहभा.[45] कारणाविभागाओ कारणाविनासओ य्जीव्स्स्। निच्चत्तं विन्नेयं आगास्प्द्दान्नुमान्नाओ॥ वृ.कारणाविभागात्' पटादेस्तन्त्वादेरिव कारणविभागाभावादित्यर्थः, कारणाविनाशतश्च' कारणाविनाशश्च कारणनामेवाभावात्, किमित्याह-'जीवस्य' आत्मनो नित्यत्वं विज्ञेयम्, कुत इत्याह-'आकाशपटानुमानात्' अत्रानुमानशब्दो दृष्टान्तवचनः,आकाशपटदृष्टान्तात् । ततश्चैवं प्रयोगः-नित्य आत्मा, स्वकारणविभागाभावाद्, आकाशवत्, तथा कारणविनाशाभावाद्, आकाशवदेव, यस्त्वनित्यस्तस्य कारणविभागभावः कारणविनाशभावो वा यथा पटस्येति व्यतिरेकः, पटाद्धि तन्तवो विभज्यन्ते विनश्यन्ति चेति नित्यत्वसिद्धिः । नित्यत्वादमूर्तः, अमूर्तत्वाद्देहादन्य इति गाथार्थ्ः॥नियुक्तिगाथायां कारणविभागाभावात्कारणविनाशाभावाच्चेतिद्वारद्वयं व्याख्याय साम्प्रतं बन्धस्य प्रत्ययाभावादिति व्याचिख्यासुराह Page #120 -------------------------------------------------------------------------- ________________ अध्ययनं-4, उद्देशकः - नि.225] 117 भा.[46] हेउप्पभवो बंधो जम्मानंतरहयस्सनो जुत्तो। तज्जोगविरहओखलु चोराइघ्द्दानुमान्नाओ। वृ. 'हेतुप्रभवो' हेतुजन्मा 'बन्धो' ज्ञानावरणादिपुद्गलयोगलक्षणः, 'जन्मानन्तरहतस्य' उत्पत्त्यनन्तरविनष्टस्य 'न युक्तो' नघटमानः तद्योगविरहत' इति तैः-बन्धहेतुभिमिथ्यादर्शना.. विरतिप्रमादकषाययोगलक्षणैर्यो योगः-संबन्धस्तद्विरहतः-तदभावादेव, खलुशब्दस्यावधारणार्थत्वात्, 'चौरादिघटानुमाना' दित्यनुमानशब्दो दृष्टान्तवचनः, चौरादिघटादिदृष्टान्तात्, न हि उत्पत्त्यनन्तरविनाशी चौरश्चौर्यक्रियाभावेन बध्यते, स्थायी हि घटो जलादिना संयुज्यते इति व्यतिरेकार्थः, प्रयोगश्चात्र-न क्षणिक आत्मा, बन्धप्रत्ययत्वाच्चौरवत्, नित्यत्वामूर्तत्वदेहान्यत्वयोजना पूर्ववदिति गाथार्थ्ः॥ नियुक्तिगाथायां बन्धस्य प्रत्ययाभावादिति व्याख्यातम्, अधुना विरुद्धस्य चार्थस्याप्रादुर्भावविनाशाच्चेऽति व्याख्यायतेभा.[47] अविनासी खलु जीवो विगारनुवलंभओ झागास्ण्। उवलब्भंति विगारा कुंभाइविनासिदव्वाणं । / वृ.अविनाशी खलु जीवो, नित्य इत्यर्थः, कुत इत्याह 'विकारानुपलम्भात्' घटादिक्निआशे कपालादिवद्विशेषादर्शनाद्, यथाऽऽकाशम्-आकाशवदित्यर्थः, एतदेवस्पष्टयति-'उपलभ्यन्ते विकारा' दृश्यन्ते कपालादय: कुम्भादिविनाशिद्रव्याणां, न चैवमत्रेत्यभिप्रायः, नित्यत्वामूर्तत्वदेहान्यत्वयोजना पूर्ववत्, इति गाथार्थः । प्रकृतसंबद्धामेव नियुक्तिगाथामाहनि.[226] निरामयामयभावा बाल्क्यान्नुस्र्न्नादुव्त्थान्ना। सुत्ताईहिं अगणहा जाईसरणा थ्न्न्भिलासा॥ वृ.'निरामयामयभावात्' निरामयस्य-नीरोगस्याऽऽमयभावाद, रोगोत्पत्तेः, उपलक्षणं चैतत् सामयनिरामयभावस्य, तथा चैवं वक्तार उपलभ्यन्ते-पूर्वं निरामयोऽहमासं सम्प्रति सामयो जातः सामयो वा निरामय इति, नचैतन्निरन्वयलक्षणविनाशिन्यात्मन्युपपद्यते, उत्पत्त्यनन्तराभावादिति प्रयोगार्थः, प्रयोगस्तु-अवस्थित आत्मा, अनेकावस्थानुभवनात्, बालकुमाराद्यवस्थानुभवितृदेवदत्तवत्, नित्यत्वादमूर्तः, अमूर्तत्वाद्देहादन्यैति योजना सर्वत्र कार्या। तथा बालकृतानुस्मरणात्' कृतशब्दोऽत्रानुभूतवचनः, ततश्च बालानुभूतानुस्मरणात्, तथा च बालेनानुभूतं वृद्धोऽप्यनु-स्मरन् दृश्यते, नच अन्येनानुभूतमन्य: स्मरति अतिप्रसङ्गात्नचेदमनुस्मरणं भ्रान्तं, बाधाऽसिद्धेः, नचहेतुफलभावनिबन्धनमेतत्, नीरन्वयक्षणविनाशपक्षे तस्यैवासिद्धेः, हेतोरनन्तरक्षणेऽभावापत्तेः, असतश्च सद्भावविरोधादिति प्रयोगार्थः, प्रयोगस्तु-अवस्थित आत्मा, पूर्वानुभूतार्थानुस्मरणात्, त्द्न्यैव्ण्विध्पुरुस्स्व्त्। उपस्थानादिति कर्मफलोपस्थानमत्रगृह्यते, यद्येनोपात्तं कर्म स एव तत्फलमुपभुक्ते, अन्यश्च क्रियाकालोऽन्यश्च फलकालः, एकाधिकरणं चैतद्वयम्, अन्यथा स्वकृतवेदनासिद्धेः, अन्यकृतान्योपभोगस्य निरुपपत्तिकत्वात्, कृत-नाशाकृतभ्यागमप्रसङ्गात्, संतानपक्षेऽपि कर्तृभोक्तृसंतानिनो नात्वाविशेषात्, शक्ति भेदात्, तस्यैव तथाभावाभ्युपगमे नित्यत्वापत्तेरिति प्रयोगार्थः, प्रयोगश्च-अवस्थित आत्मा, स्वकृतकर्मफलवेदनात्, कृस्सीव्लादिव्त्। श्रोत्रादिभिरग्रहणात्-श्रोत्रादिभिरिन्द्रियैरपरिच्छित्तेः, न च श्रोत्रादिभिरपरिच्छिद्यमानस्य Page #121 -------------------------------------------------------------------------- ________________ 118 दशवैकालिक - मूलसूत्र - 4 /-/ 32 असत्त्वम्, अवग्रहादीनां स्वसंवेदनसिद्धत्वात्, बौद्धैरप्यतीन्द्रियज्ञानाभ्युपगमात्, ज्ञानस्य च गुणत्वात्, गुणस्य च गुणिनभन्तरेणाभावात्, प्राक्तनज्ञानस्यैव गुणित्वानुपपत्तेः, तस्यापि गुणत्वादिति प्रयोगार्थः, प्रयोगश्च नित्य आत्मा, गुणित्वे सत्यतीन्द्रियत्वात्, आकाशवत् । तथा जातिस्मरणादिति, जातेरतिक्रान्तायाः स्मरणात्, न चेदमनुसमरणमननुभूतस्यान्यानुभूतस्य च भवति, अतिप्रसङ्गात्, दृश्यते च कचिदिदं, न चासौ प्रतारकः, तत्कथितार्थसंवादनात्, अनुभवाविशेषे सर्वेषामेव कस्मान्न भवतीति चेद्, उच्यते, कर्मप्रतिबन्धाद् दृढानुभवाभावाद्, इह लोकेऽपि सर्वेषां सर्वत्रानुस्मरणादर्शनात्, न खलु इह लोके सर्वत्रानुस्मरणदर्शनं, तद्वदिहापि क्वचिज्जातौ सर्वेषामस्त्विति चेन्न, नष्टचेतसां सर्वत्रानुस्मरणशून्येन व्यभिचारादिति प्रयोगार्थः, प्रयोगश्च बालकृतानुस्मरणवद्रष्टव्य इति । तथा स्तनाभिलाषादिति, तदहर्जाबालकस्यापि स्तनाभिलाषदर्शनात्, न चान्यकालाननुभूतस्तनपानस्यायमुपपद्यते, प्रयोगश्च तदहर्जात बालकस्याऽऽद्यस्तनाभिलाषोऽभिलाषान्तरपूर्वक:, अभिलाषत्वाद्, तदन्यस्तनाभिलाषवत्, तद्वदप्रथमत्वसाधनाद् विरुद्धो हेतुरिति चेन्न, प्रथमत्वानुभवेन बाधनात्, 'असति च बाधने विरुद्ध' इति न्यायाद्, अन्यथा हेतूच्छेदप्रसङ्गादित्यत्र बहु वक्तव्यं तत्तु नोच्यते, अक्षरगमनिकामात्रस्य प्रस्तुतत्वादिति । नित्यादिक्रियायोजना पूर्ववदिति निर्युक्तिगाथार्थः । एतामेव निर्युक्तिगाथां लेशतो व्याचिख्यासुराह भाष्यकारःभा. [48 ] रोगस्सामयसन्ना बालकयं जं जुवाऽनुसंभरै । जं कयमन्त्रमि भवे तस्सेवन्नत्थुवत्थाणा । / वृ. रोगस्यामय इति संज्ञा, बालकृतं किमपि वस्तु' यद्' यस्माद्युवाऽनुस्मरति, तथा यत्कृतमन्यस्मिन्भवे-कुशलाकुशलं कर्म तस्यैव कर्मणोऽन्यत्र - भवान्तरे उपस्थानात्, सर्वत्र भावार्थयोजना कृतैवेति गाथार्थः ॥ भा. [49 ] निच्ची अनिदियत्ता खणिओ नवि होइ जाइसंभरणा । अभिलासा यतहा अमओ नौ मिम्मउव्व घडो ॥ वृ. नित्य इति सर्वत्र क्रियाभिसंबध्यते, अतीन्द्रियत्वात् श्रोत्रादिभिरग्रहणादित्यर्थः, 'विज्ञेयो' ज्ञातव्यः । तथा च जातिस्मरणात्, पाठान्तरं वा' क्षणिको न भवति जाति-स्मरणा 'दिति, एतदप्यदुष्टमेव, विधिप्रतिषेधाभ्यां साध्यार्थाभिधानात्, स्तनाभिलाषाच्च, तथा अमयोऽयमात्मा, नतु मृन्मय इव घटः, ततश्चाकारण इत्यर्थः । एतदपि नित्यत्वादिप्रसाधकमिति निर्युक्तिगाथायामनुपन्यस्तमप्युक्तं सूक्ष्मधिया भाष्यकारेणेति गाथार्थ: / / तृतीयां निर्युक्तिगाथामाहसव्वनुवदित्ता सकम्मफलभोयणा अमुत्तत्ता । नि. [227] जीवस्स सिद्धमेवं निच्चत्तममुत्तमन्नत्तं ॥ वृ. 'सर्वज्ञोपदिष्टत्वा 'दिति नित्यो जीव इति सर्वज्ञोक्तत्वात्, अवितथं च सर्वज्ञ - वचनं, तस्य रागादिरहितत्वादिति । तथा 'स्वकर्मफलभोजना' दिति स्वोपात्तकर्मफलभोगादित्यर्थः, उपस्थानदेतन्न भिद्यत इति चेन्न, अभिप्रायापरिज्ञानात्, तत्र हि येन कृतं तस्मिन्नेव कर्तरि कर्मोपतिष्ठत इत्युक्तं तच्चैकस्मिन्नपि जन्मनिसंभवति, इदं त्वन्यजन्मान्तरापेक्षयाऽपि गृह्यत इति न दोषः । तथा 'अमूर्तत्वा' दिति मूर्तिरहितत्वाद्, एतदपि श्रोत्रादिभिरग्रहणादित्यस्मान्न भिद्यत इति चेन, तत्र हि श्रोत्रादिभिर्न गृह्यते इत्येतदुक्तम्, इह तु तत्स्वरूपमेव नियम्यते इति, मूर्ताणूनामपि - Page #122 -------------------------------------------------------------------------- ________________ अध्ययनं-4, उद्देशकः - नि. 227] 119 shrotraadibhirgrhnnaaditi| द्वारत्रयमप्युपसंहरनाह-जीवस्य सिद्धमेवं नित्यत्वममूर्तत्वमन्यत्वमिति गाथार्थः 11 मूलद्वारगाथाद्वये व्याख्यातमन्यत्वादिद्वारत्रयम्, इदानी कर्तृद्वारावसरः, तथा चाहभा./50] कत्तत्ति दारमहणा सकम्मफलभोइणो जओ जीवा। वाणियकिसोवलाइव कविलमयनिसेहणं eyN। vR.karteti द्वारमधुना-तदेशद्वयाख्यायते, स्वकर्मफलभोगिनो यतो जीवास्ततः कर्तार इति, वणिक्कृषीवलायदय इव, न ह्यमी अकृतमुपभुञ्जते इति प्रयोगार्थः, प्रयोगस्तुकर्ताऽऽत्मा, स्वकर्मफलभोक्तृत्वात्, क्र्स्स्कादिव्त्। ऐदम्पर्यमाह-'कपिलमतनिषेधनमेतत्' संख्यमतनिराकरणमेतत्. तत्रकर्तृवादप्रसिद्धेरिति गाथार्थ : / / मूलद्वारागाथाद्वये व्याख्यातं कर्तृद्वारम्, इदानीं देहव्यापित्वद्वारावसर इत्याह भाष्यकार:भा.[51] वावित्ति दारमहुणा देहव्यावी मओऽग्गिउण्हं v। जीवो नौसव्वगओ देहे लिण्गोव्ल्ण्भाओ॥ वृ.व्यापीति द्वारमधुना-तदेतद्वयाख्यायते, 'देहव्यापी' शरीरमात्रं व्याप्तुं शीलमस्येति तथा 'मत' इष्टः प्रवचनज्ञैः जीवो, नतु सर्वगइति योगः, तुशब्दस्यावधारणार्थत्वान्न चाण्वादिमात्रः, कुत इत्याह-'देहे लिङ्गोपलम्भात्' शरीरएव सुखादितोलिङ्गोपलब्धेः, अग्न्यौष्ण्यत्, उष्णत्वं ह्यग्निलिङ्गं नान्यत्राग्ने:नच नानाविति(गाथा)प्रयोगार्थः । प्रयोगस्तु-शरीरनियतदेश आत्मा, परिमितदेशे लिङ्गोपलब्धेः, अग्न्यौष्ण्यवत् इति गाथार्थः ॥ व्याख्याता प्रथमा मूलद्वारगाथा, साम्प्रतं द्वितिया व्याख्यायते-तत्र प्रथमं गुणीत्वाद्यद्वार, तद्वयाचिख्यासयाऽऽह भाष्यकार:भा.52] अहुणा गुणित्ति दारं होइ गुणेहिं गुणित्ति विनेओ। ते भोग्जोगुवोग्माइरूवाइव्घ्द्द्स्स्॥ वृ.अधुना गुणीति द्वारं-तदेतद्वयाख्यायते, भवति गुणैर्हि गुणी न तद्वयतिरेकेण इति' एवं वज्ञेयः, अनेन गुणगुणिनोर्भेदाभेदमाह, ते भोगोयोगोपयोगादयो गुणा इति, आदि-शब्दादमूर्तत्वादिपरिग्रहः, निदर्शनमाह-रूपादय इव घटस्य गुणा इति गाथार्थः । व्याख्यातं मूलद्वारगाथायां गुणिद्वारम्, अधुनोर्ध्वगतिद्वारावसर इत्याह भाष्यकार:भा.[53] उटुंगइत्ति अहुणा अगुरुलहुत्ता स्भावुद्द्द्द्गी। दिटुंतलाउएणं एर्ण्द्द्फ्लाइएहिण्च्॥ वृ. ऊर्ध्वगतिरित्यधुना द्वारं-तदेतद्वयाख्यायते, अगुरुलघुत्वाकारणात्स्वभावातः कर्मविप्रमुक्तः सन्नूर्ध्वगतिः, जीव इति गम्यते, यद्येवंतर्हि कथमधोगच्छति?,अत्राह-दृष्टान्तः अलावुना' तुम्बकेन, यथा तत्स्वभावत ऊर्ध्वगमनरूपमपि mRllepAjja'dho गच्छति तदपग-मादूर्ध्वमा जलान्ताद्, एवमात्माऽपि कर्मलेपादधो गच्छति तदपगमादूर्ध्वमा लोमकान्तादिति । एरण्डफलादिभिश्च दृष्टान्त इति, अनेन दृष्टान्तबाहुल्यं दर्शयति, यथा चैरण्डफलमपि बन्धनपरिभ्रष्टमूर्ध्व गच्छति, आदिशब्दादग्न्यादिपरिग्रह इति गाथार्थः । / व्याख्यातं द्वितीयमूलद्वारगाथायामूर्ध्वगतिद्वारं, साम्प्रतं निर्मयद्वारव्याचिख्यासयाऽऽहभा.[54] अमओ ये होइ जीवो कारणविरहा जहेव आगास्ण्। __ समयं च होअनिच्चं mimmydhddtNtumaaiiyN| Page #123 -------------------------------------------------------------------------- ________________ 120 दशवैकालिक - मूलसूत्र - 4 /-/ 32 वृ. अभयश्च भवति जीवः, न किम्मयोऽपीत्यर्थः, कुत इत्याह- 'कारणविरहात्' अकारणत्वात्, यथैवाकाशम्-आकाशवदित्यर्थः, समयं च वस्तु भवत्यनित्यम् एतदेव दर्शयतिमृन्मयघटन्त्वादि, यथा मृन्मयो घटस्तन्तुमयः पट इत्यादि, न पुनरात्मा नित्य इति दर्शितम् । आहास्मिन् द्वारे सति 'अमयो नतु मृन्मय एव घट' इति प्राक्किमर्थमुक्तमिति, उच्यते, अत एव द्वारादनुग्रहार्थमुक्तमिति लक्ष्यते भवति चासकृच्छ्रवणादकृच्छ्रेण परिज्ञानमित्यनुग्रहः, अतिगम्भीरत्वाद्भाष्यकाराभिप्रायस्य न (वा) वयमभिप्रायं विद्म इति । अन्ये त्वभिदधि-अन्यकर्तृकैवासौ गाथेति गाथार्थः ॥ व्याख्यातं द्वितीयमूलद्वारगाथायां निर्मयद्वारम् अधुना साफल्यद्वारावसरः, तथा चाह भाष्यकार: भा. [ 55 ] , - साफल्लदारमहुणा निच्चनिच्चपरिणामिजीवम्मि! होइ तयं कम्माणं इहरेगस भावओऽजुत्तं ॥ वृ. साफल्यद्वारमधुना - तदेतद्वयाख्याते, नित्यानित्य एव परिणामिनि जीव इति योगः, भवति तत् साफल्यं कालान्तरफलप्रदानलक्षणम्, केषामित्याह-कर्मणां कुशलाकुशलानां, कालभेदेन कर्तृ भोक्तृ परिणामभेदे सत्यात्मनस्तदुभयोपपत्तेः कर्मणां कालान्तरफलप्रदानमिति, 'इतरथा' पुनर्यद्येवं नाभ्युपगम्यते तत एकस्वभावत्वतः कारणादयुक्तं 'तत्' कर्मणां साफल्यमिति, एतदुक्तं भवति - यदि नित्य आत्मा कर्तृस्वभाव एव कृतोऽस्य भोगः ?, भोक्तृस्वभावत्वे चाकर्तृत्वं, क्षणिकस्य तु कालद्रयाभावदेवैतदुभयमनुपपन्नम्, उभये च सति कालान्तर फलप्रदानेन कर्म सफलमिति गाथार्थः ॥ द्वितीयमूलद्वारगाथायां व्याख्यातं साफल्यद्वारम्, अधुना परिणामद्वारमहभा. [ 56 ] जीवस उ परिमाणं वित्थरओ जाव लोगमेत्तं तुं । ओगाहणा य सुहुमा तस्स पएसा असंखेज्जा । / वृ. जीवस्य तु परिमाणं विततस्य 'विस्तरतो' विस्तरेण यावल्लोकमात्रमेव, एतच्च केवलिसमुद्घातचतुर्थसमये भवति, तत्रावगाहना च 'सूक्ष्मा' विततैकेकप्रदेशरूपा भवति, 'तस्य' जीवस्य प्रदेशाश्चासंख्येयाः सर्व एव लोकाकाशप्रदेशतुल्या इति गाथार्थः ॥ अनेकेषां जीवानां गणनापरिमाणमाह भा. [ 57 ] पत्थेण व कुलएण व जह कोइ मिणेज्ज सव्वधन्नाई । एवं मविज्जमाणा हति लोगा अनंता उ । / वृ.' प्रस्थेन वा' चतुः कुडवमानेन 'कुडवेन वा' चतुः सेतिकामानेन यथा कश्चित्प्रमाता मिनुयात् 'सर्वधान्यानि ' व्रीह्मादीनि एवं मीयमाना असद्भावस्थापनया भवन्ति लोका अनन्तास्तु, जीवभृता इति भावः । आह- यद्येवं कथमेकस्मिन्नेव ते लोके माता इति ?, उच्यते, सूक्ष्मावगाहनया, यत्रैकस्तत्रान्ताव्यवस्थिताः, इहतु प्रत्येकावगाहनया चिन्त्यन्ते इति न दोषः, दृष्टं च बादरदव्याणामपि प्रदीपप्रभापरमाण्वादीनां तथा परिणामतो भूयसामेकत्रैवावस्थानमिति गाथार्थः ॥ व्याख्यातं द्वितीयमूलद्वारगाथायां परिमाणद्वारं, तद्वयाख्यानाच्च द्वितीया मूलद्वारगाथा जीवपदं चेति । साम्प्रतं निकायपदं व्याचिख्यासुराह भा. [ 58 ] नाम ठवणसरीरे गई निकायत्थिकाय दविए य । माउगपज्जवसंगहभारे तह भावकाए य । Page #124 -------------------------------------------------------------------------- ________________ अध्ययनं-4, उद्देशकः - [नि.229] 121 वृ.नामस्थापने क्षुण्णे, शरीकाय:-शरीरमेव, तत्प्रायोग्याणुसंघातात्मकत्वात, गतिकायोयो भवान्तरगतौ, सच तैजसकार्मणलक्षणः, निकायकायः-षड्जीवनिकायः, अस्तिकायोधर्मास्तिकायादिः, द्रव्यकायश्च-त्र्यादिघटादिद्रव्यसमुदायः, मातृकाकाय: व्यादीनि मातृकाक्षराणि, पर्यायकायो द्वेधा-जीवाजीवभेदेने, जीवपर्यायकायो-ज्ञानादिसमुदायः, अजीवपर्यायकायो-रूपादिसमुदायः, संग्रहकाय:-संग्रहैकशब्दवाच्यास्त्रिकटुकादिवत्, भारकाय:कापोती, वृद्धास्तु व्याचक्षते ___ "एगो काओ दुहा जाओ, एगो चिट्ठइ भगो मारिओ। जीवंतो मएण मारिओ, तल्लव माणव! केण हेउन्ना?॥" उदाहरणम्-एगो काहरो तलाए दो घडा पाणियस्स भरेऊण कावोडीए वहै, सो एगो आउक्कायकायो दोसुघडेसुदुहा कओ, तओ सो काहरो गच्छंतो पक्खलिओ, एगो घडो भग्गो, तम्मिजो आउक्काओ सो मओ, इयरम्म जीवै, तस्स अभावे सोऽविभग्गो, ताहे सो तेन पुव्वमएण मारिओ त्ति भण्णइ । अहवा--एगो घडो आउक्कायभरिओ, ताहे तमाउकायं दुहा काऊण अद्धो ताविओ, सो मओ, अताविओ जीवै, ताहे सोऽवि तत्थेव पक्खित्तो, तेन मएण जीवंतो मारिओ त्ति । एस भारकाओ गओ । भावकायश्चौदायिकादिसमुदायः, इह च निकायः काय इत्यनर्थान्तरमितिकृत्वा कायनिक्षेप इत्यदुष्ट एवेति गाथार्थ्ः॥ नि.[230] इत्थं पुण अहिगारो निकायकाएण होइ सुत्त्ण्मि। उच्चारिअत्थसदिसाण कित्तणं सेस्गान्न्ण्पि। वृ.अत्र पुनः सूत्र इति योगः, (सूत्र इत्यधिकृताध्ययने) किमित्याह-अधिकारो निकायकायेन भवति, अधिकार:-प्रयोजनं, शेषाणामुपन्यासवैयर्थ्यमाशङ्कयाह-उच्चरितार्थसदृशानांउच्चरितो निकायः तदर्थतुल्यानां कीर्तनं-संशब्दनं शेषाणामपि-नामादिकायानां व्युत्पत्तिहेतुत्वात्प्रदेशान्तरोपयोगित्वाच्चोतिगाथार्थः । व्याख्यातं निकायपदम्, उक्तो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्यवासरैत्यादि चर्च: पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम् मू.(32/2)सुयं मे आउसंतेण भगवया एवमक्खायं-इह खलु छज्जीवणिया नामज्झयणं, समणेणं भगवया महावीरेणं कासवेणं पवेइया सुअक्खाया सुपत्रता सेयं मे अहिज्जिउं अज्झयणं ध्म्म्प्न्न्त्ती। कयरा खलु सा छज्जीवणियानामज्झणंसमणेणं भवयवा महावीरेणं कासवेणं पवेइया सुअ-क्खाया सुपत्रता सेयं मे अहिज्जिउंअज्झयणं ध्म्म्प्न्न्त्ती?॥ इमा खलु सा छज्जीवणिया नामज्झयणं समणेणं भगवआ महावीरेणं कासवेण पवेश्या सुखक्खाया सुपन्नत्ता सेयं मे अहिज्जौंअजझयणं ध्म्म्प्न्न्त्ती॥ तंजहा पुढविकाइयाआउकाइया तेउकाइया वाउकाइयाव्न्न्स्सिकाइयात्स्काइया। पुढवीचित्तमंतमक्खायाअनेगजीवा पुढोसत्ता अन्नत्थ सत्थपरिणएणं, आऊचित्तमंतमक्खायाअनेगजीवा पुढोसत्ता अनत्थ सत्थपरिणएणं, वणस्सई चित्तमंतमक्खाया अनेगजीवा पुढोसत्ता अन्नत्थ सत्थपरिणएणं, तंजहाअगबीया मूलबीया पोरबीया खंधबीया बीयरुहा संमुच्छिमा तणलया, वण-स्सैकाइया सबीया चित्तमंतमक्खाया अनेगजीवा पुढोसत्ता annattha stthprinnennN| Page #125 -------------------------------------------------------------------------- ________________ 122 दशवैकालिक-मूलसूत्रं-4/-/32 सेजे पुण इमेअनेगे बहवे तसा पाणा, तंजहा-अंडया पोयया जराउयारसया संसेइमा समुच्छिमा उब्भिया उव्वाइया। जेसि केसिंचि पाणाणं अभिकंतं पडिकंतं संकुचियं पसारियं रुयं भंतं तसियं पलाइयं आगइगइविनया जे यकीडपयंगा जायकुंथपिपीलिया सव्वे बेइंदिया सब्वे तेइंदिया सब्वे चौरिदिया सब्वे पंचिदिया सव्वे तिरिक्खजोणिया सव्चे नेरड्या सब्वे मणुआ सव्वे देवा सब्वे पाणा प्र्माह्म्मिआ। एसो खलु छटो जीवनिकाओ तसकाउत्ति प्वुच्चि॥ वृ.श्रूयते तदिति श्रुतम्-प्रतिविशष्टार्थप्रतिपादनफ वाग्योगमात्रं भगवता निसृष्टिमात्मीयश्रवणकोटरप्रविष्टंक्षायोपशमिकभावपरिणामाविर्भावकारणं श्रुतमित्युच्यते, श्रुतमवधृतमवगृहीतमिति पर्यायाः, 'मये' त्वात्मपरामर्शः, आयुरस्यास्तीत्यायुष्मान् तस्यामन्त्रणं हे आयुष्यमन्!, कः कमेवमाह ?-सुधर्मस्वामी जम्बूस्वामिनमिति, 'तेनेऽति भुवनभर्तुः परामर्शः, भग:समग्रैश्वर्यादिलक्षण इति, उक्तं च "ऐश्वर्यस्य समग्रस्य, रूपस्य यशस: shriyH। धर्मस्याथ प्रयत्नस्य, षण्णां भ्गितोन्ग्ग्ना॥" सोऽस्यास्तीति भगवांस्तेन भगवता-वर्धमानस्वामिनेत्यर्थः, eva'miti प्रकारवचन:शब्दः, 'AkhyAta'miti केवलज्ञानेनोपलभ्यावेदितं, किमत आह-इहखलुषड्जीवनिकायनाध्ययनम्, अस्तीति वाक्यशेष:, 'इहेऽति लोके प्रवचने वा, खलुशब्दादन्यतीर्थकृत्प्रवचनेषु च, 'षड्जीवनिकायेऽति पूर्ववत्, 'नामेऽत्यभिधानम्, 'adhyayana miti puurvvdev|ihc 'श्रुतं मये' त्यनेनात्मपरामर्शेनैकान्तक्षणभङ्गापोहमाह, तत्रेत्थंभूतार्थानुपपत्तेरिति, उक्तं च, "एगंतखणियपक्खे गहणं चिअ सव्वहा न अत्थान्न्ण्। अनुसरणसासणाई कुऔतेलोगसिद्धाइं? / / " तथा 'आयुष्म निति च प्रधानगुणनिष्पन्नेनामन्त्रणवचसा गुणवते शिष्यायागमरहस्यं देयं नागुणवत इत्याह, तदनुकम्पाप्रवृत्तेरिति, उक्तं च - "आमे घडे निहत्तं जहाजलं तं घडं विनासेइ। ___ इअसिद्धंतरहस्सं अप्पाहारं विनासेइ॥" आयुश्च प्रधानो गुणः, सति तस्मिन्नव्यवच्छित्तिभावात्, तथा 'तेन भगवता एवमाख्यात' मित्यनेन स्वमनीषिकानिरासाच्छास्त्रपारतन्त्र्यप्रदर्शनेन न ह्यसर्वज्ञेन अनात्मवता अन्यतस्थाभूतात्सम्यगनिश्चित्य परलोकदेशना कर्येत्येतदाह, विपर्ययसंभवाद्, उक्तंच "किं इत्तो पावयरं? स्ण्म्णन्न्हिग्य्ध्म्म्स्म्भावो। अन्नं कुदेसणाए कट्ठयरागमि पाद्देइ॥" अथवाऽन्यथा व्याख्यायते सूत्रेकदेश:- आउसंतेण ति भगवत एव विशेषणम्, आयुष्मता भगवता-चिरजीविनेत्यर्थः, मङ्गलवचनं चैतद्, अथवा जीवता साक्षादेव, अनेन च गणधरपरम्परागमस्य जीवनविमुक्तानदिशुद्धवक्तुश्चापोहमाह, देहाद्यभावेन तथाविधप्रयत्नाभावात्, "वयणं न कायजोगाभावेन यसो अन्नादिसुद्ध्स्स्। ___ गहणंमि य नो हेऊ सत्थं अत्तागमो ख्नु|" अथवा 'AvasaMteNaM'ti गुरमूलमावसता, अनेन च शिष्येण गुरुचरणसेविना सदा भाव्य Page #126 -------------------------------------------------------------------------- ________________ 123 अध्ययनं-4, उद्देशकः- [नि.230] मित्येतदाह, ज्ञानादिवृद्धिसद्भावाद्, उक्तंच "नाणस्स होइ भागी थिरयरओ दंसणे चरित्ते y। ___ धनाआवकहाए गुरुकुलवासं na muNcNti|" अथवा 'आमुसंतेणं' आमृशता भगवत्पादारविन्दयुगलमुत्तमाङ्गेन, अनेन च विनयप्रतिपत्तेर्गरीयस्त्वमाह, विनयस्यमोक्षमूलत्वात्, उक्तंच "मूलं संसारस्सा होंति कसाया anNtpttss। vinao ThANapautto dukkhavimukkhassa mokkhss||" कृतं प्रसङ्गेन, प्रकृतं प्रस्तुमः-तत्र इह खलु षड्जीवनिकायिकानामाध्ययनमस्तीत्युक्तम्, अत्राह-एषा षड्जीवनिकायिका केन प्रवेदिताप्ररूपिता वेति?, अत्रोच्यते, तेनैव भगवता, यत आह-'समणेणं भगवया महावीरेणं कासवेणं पवेइया सुअक्खाया सुपन्नत्तेऽति, साचतेन 'श्रमणेन' महातपस्विना भगवता' समग्रैश्वर्यादियुक्तेन 'महावीरेण' 'शूर वीर विक्रान्ता विति कषायादिशत्रुजयान्महाविक्रान्तो महावीरः, उक्तं च "विदारयति यत्कर्म, तपसा च विराज्ते। तपोवीर्येण युक्तश्च, तस्माद्वीरैति स्मृत्ः॥" महांश्चासौ वीरच महावीरः तेन महावीरेण, काश्यपेने ति काश्यपसगोत्रेण, 'प्रवेदिता' नान्यतः कुतश्चिदाकर्ण्य ज्ञाता किं तर्हि?, स्वयमेव केवलालोकेन प्रकर्षण वेदिता प्रवेदिता-विज्ञातेत्यर्थः, तथा स्वाख्यातेऽति सदेवमनुष्यासुरायां पर्षदि सुष्ठ आख्यात् स्वाख्याता, तथा 'सुप्रज्ञप्तेऽति सुष्ठ प्रज्ञप्ता यथैवख्याता तथैव सुष्टु-सूक्ष्मपरिहारासेवनेन प्रकर्षण सम्यगासेवितेत्यर्थः, अनेकार्थत्वाद्धातूनां ज्ञपिरासेवनार्थः, तां चैवंभूतां षड्जीवनिकायिकां 'श्रेयो मेऽध्येतुं' श्रेयः-पथ्यं हितं, ममेत्यात्मनिर्देशः, छान्दसत्वात्सामान्येन ममत्वामनिर्देश इत्यन्ते, ततश्च श्रेय आत्मनोऽवेतुम्, 'adhyetu'miti पठितुं श्रोतुं भावचितुं, कृत इत्याह-'अध्ययनं धर्मप्रज्ञप्ति:' निमित्तकारणहेतुषु सर्वासांप्रायो दर्शन मितिवचनात् हेतौ प्रथमा, अध्ययनत्वाद्-अध्यात्मानयनाच्चेतसो विशुद्धयापादनादित्यर्थः, एतदेव कृत इत्याह-'धर्मप्रज्ञप्तेः' प्रज्ञपनं प्रज्ञप्तिः धर्मस्य प्रज्ञप्तिः धर्मप्रज्ञप्तिः ततो धर्मप्रज्ञसे: कारणाच्चेतसो विशुद्धयापादनाश्च श्रेय आत्म्नोऽध्येतुमिति। अन्ये तु व्याचक्षतेअध्ययनं धर्मप्रज्ञप्तिरिति पूर्वोप्न्य्स्ताध्य्य्न्स्यैवोपादेय्त्याऽनुवाद्मात्र्मेत्दिति॥ शिष्यः पृच्छत्ति-'कतरा khalvi'tyAdi, सूत्रमुक्तार्थमेव, अनेनैतद्दर्शयति-विहायाभिमानं संविग्नेन शिष्येण सर्वकार्येष्वेव गुरुः प्रष्टव्य इति, आचार्य आह-'इमा khalvi'tyAdi सूत्रमुक्तार्थमेव, अनेनाप्येतद्दर्शयति-गुणवते शिष्याय गुरुणाऽप्युपदेशो दातव्य एवेति। ___ 'तंजहा-पुढविकाइया' इत्यादि, अत्र 'तद्यथेऽत्युदाहरणोपन्यासार्थः, पृथिवी-काठिन्यादिलक्षणा प्रतीता सैव काय:-शरीरं येषां ते पृथिवीकायाः पृथिवीकाया एव पृथिवीकायिकाः स्वार्थिकष्ठक, आपो-द्रवाः प्रतीता एवता एव काय:-शरीरंयेषां तेऽप्काया: अप्काया एव अप्कायिकाः । तेज-उष्णलक्षणं प्रतीतं तदेव काय:-शरीरं येषां ते तेजःकायाः तेजःकाया एव तेजःकायिकाः । वायुः-चलनधर्मा प्रतीत एव स एव कायः-शरीरं येषां ते वायुकायाः वायुकाया एव वायुकायिकाः । वनस्पतिः-लतादिरूपः प्रतीतः, स एव काय:- शरीरं येषां ते वनस्पतिकायाः, Page #127 -------------------------------------------------------------------------- ________________ 124 दशवैकालिक-मूलसूत्रं-4/-/32 वनस्पतिकाया एव वनस्पतिकायिकाः । एवंत्रसनशीलास्त्रसाः-प्रतीता एव, वसा, कायाः-शरीराणि येषां ते त्रसकायाः, त्रसकाया एव त्र्स्कायिकाः। इह च सर्वभूताधारत्वात् पृथिव्याः प्रथमं पृथिवीकायिकानामभिधानं, तदनन्तरंतत्प्रतिष्ठितत्वादप्कायिकानामपि, तदनन्तरंतत्प्रतिपक्षत्वात्तेजस्कायिनां, तदनन्तरं तेजस उपष्टम्भकत्वाद्वायुकायिकानां, तदनन्तरंवायो: शाखाप्रचलनादिगम्यत्वाद्वनस्पतिकायिकानां, तदनन्तरंवनस्पतेवसोपग्राहकत्वात्रसकायिकानामिति विप्रतिपत्तिनिरासार्थं पुनराह-'पुढवी चित्तमंतमक्खाया' 'पृथिवी' उक्तलक्षणा 'cittavatI'ti चित्तं-जीवलक्षणं तदस्याम अस्तीति चित्तवती-सजीवेत्यर्थः, पाठान्तरंवा पुढवी' चित्तमत्तमक्खाया' अत्र मात्रशब्दः स्तोकवाची, यथा सर्षपत्रिभागमात्रमिति, ततश्चचित्तमात्रा-स्तोकचित्तेत्यर्थः, तथा च प्रबलमोहोदयात्सर्वजधन्यं चैतन्यमेकेन्द्रियाणां, तदभ्यधिकं द्वीन्द्रियादीनामिति, 'आख्याता' सर्वज्ञेन कथिता, इयं च 'अनेकजीवा' अनेके जीवा यस्यां साऽनेकजीवा, न पुनरेकजीवा, यथा वैदिकानां 'पृथिवी देवते' त्येव्मादिव्च्न्प्रामान्न्यादिति। अनेकजीवाऽपि कैश्चिदेकभूतात्मापेक्षयेष्यत एव, यथाहुरेक "एक एव हि भूतात्मा, भूते भूते व्यवस्थितः । एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् । / " अत Aha'pRthaksattvA' पृथग्भूताः सत्त्वा-आत्मानो यस्यांसापृथक्सत्त्वा, अङ्गुलासंख्येयभागमात्रावगाहनया पारमार्थिक्याऽनेकजीवसमाश्रितेति भावः । आह-यद्येवं जीवपिण्डरूपा पृथिवी ततस्तस्यामुच्चारादिकरणे नियमतस्तदतिपातादहिंसकत्वानुपपत्तिरित्यसंभवी साधुधर्म ityatrAha'anyatra शस्त्रपरिणतायाः' शस्त्ररिणतां पृथिवीं विहाय-परित्यज्यान्या चित्तवत्याख्यातेत्यर्थः । अथ किमिदं पृथिव्याः शस्त्रमिति शस्त्रप्रस्तावात्सामान्यत एवेदं द्रव्यभावभेदभिन्न शस्त्रमभिधित्सुराहनि.[231] दव्वं सत्थग्गिविसंनेहंबिल खार्लोन्न्माईय्ण्। भावो उदुप्पउत्तो वाया काओ अविरई a॥ वृ. 'dravya'miti द्वारपरामर्शः, तत्र द्रव्यशस्त्र खड्डादि, अग्निविषस्नेहाम्लानि प्रसिद्धानि, 'क्षारलवणादीनि' अत्र तु क्षार:-करीरादिप्रभवः, लवणं-प्रतीतम्, आदिशब्दात्करीषादिपरिग्रहः । उक्तं द्रव्यशास्त्रम्, अधुना भावशस्त्रमाह-भावस्तु दुष्प्रयुक्तौ वाक्कायौ अविरतिश्च भावशस्त्रमिति, तत्र भावो दुष्प्रयुक्त इत्यनेन द्रोहाभिमानेआदिलक्षणो गृह्यते, वाग्दुष्प्रयोगस्तु हिंस्रपुरुषादिवचनलक्षणः, कायदुष्प्रयोगस्तु धावनवल्गनादिः, अविरतिस्त्वविशिष्टा प्राणातिपातादिपापस्थानकप्रवृत्तिः, एतानि स्वपरव्यापादकत्वात्कर्मबन्धनिमित्तत्वाद्भावशस्त्रमिति गाथार्थः । / इह न भावशस्त्रेणाधिकारः, अपितु द्रव्यशस्त्रेण, तच्च त्रिप्रकारं भवतीत्याहनि.[232] किंची सकायसत्थं किंची परकाय तदुभयं किण्ची। एयंतु दव्वसत्थं भावे अस्संजमोसत्थं । वृ.किचित्स्वकायशस्त्र, यथा कृष्णा मृद् नीलादिमृदः शस्त्रम्, एवं गन्धरसस्पर्शभेदेऽपि शस्त्रयोजनाकार्या, तथा 'किञ्चित्परकायेऽति परकायशस्त्रं, यथा पृथिवी असेजःप्रभृतीनाम् अप्तेज:प्रभृतयो वा पृथिव्याः, 'तदुभयं kiJji'diti किञ्जित्तदुभयशस्त्रं भवति, यथा कृष्णा - Page #128 -------------------------------------------------------------------------- ________________ अध्ययनं 4, उद्देशकः [नि. 232] - 125 मृद् उदकस्य स्पर्शरसगन्धादिभिः पाण्डुमुदश्च यदा कृष्णमृदा कलुषितमृदकं भवति तदाऽसौ कृष्णमृद् उदकस्य पाण्डुमृदश्च शस्त्र भवति, एवं (तत) - तु द्रव्यशस्त्रं, तुशब्दोऽनेकप्रकारविशेषणार्थः, एतदनेकप्रकारं द्रव्यशस्त्रम्, 'भाव' इति द्वारपरामर्श:, असंयमः शस्त्रं चरणस्येति गाथार्थः । एवं च परिणतायां पृथ्व्यामुच्चारादिकरणोऽपि नास्ति तदतिपात इत्यहिंसकत्वोपपत्तेः संभवी साधुधर्म इति । एष तावदागमः, अनुमानमप्यत्र विद्यते - सात्मका विद्रुमलवणोपलादयः पृथिवीविकाराः, समानजातीयाङकुरोत्पत्त्युपलम्भात्, देवदत्तमांसाङ्कुरवत्, एव-मागमोपपत्तिभ्यां व्यवस्थितं पृथिवीकायिकानां जीवत्वम्, उक्तं च "आगमश्चोपपत्तिश्च, संपूर्ण दृष्टिलक्षणम् । अतीन्द्रियाणामर्थानां, सद्भावप्रतिपत्तये ॥ 1 ॥ आगमो ह्याप्तवचनमाप्तं दोषक्षयाद्विदुः । वीतरागोऽनृतं वाक्यं न ब्रूयाद्धेत्वसंभवात् ॥ 2 ॥ " - इत्यलं प्रसङ्गेन । एवमापश्चित्तवत्य आख्याताः, तेजश्चित्तवदाख्यातं, वायुश्चित्तवानाख्यातः, वनस्पतिश्चित्तवानाख्यातः, इत्याद्यपि द्रष्टव्यम् । विशेषस्त्वभिधीयते - सात्मकं जलं, भूमिखातस्वाभाविकसंभवात्, दुर्दरवत् । सात्मकोऽग्निः, आहारेण वृद्धिदर्शनात्, बालकवत् । सात्मकः पवन:, अपरप्रेरिततिर्यग्निगनियमितदिग्गमनाद्, गोवत् । सचेतनस्तरवः, सर्वत्वगपहरणे मरणाद, गर्दभवत् । वनस्पतिजीवविशेषप्रतिपादनायाह 'तंजहा अग्गबीया' इत्यादि, तद्यथेत्युपन्यासार्थः, अग्रबीजा इति- अग्रं बीजं येषां ते अग्रबीजा:- कोरण्टकादयः, एवं मूलं बीजं येषां ते मूलबीजा - उत्पलकन्दादयः, पर्व बीजं येषां ते पर्वबीजा-इक्ष्वादयः, स्कन्धो बीजं येषां ते स्कन्धबीजा:- शल्लक्यादय:, तथा बीजाद्रोहन्तीति बीजरुहा:--शाल्यादय: संमूर्च्छन्तीति संमूच्छिमा:- प्रसिद्धबीजाभावेन पृथिवी वर्षादिसमुद्भवास्तथाविधास्तृणादयः, न चैते न संभवन्ति, दग्धभूमावपि संभवात्, तथा तृणलतावनस्पतिकायिका इति, अत्र तृणलताग्रहणं स्वगतानेक भेदसंदर्शनार्थं, वनस्पतिकायिकग्रहणं सूक्ष्मबादराद्यशेषवनस्पतिभेदसंग्रहार्थम्, एतेन पृथिव्यादीनामपि स्वगताः भेदाः पृथिवीशर्करादयः तथाऽवश्यायमिहिकादय: तथा अङ्गारज्वालादयः, तथा झञ्झामण्डलिकादयो (भेदा:) सूचिता इति । 'सबीजाश्चित्तवन्त आख्याता' इति एते ह्यनन्तरोदिता वनस्पतिविशेषाः सबीजा:स्वस्वनिबन्धनाश्चित्तवन्तः - आत्मवन्त आख्याताः - कथिताः । एते च अनेकजीवा इत्यादि ध्रुवगण्डिका पूर्ववत् । सबीजाश्चित्तवन्त आख्याता इत्युक्तम्, अत्र च भवत्याशङ्का-कि बीजजीव एव मूलादिजीवो भवत्युतान्यस्तस्मिन्नुक्रान्ते उत्पद्यते इति ?, अस्य व्यपोहायाह नि. [233] बीए जोणिब्भूए जीवो वुक्कमै सो य अन्नो वा । जोऽवि मूले जीवो सोऽवि य पत्ते पढमयाए । वृ. बीजे योनिभूते इति, बीजं हि द्विविधं भवति योनिभूतमयोनिभूतं च, अविध्वस्तयोनि विध्यस्तयोनि च, प्ररोहसमर्थं तदसमर्थं चेत्यर्थः । तत्र योनिभूतं सचेतनमचेतनं च अयोनिभूतं तु नियमादचेतनमिति । तत्र बीजे योनि भूते इत्यनेनायोनिभूतस्य व्यवच्छेदमाह, तत्रोत्पत्त्यसंभवाद्, अबीजत्वादित्यर्थः । योनिभूते तु योन्यवस्थे बीजे, योनिपरिणाममत्यजतीयुक्तं भवति, Page #129 -------------------------------------------------------------------------- ________________ 126 दशवैकालिक - मूलसूत्रं - 4 /-/ 32 किमित्याह - जीवो व्युत्क्रामिति - उत्पद्यते, स एव - पूर्वको बीजजीवः, बीजनामगोत्रे कर्मणी वेदयित्वा मूलादिनामगोत्रे चोपनिबद्धय, अन्यो वा पृथिवीकायिदिजीव एवमेव, 'योऽपि च मूले जीव' इति य एव मूलतया परिणमते जीवः सोऽपि च पत्रे प्रथमतयेति स एव प्रथमपत्रतयाऽपि परिणमत इत्येकजीवकर्तृके मूलप्रथमपत्रे इति । आह-यद्येवं 'सव्वोऽवि वकिसलओ खलु उग्गममाणो अनंतओ भणिओ' इत्यादि कथं न विरुध्यते इति ?, उच्यते, इह बीजजीवोस्यो वा बीजमूलत्वेनोत्पद्य तदुच्छ्रनावस्थां करोति, ततस्तदनन्तरभाविनीं किसलयावस्थां नियमेनानन्तजीवाः कुर्वन्ति, पुनश्च तेषु स्थितिक्षयात्परिणतेष्वसावेव मूलजीवोऽनन्तजीवतनुं परिणम्य (मय्य) स्वशरीरतया तायद्वर्धते यावत्प्रथमपत्रमिति न विरोधः । अन्ये तु व्याचक्षतेप्रथमपत्रकमिह याऽसौ बीजस्य समुच्छूनावस्था, नियमप्रदर्शनपरमेतत् शेषं किसलयादि सकलं नावश्यं मूलजीवपरिणामविर्भावितमिति मन्तव्यं, ततश्च 'सव्वोऽवि किसलओ खलु उग्गमाणो अनंतओ होइ' इत्याद्यप्यविरुद्धं, मूलपत्रनिर्वर्तनारम्भकाले किलसयत्वाभावादिति गाथार्थः । एतदेवाह भाष्यकार: भा. [ 58 ] विद्धत्थाविद्धत्था जोणी जीवाण होइ नायव्वा । तत्थ अविद्धत्थाए वुक्कमई सो य अन्नो वा ॥ वृ. विध्वस्ताऽविध्वस्ता - अप्ररोहप्ररोहसमर्था योनिर्जीवानां भवति ज्ञातव्या, तत्राविध्वस्तायां योनौ व्युत्क्रामति स चान्यो वा, जीव इति गम्यत इति गाथार्थः ॥ भा. [ 59 ] जो णमूले जीवो सो निव्वत्तेइ जा पढमपत्तं । कंदाइ जाव बीयं सेसं अन्ने पकुव्वंति ॥ वृं. यः पुनर्मूले जीवो बीजगतोऽन्यो वा स निर्वर्तयति यावत् प्रथमपत्रं तावदेक एवेति, अत्रापि भावार्थ: पूर्ववदेव । कन्दादि यावद्वीजं शेषमन्ये प्रकृर्वन्ति, वनस्पतिजीवा एव, व्याख्याद्वयपक्षेऽप्येतदविरोधि, एकतः समुच्छूनावस्थाया एव प्रथमपत्रतया विवक्षितत्वात्तदनु कन्दादिभावत: अन्यत्र कन्दादेर्वनस्पतिभेदत्वात्तस्य च प्रथमपत्रोत्तरकालमेव भावादिति गाथार्थ: / / अतिदेशमाह भा. [60 ] से सुत्तप्फास का काए अहक्कमं बूया । अज्झयणत्था पंच य पगरणपयवंजणविसुद्धा !! वृ . शेषं सूत्रस्पर्श उक्तलक्षणं 'काये काये' पृथिव्यादौ 'यथाक्रमं यथापरिपाटी ब्रूयात् अनुयोगधरएव, न केवलं सूत्रस्पर्शमेव, किंतु अध्ययनार्थान्, पञ्च च प्रागुपन्यस्तान् जीवाजीवाभिगमादीन् प्रकरणपदव्यञ्जनविशुद्धान् ब्रूयात्, सूत्र एव जीवाभिगमः काये काये इत्यनेनैव लब्ध इति पञ्चग्रहणम्, अन्यथा षडिहार्थाधिकारा इति । prakriyanta'rthA अस्मिन्निति प्रकरणमनेकार्थाधिकारवत्कायप्रकरणादि, पदं सुबन्तादि, कादीनि व्यञ्जनानि, एभिर्विशुद्धान ब्रूयादिति गाथार्थः ॥ इदानी त्रसाधिकार एतदाह- 'से जे पुण इमे' इति, सेशब्दोऽथशब्दार्थः, असावप्युपन्यासार्थः, 'अथ प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासप्रतिवचनसमुच्चयेष्वि 'ति वचनात्, अथ ये पुनरमी - बालादीनामपि प्रसिद्धा अनेके-द्वीन्द्रयादिभेदेन बहव: एकेकस्यां जातौ त्रसाः प्राणिन:- त्रस्यन्तीति त्रसाः प्राणा-उच्छ्वासादय एषां विद्यन्त इति प्राणिन:, तद्यथा Page #130 -------------------------------------------------------------------------- ________________ अध्ययनं-4, उद्देशकः - [नि. 233] 127 अण्डजा इत्यादि, एष खलु षष्ठो जीवनिकायः त्रसकाय प्रोच्यत इति योगः, तत्राण्डाज्जाता अण्डजा:-पक्षिगृहकोकिलादयः, पोता एव जायन्त इति पोतजाः, "अन्येष्वपि दश्यते"'प्रत्ययो जनेरिति व्च्नात्। ते च हस्तिवल्गुलीचर्मजलौकाप्रभुतयः, जरायुवेष्टिता जायन्त इति जरायुजा-गोमहिष्यजाविकमनुष्यादयः, अत्रापि पूर्ववड्डप्रत्ययः, रसाज्जाता रसजाः-तक्रारनालदधितीमनादिधु pAyuqamyAkRtayo'tisUkSmA भवन्ति, संस्वेदाज्जाता इति संस्वेदजा-मत्कुणयूकाशतपदीकादयः, संमर्छनाज्जाताः संमूर्च्छनजा:-शलभपिपीलिकामक्षिकाशालकादयः, उदभेवाज्जन्म येषां ते उद्भेदाः,अथवा उद्भेदनमुद्भित् उद्भिज्जन्मयेषां ते उद्भेदा-पतङ्गखञ्जरीटपारिल्ववादयः, उपपाताज्जाता उपपातजा: अथवा उपपाते भवा औपपातिका-देवानारकाश्च । एतेषामेव लक्षणमाह-- येषां केषाञ्जित्सामान्येनैव प्राणिनां-जीवानामभिक्रान्तं भवतीतिवाक्यशेषः, अभिक्रमणमभिक्रान्तं, भावे निष्ठाप्रत्ययः, प्रज्ञापकं प्रत्यभिमुखंक्रमणमित्यर्थः, एवंप्रतिक्रमणप्रतिक्रान्तं-प्रज्ञापकात्प्रतीपं क्रमणमिति भावः, संकुचनं संकुचितं-गात्रसंकोचकरणं, प्रसारणं प्रसारितं-गाविततकरणं, रवणं रुतं-शब्दकरणं, भ्रमणं भ्रान्तम्-इतश्चेतश्च गमनं, वसनं त्रस्तं-दुःखादुद्वेजनं, पलायनं पलायितंकृतश्चिन्नाशनं, तथाऽऽगते:-कुतश्चित्कचित्, गतेश्च-कुतश्चित्वचिदेव, 'विन्नाया विज्ञ्यातार्ः। आह-अभिक्रान्तप्रतिक्रान्ताभ्यां नागतिगत्योः कश्चिद्धेह इति किमर्थं भेदेनाभिधानम्?, उच्यते, विज्ञानविशेषख्यापनार्थम्, एतदुक्तं भवति-य एव विजानन्ति यथा वयमभिक्रमामः प्रतिक्रमामो वा त एव त्रसाः, न तु वृत्ति प्रत्यभिक्रमणवन्तोऽपि वल्लयादय इति|आः-एव्म्पि द्वीन्द्रियादीनामत्रसत्वप्रसङ्गः, अभिक्रमणप्रतिक्रमणभावेऽप्येवंविज्ञानाभावात्, नैतदेवं हेतुसंज्ञाया अवगते:, बुद्धिपूर्वकमिव छायात उष्णमुष्णाद्वा छायां प्रति तेषामभिक्रमणादिभावात्, न चैवं वल्लयादीनामाभिक्रमणादि, ओघसंज्ञया प्रवृत्तेरिति कृतं प्र्स्न्ग्गेन्। adhikRtatrasabhedAnAha'je ये' इत्यादि, ये च कीटपतङ्गा इत्यत्र कीटा:-कृमयः, 'एकग्रहणे tajjAtIyagrahaNa'miti द्वीन्द्रियाः शङ्कादयोऽपि गृह्यन्ते, पतङ्गा-शलभा, अत्रापि पूर्ववच्चतुरिन्द्रिया भ्रमरादयोऽपि गृह्यन्त इति, तथा याश्च कुन्थुपिपीलिका इत्यनेन त्रीन्द्रियाः सर्व एव गृह्यन्ते, अत एवाह-सर्वे द्वीन्द्रियाः-कृम्यादयः सर्वे त्रीन्द्रियाः-कुन्थ्वादयः, सर्वे च्तुरिन्द्रिया:-प्त्न्ग्गाद्य्ः। आह-ये च कीटपतङ्गा इत्यादावुद्देशव्यत्ययः किमर्थम्?, उच्यते, 'विचित्रा सूत्रगतिरतत्रः क्रम' इति ज्ञापनार्थम् सर्वे पञ्चेन्द्रियाः सामान्यतो, विशेषतः पुनः सर्वे तिर्यग्योनयो-गवादयः, सर्वे नारकारत्नप्रभानारकादिभेदभिन्नाः, सर्वे मनुजा:-कर्मभूमिजादयः, सर्वे देवा-भवन-वास्यादयः, सर्वशब्दश्चात्र परिशेषभेदानां त्रसत्वख्यापनार्थः, सर्व एवैते त्रसाः न त्वेकेन्द्रिया इवत्रसा: स्थावराश्चेति, उक्तं च-"पृथिव्यम्बुवनस्पतय: स्थावराः" "तेजोवायू द्वीन्द्रियादयश्च त्रसाः" इति। 'सर्वे प्राणिनः परमधर्माण' इति सर्व एते प्राणिनो-द्वीन्द्रियादश्च पृथिव्यादयश्च परमधर्माण इति-अत्र परम-सुखंतद्धर्माण: सुखधर्माण:-सुखाभिलाषिण इत्यर्थः, यतश्चैवमित्यतो दुःखोत्पादपरिजिहीर्षया एतेषां षण्णां जीवनिकायानां नैव स्वयं दण्डंसमारभेतेति योग्ः। षष्ठंजीवनिकायं निगमयन्नाह-एष खलु-अनन्तरोदितः कीटादिः 'षष्ठो जीवनिकायः' पृथिव्यादिपञ्चकापेक्षया षष्ठत्वमस्य, त्रसकाय इति 'प्रोच्यते' प्रकर्षणोच्यते सर्वैरेवतीर्थकरणगणधरैरिति Page #131 -------------------------------------------------------------------------- ________________ 128 दशवकालिक-मूलसूत्र-4/-/32 प्रयोगार्थः ॥ प्रयोगश्च-विद्यमानकर्तृकमिदं शरीरम्, आदिमत्प्रतिनियताकारत्वात्, घटवत् । आह-इदंत्रसकायनिगमनमनभिधाय अस्थाने 'सर्वे प्राणिन: परमधर्माण' इत्यनन्तरसूत्रसंबन्धिसूत्राभिधानं किमर्थम्?, उच्यते, निगमनसूत्रव्यवधानवदर्थान्तरेण व्यवधानख्यापनार्थम्, तथाहिवसकायनिगमनसूत्रावसानो जीवाभिगमः, अत्रान्तरे अजीवाभिगमाधिकारः, तदर्थमभिधाय चारित्रधर्मो वक्तव्यः, तथा च वृद्धव्याख्या-एसो खलु छट्ठी जीवनिकाओ तसकाउत्ति पवुच्चै, एस ते जीवाभिगमो भणिओ, इयाणि अजीवाभिगमो भण्णइ-अजीवा दुविहा, तंजहा-पुग्गला य नोपोग्गला य, पोग्गला छव्विहा,तंजहा-सुहुमसुहमा सुहुमा सुहमबायरा बायरसुहुमा बायरा बाय्र्बाय्रा। सुहुमसुहमा परमाणुपोग्गला, सुहमा दुपएसियाओ आढत्तो जाव सुहुमपरिणओ अनंतपएसिओ खंधो, सुहुमबायरा गंधपोग्गला,बायरसुहमा वाउकायसरीरा, बादरा आउक्कायसरीरा उस्सादीण, बायरबायरा तेउव्न्न्स्सिपुद्ध्वित्स्स्रीरान्नि। ___ अहवा चउव्विहा पोग्गला, तंजहा-खंधा खंधदेसाखंधपएसा परमाणुपोग्गला, एस पोग्गलत्थिकाओ गहणलक्खणो, नोपोग्गलस्थिकाओ तिविहो, तंजहा-धम्मत्थिकाओ अधम्मत्थिकाओ आगासस्थिकाओ, तत्थ धम्मत्थिकाओ गैलक्खणो, अधम्मत्थिकाओ ठीलक्खणो, आगासत्थिकाओ अवगाहलक्खणो, तथा चैतत्संवाद्यापम् "दुविहा हंति अजीवा पोग्गलनोपोग्गला य छत्तिविहा परमाणुमादि पोग्गल नोपोग्गल ध्म्म्-मादिया॥1॥ सुहुमसुहुमाया सुहुमा तह चेव य सुहुमबायरा नेया। बायरसुहमा बायर तह बायरबायरा चेव्॥ परमाणु दुप्पएसादिगाउतह गंधपोग्गला होन्ति। वाऊ आउसरीरा तेऊमादीण चरिमा u॥3॥ धम्माधम्माऽऽगासालोए नोपोग्गला तिहा होति। जीवाईण गईट्ठीअवगाहनिमित्तगा नेया॥4।" मू.(33)इच्चेसिंछण्हंजीवनिकायाणं नेवसयंदंडंसमारंभिज्जा नेवन्नेहिंदंडंसमारंभाविज्जा दंडंसमारंभंतेऽवि अन्ने न समणुजाणामि जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतंपिअन्ननसमणुजाणामितस्स भंते! पडिक्कमामिनिंदामिगरिहामिअप्पाणं वोसिरामि। वृ.उक्तो जीवाभिगमः, साम्प्रतं चारित्रधर्मः, तत्रोक्तसंबन्धमेवेदं सूत्रम्-'इच्चेसि' इत्यादि, सर्वे प्राणिनः परमधर्माण इत्युनेन हेतुना एतेषां षण्णांजीवनिकायानाऽमिति, सुपांसुपो भवन्तीति सप्तम्यर्थे षष्ठी, एतेषु षट्सु जीवनिकायेषु-अनन्तरोदितस्वरूपेषु नैव 'स्वयम्' आत्मना 'दण्ड' saMghaTTanaparitApanAdilakSaNaM'samArabheta' प्रवर्तयेत्, तथा नैव अन्यैः 'प्रेष्यादिभिः' 'दण्डम्' उक्तलक्षणं 'समारंभयेत्' कारयेदित्यर्थः, दण्डसमारभमाणानप्यन्यान् प्राणिनो नसमनुजानीयात्' नानुमोदयेदिति विधायकं भ्ग्व्द्व्च्न्म्। यतश्चैवमतो yAvajjIva'mityAdi यावद् व्युत्सृजामि, एवमिदंसम्यक्प्रतिपद्यतेत्यैदम्पर्य, पदार्थस्तु-जीवनंजीवा यावज्जीवा यावज्जीवम्-आप्राणोपरमादित्यर्थः, किमित्याह Page #132 -------------------------------------------------------------------------- ________________ अध्ययनं-4,उद्देशकः - [नि.233] 'त्रिविधं त्रिविधेने ति तिस्त्रो विधा-विधानानि कृतादिरूपा अस्येति त्रिविधः, दण्ड इति गम्यते, तं त्रिविधेन-करणेन, एतदुपन्यस्यति-मनसा वाचा कायेन, एतेषां स्वरूपं प्रसिद्धमेव, अस्य च करणस्य कर्म उक्तलक्षणो दण्डः तं वस्तुतो निराकार्यतया सूत्रेणैवोपन्यस्यत्राह-'न करोमि स्वयं, न कारयाम्यन्यैः, कुर्वन्तमप्यन्यं न samanujAnAmI'ti, 'तस्य भदन्त! pratikramAmI'ti तस्येत्यधिकृतो दण्ड: संबध्यते, संबन्धलक्षणाअवयवलक्षणा या षष्ठी योऽसौ त्रिकालविषयोदण्डस्तस्यसंबन्धिनमतीतमवयवंप्रतिक्रामामि, नवर्तमानगमनागतं वा, अतीतस्यैव प्रतिक्रमणात्. प्रत्युत्पन्नस्य संवरणादनागतस्य प्रत्याख्यानादिति, भदन्तेति गुरोगमन्त्रणम्, भदन्त भवान्त भयान्त इति साधारणा श्रुतिः, एतच्च गुरुसाक्षिक्येव व्रतप्रतिपत्तिः साध्वीति ज्ञापनार्थं, प्रतिक्रामामीति भूताद्दण्डानिवर्तेऽहमित्युक्तं भवति, तस्माच्च निवृत्तिर्यत्तदनुमतेविरमणमिति, तथा 'निन्दामि गर्हामी ति, अत्रात्मसाक्षिकी निन्दा परसाक्षिकी गर्हाजुगुप्सोच्यते, आत्मानम्' अतीतदण्डकारिणमश्लाध्यं vyutsRjAmi'ti विविधार्थो विशेषार्थोवा विशब्द: उच्छब्दो भृशार्थः सृजामिति-त्यजामि, ततश्च विविधं विशेषेणा वा भृशं त्यजामि vy'tsujaamiiti। आह-यद्येवमतीतदण्डप्रतिक्रमणमात्रस्यैदम्पर्यं न प्रत्युत्पन्नसंवरणमनागतप्रत्याख्यानं चेति, नैतदेवं,नकरोमीत्यादिना त्दुभ्य्सिद्धेरिति॥ मू.( 34 )पढमे भंते! महव्वए पाणाइवायाओ वेरमणं, सब भते! पाणाइवायं पच्चक्खामि, से सुहमंवा बायरंवा तसंवा थावरंवा, नेवसर्यपाणे ऐवाइज्जा neva'nnehi पाणे ऐवायाविज्जा पाणे ऐवायंतेऽविअन्नेन समणुजाणामि, जावज्जीवाए तिविहंतिविहेणं मणेणंवायाएकाएणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते ! पडिक्कमामि निदामि गरिहामि अप्पाणं वोसिरामि। पढमे भंते! महब्बए उवडिओमि सव्वाओ पान्नाइवायाओवेर्म्न्न्ण्॥ वृ-अयं चात्मप्रतिपत्त्यर्हो दण्डनिक्षेप: सामान्यविशेषरूप इति, सामान्येतोक्तलक्षण एव, सतु विशेषतः पञ्चमहाव्रतरूपतयाऽप्यङ्गीकर्तव्य इति महाव्रतान्याह-'पढमे भंते' इत्यादि, सूत्रक्रमप्रामाण्यात् प्राणातिपातविरमाणं प्रथमंतस्मिन्, भदन्तेति गुरोरामत्रणं, 'महाव्रत' इति महच्च तद्वतं च महाव्रतं, महत्त्वं चास्य श्रावकसंबन्ध्यणुव्रतापेक्षयेति । अत्रान्तरे सप्तचत्वारिंशदधिकप्रत्याख्यानभङ्गकशताधिकारः, तत्रेयं गाथा 'सीयालं भंगसयं पच्चक्खाणंमि जस्स उवलद्धं । सो पच्चखाणकुसलो सेसा सव्वे अकुसला u॥1॥" ___ एनांचासंमोहार्थमुपरिष्टाद्वयाख्यास्यामः । तस्मिन्महाव्रते प्राणातिपाताद्विरमणमिति प्राणाइन्द्रियादयः तेषामतिपातः प्राणातिपात:-जीवस्य महादुःखोत्पादनं, न तु जीवातिपात एव, तस्मात्-प्राणातिपाताद्विरमणं, विरमणं नामसम्यगज्ञानश्रद्धानपूर्वकं सर्वथा निवर्तनं, भगवतोक्तमिति वाक्यशेषः, यतश्चैवमत उपादेयमेतदिति विनिश्चित्य 'सर्व भदन्त ! प्राणातिपातं प्रत्याख्यामी ति सर्वमिति-निरवशेषं, न तु परिस्थूरमेव, भदन्तेति गुमित्रणं, प्राणातिपातमिति पूर्ववत्, प्रत्याख्यामीति प्रतिशब्दः प्रतिषेधे आआभिमुख्ये ख्या प्रकथने, प्रतीपमभिमुखं ख्यापनं प्राणातिपातस्य करोमि प्रत्याख्यामीति, अथवा प्रत्याचक्षे-संवृतात्मा साम्प्रतमनागतप्रतिषेधस्य Ada279 Page #133 -------------------------------------------------------------------------- ________________ 130 दशवैकालिक - मूलसूत्रं - 4 /-/ 34 रेणाभिधानां करोमीत्यर्थः, अनेन व्रतार्थपरिज्ञानादिगुणयुक्त उपस्थानार्ह इत्येतदाह, उक्तं ca"paDhie य कहिय अहिगय परिहरौवठावणाई जोगोत्ति । छक्के तीहिं विसुद्धं परिहर नवएण भेदेण ॥ 1 ॥ पडपासाउरमादी दिट्टुता होंति वयसमारुहणे । जहमलिणासु दोसा सुद्धाइसु नेवमिहैंपि ॥ 2 ॥ इत्यादि, एतेसिंलेसुद्देसण सीसहियट्टयाए अत्थो भण्णइ पढियाए सत्थपरिण्णाए दसकालिए छज्जीवनिकाए वा, कहियाए अत्थओ, अभिगयाए संभं परिक्खिऊण-परिहरै छज्जीवणियाए मणवयणका एहिं कयकारवियानुमइभेदेण, तओ ठाविज्जइ, न अन्नहा । इमे य इत्थ par3आदी दिट्टंतामैलो पडोन रंगिज्जइ सोहिओ रंगिज्जइ, असोहिए मूलपाए पासाओ न किज्जइ सोहिए किज्जइ, मणाईहिं असोहिए आउरे ओसहंन दिज्जइ सोहिए दिज्जइ, असंठविए रयणे पडिबंधो न किज्जइ संठविए किज्जइ, एवं पढियकहियाईहि असेहिए सीसे न वयारोवणं किज्जई सोहिए किज्जइ, असोहिए य करणे गुरुणो दोसा, सोहियापालणे सिस्सस्स दोसो त्ति कयं पसंगेण । यदुक्तम्- 'सर्वं भदन्त ! प्राणातिपातं प्रत्यास्वामी 'ति तदेतद्विशेषण अभिधित्सुरह - 'से सुहुमं . वे ऽत्यादि शब्दो मागधदेशीप्रसिद्धः अथशब्दार्थः, स चोपन्यासे, तद्यथा - 'सूक्ष्मंवा बादरं वा त्रसं वा स्थावरं वा' अत्र सूक्ष्मोऽल्पः परिगृह्यते न तु सूक्ष्मनामकर्मोदयात्सूक्ष्मः, तस्य कायेन व्यापादनासंभवात्, तदेतद्विशेषतोऽभिधित्सुराह-'बादरोऽपि ' स्थूरः, स चैकैको द्विधा - त्रसः स्थावरश्च, सूक्ष्मत्रसः कुन्थ्वादिः स्थावरो वनस्पत्यादि:, बादरस्त्रसो गवादि: स्थावर: पृथिव्यादि:, एतान्, 'नेव सयं पाणे ऐवाएज्ज' त्ति प्राकृतशैल्या छान्दसत्वात्, 'तिङा तिङझे भवन्ती' ति न्यायात् नैव स्वयं प्राणिनः अतिपातयामि नैवान्यैः प्राणिनोऽतिपातायामि, प्राणिनोऽतिपातयतोऽप्यन्यान्न समनुजानामि, यावज्जीवमित्यादि पूर्ववत् । इह च ' सूक्ष्मं वा बादरंवे' त्यादिनोपलक्षित 'एकग्रहणे तज्जातीग्रहण 'मिति चतुर्विधः प्राणातिपातो द्रष्टव्यः, तद्यथा- द्रव्यत: क्षेत्रतः कालतो भावतश्चेति, तत्र द्रव्यतः षट्सु जीवनिकायेषु सूक्ष्मादिभेदभिन्नेषु, क्षेत्रतो लोके तिर्यग्लोकादिभेदभिन्ने, कालतोऽतीतादौ रात्र्यादौ वा भवतो रागेण वा द्वेषेण वा, मांसादिरागशत्रुद्वेषाभ्यां तदुपपत्तेरिति । चतुर्भङ्गिका चात्र - दव्वओ नामेगे पाणाइवाए न भावओ इत्यादिरूप यथा द्रुमपुष्पिकायां तथा द्रष्टव्येति । व्रतप्रतिपत्ति निगमयन्नाह - प्रथमे भदन्त ! महाव्रते ऽउपस्थितोऽस्मि' उप-सामीप्येन तत्परिणामापत्त्या स्थितः इत आरभ्य मम सर्वस्मात्प्राणातिपाताद्विरमणमिति । 'भदन्त' इत्यनेन चादिमध्यावसनेषु गुरुमनापृच्छ्य न किंचित्कर्तव्यं कृतं च तस्मै निवेदनीयमेवं तदारधितं भवतीत्येवमाह ॥ उक्तं प्रथमं महाव्रतम् ॥ मू. ( 35 ) अहावरेटुच्चे भंते! महव्वए मुसावायाओ वेरमणं, सव्वं भंते! मुसावायं पच्चक्खामि, से कोहा वा लोहा वा भया वा हासा वा, नेव सयं मुखं वैज्जा neva'nnehiM मुसं वायाविज्जा मुसं वयं तेऽवि अत्रे न समणुजाणामि जावज्जीवाए तिविहं तिविहेणं, मणेणं वायाए काएर्णन करेमि न कारवेम करतंपि अन्नं न समणुजाणामि, तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । दुच्चे भंते! महव्वए उवद्विओमि सव्वाओ मुसावायाओ वेरमणं ॥ Page #134 -------------------------------------------------------------------------- ________________ 131 अध्ययनं-4, उद्देशकः- [नि.233] वृ. इदानीं द्वितीयमाह-'अहावरे' इत्यादि, 'अथापरस्मिन् द्वितीये भदन्त! महाव्रते मृषावादद्विरमणं, सर्वं भदन्त! मृषावादंप्रत्याख्यामीति पूर्ववत्, तद्यथा-'क्रोधाद्वा लोभाद्वेऽत्यनेनाद्यन्तग्रहणान्मानमायापरिग्रहः, भयाद्वः हास्याद्वा' इत्यनेन तु प्रेमद्वेषकलहाभ्याख्यानादिपरिग्रहः' 'नेव सयं मुसं vaejja'tti नैव स्वयं मृषा वदामि नैवान्यैर्मृषा वादयामि मृषा वदतोऽप्यान् न समनुजानामि इत्येतत् 'yAvajjIva'mityAdi च भावार्थमधिकृत्य पूर्व्व्त्॥ विशेषस्त्वयम्-मृषावादश्चतुर्विधः, तद्यथा-सद्भावप्रतिषेध: असद्भावोद्भावनं अर्थान्तरंगर्2या च, तत्र सद्भावप्रतिषेधो यथा-नास्त्यात्मा नास्ति पुण्यं पापं चेत्यादि, असद्भावोद्भावनं यथाअस्त्यात्मा सर्वगतः श्यामाकतन्दुलमात्रो वेत्यादि, अर्थान्त गामश्वमभिदधत इत्यादि, गर्दा काणं काणमभिदधत इत्यादिः, पुनरयंक्रोधादिभावोपलक्षितश्चतर्विधः, तद्यथा-द्रव्यत: क्षेत्रत: कालतो भावतश्च, द्रव्यतः सर्वद्रव्येष्वन्यथाप्ररूपणात् क्षेत्रतो लोकालोकयोः कालतो रात्र्यादौ भावतः क्रोधादिभिः इति। द्रव्यादिचतुर्भङ्गी पुनरियम-दव्वओ नामेगे मुसावाए नो भावओ भावओ नामेगे नोदव्वओ एगे दबओऽविभावओऽविएगेनोदव्वओनो भावो|त्त्थ् कोइ कहिचि हिंसुज्जओ भणइ-इओ तए पसुमिणा(गा)इणो दिट्ठत्ति?, सो दयाए दिट्ठावि भणइ-न दिऌत्ति, एस दव्वओ मुसावाओनो भावओ, अवरो मुसंभणीहामित्तिपरिणओ सहसा सच्चं भणइएस भावओ नोदव्वओ, अवरो मुसं भणीहामित्तिपरिणओ मुसं चेव भणइ, एस दव्वओऽवि भावओऽवि, चरमभंगो पुण सुन्न्न्नो॥ मू.(36)अहावरे तच्चे भंते ! महव्वए अदिनादाणाओ वेरमणं, सव्वं भंते ! अदिनादाणं पच्चक्खामि, से गामे वा नगरेवास्ने वाअप्पंवा बहुंवाअणुंवाथूलंबाचित्तमंतं वा अचितमंत वा नेव सयं अदिनगिहिज्जा neva'nnehiM अदिन्नंगिण्हविज्जा अदिन्नंगिण्हतेविअन्नेनसमणजाणामि जार्वज्जीवाए तिविहं तिविहेणं, मणेणं वायाए कारणं न करेमि न कारवेमि करतंपि अन्नं न स्म्नुजान्नामि। तस्स भंते! पडिकमामिनिंदामि गरिहामि अप्याणं वोसिरामि। तच्चे भंते! महव्वए उवढिओमिसयाओ अदिन्नादान्नाओवेर्म्न्न्। - वृ- उक्तं द्वितीयं महाव्रतम्, अधुना तृतीयमाह-'अहावरे' इत्यादि, अथापरस्मिंतस्तृतीये भदन्त! महाव्रते अदत्तादानाद्विरमणं, सर्वं भदन्त! अदत्तादानं प्रत्याख्यामीति पूर्ववत्, तद्यथाऽग्रामे वा नगरे वा अरण्ये वा' इति, अनेन क्षेत्रपरिग्रहः, तत्र ग्रसति वृद्ध्यादीन् गुणानिति ग्राम: तस्मिन्, नास्मिन् karo vidyata iti nakaram, arnnyN-kaannaadi| तथा अल्पं वा बहु वा अणु वा स्थूल वा चित्तवद्वा अचित्तवद्वा इति, अनेन तु द्रव्यपरिग्रहः, तत्राल्पं-मूल्यत एरण्डकाष्टादि बहु-वजादिअणु-प्रमाणतो वज्रादिस्थूलम्-एरण्डकाष्ठादि, एतच्च चित्तवद्वा अचित्त्व्द्वेतिचेत्नाचेत्न्मित्य्र्थ्ः। 'नेवसयमदिन्नं geNhijja'tti नैवस्वयमदत्तं गृह्णामि नैवान्यैरदत्तं ग्राहयामिअदत्तं गृह्णतोऽप्यन्यान् न समनुजानामीत्येतद्यावज्जीवमित्यादि च भावार्थमधिकृत्य पूर्ववत्, विशेषस्त्वयमदत्तादानं चतुर्विधं-द्रव्यतः क्षेत्रत: कालतो भावतश्च, द्रव्यतोऽल्पादौ क्षेत्रतोग्रामादौ कालतोरात्र्यादौ भावतो राग्द्वेस्साभ्याम्। द्रव्यादिचतुर्भङ्गी पुनरियम्-दव्वओनामेगेअदिनादाणे नो भावओ भावओ नामेगे नो दव्वओ एगे दव्वओऽवि भावओऽवि एगे नो दव्वओ नो भावो। तत्थ अरत्तदुट्ठस्स Page #135 -------------------------------------------------------------------------- ________________ दशवैकालिक - मूलसूत्रं - 4 /-/ 36 कहिचि अणगुण्णवेऊण तणाइ गेण्हओ दव्वओ अदिन्नादानं नो भावओ, हरामीति अब्भुज्जयस्स तदसंपत्तीए भावओ नो दव्वओ, एवं चेव संपत्तीए दव्वओमि भावओमि, चरिमभंगो पुण सुन्नो ॥ मू. ( 37 ) अहावरे चउत्थे भंते! महव्वए मेहुणाओ वेरमणं, सव्वं भंते! मेहुणं पच्चक्खामि, से दिव्वं वा माणुस वा तिरिक्खजोणियं वां, नेव सयं मेहुणं सेविज्जा neva'nnehiM मेहुणं सेवाविज्जा मेहुणं सेवते ऽवि अन्नेन समणुजाणामि जावज्जीवाए तिविहं तिविहेणं, मणेणं वायाए कारणं न करेमि न कारवेम करंतंपि अत्रं न समणुजाणामि, तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । चउत्थे भंते! महव्वए उवडिओमि सव्वाओ मेहुणाओ वेरमणं ॥ वृ- उक्तं तृतीयं महाव्रतम्, इदानीं चतुर्माह-'अहावरे' इत्यादि, अथापरस्मिंश्चतुर्थे भदन्त ! महाव्रते मैथुनाद्विरमणं, सर्वं भदन्त ! मैथुनं प्रत्याख्यामीति पूर्ववत्, तद्यथा - दैवं वा मानुषं वा तैर्यग्योनं वा, अनेन द्रव्यपरिग्रहः, देवीनामिदं दैवम्, अप्सरोऽमरसंबन्धीतिभावः, एतच्च रूपेषु वा रूपसहगतेषु वा द्रव्येषु भवति, तत्र रूपाणि-निर्जीवानि प्रतिमारूपाण्युच्यन्ते, रूपसहगतानि तु सजीवानि, भूषणविकलानि वा रूपाणि भूषणसहितानि तु रूपसहगतानि, एवं मानुषं तैर्यग्योनं च वेदितव्यमिति, 'नेव सयं मेहुणं सेविज्जा' नैव स्वयं मैथुनं सेवे, नैवान्यैमैथुनं सेवयामि, मैथुनं सेवमानानप्यन्यान्न समनुजानामि इत्येतद्यावज्जीवमित्यादि च भावार्थमधिकृत्य पूर्ववत् । विशेषस्त्वयम्-मैथुनं चतुर्विधं द्रव्यतः क्षेत्रतः कालतो भावतश्च, द्रव्यतो दिव्यादौ क्षेत्रतस्त्रिषु लोकेषु कालतो रात्र्यादौ भावतो रागद्वेषाभ्याम् । दोसेणमिभीए वयं भंजेमित्ति दोसुब्भवं, रागेण होइ । द्रव्यादिचतुर्भङ्गी त्वियम्-द्व्वओ नामेगे मेहुणे नो भावओ 1 भावओ नामेगे नो दव्वओ 2 नगे दव्वओऽवि भावओऽवि 3 एगे नो दव्वओ नो भावओ 4, तत्थ अरत्तदुट्ठाए इत्थियाए बला परिभुंजमाणीए दव्वओ मेहुणं नो भावओ, मेहुणसण्णापरिण्यस्स तदसंपत्तीए भावओ नो दव्वओ, एवं चैव संपत्तीए दव्वओऽवि भावओऽवि, चरमभंगो पुण सुन्नो । मू. (38) अहावरे पंचमे भंते! महव्वए परिग्गहाओ वेरमणं, सव्वं भंते! परिग्गहं पच्चक्खामि, से अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं वा नेव सयं परिग्गहं परिगिव्हिज्जा neva'nnehiM परिग्गहं परिगिण्हिआविज्जा परिग्गहं परिगिण्हंतेऽवि अन्ने न समणुजाणिज्जा जावज्जीवाए तिविहं तिविहेणं, मणेणं वायाए काएणं न करेमि न कारवेमि करंतंपि अन्नं न समणुजाणामि, तस्स भंते! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि। पंचमे भंते! महव्वए उवद्विओमि सव्वाओ परिग्गाहाओ वेरमणं ॥ 132 साहु " वृ. उक्तं चतुर्थं महाव्रतं, साम्प्रतं पञ्चममाह-'अहावरे' इत्यादि, अथापरस्मिन् पञ्चमे भदन्त ! महाव्रते परिग्रहाद्विरमणं, सर्वं भदन्त ! परिग्रहं प्रत्याख्यामीति पूर्ववत् । तद्यथा-अल्पं वेत्याद्यवयवव्याख्यापि पूर्ववदेव, नैव स्वयं परिग्रहं परिगृह्णामि नैवान्यैः परिग्रहं परिग्राहयामि परिग्रहं परिगृह्णतोऽप्यन्यान्न समनुजानामीत्येतद्यावज्जीवमित्यादि च भावार्थमधिकृत्य पूर्ववत्, विशेषस्त्वयम्-परिग्रहश्चतुर्विधः, तद्यथा- द्रव्यतः क्षेत्रतः कालतो भावतश्च, द्रव्यतः सर्वद्रव्येषु क्षेत्रतो लोके कालतो रात्र्यादौ भावतो 1 भावओ नामेगे नो दव्वओ 2 एगे दव्वओऽवि भावओऽवि 3 एगे नो दव्वओ नो भावओ 8 / तत्थ अरत्तदुट्टुस्स धम्मोवगरणं दव्वओ परिग्गहो नो भावओ, Page #136 -------------------------------------------------------------------------- ________________ अध्ययनं-4, उद्देशकः - [नि.233] 133 मुच्छियस्सतदसंपत्तीए भावओन दव्वओ, एवं चेवसंपत्तीए दव्वओऽवि भावओऽवि, चरमभंगो उण सुनो। मू.(39) अहावरेछढे भंते वए राई भोयणाओवेरमणं, सव्वं भंते! राईभोयणं पच्चक्खामि, से असनंवा पानं वा खाइमंवा साइमंवा, नेव सयं राइं भुजेज्जा neva'nnehirAI /जाविज्जा राइंभुंजेतेऽवि अन्ने न समणुजाणिज्जा जावज्जीवाए तिविहंतिविहेणं, मणेणं वायाएकाएणन करेमिन कारवेमि करंतंपिअन्नं न समणुजाणामि, तस्स भंते! पडिक्कमामिनिंदामि गरिहामि अप्पाणं वोसि-रामि। छठे भंते! वए उवढिओमि सव्वाओ राईभोय्न्नाओवेर्म्न्न्। वृ- उक्तं पञ्चमं महाव्रतं, अधुना षष्ठं व्रतमाह-'अहावरे' इत्यादि, अथापरस्मिन् छठे भदन्त! व्रते रात्रिभोजनाद्विरमणं, सर्व भदन्त ! रात्रिभोजनं प्रत्याख्यामीति पूर्व्व्त्। तद्यथा-अशनं वा पानं वा खाद्यं वा स्वाद्यं वा, अश्यत इत्यशनम्-ओदनादि, पीयत इति पानं-मृद्वीकापानादि खाद्यत इति खाद्यं-खजूरादि स्वाद्यत इति स्वाद्यं-ताम्बूलादि, 'नेव सयं राई भुंजेज्जा' नैवस्वयं रात्रौ भुञ्जे नैवान्यैः, रात्रौ भोजयामि रात्रौ भुञ्जानानप्यन्यानैव समनुजानामी इत्येतद्यावज्जीवमित्यादि च भावार्थमधिकृत्य पूर्व्व्त्। विशेषस्त्वयम्-रात्रिभोजनं चतुर्विधं,तद्यथा-द्रव्यतः क्षेत्रत: कालतो भावतश्च, द्रव्यतस्त्वशनादौ क्षेत्रतोऽर्धतृतीयेषु द्वीपसमुद्रेषु कालतो रात्र्यादौ भावतो राग्द्वेस्साभ्यामिति। स्वरूपतोऽप्यस्य चातुर्विध्यं, तद्यथा-रात्रौ गृह्णाति रात्रौ भुङ्कते 1 रात्रौ गृह्णाति दिवा भुङ्कते 2 दिवा गृह्णाति रात्रौ भुङ्कते 3 दिवा गृह्णातिदिवा भुङ्कते 4 संनिधिपरिभोगे, द्रव्यादिचतुर्भङ्गी पुनरियम्-दव्वओनामेगे राई भुंजइ नो भावओ1 भावओनामेगेनोदव्वओर एगेदव्वओऽवि भावओऽवि3 एगेनोदव्वओ नो भावओ 4, तत्थाणुग्गए सूरिए उग्गओत्ति अथमिएवा अनत्थमिओत्ति अरत्तदुट्ठस्सकारणात्ति रयणीए वा भुंजमाणस्सदव्वओराईभोअणं नो भावओ, स्यणीए भुंजामिमुच्छियस्सतदसंपत्तीए भावओनो दव्वओ, एवं चेव संपत्तीए दव्वओऽवि भावओऽवि, चउत्थभंगो उण सुनो । एतश्च रात्रिभोजनं प्रथमचरमतीर्थकरतीर्थयो: ऋजुजडवक्रजडपुरुषापेक्षयामूलगुणत्वख्यापनार्थमहाव्रतोपरिपठितं, मध्यतीर्थकरतीर्थेषु पुनः ऋजुप्रज्ञपुरुषापेक्षयोत्तरगुणवर्ग इति॥ मू.(40) इच्चेयाइंपंच महब्बयाईराइभोयणवेरमणछट्ठाई, अत्तहियट्ठयाए उवसंपज्जित्ता नं विह्रामि॥ वृ- समस्तव्रताभ्युपगमख्यापनायाह-'इच्चेयाई' इत्यादि, 'इत्येतानि' अनन्तरोदितानि पञ्च महाव्रतानि रात्रिभोजनविरमणषष्ठानि, किमित्याह-'आत्महिताय' आत्महितो-मोक्षस्तदर्थम्, अनेनान्यार्थ तत्त्वतो व्रताभावमाह, तदभिलाषानुमत्या हिंसादावनुमत्यादिभावात्, 'उपसंपद्य' सामीप्येनाङ्गीकृत्य व्रतानि 'विहरामि' सुसाधुविहारेण, तदभावे वाङ्गीकृतानामपि व्रतानाम-- भावात्, दोषाश्च हिंसादिकर्तृणामल्यायुर्जिह्वाच्छेददारिद्रद्यपण्डकदुःखितत्वादयो वाच्या इति। साम्प्रतं प्रागुपन्यस्तगाथा व्याख्याते- 'सप्तचत्वारिंशदधिकभङ्गशतं' वक्ष्यमाणलक्षणं 'प्रत्याख्याने' प्रत्याख्यानविषयं, यस्योपलब्धं भवति 'स' इत्थंभूतः प्रत्याख्याने शुकलो-निपुणः, शेषाः सर्वे 'अकुशलाः' तदनभिज्ञा इति गाथासमासार्थः । अवयवार्थस्तु भङ्गकयोजनाप्रधानः, स चैवं दृष्टव्य: Page #137 -------------------------------------------------------------------------- ________________ 134 दशवैकालिक - मूलसूत्रं - 4 /-/ 240 " तिन्नि तिया तिन्नि दुया तिन्निक्केक्का य होंति जोएसु । तिदुएक्कं तिदुएक्कं तिदुएक्कं चेव करणाई । / " त्रयस्त्रिकाः (333) त्रयो द्विकाः (222) त्रयश्चैकका (111) भवन्ति योगेषु । कार्यवाङ्मनोव्यापारलक्षणेषु, त्रीणि द्वयमेकं त्रीणि द्वयमेकं त्रीणि द्वयमेकं चैव करणानि - मनोवाक्कायलक्षणानि इति पदघटना । काऽत्र भावना ?, न करेमि न कारवेमि करंतंपि अन्नं न समणुजाणामि, मणेणं वायाए कारणं एक्को भेओ । इयाणि बीओ - ण करेइ न कारवेइ करंतंपि अन्नं न समणुजाणइ मणेणं वायाए इक्को भंगो तहा मणेणं कारणं बीओ भंगो तहा वायाए कारण य तइओ भंगो, बीओ मूलभेओ गओ । इदानितइओ - न करेइन कारवेइ करंतंपि अन्नं न समणुजाणइ मणेणं एक्को वायाए बीयो कारणं तइओ, गओ तइओ मूलभेओ । इदानिं चउत्थो न करेइन कारवेइ मणेणं वायाए काएणं इक्को न करेइ करंतं नानुजाणइ बीओन कारवेइ करंतं नानुजाणइ तइओ, गओ चउत्थो मूलभेओ । इदानिं पंचमो - न करेइन कारवेइ मणेणं वायाए एक्को न करेइ करंतं नानुजाणइ bir3अओ न कारवेइ करतं नानुजाण तइओ, एए तिन्नि भंगा मणेणं वायाए लद्धा, अन्नेऽवि तिन्नि मणेणं कारण य लब्धंति, तहावरेऽवि वायाए कारण य लब्धंति तिन्नि, एवमेव सव्वे एए नव, पंचमोऽप्युक्तो मूलभेदः । इदानीं षष्ठ: - न करेइ न कारवेइ मणेणं इक्को, तहा न करेइ करंतं नानुजाणइ मणेणं बीओ, न कारवेइ करंतं नानुजाणइ मनसैव तृतीयः, एवं वायाए काएणवि तिन्नि तिनि भंगा लब्धंति, एएऽवि सव्वे नव, उक्तः षष्ठो मूलभेदः । सप्तमोऽभिधीयते - ण करेइ मणेणं वायाए कारणं एक्को, एवं न कारवेइ मनादीहिंबीओ, करंतं नानुजाणइ तइओ, सप्तमोऽप्युक्तो मूलभेदः । इदानीमष्टमः - ण करेइ मणेणं-वायाए एक्को, मणेणं कारण य बीओ, तहा वायाए कारण य. तइओ, एवं न कारवेइ एत्थंपि तिनि भंगा, एवमेव करंतं नानुजाणइ एत्थंपि तिनि भंगा, एए सव्वे नव उक्तोऽष्टमः । इदानीं नवमः - न करेइ मणेणं एक्को, न कारवेइ बीओ, करंतं नानुजापाइ तइओ, एवं वायाए बीयं कायेणवि होइ तैयं, एवमेते सव्वेऽवि मिलिया नव, नवमोऽप्युक्तः । आगत- गुणनमिदानीं क्रियते ऽलद्धफलमाणमेयं भंगा उहवंति औणपन्नासं । तीयाणागयसंपतिगुणियं कालेण होइ इमं ॥ 1 ॥ सीयालं भंगसयं, कह? कालतिएण होति गुणणा उ ! तीतस्स पडिक्कमणं पच्चुप्पन्नस्स संवरणं ॥ 3 ॥ पच्चक्खाणं च तहा होइ य एसस्स एस गुणणा उ कालतिएणं भणियं जिनगणधरवायएहिं च ॥ 3 ॥ इति गाथार्थः । उक्तश्चारित्रधर्मः, साम्प्रतं यतनाया अवसरः, तथा चाह Page #138 -------------------------------------------------------------------------- ________________ अध्ययनं-4, उद्देशकः - [नि.233] 135 मू.(41)सेभिक्खू वाभिक्खुणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिआवाराओ वाएगओवा परिसागओवासुत्ते वा जागरमाणे वासे पुढविवाभित्तिवासिलवालेलुंचा ससरक्खं वाकायं ससरक्खंवा वत्थं हत्थेण वा पाएण वाकडेण वा किलिंचेण वा अंगुलियाए वासिलागाए वासिलागहत्थेण वा नआलिहिज्जा नविलिहिज्जा न घट्टिज्जा नर्भिदिज्जा अन्नंनआलिहाविज्जा नविलिहाविज्जा न घट्टाविज्जा नभिदाविज्जा अन्नं आलिहंतंवाविलिहंतं वा घट्टतं वाभिदंतं वान समणुजाणेज्जा जावज्जीवाए तिविहंतिविहेणं, मणेणं वायाएकाएणंन करेमिन कारवेमि करतपि अन्नं न समणजाणामि, तस्स भंते! पडिकमामिनिंदामि गरिहामिअप्पाणं वोसिरामि॥ वृ-'से' इति निर्देशे सयोऽसौ महाव्रतयुक्तौ, भिक्षुर्वा भिक्षुकी वा-आरम्भपरित्यागाद्धर्मकायपालनाय भिक्षणशीलो भिक्षुः, एवं भिक्षुक्यपि, पुरुषोत्तमो धर्म इति भिक्षुर्विशेष्यते, तद्विशेषणानि च भिक्षुक्या अपि द्रष्टव्यानीति, आह-'संयतविरतप्रतिहतप्रत्याख्यातपापकर्मा' तत्र सामस्त्येन यत: संयतः-सप्तदशप्रकारसंयमोपेतः, विविधम्-अनेकधा द्वादशविधे तपसि रतो विरतः, प्रतिहतप्रत्याख्यातपापकर्मेति-प्रतिहतंस्थितहासतो ग्रन्थिभेदेन प्रत्याख्यातंहेत्वभावतः पुनर्वृद्धयभावेन पापं कर्म-ज्ञानावरणीयादि येन स तथाविधः, 'दिवा वा रात्रौ वा एको वा परिषद्गतो वासुप्तो वा जाग्रद्वा रात्रौ सुप्तो दिवा जाग्रत, कारणीकएकः,शेषकालं परिषद्गतः, इदं च वक्ष्यमाणं न कुर्यात्॥ 'से पुढविवा' इत्यादि, तद्यथा-पुथिवीं वा भित्र्तिवा शिलांवालोष्टंवा, तत्र पृथिवी-लोष्टादिरहिता भित्तिः-नदीतटी शिला-विशाल: पाषाणः लोष्टः-प्रसिद्धः, तथा सहरजसा-आरण्यपांशुलक्षणेन वर्तत इति सरजस्कस्तं सरजस्कं वा 'कायम्' कायमिति देहं तथा सरजस्कं वा वस्त्रंचोलपट्टकादि एकग्रहणे tajjAtIyagrahaNaM'miti पात्रादिपरिग्रहः, एतकिमित्याहहस्तेन वा पादेन वाकाष्ठेन वा कलिओनवा-क्षुद्रकाष्टरूपेण अङ्कल्या वाशलाकयावा-अयःशलाकादिरूपयावाशलाकासंघातरूपेण 'NAlihijja'tti नालिखेत न विलिखेत न घट्टयेत् न भिन्द्यात, तत्र ईषत्सकृद्धाऽऽलेखन, नितरामनेकशो वा विलेखन, घट्टनं चालनं, भेदो विदारणम्, एतत् स्वयं न कुर्यात्, तथा अन्यमन्येन वा नालेखयेत्, न विलेखयेत् न घट्टयेत् न भेदयेत्, तथाऽन्यं खत एव आलिखन्तंवा विलिखन्तं वाघट्टयन्तंवाभिन्दन्तं वान समनुजानीयादित्यादि पूर्व्व्त्॥ - मू. (42) से भिक्खु वा भिक्खुणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिआ वा राओवाएगओवा परिसागओवा सुत्ते वा जागरमाणे वासे उदगंवाओसंवाहिमंवा महियं वाकरगं वा हरतणुगंवा सुद्धोदगंवा उदौलंवा कायंउदौलंबावत्यंससिणिद्धंवा कायंससिणिद्ध वावत्थ नआमुसिज्जा न संफुसिज्जा न आवीलिज्जा न पवीलिज्जा न अक्खोडिज्जा न पक्खोडिज्जा न आयाविज्जा न पयाविज्जा अन्नं न आमुसाविज्जा न संफुसाविज्जा न आवीलाविज्जा न पवीलाविज्जा न अक्खोडाविज्जा न पक्खोडाविज्जा न आयाविज्जा न पयाविज्जा अनं आमुसंतं वा संफुसंतं वा आवीलतं वा पविलंतं वा अक्खोडतं वा पक्खोडतं वा आयावंतं वा पयावंतं वा न समणुजाणेज्जा जावज्जीवाए तिविहेणं, मणेणं वायाएकाएणन करेमिन कारवेमि करतंपिअनंन समणुजाणामि, तस्स भंते! पडिक्कमामिनिंदामि ग्रिहामिअप्पान्न्ण्बोसिरामि। वृ- तथा 'से भिक्खू वा इत्यादि यावज्जागरमाणे वत्ति पूर्ववदेव! 'से उदगं वेऽत्यादि, Page #139 -------------------------------------------------------------------------- ________________ दशवैकालिक-मूलसूत्र-4/-/42 तद्यथा-उदकं वा अवश्यायं वा हिमं वा महिकांवा करकं वा हरतनु वाशुद्धोदकं वा, तत्रोदकंशिरापानीयम् अवश्यायः-वेहः हिमं-स्त्यानोदकम्महिका-धूमिका करक:-कठिनोदकरूपः हरतनुः- भुवमुद्भिद्य तृणाग्रादिषु भवति, शुद्धोदकम्-अन्तरिक्षोदकं, तथा उदकाई वा कार्य उदकाई वा वस्त्रं, उदकार्द्रता चेह गलद्विन्दुतुषाराद्यनन्तरोदितोदकभेदसंमिश्रता, तथा सस्निग्धं वा कार्य सस्निग्धं वा वस्त्रम्, अत्र स्नेहनं स्निग्धमिति भावेनिष्ठाप्रत्ययः, सह स्निग्धेन वर्तत इति सस्निग्धः, सस्निग्धता चेह बिन्दुरहितानन्तरोदितोदकभेदसंमिश्रता, एतत् किमित्याह 'nAmusejja'tti नामृषेज्ञ संस्पृशेत् नापीडयेन्न पप्रीडयेत् नास्फोटयेत् न प्रस्फोटयेत् नातापयत्न प्रतापयेत् तत्र सकृदीषद्वा स्पर्शनमामर्षणम् अतोऽन्यत्संस्पशृनम्, एवं सकृदीषद्वा पीडनमापोडनमतोऽन्यत्प्रपीडनम्, एवं सकृदीषट्ठा स्फोटनमास्फोटनमतोऽन्यत्प्रस्फोटनम्, एवं सकृदोषद्वा तापनमातापनं विपरीतं प्रतापनम्, एतत्स्वयं न कुर्यात्तथाऽन्यमन्येन वा नामर्षयेन्त्र संस्पर्शयेत् नापीडयेत्न प्रपीडयेत् नास्फोटयेत्नप्रस्फोटयेत् नातापयेत् नप्रतापयेत, तथाऽन्यं स्वत एवमृषन्तं वा संस्पृशन्तं वा आपीडयन्तं वा प्रपीडयन्तं वा आस्फोटयन्तं वा प्रस्फोटयन्तं वा आतापयन्तं वा प्रतापयन्तं वा नसमनुजानीयादित्यादि पूर्व्व्त्॥ मू.(43) से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिआ वा राओवाएगओवा परिसागओवासुत्ने वा जागरमाणे वा से अगनिवाइंगालंबामुम्मुरंवा अचिवा जालंवाअलायंवा सुद्धागनिवाउकंवा नौंजेज्जा नघटेज्जा नौज्जालेज्जा ननिव्वावेज्जा अनंन उंजावेज्जा न घट्टावेज्जा न उज्जालावेज्जा न निव्वावेज्जा अन्न उंजंतं वा घट्टतं वा उज्जालंतं वा निव्वावंतं वा न समणुजाणेज्जा जावज्जीवाए तिविहंतिविहेणं, मणेणं वायाए कारणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते ! पडिक्कामि निंदामि गरिहामि अप्पाणं वोसिरामि। वृ-'सेभिक्खू वा इत्यादि जाव जागरमाणे वत्ति पूर्ववदेव, से अगणि वेऽत्यादि, तद्यथाअग्निंवाअङ्गारंवा मुर्मुरंवाऽचिर्वा ज्वालांवा अलावाशुद्धाग्निंवा उल्कांवा, इह अयस्पिण्डानुगतोऽग्निः, ज्वालाहितोऽङ्गारः, विरलाग्निकणं भस्म मुर्मुरः, मूलाग्निविच्छिन्ना ज्वाला अर्चिः, प्रतिबद्धा ज्वाला, अलातमुल्मुकं, निरिन्धन:-शुद्धोऽग्नि: उल्का-गगनाग्निः, एतत् kimityAha'na उंजेज्जा' नोत्सिचेत् 'न घट्टेज्जा' न घट्टयेत् न उज्ज्वालयेत् ननिर्वापयेत्, तत्रोञ्जनमुत्सेचनं, घट्टनं-सजातीयादिना चालनम्, उज्ज्वालनं-व्यजनादिभिर्वृद्धयापादनं, निर्वापणं-विध्यापनम्, एतत्स्वयं न कुर्यात्, तथाऽन्यमन्येन वा नोत्सेचयेन घट्टयेन्नोज्ज्वालयेन निर्वापयेत्, तथाऽन्यं स्वत एव उत्सिञ्चयन्तं वा घट्टयन्तं वा उज्ज्वालयन्तं वा निर्वापयन्तं वा न समनुजानीयादित्यादि पूर्व्व्त्। मू.(44) से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिआ आ राओवा एगओवा परिसागओवा सुत्ते वा जागरमाणे वा से सिएग वा विहुणेण वा तालिअंटेण वा पत्तेण वापत्तभंगेण वा साहाए वासाहाभंगणवापिहुणेण वापिहुणहत्येण वाचलेण वाचेलकण्णेण वा हत्थेण वा मुहेण वाअप्पणोवा कायंबाहिरंवाविपुग्गलं नफुमेज्जा नवीएज्जा अनंन फुमावेज्जा नवीआवेज्जा अन्न फुमंतं वा वांतं वा न समणुजाणेज्जा जावज्जीवाए तिविहंतिविहेणं, मणेणं Page #140 -------------------------------------------------------------------------- ________________ अध्ययनं 4, उद्देशकः - [नि. 233] - 137 वायाए काएणं न करेमि न कारवेमि करंतंपि अन्नं न समणुजाणामि, तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥ वृ- 'सेभिक्खू वा इत्यादि जाव जागरमाणे va'tti पूर्ववदेव, 'से सिएण वे' त्यादि, तद्यथासितेन वा विधवनेन वा तालवृन्तेन वा पत्रेण वा शाखया वा शाखाभङ्गेन वा पेहुणेन वा पेहुणहस्तेन वा चेलेन वा चेलकर्णेन वा हस्तेन वा मुखेन वा, इह सितं चामरं विधवनं व्यजनं तालवृन्तंतदेव मध्यग्रहणच्छिद्रं द्विपुटं पत्रं पद्मिनी पत्रादि शाखा वृक्षडालं शाखाभङ्ग-तदेकदेश: पेहुणंमयूरादिपिच्छं पेहुणहस्तः- तत्समूहः चेलं वस्त्रं चेलकर्णः - तदेकदेशः हस्तमुखे- प्रतीते, एभिः किमित्याह-आत्मनो वाकायं स्वदेहमित्यर्थः, बाह्यं वा पुद्गलम् - उष्णौदनादि, एतत् kimityAha'na फुमेज्जा' इत्यादि, न फूत्कुर्यात् न व्यजेत्, तत्र फूत्करणं मुखेन धमनं व्यजनं चमरादिना वायुकरणम्, एतत्स्वयं न कुर्यात्, तथाऽन्यमन्येन वा न फूत्कारयेत्र व्याजयेत्, तथाऽन्यं स्वत एव फूत्कर्वन्तं व्यजन्तं वा न समनुजानीयादित्यादि पूर्ववदेव ॥ - मू. (45) से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिआ आ राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा से बीएसु वा बीयपैद्वेसु वा रूढेसु वा रूढपैद्वेसु वा जाएसु वा जायपइट्टेसु वा हरिएसु वा हरियपइट्टेसु वा छिन्नेसु वा छिन्नपैद्वेसु वा सचित्तेसु वा सचित्तकोलपडिनिस्सिएसु वा न गच्छेज्जा न चिट्टेज्जा न निसीइज्जा न तु अट्टेज्जा अनं न गच्छावेज्जा न चिट्ठावेज्जा न निसीयावेज्जा न तुअट्टाविज्जा अन्नं गच्छंतं वा चिट्ठतं वा निसीयंतं वा तुयट्टंतं वा न समणुजाणेज्जा जावज्जीवाए तिविहंतिविहेणं, मणेणं वायाए काएणं न करेमि न काखेमि करंतंपि अन्नं न समणुजाणामि, तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥ - वृ- 'से भिक्खू वा इत्यादि जाव जागरमाणे va'tti पूर्ववदेव, 'से बीएस वे' त्यादि, तद्यथाबीजेषु बा बीजप्रतिष्ठितेषु वा रूढेषु वा रूढप्रतिष्ठितेषु वा जातेषु वा जातप्रतिष्ठितेषु वा हरितेषु वा हरित प्रतिष्ठितेषु वा छित्रेषु वा छिन्नप्रतिष्ठितेषु वा सचित्तेषु वा सचित्तकोलप्रतिनिश्रितेषु वा, इह बीजं - शाल्यादि तत्प्रतिष्ठितम् - आहारशयनादि गह्यते, एवं सर्वत्र वेदितव्यं, रूढानिस्फुटितबीजानि जातानि स्तम्बीभूतानि हरितानिदूर्वादीनि छिन्नानि परश्चादिभिर्वृक्षात् पृथक् स्थापितान्यार्द्राणि अपरिणतानि तदङ्गानि गृह्यन्ते सचित्तानि अण्डकादिनि कोलो- घुणस्तत्प्रतिनिश्रितानि तदुपरिवर्तीनी दार्वादीनि गृह्यन्ते, एतेषु किमित्याह-'न गच्छेज्जा' न गच्छतं न तिष्ठेत् न निषीदेत् न त्वग्वर्तेत, तत्र गमनम् - अन्यतोऽन्यत्र स्थानम् - एकत्रैव निषीदनम् उपवेशनं त्वग्वर्तनं स्वपनम् एतत्स्वयं न कुर्यात, तथाऽन्यमेतेषु न गमयेत् न स्थापयेत् न निषीदयेत् न स्वापयेत् तथाऽन्यं स्वत एव गच्छन्तं वा तिष्ठन्तं वा निषीदन्तं वा स्वपन्तं वा न समनुजानीयादित्यादि पूर्ववत् ॥ मू. (46 ) से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिआ वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा से कोडंवा पयंगं वा कुंथुं वा पिपीलियं वा हत्थंसि वा पायंसि वा बाहुंसि वा ऊरुंसि वा उदरंसि वा सीसंसि वा वत्थंसि वा पडिग्गहंसि वा कंबलंसि वा पायपुंछांसि वा रयहरणंसि वा गोच्छगंसि वा उंडगंसि वा दंडगंसि वा पीढगंसि वा फलगंसि वा सेज्जसि वा संथारगंसि वा अत्रयरंसि वा तहप्पगारे उवगरणजाए तओ संजयामेव Page #141 -------------------------------------------------------------------------- ________________ 138 दशवैकालिक-मूलसूत्र-4/-/46 पडिलेहिअपडिलेहिअ पमज्जिअपमज्जिअएगंतमवणेज्जा नोनं स्ण्घाय्माव्ज्जेज्जा। वृ- 'सेभिक्खू वा ityAdiyAvajjAgaramANeva'tti पूर्ववत्, 'से कीडं वा' इत्यिआद, तद्यथाकीटं वा पतङ्गं वा कुन्थु वा पिपीलिकां वा, किमित्याह-हस्ते वा पादे वा बाहौ वा ऊरुणि वा उदरे वा वस्त्रे वा रजोहरणे वा गुच्छे वा उन्दके वा दण्डके वा पीठे वा फलके वा शय्यायां वा संस्तारके वा अन्यतरस्मिन् वा तथा प्रकारे साधुक्रियोपयोगिनि उपकरणजाते कीटादिरूपं त्रसं कथञ्चिदापतितं सन्तं संयत एव सन् प्रयत्येन वा प्रत्युपेक्ष्य प्रत्यपेक्ष्य-पौन:पुन्येन सम्यक्, प्रमृज्य प्रमृज्य-पौन:पुन्येनैव सम्यक् किमित्याह-'एकान्ते' तस्यानुपधातके स्थाने अपनयेत्' परित्यजेत्' 'नैनं त्रसं संघातमापादयेत्' नैनं त्रसंसंघातं-परस्परगात्रसंस्पर्शपीडारूपमापादयेत्प्रापयेत्, अनेन परितापनादिप्रतिषेध उक्तो वेदितव्यः, 'एकग्रहणे तज्जातीयग्रहणाद् अन्यकारणानुमतिप्रतिषेधश्च, शेषमन्न् प्रकटार्थमेव, नवरमुन्दकं-स्थण्डिलं,शय्या-संस्तारिका वसतिर्वा । इत्युक्ता यतना, गतश्चतुर्थोऽर्थाधिकारः । / मू.(47) अजयं चरमाणो a(u), पान्न्भूयाइण्हिण्सि। बंधई पावयं कम्म, तं se hoi kdduaNphlN|| vR.साम्प्रतमुपदेशाख्यः पञ्चम उच्यते-'ajaya'mityAdi, अयतंचरन्' अयतम् अनुपदेशेनासूत्राज्ञया इति, क्रियाविशेषमेतत्, चरन्-गच्छन्, तुरेवकारार्थः, अयतमेव चरन्, ईर्यासमितिमुल्लङ्घध्य, न त्वन्यथा, किमित्याह-'प्राणिभूतानि हिनस्ती' प्राणिनो-द्वीन्द्रियादयः भूतानिएकेन्द्रियास्ता हिनस्ति-प्रमादानाभोगाभ्यां व्यापादयतीति भावः, तानि चहिंसन् 'बन्धाति पापं कर्म' अकुशलपरिणामादादत्ते क्लिष्टं ज्ञानावरणीयादि, 'तत् से भवति कटुकफलं' तत्-पापं कर्म से -तस्यायतचारिणो भवति, कटुकफलमित्यनुस्वारोऽलाक्षणिक: अशुभफलं भवति, मोहादिहेतुतया विपाकदारुणमित्यर्थः, मू.(48) अजयंचिट्ठमाणो a, पाणभूयाइं हिण्सि। बंधई पावयं कम्म, तं से होइ क्द्दुअफ्ल्ण्॥ वृ.एवमयतं तिष्ठन् ऊर्ध्वस्थानेनासमाहितोहस्तपादादि विक्षिपन्, शेषं पूर्व्व्त्॥ मू.(49) अजयं आसमणो a, पाणभूयाइ हिण्सि। बंधई पावयं कम्मतं se hoi kdduaNphlN|| vR.एवमयतमासीनो-निषण्णतया अनुपयुक्त आकुञ्चनादिभावेन, शेषं पूर्व्व्त्। मू.(50) अजयं सयमाणो a, पाणभूया इण्हिण्सि। बंधई पावयं कम्म, तंजे होई क्द्दुअफ्ल्ण्॥ वृ.एवमयतंस्वपन्-असमाहितो दिवा प्रकामशय्यादिना(वा), शेषंपूर्ववत् मू.(51) अजयंभुंजमाणो a, पाणभूयाइ हिण्सि। बंधई पावयं कम्मंतं se hoi kdduaNphlN| vR.एवमयतं भुञ्जानो-निष्प्रयोजनंप्रणीतं काकशृगालभक्षितादिना(वा), शेषं पूर्व्-व्त्॥ मू.(52) अजयं भासमाणो a, पाणभूयाइ हिण्सि। बंधई पावयं कम्मतंसे hoi kdduaNphlN। Page #142 -------------------------------------------------------------------------- ________________ अध्ययनं-4, उद्देशकः- [नि.233] वृ.एवमयतं भाषमाणोगृहस्थभाषयानिष्ठुरमन्तरभाषादिना(वा), शेषं पूर्व्व्त्॥ मू.(53) कहं चरे कह चिट्टे, कहमासे कहं से। कहभुंजतो भासंतो, पावं kmmnbNdhi?॥ vR.अत्राह-यद्येवं पापकर्मबन्धस्ततः 'कहं चरे' इत्यादि, 'कथ' केन प्रकारेण चरेत्, कथं तिष्ठेत्, कथमासीत, कथं स्वपेत्, कथं भुञ्जानो भाषमाणः पापं कर्म न बन्धातीति? / / मू.(54) जयंचरे जयं चिट्टे, जय मासे जयं से। जयंभुंजतो भासंतो, पावं कम्मन ब्ण्धि। वृ.आचार्य आह-'जयं चरे' इत्यादि, यतं चरेत्-सूत्रोपदेशेनेर्यासमितः, यतं तिष्ठेतसमाहितो हस्तपादाद्यविक्षेपेण, यतमासीत-उपयुक्त आकुञ्चनाधकरणेनन, यतं स्वपेत्-समाहितो रात्रो प्रकामशय्यादिपरिहारेण, यतं भुञ्जानः-सप्रयोजनमप्रणीतं प्रतरसिंहभक्षितादिना, एवं यतं भाषमाणः-साधुभाषया मृदुकालप्राप्तं च 'पापं कर्म' क्लिष्टमकुशलानुबन्धि ज्ञानावरणीयादि 'न बध्नाति' नादत्ते, निराश्रवत्वात् विहितानुस्स्त्थान्प्र्त्वादिति॥ मू.(55) सव्वभूयप्पभूअस्स, स्म्म्भूयाईपासो। पिहिआसवस्स दंतस्स, पावं kmmnbNdhi॥ vR. किंच-'सव्वभूय' इत्यादि, सर्वभूतेष्वात्मभूतः सर्वभूतात्मभूतो, य आत्मवत् सर्वभूतानि पश्यतीत्यर्थः, तस्यैवंसम्यग्-वीतरागोक्तेन विधिना भूतानि-पृथिव्यादीनि पश्यतः सतः पिहिताश्रवस्य' स्थगितप्राणातिपाताद्याश्रवस्य दान्तस्य' इन्द्रियनोइन्द्रियदमेन 'पापं कर्म नबध्यते' तस्य पापकर्म बन्धो न भ्व्तीत्य्र्थ्ः॥ एवं सति सर्वभूतदयावत: पापकर्मकन्धो न भवतीति, ततश्च सर्वात्मना दयायामेव यतितव्यम्, अलं ज्ञानाभ्यासेनापि(नेति) मा भूदव्युत्पन्नविनेयमतिविभ्रम इति तदपोहायाहमू.(56) पढमं नाणं तौदया, एवंचिट्ठइ svvsNje। ___ अन्नाणी किंकाही, किंवा नाही छेअप्पावगं? वृ.'पढमं नाणं' मित्यादि, प्रथमम्-आदौ ज्ञान-जीवस्वरूपसंरक्षणोपायफल-विषयं ततः' तथाविधज्ञानसमनन्तरं दया' संयमस्तदेकान्तोपादेयतया भावतस्तत्प्रवृत्तेः, एवम्' अनेन प्रकारेण ज्ञानपूर्वकक्रियाप्रतिपत्तिरूपेण तिष्ठति' आस्ते सर्वसंयतः' सर्वः प्रव्रजितः, यः पुनः अज्ञानी साध्योपायफलपरिज्ञानविकल: सकिं करिष्यति?, सर्वत्रान्धतुल्यत्वात्प्रवृत्तिनिवृत्तिनिमित्ताभावात्, किंवा कुर्वन् ज्ञास्यति छेकं' निपुणं हितं कालोचितं पापकं वा' अतो विपरीतमिति, ततश्च तत्करणं भावतोऽकरणमेव, समग्रनिमित्ताभावात्, अन्धप्रदीप्तपलायन-धुणाक्षरकरणवत्, अत एवान्यत्राप्युक्तम्-'गीअत्थो अविहारो बीओ गीअत्थमीसिओ भणिओ' इत्यादि, अतो ज्ञानाभ्यास: कार्य्ः॥ मू.(57) सोच्चा जाणइ कल्यणं, सोच्चा जाणइ पाव्ग्ण्। उभयपि जाणए सोच्चा, जंछेयतं स्माय्रे॥ वृ.तथा चाह-'सोच्चा' इत्यादि, श्रुत्वा' आकर्ण्यससाधनस्वरूपविपाकं 'जानाति' बुद्धयते 'कल्याणं' कल्यो-मोक्षस्तमणती-प्रापयतीति कल्याणं-दयाख्यं संयमस्वरूपं, तथा श्रुत्वा जानाति Page #143 -------------------------------------------------------------------------- ________________ दशवैकालिक-मूलसूत्र-4/-/57 पापकम्-असंयमस्वरूपम्, 'उभयमपि' संयमासंयमस्वरूपं श्रावकोपयोगि जानाति श्रुत्वा, नाश्रुत्वा, यतश्चैवमत इत्थं विज्ञाय यत् छेकं-निपुणं हितं कालोचित्तं तत्समाचरेत्कुर्यादित्यर्थः । / मू.(58) जो जीवेविन याणेइ, अजीवेविन यान्नेइ। जीवाजीवेअयाणतो, कह सो नाहीइ संजमं? वृ.उक्तमेवार्थं स्पष्टयन्नाह-'जो जीवेऽपि' इत्यादि, यो 'जीवानपि' पृथिवीकायिकादिभेदभिन्नान् न जानाति 'अजीवानपि' संयमोपघातिनो मद्यहिरण्यादीन जानाति, जीवाजीवानजानकथमसौ ज्ञास्यति 'संयमं?' तद्विषयं, तद्विषयाज्ञानादिति भाव्ः॥ मू.(59) जो जीवेवि वियाणेइ, अजीवेवि वियान्नेइ। जीवाजीवेवियाणतो, सो हुनाहीइ स्ण्ज्म्ण्। वृ. ततश्च यो जीवानपि जानात्यजीवानपि जानाति जीवाजीवान् विजानन् स एव ज्ञास्यति sNymmiti। प्रतिपादितः पञ्चम उपदेशार्थाधिकारः । / . मू.(60) जया जीवमजीवे a, दोऽवि एए वियान्नि। तया गइंबहुविहं, सबजीवाण जान्नि॥ वृ. साम्प्रतं षष्ठेऽधिकारे धर्मफलमाह-'जया' इत्यादि, 'यदा' यस्मिन् काले जीवानजीवांश्च द्वावप्येतौ विजानाति-विविधं जानाति तदा' तस्मिन् काले 'गति' नरकगत्यादिरूपां 'बहुविधां' स्वपरमतभेदेनानेकप्रकारां सर्वजीवानां जानाति, यथाऽवस्थितजीवाजीवपरिज्ञानमन्तरेण ग्तिप्रिज्ञ्यानाभावात्॥ मू.(61) जया गई बहुविहं, सव्वजीवाण जान्नि। तया पुण्णं च यावंच, बंधमुक्खं च जान्नि। वृ.उत्तरोत्तरां फलवृद्धिमाह-"जया' इत्यादि, यदा गति बहुविधां सर्वजीवानां जानाति तदा पुण्यं च पापंच-बहुविधगतिनिबन्धनं(च) तथा 'बन्धं' जीवकर्मयोगदुःखलक्षणं 'मोक्षं च' तद्वियोगसुखलक्षणं जानाति॥ मू.(62) जया पुण्णं च पावंच, बंधं मुक्खं च जाणइ । तया निविदए भोए, जे दिवे जे अमानुसे। वृ. 'जया' इत्यादि, यदा पुण्यं च पापंच बन्धं मोक्षं च जानाति तदा निर्विन्ते-मोहा-भावात् सम्यग्विचारयत्यसारदुःखरूपतया भोगान्' शब्दादीन्या दिव्यान्यांश्चमानुषान्, शेषास्तुवस्तुतो भोगा एव न भ्व्न्ति॥ मू.(63) जया निविंदए भोगे, जे दिवे जे अमानुसे। तया चयै संजोगं, स्ब्भित्र्बाहिर्ण्। वृ.'जया' इत्यादि, यदा निविन्ते भोगान् यान् दिव्यान, यांश्च मानुषान् तदा त्यजति संयोग' संबन्धंद्रव्यतो भावत: 'साभ्यन्तरबाह्यं क्रोधादिहिर्न्न्यादिस्ण्ब्न्ध्मित्य्र्थ्ः॥ मू.(64) जया चयै संजोगं, स्ब्भित्र्बाहिर्ण्। तया मुंडे भवित्तानं, pabbaie angaari| vR. 'जया' इत्यादि, यदा त्यजति संयोगं साभ्यन्तरबाह्यं तदा मुण्डो भूत्वा द्रव्यतो भावतश्च Page #144 -------------------------------------------------------------------------- ________________ अध्ययनं-4, उद्देशकः - [नि.233] 141 'प्रव्रजति' प्रकर्षण व्रजत्यपवर्ग प्रत्यनगारं, द्रव्यतो भावतश्चाविद्यमानागारमिति भावः ॥ मू.(65) जया मुंडे भवित्ता नं, पब्वइए अन्गारि। तया संवरमुकिलु, धम्म फासे अनुत्त्र्ण्। वृ. 'जया' इत्यादि, यदा मुण्डो भूत्वा प्रव्रजत्यनगारं तदा 'संवरमुक्किट्ठति प्राकृतशैल्या उत्कृष्टसंवरंधर्म-सर्वप्राणातिपातादिविनिवृत्तिरूपं, चारित्रधर्ममित्यर्थः, स्पृशत्यनुत्तरं-सम्यगासेवत इत्य्र्थ्ः॥ मू.(66) जया संवरमुक्किट्ठ, धम्म फासे अनुत्त्र्ण्। तया धुणै कम्मरयं, अबोहिक्लुस्क्द्द्॥ वृ. 'जया' इत्यादि, यदोत्कृष्टसंवरं धर्मं स्पृशत्यनुत्तरं तदा धुनोति-अनेकार्थत्वात्पातयति 'कर्मरजः' कर्मैव आत्मरञ्जनाद्रजैवरजः, किंविशिष्टमित्याह-'अबोधिकलुषकृतम्' अबोधिक्लुस्सेन्न्मिथ्यादृस्स्त्तिनोपात्त्मित्य्र्थ्ः॥ मू.(67) जया धुणै कम्मरयं, अबोहिक्लुस्ण्क्द्द्ण्। तया सव्वत्तगं नाणं, दसणं चाभिग्च्छा। वृ. 'जया' इत्यादि, यदा धुनोति कर्मरजः अबोधिकलुषकृतं तदा 'सर्वत्रगं ज्ञानम्' अशेषज्ञेयविषयं 'दर्शनं च' अशेषदृश्यविषयम् 'अधिगच्छति' आवरणाभावादाधिक्येन प्राप्नोतित्य्र्थ्ः॥ मू.(68) जया सव्वत्तग नाणं, द्स्न्न्ण्चाभिग्च्छि। तया लोगमलोगंच, जिनो जाणइ केव्ली॥ वृ. 'जया' इत्यादि, यदा सर्वत्रगं ज्ञानं दर्शनं चाधिगच्छति तदा 'लोकं' चतुर्दशरज्ज्वात्मकम् 'अलोकं च' अनन्तं जिनो जानाति केवली, लोकालोकौ च सर्व नान्य्त्र्मेवेत्य्र्थ्ः। मू.(69) जया लोगमलोगं च, जिनो जाणइ केव्ली। तया जोगे निलंभिता, सेलेर्सि प्द्दिव्ज्जि। वृ.'जया' इत्यादि, यदा लोकमलोकं चजिनो जानाति केवली तदोचितसमयेन योगानिरुद्धय मनोयोगादीम्शैलेशी प्रतिपद्यते, bhvopgraahkaaNshkssyaay|| मू.(70) जया जोगे निलंभित्ता, सेलेसि प्द्दिव्ज्जि। तया कम्मंखवित्ता नं, सिद्धिं गच्छइ नीरो। वृ.'जया' इत्यादि, यदा योगानिरुदध्य शैलेशी प्रतिपद्यते तदा कर्म क्षपयित्वा भवोपग्राह्यपि 'सिद्धिगच्छति' lokAntakSetrarUpAM'nIrajAH' स्क्ल्क्र्म्र्जोविनिर्मुक्त्ः॥ मू.(71) जया कम्मखवित्ता नं, सिद्धिं गच्छइ नीरो। तयालोगमत्थयत्थो, सिद्धोहवै सासो। वृ.'जया' इत्यादि, यदाकर्मक्षपयित्वा सिद्धिंगच्छति नीरजा: तदाऽलोकमस्तकस्थ: ' त्रैलोक्योपरिवर्ती सिद्धो भवति 'शाश्वत:' कर्मबीजाभावादनुत्पत्तिधर्मेति भावः । उक्तो धर्मफलास्यः षष्ठोऽधिकारः । / मू.(72) सुहसायगस्ससमणस्स, सायाउल्ग्स्स्निगाम्साइस्स्। उच्छोलणापहोअस्स, दुलहा सुगई taarisgss। Page #145 -------------------------------------------------------------------------- ________________ 142 दशवकालिक-मूलसूत्र-4/-/72 वृ. साम्प्रतमिदं धर्मफलं यस्य दुर्लभं तमभिधित्सुराह-'सुहेऽति, सुखास्वादकस्याभिष्वङ्गेण प्राप्तसुखभोक्तुः श्रमणस्य' dravyapravrajitasya'sAtAkulasya' भाविसुखार्थं व्याक्षितस्य निकामशायिनः' सूत्रार्थवेलाभप्युल्लडध्य zayAnasya'utsolanApradhAvinaH 'उत्सोलनयाउदकायतनया प्रकर्षेण धावति-पादादिशुद्धिं करोति यः स तथा तस्य, किमित्याह--'दुर्लभा' दुष्प्रापा 'सुगतिः सिद्धिपर्यवसाना 'तादृशस्य' भगवतदाज्ञालोपकारिण इति गाथार्थः । / मू.(73) तवोगुणपहाणस्स उज्जुमै ख्ण्तिस्ण्ज्म्र्य्स्स्। परीसहे जिणंतस्स सुलहा सुगई taarisgss॥ vR.इदानीमिदं धर्मफलं यस्य सुलभं तमाह-'तवोगुणेऽत्यादि, तपोगुणप्रधानस्य' षष्ठाष्ठमादितपोधनवत: 'ऋजुमतेः' मार्गप्रवृत्तबुद्धेः 'क्षान्तिसंयमरतस्य' शान्तिप्रधानसंयमा-सेविनैत्यर्थः 'परीषहान्' क्षुत्पिपासादीन् 'जयतः' अभिभवतः सुलभा 'सुगतिः' उक्तलक्षणा 'तादृशस्य' भगवदाज्ञाकारिण इति गाथार्थः । / म.(74) पच्छाविते पयाया, खिप्पंगच्छंति अम्र्भ्व्न्नाई। जेसिंपिओ तवो संजमो अखंती अब्ण्भ्चेर्ण्च्। मू.(75) इच्चेअंछज्जीवणिअंसम्मविट्ठी सया जे। दुलहलहित्तु सामण्णं, कम्मुणा न्विराज्जासि|तिबेमि॥ वृ.महार्था षड्जीवनिकायिकेति विधिनोपसंहरनाह-'इच्चेय' मित्यादि, 'इत्येतां षड्जीवनिकायिकाम्' अधिकृताध्ययनप्रतिपादितार्थरूपां, न विराधयेदितियोगः, 'सम्यग्दृष्टि:' जीवस्तत्त्वश्रद्धावान् सदा यतः' सर्वकालं प्रयत्नपर: सन्, किमित्याह-'दुर्लभं लब्ध्या श्रामण्यं' दुष्प्रापंप्राप्य श्रमणभावं-षड्जीवनिकायसंरक्षणैकरूपं कर्मणा' मनोवाक्कायक्रियया प्रमादेन 'न विराधयेत्' नखण्डयेत्, अप्रमत्तस्य तुद्रव्यविराधना यद्यपि कथञ्चिद्भवति त्थाऽप्य्साव्विराध्न्नैवेत्य्र्थ्ः। एतेन 'जले जीवाः स्थले जीवा, आकाशे जीव्मालिनि। ___ जीवामालाकुले लोके, कथं bhikssurhiNskH॥' इत्येतत्प्रत्युक्तं, तथा सूक्ष्माणां विराधनाभावाच्चा ब्रवीमीति पूर्ववत् । अधिकृताध्ययनपर्यायशब्दप्रतिपादनायाहनिमुक्तिकार:नि.[234] जीवाजीवाभिगमो आयारो चेव ध्म्म्प्न्न्त्ती। तत्तो चरित्तधम्मो चरणे धम्मे अएगट्ठा । वृ. जीवाजीवाभिगमः' सम्यग्जीवाभिगमहेतुत्वात् एवम् 'आचारश्चैव' आचारोपदेशत्वात 'धर्मप्रज्ञप्तिः' यथावस्थितधर्मप्रज्ञापनात् ततः 'चारित्रधर्मः' तनिमित्तत्वात् 'चरणं' चरणविषयत्वात् 'धर्मश्च' श्रुतधर्मस्तत्सारभूतत्वात्, एकाथिका एते शब्दा इति गाथार्थः । / अन्ये त्विदं गाथासूत्रमनन्तरोदितसूत्रस्याधो व्याख्यानयन्ति, त्त्राप्य्विरुद्ध्मेव्। उक्तोऽनुगमः, साम्प्रतं नयास्ते च पूर्व्व्देव्। अध्ययन नं-4 समाप्तम् । मुनि दीपरत्नसागरेण संशोधितं सम्पादितं दशवैकालिक सूत्रे चतुर्थ अध्ययनं सनियुक्तिः सटीकं समाप्तम् Page #146 -------------------------------------------------------------------------- ________________ अध्ययनं-5, उद्देशकः - नि. 234] 143 अध्ययनं-5 पिण्डैषणा ) वृ.अधुना पिण्डैषणाख्यमारभ्यते, अस्य चायभिसंबन्धः-इहानन्तराध्ययने 'साधोराचार: षड्जीवनिकायगोचरः प्राय' इत्येतदुक्तम्, इह तु धर्मकाये सत्यसौ स्वस्थे सम्यक्पाल्यते, स चाहारमन्तरेण प्राय: स्वस्थो न भवति, स च सावद्येतरभेद इत्यनवद्यो ग्राह्य इत्येतदुच्यते, उक्तं च - "से संजए समक्खाए, निरवज्जाहारि जे विऊ। धम्मकायट्ठिए सम्मं, सुहजोगाण साहे॥" इत्यनेनाभिसंबन्धेनायातमिदमध्ययनं, भङ्गयन्तरेणैतदेवाह भाष्यकार:भा.[61] मूलगुणा वक्खाया उत्तरगुणावसरेण आयाय्ण्। पिंडज्झयणमियाणि निक्खेवे नाम्निप्फ्न्ने॥ वृ. मूलगुणाः' प्राणातिपातनिवृत्त्यादयः 'व्याख्याताः सम्यक्प्रतिपादिता अनन्तराध्ययने, tatazca'uttaraguNAvasareNa' उत्तरगुणप्रस्तावेनायामिदमध्ययनम्--इदानीं यत्प्रस्तुतम् । इहचानुयोगद्वारोपन्यासः पूर्ववत्तावद्यावन्नामनिष्पन्नो निक्षेपः, तथा चाह-निक्षेपे नामनिष्पन्नो, किमित्याहनि.[235] पिंडो अएसणा य दुपयं नामं तु तस्स नायव्वं । चउचउनिक्खेवेहिपरूवणा त्स्स्काय्व्वा॥ नि.[236] नामंठवणापिंडोदबे भावेअहोइ नाय्व्यो। गुडओयणाइदव्वे भावेकोहाइया चुरो॥ नि.[2370 पिडिसंघाए जम्हा ते उइया संघयाय स्ण्सारे। sNghaayyNtijiivNkmmennttuppgaare|| ni.[238] दव्वेसणा उतिविहास्चित्ताचित्त्मीस्द्व्वान्न्ण्। दुपयचउप्पयापया न्र्ग्य्क्रिसाव्न्न्दुमान्न्ण्। नि.[239] भावेसणा उदुविहा पसत्थ अपसत्थगा य नाय्व्वा। नाणाईणपसत्था अपसत्था कोह्माईन्न्ण्॥ नि.[240] भावस्सुवगारित्ता एत्थं दव्वेसणाइ अहिगारो। तीइ पुण अत्थजुत्ती वत्तव्वा पिण्द्द्निज्जुत्ती॥ नि.241] पिण्डेसणा यसव्वा संखेवेणोयरै नवसु कोद्दीसु। नहणैन पयैन किणइ कारावणानुमईहि न्व्॥ नि.[242] सा नवहा दुह कोरै उग्गमकोडी विसोहीकोडी । छसु पढमा ओयरै कोयतियम्मी विसोही u॥ नि.[62] कोडीकरणं दुविहं उग्गमकोडी विसोहीकोडी a। उग्गमकोडी छक्कं विसोहीकोडी अनेग्विहा॥ नि.243] कम्मुद्देसिअचरिमतिग पूइयं मीस्च्रिम्पाहुद्दिआ। अज्झोयर अविसोही विसोहिकोडी भवे सेसा॥ Page #147 -------------------------------------------------------------------------- ________________ दशवैकालिक-मूलसूत्र-5/-/35 नि.[244] नवचेवट्ठारसगा सत्तावीसा तहेव चुप्ना। नौईदो चेव सया सत्तरिआहुति कोद्दीन्न्ण्॥ नि.[245] रागाई मिच्छाईरागाईसमणधम्म नान्नाई। नव नव सत्तावीसा नव नउईए य गुणगारा । / वृ.पिण्डश्चैषणा च dvipadaMnAmatu'dvipadameva विशेषभिधानं तस्य' उक्तसंबन्धस्याध्ययनस्य ज्ञातव्यं, चतुश्चतुर्निक्षेपाभ्यां नामादिलक्षणाभ्यां प्ररूपणां तस्य' पदद्वयस्य कर्तव्येति गाथार्थः । / अधिकृतप्ररूपणामाह-नामस्थापनापिण्डो द्रव्ये भावेच भवति ज्ञातव्यः, पिण्डशब्दः प्रत्येकमभिसंबध्यते, नामस्थापने क्षुण्णे, द्रव्यपिण्डं त्वाह-गुडौदनादिः 'द्रव्य' मिति द्रव्यपिण्डः, भावे क्रोधादयश्चत्वार: पिण्डा इतिगाथार्थ्ः। अत्रैवान्वर्थमाह-'पिडिसंघाते' धातुरिति शब्दवित्समयः, यस्माते क्रोधादय उदिताः सन्तो विपाकप्रदेशादयाभ्यां संहता एव संसारिणं संघातयन्ति-जीवंयोजयन्तीत्यर्थः, केनेत्याह-कर्मणाऽष्टप्रकारेण-ज्ञानवरणीयादिना, अत: क्रोधादयः पिण्ड इति गाथार्थः । प्ररूपितः पिण्डः, साम्प्रतमेषणाऽवसर: तत्र क्षुण्णात्वान्नामस्थापने अनादृत्य द्रव्यैषणामहाद्रव्यैषणा तु त्रिविधा भवति, सचित्ताचित्तमिश्रद्रव्याणामेषणाद्रव्यैषणा, सचित्तानांद्विपदचतुष्पदापदानां यथासंख्यं नरंगजदुमाणामिति, कार्षापणग्रहणचित्तद्रव्यैषणा अलङ्कतद्विपदादिगोचरमिश्रद्रव्यैषणा च द्रष्टव्येति गाथार्थ : ॥ भावैषणामाह-भावैषणातुपुनर्द्विविधा, प्रशस्ता अप्रशस्ताच ज्ञातव्या, एतदेवाह-'ज्ञानादीनाऽमिति ज्ञानादीनामेषणा प्रशस्ता क्रोधादीनामप्रशस्तैषणेति गाथार्थः । / प्रकृतयोजनामाह-'भावस्य' ज्ञानादेरुपकारित्याद् 'अत्र' प्रक्रमे द्रव्यैषणयाऽधिकारः, 'तस्याः' पुनद्रव्यैषणायाः 'अर्थयुक्तिः' हेयेतररूपा अर्थयोजना वक्तव्या पिण्डनियुक्तिरिति गाथार्थः ॥ सा च पृथक्स्थापनतो मया व्याख्यातैवेति नेह व्याख्याते । अधुना प्रकृताध्ययनावतारप्रपञ्चमाह-पिण्डैषणाच सर्वा' उद्गमादिभेदभिन्नासंक्षेपेणावतरतिनवसुकोटीषु, ताश्चेमाःनहन्ति न पचति न क्रीणाति स्वयं, तथा न घातयति त पाचयतिन कापयत्यन्येन, तथा घ्नन्तं वा पचन्तं वा क्रीणन्तंवा नसमनुजानात्यन्यमिति न्व्। एतदेवाह-कारणानुमतिभ्यां नवेति गाथार्थः । सा नवधास्थिता पिण्डैषणा द्विविधा क्रियते-उद्गमकोटी विशोधिकोटीच, तत्रषट्सुहननघातनानुमोदनपचनपाचनानुमोदनेषुप्रथमा-उद्गमकोटी अविशोधिकोट्यवतरति, क्रीतत्रितये क्रयणकापणानुमतिरूपे विशोधिस्तु-विशोधकोटी द्वितीयेति गाथार्थ्ः॥ एतदेव व्याचिख्यासुराह भाष्यकार:-'koTIkaraNa'miti कोट्येव कोटीकरणं, कोटी(कणं) द्विविधम्-उद्गमकोटी विशोधिकोटीच, उद्गमकोटी षट्कं-हननादिनिष्पन्नमाधाकर्मादि, विशोधिकोटी-क्रीतत्रीतयनिष्पन्ना अनेकधा ओघौद्देशिकादिभेदेनेति गाथार्थः । / ___षट्कोट्याह-कर्म-संपूर्णमेव औद्देशिकचरमत्रित्यं-कौद्देशिकस्य पाखण्डश्रमणनिर्ग्रन्थविषयं, पूति-भक्तपानपूत्येव मिश्रग्रहणात्पाखण्डश्रमणनिर्ग्रन्थमिश्रजातं चरमप्राभृतिका बादरेत्यर्थः, अध्यवपूरक इत्यविशोधिरित्येतत्पटी विशोधिकोटी भवतिशेषा-ओघौद्देशिकादिभेदभिन्नाऽनेकविधेति गाथार्थः । इहैव रागादियोजनया कोटीसंख्यामाह-नवचैवकोट्यः तथाऽष्टादशकं कोटीनां तथा सप्तविंशति: कोटीनां तथैव चतुष्पञ्चाशत्कोटीनां तथा नवतिः कोटीनां Page #148 -------------------------------------------------------------------------- ________________ अध्ययनं-5, उद्देशक:- 1. नि.245] 145 द्वे एव च शते सप्तत्यधिके कोटीनामिति गाथाक्षरार्थः । / भावार्थस्तु वृद्धसंप्रदायादवसेयः, स चायम् -नव कोडीओ दोहिं रागद्दोसेहिं गुणियाओ अट्ठारस हवंति, ताओ चेव नव तिहिं मिच्छत्तान्त्राणाविरतीहिंगुणिताओ सत्तावीसं हवंति, सत्तावीसा रागदोसेहिंगुणिया चौपन्चा हवंति, ताओ चेव नव दसविहेण समणधम्मेण गुणिआओ विसुद्धाओ नौती भवंति, सा नौती तिहिं नाणदंसणचरित्तेहिंगुणिया दो सया सत्तरा भवंतीति गाथार्थ्ः॥ उक्तो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्यावसर इत्यादिचर्चः पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम् __ -: अध्ययनं -5 उदेशकः -1:मू.(76) संपत्ते भिक्खकालंमि, असंभंतो अमुच्छिओ। इमेण कमजोगेण, भत्तपानं ग्वेसे। . वृ.'संप्राप्ते' शोधनेन प्रकारेण स्वाध्यायकरणादिना प्राप्ते 'भिक्षाकाले' भिक्षासमये, अनेनासंप्राप्ते भक्तपानैषणाप्रतिषमाह, अलाभाज्ञाखण्डनाभ्यां दृष्टादृष्टविरोधादिति, 'असंभ्रान्तः' अनाकुलो यथावदुपयोगादि कृत्वा, नान्येत्यर्थः, 'अमूच्छितः' पिण्डे शब्दादिषु वा अगृद्धो, विहितानुष्ठानमितिकृत्वा, नतुपिण्डादावेवासक्त इति, अनेन' वक्ष्यमाणलक्षणेन क्रमयोगने परिपाटीव्यापारेण 'भक्तपानं' यतियोग्यमोदनारलादि गवेषयेद्' अन्वेस्स्येदितिसूत्रार्थ्ः॥ मू.(77) से गामे वा नगरेवा, गोअरगगओ मुनी। चरे मंदमनुब्बिग्गओ, अव्वक्खित्तेण चेअसा॥ . वृ.यत्र यथा गवेषयेत्तदाह-'से' इत्यादि सूत्र, व्याख्या-'से' इत्यसंभ्रान्तोऽमूच्छितः ग्रामे वा नगरे वा, उपलक्षणत्वादस्य कर्बटादौ वा, 'गोचराग्रगत' इति गोरिव चरणं गोचरःउत्तमाधममध्यमकुलेषवरक्तद्विष्टस्य भिक्षाटनम् अग्रः-प्रधानोऽभ्याहृताधाकर्मादिपरित्यागेन तद्गत:तद्वर्ती मुनि:- भावसाधुः चरेत्-गच्छेत् 'मन्दं शनैः शनैर्न द्रुतमित्यर्थः, 'अनुद्विग्नः' प्रशान्तः परीषहादिभ्योऽबिभ्यत् 'अव्याक्षिसेनचेतसा' वत्सवणिग्जायादृष्टान्तात् शब्दादिष्व-गतेन 'चेतसा' अन्तः-करणेन एषणोपयुक्तेनेति सूत्रार्थ्ः॥ मू.(78) पुरओ जुगमायाए, पेहमाणो महिं च्रे। वजंतो बीअहरियाई, पाणे adgmtttti। vR.यथा चरेत्तथैवाह-'पुरतो' इति सूत्रं, व्याख्या-'पुरतः' अग्रतो 'युगमात्रया' शरीरप्रमाणया शकटोर्द्धिसंस्थितया, दृष्टेति वाक्यशेषः, 'प्रेक्षमाणः' प्रकर्षेण पश्यन् 'महीं' bhuvaM'caret' यायात्, केचिन्नेति योजयन्ति, नशेषदिगुपयोगेनेति गम्येत, न पेक्षमाण एव अपितु 'वर्जयन्' परिहरन् बीजहरितानीति, अनेनानेकभेदस्य वनस्पतेः परिहारमाह, तथा 'प्राणिनो' द्वीन्द्रियादीन् तथा 'उदकम्' अप्कायं मृत्तिकांच' पृथिवीकायं, चशब्दात्तेजोवायुपरिग्रहः । दृष्टिमानं त्वत्र लघुतरयोपलब्धावपि प्रवृत्तितो रक्षणायोगात् महत्तरया तु देशविप्रकर्षेणा-नुपलब्धेरिति सूत्रार्थ्ः॥ मू.(79) ओवायंविसमंखार्पु, विज्जलं प्रिव्ज्जे। संकमेण नगच्छिज्जा, विज्जमाणे प्र्क्क्मे। 270 Page #149 -------------------------------------------------------------------------- ________________ 146 दशवैकालिक - मूलसूत्रं - 5/1/79 वृ. उक्तः संयमविराधनापरिहारः, अधुना त्वात्मसंयमविराधनापरिहारमाह-'ओवाय 'मिति सूत्रं, व्याख्या- 'अवपातं' गर्तादिरूपं 'विषमं ' निम्नोन्नतं 'स्थाणुम् ' ऊर्ध्वकाष्ठं' वीजलं' विगतजलं कर्दमं 'परिवर्जयेत्' एतत्सर्वं परिहरेत्, तथा 'संक्रमेण' जलगर्तापरिहाराय पाषाणकाष्ठरचितेन न गच्छेत्, आत्मसंयमविराधनासंभवात्, अपवादमाह - विद्यमाने पराक्रमे - अन्यमार्ग इत्यर्थः, असति तु तस्मिन् प्रयोजनमाश्रित्य यतनया गच्छेदिति सूत्रार्थः ॥ मू. (80) पवडते व से तत्थ, पक्खलंते व स्ण्जे। हिंसेज्ज पाणभूयाई, तसे अदुव थावरे । वृ. अवपातादौ दोषमाह - 'पवडंते ऽति सूत्रं, व्याख्या - प्रपतन्वाऽसौ 'तत्र' अवपातादौ प्रस्खलन्वाऽसंयत:'साधुः 'हिंस्याद्' व्यापादयेत् 'प्राणिभूतानि ' प्राणिनो- द्वीन्द्रिया- दयः भूतानि - एकेन्द्रियाः एतदेवाह - त्रसानथवा स्थावरान्, प्रपातेनात्मानं चेत्येवमुभयविराधनेति सूत्रार्थः ॥ तम्हा तेन न गच्छिज्जा, संजए सुस्माहिए। मू. (81 ) सइ अन्त्रेण मग्गेण, जयमेव परक्कमे । वृ. यतश्चैवं 'तम्हा' सूत्रं, व्याख्या- तस्मात्तेन- अवपातादिमार्गेण न गच्छेत् संयतः सुसमाहितो, भगवदाज्ञावर्तीत्यर्थः, 'सत्यन्येने ऽति अन्यस्मिन् समादौ ' मार्गेणे ऽति मार्गे, छान्द - सत्वात्सप्तम्यर्थे तृतीया, असति त्वन्यस्मिन्मार्गे तेनैवावपातादिना 'यतमेव पराक्रमेत' यतमिति क्रियाविशेषणं, यतमात्मसंयमविराधनापरिहारेण यायादिति सूत्रार्थः ॥ पू. (82) इंगालं छारियं रासिं, तुसरासिं च गोमयं । ससरक्खेहिं पाएहिं, संजओ तं नैक्कमे ॥ वृ. अत्रैव विशेषतः पृथिवीकाययतनामाह - 'इंगाल' मिति सूत्रम्, आङ्गारमिति अङ्गाराणामयमाङ्गारस्तमाङ्गारं राशिम्, एवं क्षाररारिं, तुषराशिं च गोमयराशि च, राशिशब्दः प्रत्येकमभिसंबध्यते 'सरजस्काभ्यां पद्मयां' सचित्तपृथिवीरजोगुण्डिताभ्यां पादाभ्यां 'संयतः ' साधुः 'तम्' अनन्तरोदितं राशि नाक्रामेत् मा भूत्पृथिवीरजोविराधनेति सूत्रार्थः ॥ मू. ( 83 ) न चरेज्ज वासे वासंते, महियाए वा पडंतिए । महावाए व वायंते, तिरिच्छसंपाइमेसु वा ॥ वृ. अत्रैवाप्कायादियतनामाह-'न चरेज्ज' त्ति सूत्रं, न चरेद्वर्ष वर्षति, भिक्षार्थं प्रविष्टो वर्षणे तु प्रच्छन्ने तिष्ठेत्, तथा महिकायां वा पतन्त्यां सा च प्रायो गर्भमासेषु पतति, महावाते वा वाति सति, तदुत्खातरजोविराधनादोषात् तिर्यक्संपतन्तीति तिर्यक्संपाता:- पतङ्गादय: तेषु वा सत्सु क्वचिदशनिरूपेण न चरेदिति सूत्रार्थः ॥ मू. ( 84 ) न चरेज्ज वेससामंते, ब्ण्भ्चेर्व्सान्नुए। बं भयारिस्स दंतस्स, हुज्जा तत्थ विसुत्तिआ । वृ.उक्ता प्रथमव्रतयतना, साम्प्रतं चतुर्थव्रतयतनोच्यते- 'न चरेज्ज 'त्ति सूत्रं, 'न चरद्वेश्यासामन्ते' न गच्छेद्गणिकागृहसमीपे, किंविशष्ट इत्याह- 'ब्रह्मचर्यवशानयने (नये)' ब्रह्मचर्यं - मैथुनविरतिरूपं वशमानयति-आत्मायत्तं करोति दर्शनाक्षेपादिनेति ब्रह्मचर्यवशानयनं तस्मिन्, दोषमाह - 'ब्रह्मचारिणः ' साधोः 'दान्तस्य' इन्द्रियनोइन्द्रियदमाभ्यां भवेत् 'तत्र' वेश्यासामन्ते Page #150 -------------------------------------------------------------------------- ________________ अध्ययनं-5, उद्देशक:- 1. [नि. 245] 147 'विस्रोतसिका' तद्रूपसंदर्शनस्मरणापध्यानकचवरनिरोधतः ज्ञानश्रद्धाजलोज्झनेन संयमस(श)स्यशोषफला चित्तविक्रियेति सूत्रार्थः । / मू.(85) अनायणे चरंतस्स, संसग्गीए अभिक्खणं । हुन्ज वयाणं पीला, सामनमिअ स्ण्सो। वृ.एष सकृच्चरणदोषो वेश्यासामन्तसंगत उक्तः साम्प्रतमिहान्यत्र cAsakRccaraNadoSamAha'anAyaNe'tti सूत्रम्, अनायतने-अस्थाने वेश्यासामान्तादौ 'चरतो' गच्छतः संसर्गेण' संबन्धेन 'अभीक्ष्णं' पुनः पुनः, किमित्याह-भवेत 'व्रतानां' प्राणातिपातविरत्यादीनां पीडा, तदाक्षिप्तचेतसो भावविराधना, श्रामण्ये च' श्रमणभावेचद्रव्यतो रजोहरणादिधारणरूपे भूयो भावव्रतप्रधानहेतों संशयः, कदाचिदुनिष्क्रामत्येवेत्यर्थः, तथा च वृद्धव्याख्या-वेसादिगयभावस्स मेहुणं पीडिज्जइ, अनुवओगेणं एसणाकरणे हिंसा, पडुप्पायणे अन्नपुच्छण-अवलणाऽसच्चवयणं, अणणुण्णायवेसाइदसंणे अदत्तादाणं, ममत्तकरणे परिग्गहो, एवं सव्ववय-पीडा, दव्वसामन्ने पुण संसयो उनिक्खमणेण त्ति सूत्रार्थ्ः॥ मू.(86) तम्हा एअंविआणित्ता, दोस्ण्दुग्गिव्द्द्न्न्। वज्जए वेससामंत, मुनी एग्ण्त्म्स्सिए॥ वृ.निगमयत्राह-'तम्हा' इति सूत्रम्, यस्मादेवं तस्मादेतत् विज्ञाय दोषम्' अनन्तरोदितं दुर्गतिविर्धनं वर्जयद्वेश्यासामन्तं मुनि एकान्तं' मोक्षमाश्रित इति सूत्रार्थ्ः॥ . आह-प्रथमव्रतविराधनानन्तरं चतुर्थव्रतविराधनोपन्यासः किमर्थम् ?, उच्यते, प्राधान्यख्यापनार्थम्, अन्यव्रतविराधनाहेतुत्वेन प्राधान्यम्, तच्च लेशतो drshitmeveti। अत्रैव विशेषमू.(87) साणं सूइअंगावि, दित्तं गोणं हयं gyN। संडिम्भं कलहंजुद्धं, दूरओ प्रिव्ज्जे। वृ. 'साणं ति सूत्रं, 'श्वानं' लोकप्रतीतम्, 'सूतां गाम्' अभिनवप्रसूतामित्यर्थः 'दृप्तं' च दपितं, किमित्याह-गावं हयं गजं, गौ:-बलीवर्दो हयः-अश्वो ग्जो-ह्स्ती। तथा 'संडिम्भं' बालक्रीडास्थानं 'कलहं' वाक्प्रतिबद्धं 'युद्ध' खङ्गादिभिः, एतत् दूरतो' दूरेण परि-वर्जयेत्, आत्मसंयमविराधनासंभवात्, श्वसूतगोप्रभृतिभ्य आत्मविराधना, डिम्भस्थाने वन्दनाद्यागमनपतनभण्डनप्रलुठनादिना संयमविराधना, सर्वत्रचात्मपात्रभेदादिनोभयविराधनेति सूत्रार्थ्ः॥ मू.(88) अणुन्नए नावणए, अप्पहिढे अनाउले। इंदिआणि जहाभाग, दमैत्ता मुनी च्रे॥ वृ. अत्रैव विधिमाह-'अणुन्नएऽत्ति सूत्रम्, 'अनुनतो' द्रव्यतो भावतश्च, द्रव्यतो नाकाशदर्शी भावतो न जात्याद्यभिमानवान्, 'नावनतो' द्रव्यभावाभ्यामेव, द्रव्यानवनतोऽनीचकाय: भावानवनतः अलब्ध्यादिनाऽदीनः 'अप्रहृष्टः' अहसन् 'अनाकुलः' क्रोधादिरहितः 'इन्द्रियाणि' स्पर्शनादीनि यथाभागं' यथाविषयं 'दमयित्वा' इष्टानिष्टेषुस्पर्शादिषुरागद्वेषरहितो 'मुनिः' साधुः 'चरेद्' गच्छेत्, विपर्यये प्रभूतदोषप्रसङ्गात्, तथाहि-द्रव्योत्रतो लोकहास्यः भावोत्रत ईयां न रक्षति द्रव्यावनतः बक इति संभाव्यते भावावनतः क्षुद्रसत्त्व इति, प्रहृष्टो योषिद्दर्शनाद्रक्त Page #151 -------------------------------------------------------------------------- ________________ 148 इति लक्ष्यते, आकुल एवमेव, अदान्तः प्रव्रज्यानर्ह इति सूत्रार्थः ॥ मू. (89) दवदवस्स न गच्छेज्जा, भासमाणो अ गोअरे। हसंतो नाभिगच्छज्जा, कुलं उच्चावयं सया । वृ. किं च - 'दवदवस्स' त्ति सूत्रं, 'दुतं द्रुतं' त्वरितमित्यर्थः, न गच्छेत् भाषमाणो वा न गोचरे गच्छेत्, तथा हसन्नाभिगच्छेत्, कुलमुच्चावचं सदा, उच्चं - द्रव्यभावभेदाद्दिधा - द्रव्योच्चं धवलगृहवासि भावोच्चं जात्यादियुक्तम्, एवमवचमपि द्रव्यतः कुटीरकवासि भावतो जात्यादिहीनमिति । दोषा उभयविराधनालोकोपधातादय इति सूत्रार्थः ॥ मू. ( 90 ) आलोअं धिग्गलं दारं, संधि दगभवणाणि अ । दशवैकालिक - मूलसूत्रं - 5/1/88 चरंतो न विनिज्झाए, संकद्वाणं विवज्जए । वृ. अत्रैव विधिमाह- 'आलोअं थिग्गलं' ति सूत्रम्, 'अवलोकं' निर्यूहकादिरूपं 'थिग्गलं' चित्तं द्वारादि, संधि: - चित्तं क्षत्रम्, 'उदकभवनानि' पानीयगृहाणि चरन् भिक्षार्थं न 'विनिध्यायेत्' विशेषेण पश्येत्, शङ्कास्थानमेतदवलोकादि अतो विवर्जयेत, तथा च नष्टादौ तत्राशङ्कोपजायत इति सूत्रार्थः ॥ मू. ( 11 ) रनो गिहवईणं च, रहस्सारक्खियाण य । संकिलेसकरं ठाणं, दूरओ प्रिव्ज्जे। वृ. किंच- 'स्नो' त्ति सूत्रं, राज्ञः - चक्रवर्त्यादेः 'गृहपतीनां श्रेष्ठिप्रभृतीनां रहसाठाणामिति योग:, 'आरक्षकाणां च' दण्डनायकादीनां 'रहः स्थानं' गुह्यापवरकमत्रगृहादि 'संक्लेश - करम्' असदिच्छाप्रवृत्त्या मत्रभेदे वा कर्षणादिनेति, दूरतः परिवर्जयेदिति सूत्रार्थः ॥ मू. (92) पडिकुटुकुलं न पविसे, मामगं परिवज्जए । अचिअत्तकुलं न पविसे, चिअत्तं पविसे कुलं ॥ वृ. किंच- 'पडिकुट्ठ' त्ति सूत्रं प्रतिकृष्टकुलं द्विविधम्-इत्वरं यावत्कथिकं च इत्वरं सूतकयुक्तं, यावत्कथिकम् अभोज्यम्, एतन्न प्रविशेत् शासनलघुत्वप्रसङ्गात्, 'मामकं' यत्राऽऽह गृहपतिः - मा मम किश्चद्गृहमागच्छेत्, एतत् वर्जयेत, भण्डनादिप्रसङ्गात्, 'अचि- अत्तकुलम्' अप्रीतिकुलं यत्र प्रविशद्भिः साधुभिरप्रीतिरुत्पद्यते, न च निवारयन्ति, कुतश्चि-निमित्तान्तरात्, एतदपि न प्रविशत्, तत्संक्लेशनिमित्तत्वप्रसङ्गात्, 'चिअत्तम्' अचिअत्तविपरीतं प्रविशोत्कुलं, तदनुग्रहप्रसङ्गादिति सूत्रार्थः ॥ मू. ( 93 ) साणीपावारपिहिअं, अप्पणा नावपंगुरे । कवाडं नो पणुल्लिज्जा, उग्गहंसि अजाइआ ॥ वृ. किंच - 'साणि' त्ति सूत्रं, 'शाणीप्रावारपिहित' मिति शाणी अतसीवल्कजा पटी, प्रावार:प्रतीतः कम्बल्याद्युपलक्षणमेतत्, एवमादिभिः पिहितं- स्थगितं, गृहमिति वाक्य- शेषः । 'आत्मना ' नापवृणुयात्' नोद्घाटयेदित्यर्थः, अलौकिकत्वेन तदन्तर्गतभुजिक्रियादि - कारिणां प्रद्वेषप्रसङ्गात्, तथाऽकपाटं' द्वारस्थगनं 'न प्रेरयेत्' नोद्घाटयेत्, पूर्वोक्तदोषप्रसङ्गात्, किमविशेषण?, नेत्याह -'अवग्रहमयाचित्वा' आगाढप्रयोजनेऽननुज्ञाप्वावग्रहं विधिना धर्मलाभमकृत्वेति सूत्रार्थः ॥ गोअरग्गपविठ्ठशे a, वच्चनमुत्तं न धारे। मू. (94) - Page #152 -------------------------------------------------------------------------- ________________ 149 अध्ययनं-5, उद्देशक:- 1. नि. 245] ओगासंफासुनच्चा, अन्नुत्र्विअवोसिरे। वृ. विधिशेषमाह-'goyaragga'tti सूत्रं, गोचराग्रप्रविष्टस्तुव! मूत्रं वा न धारयेत्, अवकाश प्रासुकं ज्ञात्वाऽनुज्ञाप्य व्युत्सृजेदिति। अस्य विषयोवृद्धसंप्रदायादवसेयः, सचायम्-पुच्चमेव साहुणा सन्नाकाइओवयोग काऊण गोअरेपविसिअव्वं, कहिवंविनकओ कए वा पुणो होज्जा ताहे वच्चमुत्तं न धारेअव्वं, जओ मुत्तनिरोह चक्खुवघाओ भवति, वच्चनिरोहे जीविओवघाओ, असोहणा अ आयविराधना, जओ भणिअं --'सव्वत्थ संजम' मित्यादि । वित्थरओ जहा ओहनिज्जुत्तीए । इति सूत्रार्थः । / मू.(95) नीअदुवारंतमसं. कुलगं प्रिव्ज्जे। ___ अचक्खुविसओ जत्थ, पाणा दुप्पडिलेहगा वृ.तथा 'nIyaduvAra'nti सूत्रं, नीचद्वारं nIcanirgamapraveza'tamasa'miti तमोवन्तं 'कोष्ठकम्' अपरकं परिर्जयेत् न तत्र भिक्षां गृह्णीयात्, सामान्यपेक्षया सर्व एवंविधो भवत्यत Aha'acakSurviSayo यत्र' नचक्षुर्व्यापारो यत्रेत्यर्थः, अत्र दोषमाह-प्राणिनो दुष्प्रत्युपेक्षणीया भवन्ति, ईशुद्धिर्न भवतीति सूत्रार्थ्ः॥ मू.(16) जत्थ पुप्फाइं बीआई, विप्पनाई कुत्त्त्ते। अहुणोवलितं उल्लं, दट्टणं परिवज्जए वृ. किंच-'jattha'tti सूत्रं, यत्र 'पुष्पाणि' जातिपुष्पादीनि 'बीजानि' शालिबीजादिनी 'विप्रकीर्णानि' अनेकधा विक्षिप्तानि, परिहर्तुमशक्यानीत्यर्थः, कोष्ठके कोष्ठकद्वारे वा, तथा 'अधुनोपलिप्तं' साम्प्रतोपलिप्तम् 'आर्द्रम्' अशुष्कं कोष्ठकमन्यद्वादष्टवा परिवर्जयेदूरत एव, न तु तत्र धर्मलाभं कुर्यात्, संयमात्मविराधनापत्तेरिति सूत्रार्थः । / मू.(97) एलगंदारगं साणं, वच्छगंवावि कुहुए। उल्लंधिआ न पविसे, विउहित्ताण व स्ण्जे। वृ.किं च -'elagaM'ti सूत्रम्, 'एडकं' मेषं 'दारकं' बालं 'श्वानं' मण्डलं 'वत्सकंवापि' क्षुद्रवृषभलक्षणं कोष्टके उल्लङ्घय पद्भ्यां न प्रविशेत्, 'व्यूह्य वा' प्रेर्य वेत्यर्थः, 'संयतः' साधुः आत्मसंयमविराधनादोषाल्लाघवाच्चेति सूत्रार्थ्ः॥ मू.(98) असंसत्तं पलोइज्जा, नाइदूरा क्लोअए। उप्फुल्लंन विनिज्झाए, निअट्टिज्ज अय्ण्पिरो॥ वृ.इहैव विशेषमाह-'असंसत्तं ति सूत्रम् 'असंसक्तं प्रलोकयेत्', न योषिट्टदष्टेदृष्टिं मेलयेदित्यर्थः, रागोत्पत्तिलोकोपघातदोषप्रसङ्गात्, तथा 'नातिदूरंप्रलोकयेत्' दायकस्या-गमनमात्रदेशं प्रलोकयेत्, परतश्चौरादिशङ्कादोषः, तथा उत्फुलं विकसितलोचनं 'नविणिज्जझाएऽत्तिन निरीक्षेत गृहपरिच्छदमपि, अदृष्टकल्याण इति लाघवोत्पत्तेः, तथा निवर्तेत गृहादलब्धेऽपि सति अज्ल्प्न्दीन्व्च्न्म्नुच्चार्य्न्निति। मू.(99) ऐभूमि न गच्छेज्जा, गोअरग्गओ मुनी। कुलस्स भूमि जाणित्ता, मिअंभूमि प्र्क्मे। वृ.तथा-'ऐभूमि नगच्छिज्जा' इति सूत्रम्, अतिभूमिन गच्छेद्-अननुज्ञातां गृहस्थैः, यत्रान्ये Page #153 -------------------------------------------------------------------------- ________________ 150 दशवैकालिक-मूलसूत्र-5/1/99 भिक्षाचारा न यान्तीत्यर्थः, गोचराग्रगतो मुनिः, अनेनात्यदा तद्गमनासंभवमाह, किंतर्हि?,कुलस्य भूमिम्-उत्तमादिरूपामवस्थां ज्ञात्वा 'मितां भूमि' तैरनुज्ञातां पराक्रमेत्, योषामप्रीतिर्नोपजायत इति सूत्रार्थ्ः॥ मू.(100) तत्थेव पडिलहिज्जा, भूमिआग्ण्विअक्ख्न्नो। सिणाणस्स य वच्चस्स, संलोगं प्रिव्ज्जे। वृ.विधिशेषमाह-'tattheva'tti सूत्रं, 'तत्रैव' तस्यामेव मितायां भूमौ प्रत्युपेक्षेत सूत्रोक्तेन विधिना 'भूमिभागम्' उचितं भूमिदेशं 'विचक्षणो' विद्वान, अनेन केवलागीतार्धस्य भिक्षाटनप्रतिषेधमाह, तत्र चतिष्ठन्नानस्य तथा 'वर्चसो' विष्ठाया: संलोकं परिवर्जयेत्, एतदुक्तं भवतिस्नानभूमिकायिकादिभूमिसंदर्शनं परिहरेत्, प्रवचनलाघवप्रसङ्गात्, अप्रावृतस्त्रीदर्शनाच्च रागादिभावादिति सूत्रार्थः । / मू.(101) दगमट्टिअआयाणे, बीआणि हरिआणि । परिवज्जतो चिट्ठिज्जा, स्विदिअस्माहिए। वृ.किंच-'daga'ttisUtram, 'उदकमृत्तिकादानम्' आदीयतेऽनेनेत्यादानो-मार्गः, उदकमृतिकानयनमार्गमित्यर्थः, 'बीजानि' शाल्यादीनि 'हरितानिच' दूर्वादीनि, चशब्दादन्यानि च सचेतनानि परिवर्जयंस्तिष्ठेदनन्तरोदिते देशे सर्वेन्द्रियसमाहितः' शब्दादिभिरनाक्षिप्तचित्त इति सूत्रार्थः । / मू.(102) तत्थ से चिट्ठमाणस्स, आहरे पानभोअणं । . अकप्पिन गेण्हिज्जा, पडिगाहिज्ज कप्पिआ vRtattha'tti सूत्रं, तत्र' कुलोचित्तभूमौ से' तस्य साधोस्तिष्ठतः सतः आहरेद्' नयेत्पानभोजनं, गृहीति गम्यते, तत्रायं विधि:-'अकल्पिकम्' अनेषणीयं न गृह्णीयात्, प्रतिगृह्णी-यात् कल्पिकम्' एषणीयम्, एतच्चापन्नमपिकल्पिकग्रहणं द्रव्यतः शोभनमशोभनमप्येतद-विशेषेण ग्राह्यमिति दर्शनार्थसाक्षादुक्तमिति सूत्रार्थः । / मू.(103) आहरंती सिआ तत्थ, परिसाडिज्ज भोअणं । दितिअंपडिआइक्खे, न मे कप्पइ तारिस्ण्। वृ. AharaMti'tti सूत्रम्, आहरन्ती' आनयन्ती भिक्षामगारीति गम्येत 'स्यात्' कदाचित् तत्र' देशे परिशाटयेद्' इतश्चेतश्च विक्षिपेद् भोजनं वा पानं वा, ततः किमित्याह-ददती 'प्रत्याचक्षीत' प्रतिषधयेत्तामगारों, स्त्येय प्रायो भिक्षां ददातीति स्त्रीग्रहणं, कथं प्रत्याचक्षीतेत्यत आहन मम - कल्पते तादृशं-परिशाटनावत्, समयोक्तोदोषप्रसङ्गात्, दोषांश्च भावं ज्ञात्वा कथयेद् मधुबिन्दूदाहरणादिनेति सूत्रार्थ्ः॥ मू.(104) समंद्दमाणी पाणाणि, बीआणी हरिआणी आ। असंजमकरिनच्चा, तारिसिं प्रिव्ज्जे। वृ. किंच-'saMmadda'tti सूत्रं, 'संमर्दयन्ती' पद्भ्यां समाक्रामन्ती, कानित्याह-'प्राणनिओ' द्वीन्द्रियादीन् 'बीजानि' शालिबीजादीनि 'हरितानि' dUrvAdIni'asaMyamakarI' साधुनिमित्तमसंयमकरणशीला ज्ञात्वा तादृशी परिवर्जयेत्, ददती प्रत्याचक्षीत इती सूत्रार्थः । मू.(105) साहट्टनिक्खिवित्ता नं, सचित्त घ्त्त्त्तियान्निय्। Page #154 -------------------------------------------------------------------------- ________________ अध्ययनं-5, उद्देशकः - 1. [नि.245] 151 तहेव समणट्ठाए, उद्ग्ण्स्ण्प्न्नुल्लिया। वृ. तथा 'sAhaTTa'tti सूत्रं, संहत्यान्यस्मिन् भाजने ददाति, 'तं फासुगमवि वज्जए, तत्थ फासुए फासुयं साहरै फासुए अफासुअंसाहरै अफासुए फासुयं साहरै अफासुए अफासुअं साहरै. तत्थ जं फासुअं फासुए साहरै तत्थवि थेवे थेवं साहरै थेवे बहुअंसाहरै बहुए थेवं साहरै बहुए बहुअं साहरै । एवमादि यथा पिण्डनियुक्तिऔ । तथा निक्षिप्य भाजनगतमदेयं पट्सु जीवनिकायेषु ददाति, 'सचित्तम्' अलातपुष्पादि 'घट्टयित्वा' संचाल्य च ददाति तथैव 'श्रमणार्थं' प्रव्रजितनिमित्तमुदकं 'संप्रणुद्य' भाजनस्थं प्रेयं ददातीति सूत्रार्थ्ः॥ मू.(106) ओगाहइत्ता चलैत्ता, आहरे पान्भोअन्न्ण्। दितिअंपडिआइक्खे, न मे कप्पइ तारिस्ण्। वृ. 'ओगाहइत्ता' सूत्रं, तथा च 'अवगाह्य' उदकमेवात्माभिमुखकाकृष्य ददाति तथा चालयित्वा उदकमेव ददाति, उदके नियमादनन्तवनस्पतिरिति प्राधान्यख्यापनार्थं सचित्तं घट्टवित्वेत्युक्तेऽपि भेदेनोपादानाम्, अस्ति चायं न्यायो-यदुत सामान्यग्रहणेऽपि प्राधान्यख्यापनार्थं भेदेनोपादानं, यथा-ब्राह्मणा आयाता वशिष्ठोऽप्यायात इति, ततश्चोदकं चालयित्वा 'आहरेत्' आनीय दद्यादित्यर्थः, किं तदित्याह-'पानभोजनम्' ओदनारनालादि तदित्थंभूतां ददती 'प्रत्याचक्षीत' निराकुर्यात् न मम कल्पते तादृशमिति पूर्ववदेवेति सूत्रद्वयार्थः । / मू.(107) पुरेकम्मेण हत्थेण, दव्वीए भायणेन वा। दितिअंपडिआइक्खे, न मे कप्पइ तारिस्ण्। वृ.'पुरेकम्मेऽत्ति सूत्रं, पुर:कर्मणा हस्तेन-साधुनिमित्तं प्राकृतजलोज्झनव्यापारेण, तथा 'दा डोवसदृशया 'भाजनेन वा' कांस्यभाजनादिना ददतीं 'प्रत्याचक्षीत' प्रतिषेधयेत्, न मम कल्पते तादृशमिति पूर्वदेवेति सूत्रार्थ्ः॥ मू.(108) एवं उदउल्लेससिणिद्धे, ससरक्खे म्त्त्त्तिआउसे। .. हरिआले हिंगुलए, मनोसिला अंजने लोन्ने॥ वृ. evaM'ti सूत्रम्, 'एवम्' udakAi~Na 'हस्तेन' करेण, उदकार्दो नाम गलदुदकबिन्दुयुक्तः, एवं सस्निग्धेन हस्तेन, सस्निग्धो नाम ईषदुदकयुक्तः, एवं 'सरजस्केन हस्तेन' सरजस्को नाम-पृथिवीरजोगुण्डितः, एवं मृद्गतेन हस्तेन' मृगतो नाम-कर्दमयुक्तः, एवमूषादिष्वपि योजनीयम्, एतावन्ति एव एतानि सूत्राणि, नवरमूषः-पांशुक्षारः, हरितालहिङ्गकमनः-शिलापार्थिवा वर्णकभेदाः, अञ्जनं-रसाञ्जानदि लवणं-सामुद्रादि । मू.(109) गेरुअवनिअसेढिअसोराद्विअपिट्ठकुक्कुसकर y। उक्किट्ठमसंसद्धे, संसद्धेचेव बोद्ध्व्वे॥ वृ.तथा 'gerua'tti सूत्रं, गैरिका-धातुः, वर्णिकापीतमृत्तिका, श्वेतिका-शुक्लमृत्तिका, सौराष्ट्रिमा-तुवरिका, पिष्टम्-आमतण्डुलक्षोदः, कुक्कुसाः प्रतीताः, 'कृतेनेति' एभिः कृतेन, हस्तेनेति गम्यते, तथोत्कृष्ट इति उत्कृष्टशब्देन कालिङ्गालावुत्रपुषफलादीनां शस्त्रकृतानि श्लक्ष्णखण्डानि भण्यन्ते, चिञ्चिणिकादिपत्रसमुदायो वा उद्खलकण्डित इति, तथा असंसृष्टोव्यञ्जनादिना अलिप्तः संसृष्टश्चैव व्यञ्जनादिलिसो बोद्धव्यो हस्त इति, विधि पुनरत्रोद्धं Page #155 -------------------------------------------------------------------------- ________________ 152 दशवकालिक-मूलसूत्र-5/1/109 वक्ष्यति स्वयमेवेति सूत्रार्थः ॥ मू. (110) असंसद्रुण हत्थेण, दवीए भायणेन वा। दिज्जमाणन इच्छिज्जा, पच्छाकम्मं जहिं भवे ॥ वृ.आह च-'असंसट्टेण' त्ति सूत्रम्, असंसृष्टेन हस्तेन-अन्नादिभिरलिप्तेन दा भाजनेन वा दीयमानं नेच्छेत्, कि सामान्येन?, नेत्याह-पश्चात्कर्म भवति यत्र' दध्यादौ, शुष्कमण्डकादिवत् तदन्यदोषरहितं गृह्णीयादिति सूत्रार्थः । / मू. (111) संसद्वेण य हत्थेण, दव्वीए भायणेन वा। दिज्जमाणं पडिच्छिज्जा, जं तत्थेसणियं भवे । / वृ. 'संसटेण' ति सूत्रं, संसृष्टेन हस्तेन-अन्नादिलिप्तेन, तथा दा भाजनेन दा दीयमानं 'प्रतीच्छेद्' गृह्णीयात्, किं सामान्येन ? नेत्याह-यत्तत्रैषणीयं भवति, तदन्यदोषरहित-मित्यर्थः, इह च वृद्धसंप्रदायः-संसटे हत्थे संसढे मत्ते सावसेसे दव्वे, संसटे हत्थे संसढे मत्ते णिरवसेसे दव्वे, एवं अट्ठ भंगा, एत्थ पढमभंगो सव्वुत्तमो, अन्नेऽवि जत्थ सावसेसं दव्वं तत्थ धिप्पइ, न इयरेसु, पच्छाकम्मदोसाउ त्ति सूत्रार्थः । / किंच मू. (112) दुहं तु भुंजमाणाणं, एगो तत्थ निम्ण्ते। दिज्जमाणं न इच्छिज्जा, छंदं से प्द्दिलेहे। वृ. 'duNhaM'ti सूत्रं, 'द्वयोर्भुञ्जतोः' पालनां कुर्वतोः, एकस्य वस्तुनः स्वामिनोरित्यर्थः, एकस्तत्र 'निमत्रयेत्' तद्दानं प्रत्यामत्रयेत, तद्दीयमानं नेच्छेदुत्सर्गतः, अपितु 'छन्दम' अभिप्रायं 'से' तस्य द्वितीयस्य प्रत्युपेक्षेत नेत्रवादिविकारैः, किमस्येदमिष्टं दीयमानं नवेति, इष्टं चेद्गृह्णीयान्न चेन्नैवेति, एवं भुञ्जानयोः-अभ्यवहारायोद्यतयोरपि योजनीयं, यतो भुजिः पालनेऽभ्यवहारे च वर्तत इति सूत्रार्थ : ॥ मू.(113) दुहंतु भुंजमाणाणं, दोऽवि तत्थ निम्ण्ते। दिज्जमाणं पडिच्छिज्जा जं तत्थेसणियं भवे । / वृ.ततो ऽदुण्हंति सूत्रं द्वयोस्तु पूर्ववत् भुञ्जतोर्भुञ्जानयोर्वा द्वावपि तत्रातिप्रसादेन निमत्रयेयातां, तत्रायं विधि:-दीयमानं 'प्रतीच्छेद' गृह्णीयात् यत्ततैषणीयं भवेत्, तदन्यदोषरहितमिति सूत्रार्थ : ॥ मू.(114) गुविणीए उवनत्थं, विविहं पानभोअणं । / भुंजमाणं विविजिज्जा, भुत्तसेसं पडिच्छए । वृ.विशेषमाह-'गुब्विणीए' त्ति सूत्रं, 'गुर्विण्या' गर्भवत्या 'उपन्यस्तम्' उपकल्पितं, किं तदित्याह-'विविधम्' अनेकप्रकारं पानभोजनं' द्राक्षापानखण्डस्वाद्यकादि, तत्र भुज्यमानं तया विवर्2या, मा भूत्तस्या अल्पत्वेनाभिलाषानिवृत्त्या गर्भपतनादिदोष इति, 'भुक्तशेषं' भुक्तोद्धरितं प्रतीच्छेत्, यत्र तस्या निवृत्तोऽभिलाष इति सूत्रार्थ : / / मू. (115) सिआ य समणवाए, गुम्विणी काल्मासिन्नी। उद्विआ वा निसीइज्जा, निसन्ना वा पुन्नुत्तुए। वृ.किंच-'सिआ य' त्ति सूत्रं, 'स्याच्च कदाचिच्च श्रमणार्थ' साधुनिमित्तं 'गुर्विणी' Page #156 -------------------------------------------------------------------------- ________________ अध्ययनं - 5, उद्देशक :- 1. [ नि. 245 ] पूर्वोक्ता 'कालमासवती' गर्भाधानान्नवममासवतीत्यर्थः, उत्थिता वा यथाकथञ्जिन्निषिदेद् निषण्णा ददामीति साधुनिमित्तं, निषण्णा वा स्वव्यापारेण पुनरुत्तिष्ठेद् ददामीति साधुनिमित्तमेवेति सूत्रार्थः ॥ मू. ( 116 ) तं भवे भत्तपानं त, संजयाण अकप्पिअं । तु, दितिअं पडिआइक्खे, न मे कप्पर्3a तारिसं ॥ वृ. 'तं भवे' त्ति सूत्रं, तद्भवेद्भक्तपानं तु तथा निषीदनोत्थानाभ्यां दीयमानं संयतानामकल्पिकम्, इह च स्थविरकल्पिकानामनिषीदनोत्थानाभ्यां यथावस्थितया दीयमानं कल्पिकं, जिनकल्पिकानां त्वापन्नसत्त्वया प्रथमदिवसादारभ्य सर्वथा दीयमानमकल्पिकमेवेति सम्प्रदायः, यतश्चैवमतो ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमित्येतत्पूर्ववदेवेति सूत्रार्थ: ॥ मू. ( 117) थणगं पिज्जेमाणी, दारगं वा कुमारिअं । तं निक्खिवित्तु रोअंतं, आहरे पानभोअणं ॥ वृ. . किं च- 'थणगं' ति सूत्र, स्तनं (न्यं) पाययन्ती, किमित्याह - दारकं वा कुमारिकां, वाशब्दस्य व्यवहितः संबन्धः, अत एव नपुंसकं वा, तद्दारकादि निक्षिप्य रुदद्भूम्यादौ आहरेत्पानभोजनम्, अत्रायं वृद्धसंप्रदायः गच्छवासी जै थणजीवी पिअंतो निक्खित्तो तो न गिण्हंति, रोवौ वा मावा, अह अनंपि आहारेर्3a to jati ja rovai to गिण्हंति, अह रोवै तो न गिव्हंति, अह अपिअंतो निक्खित्तो थणजीवी रोवै तओ न गिण्हंति, अह न रोवै तो गिण्हंति, गच्छणिग्गया पुण जाव थणजीवी ताव रोवौ वा मा वा पिबंतओ (वा) अपिबंतओ वा न गिण्हंति, जाहे अन्नंपि आहारेउं आढत्तो भवति ताहे जई पिबंतओ तो रोवौ वा मा वा न गेहंति, अह अपिबंतओ to jai rovai to परिहरंति, अरोविए गेण्हंति, सीसो आह को तत्थ दोसोऽत्थि ?, आयरिओ भणैतस्स णिक्खिप्यमाणस्स खरेहिं हत्थेहिं धिप्पमाणस्स अधिरत्तण परितावणादोसा मज्जारादि वा अवहरेज्ज त्ति सूत्रार्थ : ॥ मू. ( 118 ) तं भवे भत्तपानं तु, संजयाण अकप्पिअं । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥ वृ. 'तं भवे' त्ति सूत्रं, तद्भवेद्भक्तपान त्वनन्तरोदितं संयतानामकल्पिकं, ददर्ती प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः ॥ मू. ( 119 ) * 153 जं भवे भत्तपानं तु, कप्पाकप्पंमि संकिअं । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥ , वृ. किं बहुनेति, उपदेशसर्वस्वमाह - 'जं भवे ऽत्ति सूत्रं, यद्भवेद्भक्तपानं तु 'कल्पाकल्पयोः' कल्पनीयाकल्पनीयधर्मविषय इत्यर्थः किम् ? - 'शाङ्कितं' न विद्मः किमिदमुद्रमादिदोषयुक्तं किंवा नेत्याशङ्कास्पदीभूतं, तदित्थंभूतमसति कल्पनीयनिश्चये ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः ॥ मू. ( 120 ) दगवारेण पिहिअं, नीसाए पीढएण वा लोढेण वावि लेवेण, सिलेसेणवि केणै ॥ यतश्चैवमतो Page #157 -------------------------------------------------------------------------- ________________ 154 दशवैकालिक-मूलसूत्र-5/1/120 वृ. किं च - 'dagavAreNa'tti सूत्रं, 'दकवारेण' उदककुम्भेन 'पिहितं' भाजनस्यं सन्तं स्थगितं, तथा 'नीसाएऽत्ति पेषण्या, 'पीठकेन का' काष्ठापीठादिना, 'लोढेन वापि' शिलापुत्रकेण, तथा 'लेपेन' मृल्लेपनादिना 'श्लेषेण वा' केनचिज्जसिक्थादिनेति सूत्रार्थः । मू. (121) तं च उभिदिआ दिज्जा, समणवाए व दावे। . दितिअंपडिआइक्छे, न मे कप्पइ तारिसं । / वृ. 'तं च' ति सूत्रं, 'तच्च' स्थगितं लिप्तं वा सत् उद्भिद्य दद्याच्छ्मणार्थं दायकः, नात्माद्यर्थं, तदित्थंभूतं ददतीं प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थ्ः॥ मू.(122) असनं पानगंवावि, खाइमं साइम्ण्था। जं जाणिज्ज सुणिज्जा वा, दाणट्ठा पगडं इम्॥ मू.(123) तारिस भत्तपानं तु, संजयाण अक्प्पि। दितिअंपडिआइक्खे, न मे कप्पइ तारिस्ण्॥ वृ. किं च-'asanaM'ti सूत्रं, अशनं पानकं वापि खाद्यं स्वाद्यम्, 'अशनम्' ओदनादि 'पानक' च आरनालादि, 'खाद्यं' लड्डुकादि, 'स्वाद्यं' हरीनक्यादि, यज्जानीयादामन्त्र-णादिना, शृणुयाद्वा अन्यतः, यथा दानार्थं प्रकृतमिदं, दानार्थं प्रकृतं नाम-साधुवादनिमित्तं यो ददात्यव्यापारपाखण्डिभ्यो देशान्तरोदेरागतो वणिक्प्रभृतिरिति सूत्रार्थः !! मू. (124) असनं पानगं वावि, खाइमं साइमं था। जं जाणिज्ज सुणिज्जा वा, पुण्णट्ठा पगडं इम्॥ वृ.tArisaM'ti सूत्रं, तादृशं भक्तपानं दानार्थं प्रवृत्तव्यापार संयतानामकलिपकं, यतश्चैवमतो . ददों प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः । / म.(125) तं भवे भत्तपानं तु, संजयाण अक्प्पि। दितिअं पडिआइक्खे, न मे कप्पर्3a तारिस्ण्॥ .वृ.'asaNaM'ti सूत्रम्, एवं पुण्यार्थ, पुण्यार्थं प्रकृतं नाम-साधुवादानङ्गीकरणेन यत्पुण्यार्थं कृत्मिति। अत्राह-पुण्यार्थप्रकृतपरित्यागे शिष्यकुलेषु वस्तुतो भिक्षाया अग्रहणमेव, शिष्टानां पुण्यार्थमेव पाकप्रवृत्तेः, तथाहि-न पितृकर्मादिव्यपोहेनात्मार्थमेव क्षुद्रसत्त्ववत्प्रवर्तन्ते शिष्टा इति, नैतदेवम्, अभिप्रायापरिज्ञानात्, स्वभोग्यातिरिक्तस्य देवस्यैव पुण्यार्थकृतस्य निषेधात्, स्वभृत्यभोगस्य पुनरुचितप्रमाणस्येत्वरयदृच्छादेयस्य कुशलप्रणिधानकृतस्याप्यनिषेधादिति, एतेनाऽदेयदानाभावः प्रत्युक्तः, देयस्वैव यदृच्छादानानुपपत्तेः, कदाचिदपि वा दाने यदृच्छादानोपपत्तेः, तथा व्यवहारदर्शनात्, अनीदृशस्यैव प्रतिषेधात्, तदारम्भदोषेण योगात्, यदृच्छादाने तु तदभावेऽप्यारम्भप्रवृत्तेः नासौ तदर्थ इत्यारम्भदोषायोगात्, दृश्यते च कदाचित्सूतकादाविव सर्वेभ्य एव प्रदानविकला शिष्टभिमतानामपि पाकप्रवृत्तिरिति, विहितानुष्ठानत्वाच्च तथाविधग्रहणान्न दोष इत्यलं प्रसङ्गेन, अक्षरगमनिकामात्रफलत्वात्प्रयासस्येति !! मू. (126) असनं पानगं वावि, खाइम, साइमं था। जं जाणिज्ज सुणिज्जा वा, वणिमट्ठा पगडं इम्ण्॥ वृ. 'तं भवे' त्ति सूत्रं, प्रतिषेधः पूर्ववत् । Page #158 -------------------------------------------------------------------------- ________________ अध्ययनं-5, उद्देशकः - 1. [नि. 245] मू. (127) तं भवे भत्तपानं तु, संजयाण अक्प्पि। दितिअंपडिआक्खे, न मे कप्पइ तारिस्ण्॥ वृ.'asanaM'ti सूत्रं, एवं वनीपकार्थं वनीपका:-कृपणाः ॥ . मू.(128) असनं पानगं वावि, खाइमं साइमं था। जंजाणिज्ज सुणिज्जा वा, समणट्ठा पगडं इम्॥ वृ. 'तं भवेऽत्ति सूत्रं, प्रतिषेधः पूर्ववत् । / मू.(129) तं भवे भत्तपानं तु, संजयाण अक्प्पि। दितिअंपडिआइक्खे, न मे कप्पइ तारिस्ण्॥ वृ.'asanaM'ti सूत्रं, एवं श्रमणार्थ, श्रमणा-निर्ग्रन्थाः शाक्यादयः 'तं भवेऽत्ति सूत्रं, प्रतिषेधः पूर्ववत् ॥ मू. (130) उद्देसिअं कीअगडं, पूइकर्म च आह्र्द्द्। अज्झोअर पामिच्चं, मीसजायं विव्ज्जे। वृ.किंच-'उद्देसिअंति सूत्रं, उद्दिश्य कृतमौद्देशिकम्-उद्दिष्टकृतकर्मादिभेदं, क्रीतकृतंद्रव्य-भावक्रयक्रोतभेदं पूतिकर्म-संभाव्यमानाधाकर्मावयसंमिश्रलक्षमण, आहृतं-स्वग्रामाहतादि, तथा अध्यवपूरर्क-स्वार्थमूलाद्रहणप्रक्षेपरूपं, प्रामित्यं-साध्वर्थमुच्छिद्य दानलक्षणं, मिश्रजातं च-आदित एव गृहिसंयतमिश्रोपस्कृतरूपं, वर्जयेदिति सूत्रार्थः । / मू. (131) उग्गम से अ पुच्छिज्जा, कस्सट्ठा केन वा कडं?/ सुच्चा निस्संकिअं सुद्ध, पडिगाहिज्ज संजए । / वृ. संशयव्यपोहायोपायमाह-'उग्गम' ति सूत्रं, 'उद्गम' तत्प्रसूतिरूपम् 'से' तस्य शङ्कितस्याशनादे: 'पृच्छेत्' तत्स्वामिनं कर्मकरं वा, यथा-कस्यार्थमेतत् केन वा कृतमिति, श्रुत्वा तद्वचो न भवदर्थं किं त्वन्यार्थमित्येवंभूतं निःशङ्कितं 'शुद्ध' सदृजुत्वादिभावगत्या प्रतिगृह्णीयात्संयतो, विपर्ययग्रहणे दोषादिति सूत्रार्थः । / मू.(132) असनं पानगं वावि, खाइमं साइमं था। पुप्फेसु हुज्ज उम्मीसं, बीएसु हरिएसु वा । / वृ. तथा asanaM'ti सूत्रं, अशनं पानकं वापि खाद्यं खाद्यं तथा पुष्पैः' जातिपाटलादिभिः भवेदुन्मिश्र, बीजैर्हरितैर्वेति सूत्रार्थः । / मू. (133) तं भवे भत्तपानं तु, संजयाण अक्प्पि। दिति पडिआइक्खे, न मे कप्पइ तारिसं । / वृ.'तारिसंति सूत्रं, तादृशं भक्तपानं तु संयतानमकल्पिकं, यतश्चैवमतो ददती प्रत्याचक्षीत नमम कल्पते तादृशमिति सूत्रार्थः । / मू.(134) असनं पानगं वावि, खाइमं साइमं था। उदगंमि हुज्ज निक्खितं, उत्र्तिगपणगेसु वा । / वृ.तथा 'asanaM'ti सूत्रं, अशनं पानकं वापि खाद्यं स्वाद्यं तथा, उदके भवेनिक्षिप्तमुत्तिगपनकेषु वा कोटिकानगरोल्लीषु वेत्यर्थः, उदयनिक्खित्तं दुविहंअनंतरं परंपरं च, अनंतरं Page #159 -------------------------------------------------------------------------- ________________ 156 दशवैकालिक-मूलसूत्र-5/1/134 नवनीतपोग्गलियमादि, परोप्परं जलघडोवरिभायणत्थं दधिमादि, एवं उत्तिंगपणएसु भावनीयमिति सूत्रार्थः । / म.(135) तं भवे भत्तपानं तु, संजयाण अक्प्पि। दिति पडिआइक्खे, न मे कप्पइ तारिस्ण्॥ वृ. 'तं भवेऽत्ति सूत्रं, तद्भवेतद्भक्तपान तु संयतानामकल्पिकं, यतश्चैवमतो ददती प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः । / म. (136) असनं पानगं वावि, खाइमं साइमं था। तेउम्मि हुज्ज निक्खित्तं, तं च संघट्टिआ दए । वृ. तथा 'asanaM'ti सूत्रं, अशनं पानकं वापि खाद्यं स्वाद्यं तथा, तेजसि भवेन्निक्षिप्तं, 'तेजसि भवेनिक्षिप्तं, तेजसि' इत्यग्नौ तेजस्काय इत्यर्थः, तच्च संघट्टय, यावद्भिक्षां ददामि तावत्तापातिशयेन मा भूदुद्वतिष्यत इत्याघट्टय दद्यादिति सूत्रार्थ्ः॥ मू.(137) तं भवे भत्तपानं तु, संजयाण अक्प्पि। दितिअंपडिआइक्खे, न मे कप्पइ तारिस्ण्॥ वृ.'तं भवेऽत्ति सूत्रं, तद्भवेद्भक्तपान तु संयतानामकल्पिकमतो ददती प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः । / मू.(138) एवं उस्सक्किया, ओसक्किया, उज्जवालिया, पज्जालिआ, निवाविया, उस्सिंचिया, निस्सिंचिया, उववत्तिया, ओयारियादे। वृ.एवं 'ussakkiya'tti यावद्भिक्षां ददामि तावन्मा भूद्विध्यास्यतीत्युत्सिच्य दद्याद्, एवं 'ओसक्किया' अवसर्प्य अतिदाहभयादुल्मकान्युत्सार्येत्यर्थः, एवं 'उज्जालिया पज्जालिया' 'उज्जवाल्य' अर्धविध्यातं सकृदिन्धनप्रक्षेपेण, 'प्रज्वाल्य' पुनः पुनः । एवं 'निव्वाविया' निर्वाप्य दाहभयादेवेति भावः, एवं उस्सिचिया निस्सिचिया, 'उत्सिच्य' अति-भृतादुज्झनभयेत ततो वा दानार्थं तीमनादीनि, 'निषिच्य' तद्भाजनाद्रहितं द्रव्यमन्यत्र भाजने तेन दद्यात्, उद्वर्तनभयेन वाऽऽद्रहितमुदकेन निषिच्य, एवं 'ओवत्तिया ओयारिया', 'अपवर्त्य' तेनैवाग्निनिक्षिप्तेन भाजनेनान्येन वा दद्यात्, तथा अवतार्य' दाहभयाद्दानार्थवा दद्यात्, अत्र तदन्यश्च साधुनिमित्तयोगे न कल्पते । / मू.(139) तं भवे भत्तपानंतु, संजयाण अकप्पिआ दितिअंपडिआइक्खे, न मे कप्पइ तारिस । / वृ. 'तं भवे' त्ति सूत्रं पूर्ववत् ॥ मू. (140) हुज्ज कटु सिलं वावि, इट्ठालं वावि एग्या। उवि संकमट्ठाए, तं च होज्ज चलाचलं । वृ. गोचराधिकारा एव गोचरप्रविष्टस्य 'hojja'tti सूत्रं, भवेत् काष्ठं शिला वापि इट्टालं वाऽपि 'एकदा' एकस्मिन् काले प्रावृडादौ स्थापितं संक्रमार्थ, तच्च भवेत्, 'चलाचलम्' अप्रतिष्टितं, न तु स्थिरमेवेति सूत्रार्थः । मू.(141) न तेन भिक्खू गच्छिज्जा, दिट्ठो तत्थ अस्ण्ज्मो। Page #160 -------------------------------------------------------------------------- ________________ अध्ययनं-5, उद्देशकः - 1. नि.245] 157 ___ गंभीरं झुसिरं चेव, सबिदिअसमाहिए । / / वृ.'न tena'tti सूत्रं, न 'तेन' काष्ठादिना भिक्षुर्गच्छेत्, किमिति?, अत्राहदृष्टस्तत्रासंयमः, तच्चलने प्राण्युपमर्दसंभवात्, तथा गम्भीरम्' अप्रकाशं 'शषीरं चैव' अन्त:साररहितम्, 'सर्वेन्द्रियसमाहितः' शब्दादिषु रागद्वेषावगच्छन्, परिहरेदिति सूत्रार्थः ॥ म.(142) निस्सेणि फलगं पीढं, उस्सवित्ता न्मारुहे। मंचं कोलं च पासायं, समणट्ठा एव दावए । / वृ. कि च -'निस्सेणि' ति सूत्रं, निश्रेणि फलकं पीठम् 'उस्सवित्ता' उत्सृत्य ऊध्वं कृत्वा इत्यर्थः, आरोहेन्मञ्चं कीलकंच उत्सृत्य कमारोहेदित्याह-प्रासाद, 'श्रमणार्थ साधुनिमित्तं दायको' दाता आरोहेत्, एतदप्यग्राह्यमिति सूत्रार्थः । / मू.(143) दुरूहमाणी पवडिज्जा, हत्थं पायं व लूसे। पढविजीवे विहिसिज्जा, जे अतन्निस्सिया ज्गे। वृ.अत्रैव दोषमाह-'durUhamANi'tti सूत्रं, आरोहन्ती प्रपेतत्, प्रपतन्ती च हस्तं पादं वा 'लूषयेत्' स्वकं स्वत एव खण्डयेत्, तथा पृथ्वीजीवान् विहिस्यात्, कथंचित्तत्रस्थान्, तथा यानि च तनिश्रितानि 'जगन्ति' प्राणिनस्तांश्च हिंस्यादिति सूत्रार्थः । / मू. (144) एआरिसे महादोसे, जाणिऊण म्हेसिन्नो। . तम्हा मालोहडंभिक्खं, न पडिगिण्हति संजया । / वृ.'एआरिसेऽत्ति सूत्रं, 'ईदृशान्' अनन्तरोदितरूपान्महादोषान् ज्ञात्वा 'महर्षयः' साधवः । 'हंदि मालोहडं' ति, हन्दीत्युपप्रदर्शन इति सूत्रार्थः । / मू.(145) कंदं मूलं पलंबं वा, आमं छिन्नं व स्न्निर्ण्। तुंबाग सिंगबेरंच, आमगं परिवज्जए । वृ. प्रतिषेधाधिकार एवाह-'कंदं mUlaM'ti सूत्रं, 'कन्दं' सूरणादिलक्षणम् 'मूलं' -विदारिकारूपम् 'प्रलम्ब वा' तालफलादि, आमं छिन्ना वा सन्निरम्' सचिरमिति पत्रशा कम्, 'तुम्बाकं त्वग्मिजान्तर्वति आर्द्रा वा तुलसीमित्यन्ये, 'शृङ्गबेरं' चाकम्, आमं परिवर्जयेदिति सूत्रार्थः । / मू.(146) तहेव सत्तुचुनाई, कोलचुन्नाइं आव्न्ने। सकुलिं फाणिअंपूअं, अन्न वावि थाविह्ण्। वृ.'तहेव' त्ति सूत्रं, तथैव 'सक्तुचूर्णान्' सक्तून् 'कोलचूर्णान्' बदरसक्तून् 'आपणे' वीथ्यां, तथा 'शुष्कुली' तिलपर्पटिका 'फाणितं' द्रवगुडं 'पूर्य' कणिकादिमयम्, अन्यद्वा तथाविधं मोदकादि । / मू. (147) विक्कायमाणं पसढं, रएणं प्रिफासि। दितिअंपडिआइक्खे, न मे कप्पइ तारिस्ण्॥ वृ.किमित्याह-'विक्कायमाणं' ति सूत्र, विक्रीयमाणमापणे इति वर्तते, प्रसह्य' अनेकदिवसस्थापनेन प्रकट्म, अत एव 'रजसा' पार्थिवेन 'परिस्पृष्टं' व्याप्तं, तदित्थम्भूतं तत्र ददती प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रद्वयार्थः । / Page #161 -------------------------------------------------------------------------- ________________ 158 दशवैकालिक-मूलसूत्र-5/1/148 मू. (148) बहुअट्ठियं पुग्गलं, अनिमित्त वा बहुकंटयं । ___ अच्छियं तिदुयं बिलं, उच्छुखंडंव siNbliN॥ vR. किंच- 'बहुअट्ठियं ति सूत्रं, बलस्थि 'पुद्गलं' मांसम् 'अनिमिषं वा' मत्स्यं वा बहुकण्टकम्, अयं किल कालाद्यपेक्षया ग्रहणे प्रतिषेधः, अन्ये त्वभिदधति-वनस्पत्यधिकारातथाविधफलाभिधाने एते इति, तथा चाह-'अस्थिकं' अस्थिकवृक्षफलम्, 'तेंदुकं तेंदुरुकीफलम्, बिल्वम् इक्षुखण्डमिति च प्रतीते, 'शाल्मलि वा' वल्लादिफलिं वा, वाशब्दस्य व्यवरहितः संबन्ध इति सूत्रार्थः । / मू.(149) अप्पे सिआ भोअणज्जाए, बहूज्झियधम्मियं । दितिअंपडिआइक्खे, न में कप्पइ तारिसं । / वृ. अत्रैव दोषमाह-'अप्पेऽत्ति सूत्रं, अल्पस्याभोजनजातमत्र, अपि तु बहूज्झनधर्मकमेतत्, यतश्चैवमतो ददती प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः । / मू. (150) तहेवुच्चावयं पानं, अदुवा वारधोअणं । संसेइमं चाउलोदगं, अहुणाधोयं विव्ज्जे। वृ. उक्तोऽशनविधिः, साम्प्रतं पानविधिमाह-'taheva'tti सूत्रं, तथैव यथाशनमुच्चावचं तथा पानम् 'उच्चं' वर्णाद्युपेतं द्राक्षापानादि अवचं' वर्णादिहीनं पूत्यारनालादि अथवा 'वारकधावनं' गुडघटघावनमित्यर्थः, 'संस्वेदजं' पिष्टोदकादि, एतदशनवदुत्सर्गापवादाभ्यां गृह्णीयादिति वाक्यशेषः, 'तन्दुलोदकम्' अट्टिकरकं अधुनाधौतम्' अपरिणतं विवर्जयेदिति सूत्रार्थः । / मू.(151) जं जाणेज्ज चिराधोय, मईए दंसणेन वा। पडिपुच्छिऊण सुच्चा वा, जंच निस्संकिअं भ्वे॥ वृ.अत्रैव विधिमाह-'जं jANijja'tti सूत्रं, यत्तन्दुलोदकं 'जानीयात्' विद्याच्चिरधौतम्, कथं जानीयादित्यत आह-मत्वा दर्शनेन वा, 'मत्या' तद्ग्रहणादिकर्मजया दर्शनेन वा' वर्णादिपरिणतसूत्रानुसारेण च, वा चशब्दार्थः, तदप्येवंभूतं कियती वेलाऽस्य धौतस्येति पृष्टवा गृहस्थं, 'श्रुत्वा वा' महती वेलेति श्रुत्वा च प्रतिवचनं यच्चेति यदेव निःशङ्कितं भवति निरवयवप्रशान्ततया तन्दुलोदकं तत्प्रतिगृह्णीयादिति, विशेषः पिण्डनियुक्तिआवुक्त इति सूत्रार्थः । / मू.(152) अजीवं परिणयं नच्चा, पडिगाहिज्ज स्ण्जे। अह संकियं भविज्जा, आसाइत्ताण रोअए। वृ. उष्णोदकादिविधिमाह-'अजीवंति सूत्रं, उष्णोदकमजीवं परिणतं 'ज्ञात्वा' त्रिदण्डपरिवर्तनादिरूपं मत्या दर्शनेन वेत्यादि वर्तते, तदित्थंभूतं प्रतिगृह्णीयात्संयतः, चतुर्थरसमपूत्यादि देहोपकारकं मत्यादिना ज्ञात्वेत्यर्थः, अथ शङ्कितं भवेत् तत आस्वाद्य 'रोचयेद्' विनिश्चयं कुर्यादिति सूत्रार्थ्ः॥ मू.(153) थोवमासायणढाए, हत्थगंमि दलाहि मे। मा मे अच्चंबिलं पूअं, नालं तण्हं विनित्ते। वृ.तच्चैवं-'thovaM'ti सूत्रं, स्तोकमास्वादनार्थं प्रथमं तावत् हस्ते देहि मे, यदि साधुप्रायोग्य Page #162 -------------------------------------------------------------------------- ________________ अध्ययनं - -5, उद्देशक:- 9. नि. 245 ] 159 ततो ग्रहीष्ये, मा मे अत्यम्लं पूति नालं तृडपनोदाय । ततः किमनेनानुपयोगिनेति सूत्रार्थः ॥ मू. (154 ) तं च अच्चबिलं पूर्य, नालं तण्ह विनित्ताए । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥ वृ. 'तं चं' ति सूत्रं, 'तच्च' अत्यम्लादि भवेद् 'अकामेन' उपरोधशीलतया 'वीमनस्केन' अन्यचित्तेन 'प्रतीप्सितं' गृहतीम् तदात्मना कायापकारकमित्यनाभोगधर्म- श्रद्धया न पिबेत् नाप्यन्येभ्यो दापयेत्, रत्नाधिकेनापि स्वयं दानस्य प्रतिषेधज्ञापनार्थं दापनग्रहणम्, इह च 'सव्वत्थ संजमं संजमाओ अप्पानमेवे ऽत्यादि भावनयेति सूत्रार्थः ॥ मू. (155 ) तं च होज्ज अकामेण, विमणेणं पडिच्छिअं । तं अप्पणा न पिबे, नोवि अन्नस्स दावए । वृ.अस्यैव विधिमाह--'egaMtaM'ti सूत्रं, एकान्तम् 'अवक्रम्य' गत्वा 'अचित्तं' दग्धदेशादि प्रत्युपेक्ष्य चक्षुषा प्रमृज्य रजोहरणेन स्थण्डिलमिति गम्यते 'यतम्' अत्वरितंप्रतिष्ठापयेद्विधिना त्रिर्वाक्यपूर्वं व्युत्सृजेत् । प्रतिष्ठाप्य वसतिमागतः प्रतिक्रामेदीर्यापथिकाम् । एतच्च बहिरा - गतनियमकरणसिद्धं प्रतिक्रमणबहिरपि प्रतिष्ठाप्य प्रतिक्रमणनियमज्ञापनार्थम् सूत्रार्थः ॥ PineaafettA, अचित्तं पडिलेहिया । जयं परिदुविज्जा, परिद्वप्प पडिक्कमे ॥ मू. ( 156 ) मू. ( 157) सिआ अ गोयरग्गगओ, इच्छिज्जा परिभुत्तुअं (भुजिउं) / कुट्टगं भित्तिमूलं वा, पडिलेहित्ताण फासूअं ॥ वृ.एवमन्नापानग्रहणविधिमभिधाय भोजनविधिमाह - 'सिआ a'tti सूत्रं, 'स्यात्' कदाचिद् ' गोचराग्रगतो' ग्रामान्तरं भिक्षां प्रविष्ट इच्छेत्परिभक्तु पानादि पिपासाद्यभिभूतः सन्, तत्र साधुवसत्यभावे ऽकोष्टकं ' शून्यचट्टमठादि 'भित्तिमूलं वा' कुड्यैकदेशादि, प्रत्युपेक्ष्य चक्षुषा प्रमृज्य च रजोहरणेन 'प्रासुकं' बीजादिरहितं चेति सूत्रार्थ : !! मू. (158 ) अणुत्रवितु मेहावी, पडिच्छामि संवुडे । हत्थगं संपमज्जिता, तत्थ भुंजिज्ज संजए ॥ वृ. तत्र 'अणुन्नवि' त्ति सूत्रं, 'अनुज्ञाप्य' सागारिकपरिहारतो विश्रमणव्याजेन तत्स्वामिनमवग्रह 'मेधावी' साधुः 'प्रतिच्छन्ने' तत्र कोष्ठकादौ 'संवृत्त' उपयुक्तः साधुरीर्याप्रतिक्रमणं कृत्वा तदनु 'हस्तकं' मुखवस्त्रिकारूपम्, आदायेति वाक्यशेषः, संप्रमृज्य विधिना तेन कार्य तत्र भुञ्जीत 'संयतो' रागद्वेषावपाकृत्येति सूत्रार्थः ॥ मू. (159 ) तत्थ से भुंजमाणस्स, अद्विअं कंटओ सिआ । द्रगेक्करं वावि, अन्नं वावि तहाविहं ॥ वृ.' तत्थ' त्ति सूत्रं, 'तत्र' कोष्ठकादौ 'से' तस्य साधोर्भुञ्जानस्य अस्थि कण्टको वा स्यात्, कथंद्गृचिदृहिणां प्रमाददोषात्, कारणगृहीते पुद्गल एवेत्यन्ये, तृणकाष्ठशर्करादि चापि स्यात्, उचित भोजनेऽन्यद्वपि तथाविधं बदरकर्कटकादीति सूत्रार्थः ॥ मू. ( 160 ) तं उक्खिवित्तु न निक्खवे, आसएण न छड्डए । हत्थेण तं गहेऊण, एगंतमवक्कमे ॥ Page #163 -------------------------------------------------------------------------- ________________ दशवैकालिक-मूलसूत्र-5/1/160 वृ. 'तं उक्खिवित्तु' इति सूत्रं, 'तद्' अस्थ्यादि उत्क्षिप्य हस्तेन यत्र क्वचिन्न निक्षिपेत्, तथा 'आस्येन' मुखेन नोज्झेत्, मा भूद्विराधनेति, अपितु हस्तेन गृहीत्वा 'तद्' अस्थ्यादि एकान्तमवक्रामेदिति सूत्रार्थ्ः॥ मू.(161) एगंतमवक्कमित्ता, अचित्तं प्द्दिलेहिआ। जयं परिविज्जा, परिठ्ठप्प पडिक्कमे ॥ वृ. 'egaMta'tti सूत्र, एकान्तमवक्रम्य अचित्तं प्रत्युपेक्ष्य यतं प्रतिष्ठापयेत्, प्रतिष्ठाप्य प्रतिक्रामेदिति, भावार्थः पूर्ववदेवेति सूत्रार्थः । / / मू. (162) सिआ य भिक्खू इच्छिज्जा, सिज्जमागम्म भुतु। सपिंडपायमागम्म, उंडुअंपडिलेहिआ । / व.वसतिमधिकृत्य भोजनविधिमाह-'siAya'tti सूत्रं, 'स्यात्' कदाचित् तदन्यकारणभावे सति भिक्षुरिच्छेत् 'शय्यां' वसतिमागम्य परिभोक्तुं, तत्रायं विधिः-सह पिण्डपातेनविशुद्धसमुदानेनागम्य, वसतिमिति गम्यते, तत्र बहिरेवोन्दुकं-स्थानं प्रत्युपेक्ष्यविधिना तत्रस्थः पिण्डपातं विशोधयेदिति सूत्रार्थ्ः॥ मू.(163) विनएणं पविसित्ता, सगासे गुरुणो मुनी। इरियावहियमायाव, आगओ अ प्द्दिक्क्मे॥ वृ. तत ऊर्ध्वं 'vinaeNa'tti सूत्रं, विशोध्य पिण्डं बहिः "विनयेन' नैषधिकीनमःक्षमाश्रमणेभ्योऽञ्जलिकरणलक्षणेन प्रविश्य, वसतिमिति गम्यते, सकाशे गुरोः मुनिः, गुरुसमीप इत्यर्थः, 'ईर्यापथिकामादाय' "इच्छामी पडिक्कमिउं इरियावहियाए" इत्यादि पठित्वा सूत्रं, आगतश्च गुरुसमीपं प्रतिक्रामेत्-कायोत्सर्ग कुर्यादिति सूत्रार्थः । / मू. (164) आभोइत्ताण नीसेसं, अईआरं झ्क्क्म्। गमनागमने चेव, भत्तपाने व स्ण्जे। वृ. AbhoittANa'tti सूत्र, तत्र कायोत्सर्गे 'आभोगयित्वा' ज्ञात्वा निःशेषमतिचारं यथाक्रम' परिपाट्य, केत्याह-'गमनागमनयोश्चैव' गमने गच्छत आगमन आगच्छतो योऽतिचारः तथा 'भक्तपानयोश्च' भक्ते पाने च योऽतिचारः तं 'संयतः' साधुः कायोत्सर्गस्थो हृदये स्थापयेदिति सूत्रार्थ्ः॥ मू.(165) उज्जुप्पन्नो अनुब्विग्गो, अव्वक्खित्तेन चेअसा। आलोए गुरुसगासे, जं जहा गहिअं भवे । / वृ. विधिनोत्सारिते चैतसिमन् 'ujjuppana'tti सूत्रं, 'ऋजुप्रज्ञः' अकुटिलमतिः सर्वत्र 'अनुद्विग्नः' क्षुदादिजयात्प्रशान्तः अव्याक्षिप्तेन चेतसा, अन्यत्रोपयोगमगच्छतेत्यर्थः, आलोचयेद्गुरुसकाशे, गुरोनिवेदयदिति भावः, 'यद्' अशनादि 'यथा' येन प्रकारेण हस्तदा(घाव) नादिना गृहीतं भवेदिति सूत्रार्थः । / मू.(166) न सम्ममालोइअंहुज्जा, पुब्धि पच्छा व ज्ण्क्द्द्ण्। पुणो पडिक्कमे तस्स, वोसट्टो चिंतए इम्ण्। वृ.तदनु च 'न संमति सूत्रं, न सम्यगालोचित्तं भवेत् सूक्ष्मम् अज्ञानात्-अनाभोगेनानु Page #164 -------------------------------------------------------------------------- ________________ 161 अध्ययनं-5, उद्देशकः - 1. नि.245] स्मरणाद्वा, पूर्व पश्चाद्वा यत्कृतं, पुरःकर्म पश्चात्कर्म वेत्यर्थः, 'पुनः' आलोचनोत्तर-कालं प्रतिक्रामेत् 'तस्य' सूक्ष्मातिचारस्य 'इच्छामि पडिक्कमिउंगोअरचरिआए, इत्यादि सूत्रं पठित्वा 'व्युत्सृष्टः' कायोत्सर्गस्थश्चिन्तयेदिदं-वक्ष्यमाणलक्षणमिति सूत्रार्थ्ः॥ मू.(167) अहो जिनेहिं असावज्जा, वित्ती साहूण देसिआ। मुक्खसाहणहेउस्स, साहुदेहस्स धारणा । / वृ.'अहो जिनेहि' सूत्रं, 'अहो' विस्मये 'जिनैः' तीर्थकरैः 'असावद्या' अपापा 'वृत्तिः' वर्त्तना साधूनां दर्शिता देशिता वा मोक्षसाधनहेतोः' सम्यग्दर्शनज्ञानचारित्रसाधनस्य साधुदेहस्य 'धारणय' संधारणार्थमिति सूत्रार्थः ॥ मू.(168) नमुक्कारेण पारिता, करिता jinsNthvN। सज्झायं पट्टवित्ता णं, वीसमेज्ज खणं मुनी। व.ततश्च-'नमोक्कारेण ति सूत्रं, नमस्कारेण पारयित्वा 'नमो अरिहंताण' मित्यनेन, कृत्वा जिनसंस्तवं "लोगस्सुज्जोअगरे" इत्यादिरूपं, ततो न यदि पूर्वं प्रस्थापितस्ततः स्वाध्यायं प्रस्थाप्य मण्डल्युपजीवकस्तमेव कुर्यात् यावदन्य आगच्छन्ति, यः पुनस्तदन्यः क्षपकादिः सोऽपि प्रस्थाप्य विश्राम्येत् 'क्षणं' स्तोककालं मुनिरिति सूत्रार्थः । / मू.(169) वीसमंतो इमं चिंते, हियमढे लाभ्म्स्सिओ। जै मे अनुग्णहं कुज्जा, साहू हुज्जामि तारिओ। ब. 'vIsamaMti'tti सूत्रं, विश्राम्यन्निदं चिन्तयेत् परिणतेन चेतसा, कल्याणप्रापकमर्थंवक्ष्यमाणं, किविशष्टः सन्?-भावलाभेन-निरर्जरादिनाऽर्थोस्येति लाभर्थिकः, यदि 'मे' मम अनुग्रहं कुर्युः साधवः प्रासुकपिण्डग्रहणेन ततः स्यामहं तारितो भवसमुद्रादिति सूत्रार्थः । / मू.(170) साहवो तो चिअत्तेणं, निमंतिज्ज झ्क्क्म्। जै तत्थ केइ इच्छिज्जा, तेहिं सद्धिं तु भुंजए । वृ.एवं संचिन्त्योचितवेलायामाचार्यमामन्नयेद्, यदि गृह्णाति शोभनं, तो चेद्वक्तव्योऽसौ भगवन् ! देहि केभ्योऽप्यतो यद्दातव्यं, ततो यदि ददाति सुन्दरम्, अथ भणति त्वमेव प्रयच्छ, अत्रान्तरे-'साहवोऽत्ति सूत्रं, साधूंस्ततो गुर्वनुज्ञातः सन् 'ciatteNaM'timanaH-प्रणिधानेन निमन्त्रयेत् 'यथाक्रम' यथारनाधिकतया, ग्रहणौचित्यापेक्षया बालादिक्रमेणेत्यन्ये, यदि तत्र 'केचन' धर्मबान्धवाः 'इच्छेयुः' अभ्युपगच्छेयुस्ततस्तैः सार्धं भुञ्जीत उचितसंविभाग-दानेनेति सूत्रार्थः! मू.(171) अह कोइ न इच्छिज्जा, तओ भुंजिण्ज एक्को। आलोए भायणे साहू, जयं अप्परिसाडियं । / वृ.अह koi'tti सूत्रं, अथ कश्चिन्नेन्छेत् साधुस्ततो भुञ्जीत 'एकको' रागादिरहित इति, कथं भुञ्जीतेत्यत्राह-'आलोके भाजने' मक्षिकाद्यपोहाय प्रकाशप्रधाने भाजन ityarthaH'sAdhuH' प्रव्रजितः 'यतं' प्रयतेन तत्रोपयुक्तः 'अपरिशाट' हस्तमुखाभ्यामनुज्झन् इति सूत्रार्थः । / मू.(172)तित्तगं व कडुअं व कसायं, अंबिलं व महुरं लवणं वा। एअलद्धमन्नत्थ पौत्तं, महंघयं व अएण्जिज्ज स्ण्जे। 27/11] Page #165 -------------------------------------------------------------------------- ________________ 162 दशवैकालिक-मूलसूत्रं-5/1/172 ___ वृ.भोज्यमधिकृत्य विशेषमाह-'tittagaMva'tti सूत्रं, तिक्तकं वा एलुकवालुङ्कादि, कटुके वा आर्द्रकतीमनादि, कषयां वल्लादि, अम्लं तक्रारनालादि, मधुरं क्षीरमध्वादि, लवणं वा प्रकृतिक्षारंतथाविधं शाकादिलवणोत्कटंवाऽन्यत्, एतत्तिक्तादि लब्धम्' आगमोक्तेन विधिना प्राप्तम् 'अन्यार्थम्' अक्षोपाङ्गन्यायेन परमार्थतो मोक्षार्थं प्रयुक्तं तत्साधकमितिकृत्वा मधुघृतमिव च भुञ्जीत संयतः, न वर्णाद्यर्थम्, अथवा मधृघृतमिव 'नो वामाओ हणुआओ दाहिणं हणुअं saMcArejja'tti सूत्रार्थः । / मू. (173) अरसं विरसं वावि, सूइअंवा असूइ। उलं वा जैवा सुक्कं. मंथुकुम्मासभोअणं । / वृ. किंच-'arasaM'ti सूत्रं, अरसम्-असंप्राप्तरसं हिंग्वादिभिरसंस्कृतमित्यर्थः, 'विरसं वापि' विगतरसमतिपुराणौदनादि 'सूचितं' व्यञ्जनादियुक्तम् 'असूचितं वा' तद्रहितं वा, कथयित्वा अकथयित्वा वा दत्तमित्यन्ये, 'आर्द्र' प्रचुरव्यञ्जनम्, यदिवा शुष्कं स्तोकव्यञ्जनं वा, किं तदित्याह-'मन्थुकुल्माषभोजनं' मन्थु-बदरचूर्णादि कुल्माषा:-सिद्धमाषाः, यवमाषा इत्यन्ये इति सूत्रार्थः । / मू. (174) उप्पन्नं नाइहोलिज्जा, अप्पं वा बहु फासुअण्। मुहालद्धं मुहावीजी, भुजिज्जा दोसवज्जिअं । / वृ.एतद्भोजनं किमित्याह-'उप्पन्नति सूत्रं, 'उत्पन्नं' विधिना प्राप्त 'नातिहीलयेत्' सर्वथा न निन्देत्, अल्पमेतन्न देहपूरकमिति किमनेन?, बहु वा असारप्रायमिति, वाशब्दस्य व्यवहितः संबन्धः, किंविशष्टं तदित्याह-'प्रासुकं' प्रगतासु निर्जीवमत्यिर्थः, अन्ये तु व्याचक्षते- अल्पं वा, वाशब्दाद्विरसादि वा, बहुप्रासुकं-सरर्ववथा शुद्धं नातिहीलयेदिति, अपि त्वेवं भावयेत्यदेवेह लो का ममानुपकारिणः प्रयच्छन्ति तदेव शोभनमिति । एवं 'मुधालब्धं' कोण्टलादिव्यतिरेकेण प्राप्तं 'मुधाजीवी' सर्वथा अनिदानजीवी, जात्याधनाजीवक इत्यन्ते, भुञ्जीत 'दोपवर्जितं' संयोजनादिरहितमिति सूत्रार्थः ॥ मू. (175) दुल्लहा उ मुहादाई, मुहाजीवीवि दुल्हा। मुहादाई मुहाजीवी, दोऽवि गच्छति सुग्गी। ति बेमि। वृ. एतद्दुरापमिति दर्शयति-'dullaha'tti, दुर्लभा एव मुधादातारः, तथाविधभागवतवत्, मुधाजीविनोऽपि दुर्लभाः, तथाविधचेल्लकवत् । अमीषां फलमाह-मुधादातारो मुधाजीविनश्च द्वादप्येतौ गच्छतः 'सुगति' सिद्धिगति कदाचिदनन्तरमेव कदाचिद्देवलोकसुमानुषप्रत्यागमनपरम्परया । ब्रवीमीति पूर्ववत् । ___ अत्र भागवतोदाहरणम्-जहा एगो परिव्वायगो सो एग भागवयं उवढिओ, अहं तव गिई वरिसारत्तं करेमि, मम उदंतं वहाहि, तेन भणिओ-जै मम उदंतं न वहसि, एवं हवौ ति । सो से भागवओ सेज्जभत्तपानादिणा उदंतं वहति । अन्नया य तस्स घोडओ चोरेहि हिओ, अतिप्पभायंतिकाऊण जालीए बद्धो, सो अ परिव्वायगो तलाए ण्हायओ गओ, तेन सो घोडओ दिट्टो, आगंतुं भणइ-मम पाणीयतडे पोत्ती विस्सरिया, गोहो विसज्जिओ, तेन घोडओ दिट्ठो, आगंतु कहियं, तेन भागवएण नायं, जहा-परिवायगेण कहियं । तेन परिवायगो भण्णत्ति Page #166 -------------------------------------------------------------------------- ________________ 163 अध्ययनं-5, उद्देशकः - 1. [नि. 245] जाहि, नाहं तव निविटुं उदंतं वहामि, णिव्विटुं अप्पफलं भवति । एरिसो मुधादाई । मुधाजीविमी उदाहरणं-एक्को राया धम्म परिक्खई, को धम्मो?, जो अनिविटुं भुंजइ त्ति, तो तं परिक्खामित्ति काऊण मणुस्सा संदिट्ठा, राया मोदए देइ, तत्थ बहवे कप्पडियादयो आगया, पुच्छिज्जंति-तुम्हे केण भुंजह?, अन्नो भणइ-अहं मुहेण भुंजामि, अनो-अहं पाएहि, अनो-अहं हत्थेहि, अन्नो-अहं लोगानुग्गहेण, चेल्लगो भणइ-अहं मुहियाए । स्ना पुच्छिअंकहं चिअ?, एगेण कहिअं-अहं कहगो अओ मुहेण, अन्नेन भणिअं-अहं लेहवाहगो अओ पाएहि, अन्नेन भणिअं-अहं लेहगो अओ हत्थेहि, भिक्खुणा भणिअं-अहं पव्वओ अओ लोगाणुग्गहेण, चेल्लएण भणि-अहं संजायसंसाराविरागो अओ मुहियाए, ताहे सो राया एस धम्मोत्तिकाऊण आयरियसमीवं गओ, पडिबुद्धो पव्वइओ y। एसो मुहाजीवित्ति सूत्रार्थः ॥ अध्ययनं 5 उद्देशक:-1 समाप्तः (अध्ययनं-5 उद्देशकः-2 मू. ( 176) पडिग्गहं संलिहिता नं, लेवमायाए स्ण्जे। दुगंध वा सुगंधं वा, सव्वं भुंजे न छ्द्दुए। वृ. पिण्डैषणायाः प्रथमोद्दशके प्रक्रान्तोपयोगि यन्नोक्तं तदाह-'paDiggaha'ti सूत्रं, 'प्रतिग्रह' भाजनं 'संलिख्य प्रदेशिन्या निरवयवं कृत्वा, कथमित्याह-'लेपमर्यादया' अलेपं संलिह्य 'संयतः' साधु: दुर्गन्धि वा सुगन्धि वा भोजनजातं, गन्धग्रहणं रसाधुपलक्षणं, 'सर्व' निरवशेष 'भुञ्जीत' अश्नीयात् 'नोज्झेत्' नोत्सृजेत् किञ्जिदपि, मा भूत्संयमविराधना । अस्यैवार्थस्य गरीयस्त्वख्यापनाय सूत्रार्धयोर्व्यत्ययोपन्यासः, प्रतिग्रहशब्दो माङ्गलिक इत्युद्देशादौ तदुपन्यासार्थं वा, अन्यथैवं स्यात्-दुर्गन्धि वा सुगन्धि वा, सर्वं भुञ्जीत नोज्झेत् । प्रतिग्रहं संलिह्य लेपमर्यादया संयतः । विचित्रा च सूत्रगतिरिति सूत्रार्थः । / मू.(177) सेज्जा निसीहियाए, समावत्रो अ गोअरे। अयावयट्ठा भुच्चा नं जै तेनं na sNthre। vR.विधिविशेषमाह-'sejja'tti सूत्र, शय्यायां' वसतौ 'नैपेधिक्यां' स्वाध्यायभूमौ, शय्यैव वाऽसमञ्जसनिषेधात्रैषेधिकि तस्यां समापन्नो वा गोचरे, क्षपकादिः छन्नमठादौ आयावदर्थं भुक्त्वा न यावदर्थम्-अपरिसमाप्तमित्यर्थः, नमिति वाक्याल्न्ग्कारे। यदि तेन भुक्तेन 'नसंस्तरेत्' न यापयितुं समर्थः, क्षपको विषमवेलापत्तनस्थो ग्लानो वेति सूत्रार्थः । / मू. (178) तओ कारणमुप्पन्ने, भत्तपानं ग्वेसे। विहिणा पुव्वउत्तेणं, इमेणं उत्तरेण य । / वृ. तआऽति सूत्रं ततः कारणे वेदनादावुत्यन्ने पुष्टालम्बनः सन् भक्तपानं 'गवेषयेद्' अन्विष्येत्, अन्यथा सकृद्भुक्तमेव यतीनामिति 'विधिना' पूर्वोक्तेन संप्राप्ते भिक्षाकाल इत्यादिना, अनेन च वक्ष्यमाणलक्षणेनोत्तरेण चेति सूत्रार्थ्ः॥ मू.(179) कालेण निक्खमे भिक्खू, कालेन य प्द्दिक्क्मे। अकालं च विवज्जित्ता, काले कालं स्माय्रे॥ Page #167 -------------------------------------------------------------------------- ________________ दशवैकालिक-मूलसूत्र-5/2/179 वृ.'कालेनं ति सूत्र, यो यस्मिन् ग्रामादावुचितो भिक्षाकालस्तेन करणभूतेन 'निष्क्रामेद्' भिक्षुर्वसतेभिक्षायै, कालेन चोचितेनैव यावता स्वाध्यायादि निष्पद्यते तावता 'प्रतिक्रामेत्' निवर्तेत । भणिअंच-खेत्तं कालो भायणं तिन्निवि पहुप्पहंति हिंडउत्ति अट्ठ भ्ण्गा। 'अकालं च वर्जयित्वा' येन स्वाध्यायादि न संभाव्यते स खल्वकालस्तमपास्य काले कालं समाचारेदिति सर्वयोगोपसंग्रहार्थं निगमनं, भिक्षावेलायां भिक्षां समाचारेत्, स्वाध्यायादिवेलायां स्वाध्यायादीनीति, उक्त च-'जोगो जोगो jinasAsaNaMmI'tyAdi, इति सूत्रार्थः । / मू.( 180) अकाले चरसी भिक्खू, कालं न प्द्दिलेह्सि। अप्पाणं च किलामेसि, संनिवेसं च गरिहसि । / वृ. अकालचरणे दोषमाह-'अकालेऽत्ति सूत्र, अकालचारी कश्चित् साधुरलब्धभैक्षः केनचित्त साधुना प्राप्ता भिक्षा नवेत्यभिहितः सन्नेवं ब्रूयात्-कुतोऽत्र स्थण्डिलसंनिवेशे भिक्षा?,स तेनोच्यते-अकाले चरसि भिक्षो! प्रमादात्स्वाध्यायलोभाद्वा, कालं न प्रत्युपेक्षसे, किमयं भिक्षाकालो नवेति, अकालचरणेनात्मानं च ग्लपयसि दीर्घाटनन्यूनोदरभावेन, संनिवेश च गर्हसि भगवदाज्ञालोपते दैन्यं प्रतिपद्येति सूत्रार्थः । मू.(181) सइ काले चरे भिक्खू, कुज्जा पुरिस्कारि। अलाभुत्ति न सोइज्जा, तवृत्ति अहिआसे। वृ. यस्मादयं दोष: संभाव्यते तस्मादकालाटनं न कुर्यादिति । 'sati'tti सूत्र, 'सति' विद्यमाने 'काले' भिक्षासमये चरेभिक्षुः, अन्ये तु व्याचक्षते-स्मृतिकाल एव भिक्षाकालोऽभिधीयते, स्मर्यन्ते यत्र भिक्षाकाः स स्मृतिकालस्तस्मिन्,'चरेभिक्षुः' भिक्षार्थं यायात्, कुर्यात् पुरुषकारं, जवाबले सति वीर्याचारं न लङ्घयेत् । तत्र चालाभेऽपि भिक्षाया अलाभ इति न शोचयेद्, वीर्याचाराराधनस्य निष्पन्नत्वात्, तदर्थं च भिक्षाटनं नाहारर्थमेवातोन शोचेत्, अपितु तप इत्यधिसहेत, अनशनन्यूदोरतालक्षणं तपो भविष्यतीति सम्यग्विचिन्तयेदिति सूत्रार्थः ॥ मू.(182) तहेवुच्चावया पाणा, भत्तट्ठाए स्माग्या। तं उज्जुन गच्छिज्जा, जयमेव प्र्क्मे॥ वृ. उक्ता कालयतना, अधुना क्षेत्रयतनामाह-'taheva'tti, तथैव 'उच्चावचाः' शोभनाशोमनभेदेन नानाप्रकारा: प्राणिनो भक्तार्थं समागता बलिप्राभुतिकादिष्वागता भवन्ति, 'तहजुकं' तेषामभिमुखं न गच्छेत् तत्संत्रासनेनान्तरायाधिकरणादिदोषात्, किंतु यतमेव पराक्रामेत्, तदुद्वेगमनुत्पादयन्निति सूत्रार्थः । / | मू. ( 183) गोअरग्गपविट्ठो a, न निसीइज्ज क्त्थी। कहं च न पबंधिज्जा, चिट्ठित्ता न व संजए । वृ. किं च 'goaragga'tti सूत्रं, गोचराग्रप्रविष्टस्तु भिक्षार्थं प्रविष्ट इत्यर्थः 'न निषीदेत्' नोपविशेत् 'क्वचिद् गृहदेवकुलादौ, संयमोपघातादिप्रसङ्गात्, 'कथां च' धर्मकथादिरूपां 'न प्रबन्धीयात्' प्रबन्धेन न कुर्यात्, अनेनैकव्याकरणैकज्ञातानुज्ञामाह, अत एवाहस्थित्वा कालपरिग्रहेण संयत इति, अनेषणाद्वेषादिदोषप्रसंगादिति सूत्रार्थ्ः॥ Page #168 -------------------------------------------------------------------------- ________________ 165 अध्ययनं-5, उद्देशकः - 2. नि.245] मू.( 184) अग्गलं फलिहं दारं, कवाडं वावि स्ण्जे। अवलंबिआ न चिट्ठिज्जा, गोअरगगओ मुनी। वृ.उक्ता क्षेत्रयतना, द्रव्ययतनामाह-'aggalaM'ti सूत्रं, अर्गलं' गोपुरकपाटादिसंबन्धिनं 'परिघं' नगरद्वारादिसंबन्धिनं 'द्वारं' शाखामयं 'कपाटं' द्वारयन्त्रं वाऽपि संयतः अवलम्ब्य न तिष्ठेत्, लाघवविराधनादो पात्, 'गोचराग्रगतो' भिक्षाप्रविष्टः, मुनिः संयत इति पर्यायौ तदुपदेशाधिकाराददुष्टावेवेति सूत्रार्थः !! मू.(185) समणं माहणं वावि, किविणं वा व्न्नीम्ग्ण्। उवसंकमंतं भत्तट्ठा, पानवाए व स्ण्जे॥ वृ.उक्ता द्रव्ययतना, भावयतनामाह-'samaNaM'tti सूत्रं, 'श्रमणं' निर्ग्रन्थादिरूपं, 'ब्राह्मणं' धिग्वर्णं वापि 'कृपणं वा' पिण्डलोकं 'वनीयकं' पञ्चा(नां वनीपका)नामप्यन्यतमम् 'उपसंक्रामन्तं' सामीप्येन गच्छन्तं गतं वा भक्तार्थं पानार्थं वा 'संयतः' साधुरिति सूत्रार्थः । / मू.(186) तमैक्कमित्तु न पविसे, नवि चिट्ठे च्क्खुगोअरे। एगंतमवक्कमित्ता, तत्थ चिट्ठिज्ज संजए । / वृ.'तेऽमिति सूत्रं, 'तं' श्रमणादिम् 'अतिक्रम्य' उल्लङ्घय न प्रविशेत्, दीयमाने च समुदाने तेभ्यो न तिस्स्त्थेच्च्क्स्सुर्गोच्रे। कस्तत्र विधिरित्याह-एकान्तमवक्रम्य तत्र तिष्ठेत् संयत इति । मू. (187) वणीमगस्स वा तस्स, दायगस्सुभयस्स वा। अप्पत्तिअंसिआ हुज्जा, लहुत्तं पवयणस्स वा । / वृ.अन्यथैते दोषा इत्याह-'vaNImagassa'tti सूत्र, 'वनीपकस्य वा तस्येऽत्येतच्छ्रमणाधुपलक्षणं, दातुर्वा उभयोर्वा अप्रीतिः कदाचित् स्यात्-अहो अलोकज्ञतैतेषामिति, लधुत्वं प्रवचनस्य वाऽन्तरायदोषश्चेति सूत्रार्थः । / मू. (188) पडिसेहिए व दिने वा, तओ तम्मि निय्तिए। उवसंकभिज्ज भत्तट्ठा, पानहाए व स्ण्जे। वृ. तस्मान्नैवं कुर्यात्, किंतु-'पडिसेहिअति सूत्रं, प्रतिषिद्धे वा दत्तेवाऽततः' स्थानात् 'तस्मिन् वनीपकादौ निवर्तिते सति उपसंक्राभेद्भक्तार्थं वापि संयत इति सूत्रार्थ्ः॥ मू. ( 189) उप्पलं परमं वावि, कुमुअं vA mgdNti। अन्नं वा पुप्फसच्चितं, तं च संलुचिआ दे। वृ. परपीडाप्रतिषेधाधिकारादिदमाह-'uppalaM'ti सूत्रं, 'उत्पलं' नीलोत्पलादि 'पद्मम्' अरविन्दं वापि कुमुदं वा' गभकं वा 'मगदन्तिकां' मेत्तिका, मल्लिकामित्यन्ये, तथाऽन्यद्धा पुष्पं सचित्तं-शाल्मलीपुष्पादि, तच्च 'संलुञ्चय' अपनीय छित्त्वा दद्यादिति सूत्रार्थः ॥ मू.(190) तं भवे भत्तपानं तु, संजयाण अकप्पिआ दितिअंपडिआइक्खे, न मे कप्पइ तारिस्ण्॥ वृ.'तारिसंपत्ति सूत्रं, तादृशं भक्तपानं तु संयतानामकल्पिकं, यतश्चैवमतो ददती प्रत्याचक्षीत न मम कल्पते तादृशमिति सूत्रार्थः । / मू.(191) उप्पलं पउमं वावि, कुमुवा mgdNti। Page #169 -------------------------------------------------------------------------- ________________ दशवैकालिक - मूलसूत्रं - 5/2/191 अनं वा पुप्फसच्चितं, तं च संमद्दिआ दए ॥ तं भवे भत्तपानं तु, संजयाण अकप्पिअं । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥ पू. ( 192 ) वृ. एवं तच्च संमृद्य दद्यात्, संमर्दनं नाम पूर्वच्छिन्नानामेवापरिणतानां मर्दनं, शेषं सूत्रद्वयेऽपि तुल्य्म्। आह-एतत्पूर्वमप्युक्तमेव 'संमद्दमाणी पाणाणि हरिआणि a' इत्यत्र, उच्यते, उक्तं सामान्येन विशेषभिधानाददोषः ॥ 166 मू. ( 193 ) सालुअं वा विरालिअं, कुमुअं उप्पलनालिअं । मुणालिअं सासवनालिअं, उच्छुखंड अनिव्वुडं ॥ बृ. तथा 'sAluaM'ti सूत्रं, 'शालूकं वा' उत्पलकन्दं 'विरालिकां' पलाशकन्दरूपां, पर्ववल्लिप्रतिपर्ववल्लिप्रतिपर्वकन्दमित्यन्ये, कुमुदोत्पलनाला प्रतीतौ तथा 'मृणालिकां' पद्मिनीकन्दोत्थां, 'सर्षपनालिकां' सिद्धार्थकमञ्जरी तथा इक्षुखण्डम् 'अनिर्वृतं' सचित्तम् । एतच्चानिर्वृतग्रहणं सर्वत्राभिसंबध्यत इति सूत्रार्थः ॥ मू. ( 194 ) तरुणगं वा पवालं, रुक्खस्स तणगस्स वा । अन्नस्स वावि हरिअस्स, आमगं परिवज्जए । वृ. किंच- 'तरुणयं 'ति सूत्रं, तरुणं वा 'प्रवालं' पल्लवं 'वृक्षस्य' चिञ्चिणिकादेः 'तृणस्य वा' मधुरतृणादेः अन्यस्य वापि हरितस्य आर्यकादे: 'आमम्' अपरिणतं परिवर्जयेदिति । मू. ( 195 ) तरुणिअं वा छिवाडि, आमिअं भज्जिअं सई । दितिअं पडिआइक्खे, न मे कप्पइ तारिसं ॥ वृ. तथा - 'तरुणिअं 'ति सूत्रं, 'तरुणां वा' असंजातां 'छिवाडि' मिति मुद्रादिफलिम् 'आमाम्' असिद्धां सचेतनां, तथा भर्जितां 'सकृद्' एकवारं ददर्ती प्रत्याचक्षीत न मम कल्पते तादृशं भोजनमिति सूत्रार्थः ॥ मू. (196) तहा कोलमणुस्त्रिं, वेलुअं कासवनालिअं । तिलपपडगं नीम, आमगं परिवज्जए ॥ वृ . ' तहा कोलं 'ति सूत्रं, तथा 'कोलं' बदरम् 'अस्विन्नं' वह्नयुदकयोगेनानापादितविकारान्तरं, 'वेणुकं' वंशकरिल्लं 'कासवनालिअं' श्रीपर्णीफलम्, अस्विन्नमिति सर्वत्र योज्यं, तथा 'तिलपर्पट' पिष्टतिलमयम् 'नीमं' नीमफलमामं परिवर्जयेदिति सूत्रार्थः ॥ मू. ( 197 ) तहेव चाडलं पिट्ठ, विअडं वा tatta'nivvuDaM । तिलपिट्ठपूइपिन्नागं, आमगं परिवज्जए । वृ. 'तहेव 'त्ति सूत्रं तथैव तान्दुल पिष्टं, लोट्टमित्यर्थः, विकटं वा शुद्धोदकं तथा तप्तनिर्वृतं कथितं सत् शीतीभूतम्, तप्तानिर्वृतं वा अप्रवृत्तत्रिदण्डं, तिलपिष्टं तिललोट्टं, 'पूतिपिण्याकं' सर्षपस्वलमामं परिवर्जयेदिति सूत्रार्थः ॥ - मू. ( 198 ) कविद्वं माडलिंगं च, मूलगं मूलगत्तिअं । आमं असत्थपरिणयं, मणसावि न पत्थए । वृ. 'कवि' ति सूत्रं, 'कपित्थं' कपित्थफलं, 'मातुलिङ्गं च' बीजपूरकं, 'मूलकं' Page #170 -------------------------------------------------------------------------- ________________ अध्ययनं - 5, उद्देशक :- 2. [ नि. 245 ] 167 सपत्रजालकं 'मूलवर्त्तिकां' मूलकन्दचक्कलिम् 'आमाम्' अपक्कामशस्त्रपरिणतां स्वकायशस्त्रादिनाऽविध्वस्ताम्, अनन्तकायत्वाद्गुरुत्वख्यापनार्थमुभयं मनसापि न प्रार्थयेदिति सूत्रार्थः । / मू. ( 199 ) तहेव फलमंथूणि बीअमंथूणि जाणिआ । farai पियालं च, आमगं परिवज्जए ॥ वृ. 'तहेव 'त्ति सुत्रं, तथैव 'फलमन्थून्' बदरचूर्णान्, बीजभन्थून्' यवादिचूर्णान् ज्ञात्वा प्रवचनतो 'बीभीतकं' बिभीतकफलं 'प्रियालं वा' प्रियालफलं च 'आमम्' अपरिणतं परिवर्जयेदिति सूत्रार्थः ॥ पू. ( 200 ) samRANaM चरे भिक्खू, कुलमुच्चावयं सया । नीयं कुलमैक्कम, ऊसदं नाभिधारए । वृ. विधिमाह - 'समुआणं' ति सूत्रं, समुदानं भावभैक्ष्यमाश्रित्य चरेद्मिक्षुः, केत्याह-कुलमुच्चावचं सदा, अगर्हितत्वे सति विभवाक्षया प्रधानमप्रधानं च यथापरिपाट्यव चरेत् 'सदा' सर्वकालं, नीचं कुलमतिक्रम्य विभवापेक्षया प्रभूततरलाभार्थम् 'उत्सृतम् ' ऋद्धिमत्कुलं 'नाभिधारयेत्' न यायात्, अभिष्वङ्गलोकलाघवादिप्रसङ्गादिति सूत्रार्थः ॥ मू. (201 ) अदीनो वित्तिमेसिज्जा, न विसीइज्ज पंडिए । अमुच्छिओ भोअणमि, मायण्णे एसनारए ॥ वृ. किंच- 'adIna'tti सूत्रं, 'अदीनो' द्रव्यदैन्यमङ्गीकृत्याम्लानवदनः 'वृत्ति' वर्तनम् 'एपयेद्' गवेपयेत्, 'न विपीदेद्' अलाभे सति विषादं न कुर्यात् 'पण्डितः ' साधुः 'अमूच्छितः ' अगृद्धो भोजने, लाभे सति मात्राज्ञ आहारमात्रां प्रति 'एषणारत: ' उगमोत्पादनैषणापक्षपाती । मू. (202 ) बहु परघरे अत्थि, विविहं खाइमसाइमं । न तत्थ पंडिओ कुप्पे, इच्छा दिज्ज परो न वा । / वृ. एवं च भावयेत्- 'बहुं 'ति सूत्रं, 'बहु' प्रमाणतः प्रभूतं 'परगृहे' असंयतादिगृहेऽस्ति 'विविधन्' अनेकप्रकारं खाद्यं स्वाद्यम्, एतच्चाशनाद्युपलक्षणं, 'न तत्र पण्डितः कुप्येत्' सदपि न ददानीति न रोषं कुर्यात्, किंतु-' इच्छया दद्यात् परो न वे ऽति इच्छा परस्य, न तत्रान्यत् किञ्चिदपि चिन्तयेद्, सामायिकबाधनादिति सूत्रार्थः ॥ मू. ( 203 ) सयनासनवत्थं वा, भत्तं पानं व संजए । अदितस्स न कुप्पिज्जा, पच्चक्खेवि अदीसओ ॥ वृ. एतदेव विशेषेणाह - 'सयण' त्ति सूत्रं, शयनासनवस्त्र चेत्येकवद्भावः भक्तं पानं वा संयतोऽददतो न कुप्येत् तत्स्वामिनः, प्रत्यक्षेऽपि च दृश्यमाने शयनासनादाविति सूत्रार्थः । पू. ( 204 ) इत्थिअं पुरिसं वावि, डहरं वा महल्लगं । वंदमाणं न जाइज्जाअ, नो अ नं फरुसं वए ॥ वृ. 'इत्थिअं' ति सूत्रं, स्त्रियं वा पुरुषं वापि, अपिशब्दात्तथविधं नपुंसकं वा, 'डहरं' तरुणं 'महल्लकं वा' वृद्धं वा, वाशब्दान्मध्यमं वा, वन्दमानं सन्तं भद्रकोऽयमिति न याचेत, विपरिणामदोषात्, अन्नाद्यभावेन याचितादाने न चैनं परुषं ब्रूयात् वृथा ते वन्दनमित्यादि पाठान्तरं वा-वन्दमानो न याचेत लल्लिव्याकरणेन । शेषं पूर्ववदिति सूत्रार्थः ॥ Page #171 -------------------------------------------------------------------------- ________________ 168 मू. (205 ) दशवैकालिक - मूलसूत्रं - 5/2/205 जे न वंदे न से कुप्पे, वंदिओ न समुक्कसे । एवमन्समाणस्स, सामन्नमनुचिट्ठइ ॥ वृ. तथा - 'जे न vaMdi'tti सूत्रं, यो न वन्दते कश्चिदृहस्थादिः न तस्मै कुप्यैत् तथा वन्दितः केनचिन्नृपादिना न समृत्कर्षेत् । 'एवम्' उक्तेन प्रकारेण 'अन्वेषमाणस्य' भगवदाज्ञामनुपालयतः श्रामण्यमनुतिष्ठत्यखण्डमिति सूत्रार्थः ॥ मू. ( 206 ) सिआ एगइओ लद्धुं, लोभेन विनिगूहै । मामेयं दाइयं संत, दट्ठूणं सयमायए ॥ वृ. स्वपक्षस्तेयप्रतिषेधमाह- 'सिअ 'त्ति सूत्र, 'स्यात्' कदाचिद् 'एकः ' कश्चिदत्यन्तजघन्यो लब्ध्वोत्कृष्टमाहारं, 'लोभेन' अभिष्वङ्गेण 'विनिगूहते' अहमेव भोक्ष्य इत्यन्तप्रान्तादिनाऽऽच्छादयति- किमित्यत आह-मा मम 'इदं' भोजनजातं दर्शितं सदृष्ट्वाऽऽचार्यादिः "स्वयमादद्याद्' आत्मनैव गृह्णीयादिति सूत्रार्थः ॥ मू. (207 ) अत्तट्ठा गुरुओ लुद्धो, बहुं पावं पकुव्वन् । दुत्तोसओ असो होइ, निव्वाणं च न गच्छइ । 'वृ. अस्य दोषमाह - 'अत्तट्ट' त्ति सूत्रं, आत्मार्थ एव जघन्यो- गुरुः पापप्रधानो यस्य स आत्मार्थगुरुर्लुब्धः सन् क्षुद्रभोजने 'बहु' प्रभूतं पापं करोति, मायया दारिद्रं कर्मेत्यर्थः, अयं परलोकदोषः, इहलोकदोषमाह-'दुस्तोषश्च भवति' येन केनचिदाहारेणास्य क्षुद्रसत्त्वस्य तुष्टिः कर्तुं न शक्यते, अत एव 'निर्वाणं च न गच्छति' इहलोक एव धृतिं न लभते, अनन्तसंसारिकत्वाद्वा मोक्षं न गच्छतीति सूत्रार्थः ॥ मू. ( 208 ) सिआ एगइओ लद्धुं विविहं पानभो अणं । भगं भद्दगं भुच्चा, विवत्रं विरसमाहरे ॥ वृ. एवं यः प्रत्यक्षमपहरति स उक्तः, अधुना यः परोक्षमपहरति स उच्यते- 'सिअ 'त्ति सूत्र, स्यादेको लब्ध्वेति पूर्ववत्, 'विविधम्' अनेकप्रकारं पानभोजनं भिक्षाचर्यागत एव 'भद्रकं भद्रकं' घृतपूर्णादि भुक्त्वा 'विवर्ण' विगतवर्णमाम्लखलादि 'विरसं' विगतरसंशीतौदनादि 'आहरेद्' आनयेदिति सूत्रार्थः । पू. (209 ) जाणंतु ता इमे समणा, आययट्ठी अयं मुनी । संतुट्ठो सेवए पंतं, सूहवित्ती सुतोसओ ॥ 'वृ. स किमर्थमेवं कुर्यादित्यत आह-'जाणंतु 'त्ति सूत्रं, जानन्तु तावन्मां शेषसाधवो यथा 'आयतार्थी' मोक्षार्थी अयं 'मुनिः ' साधुः 'संतुष्टो' लाभालाभयोः समः सेवते 'प्रान्तम्' असारं 'रूक्षवृत्तिः ' संयमवृत्तिः ' 'संतोष्यः' येन केनचित्तोषं नीयत इति सूत्रार्थ: / / मू. ( 210 ) पूअणट्ठा जसोकामी, मानसम्मानकामए । बहु पसवई पावं, मायासल्लं च कुव्वै ॥ वृ. एतदपि किमर्थमेवं कुर्यात्तत्राह - 'पूअणट्ठ' ति सूत्रं, 'पूजार्थम् ' एवं कुर्वतः स्वपक्षपरपक्षाभ्यां सामान्येन पूजा भविष्यतीति 'यशस्कामी' अहो अयमिति प्रवादार्थं वा, तथा मानसन्मानकाम एवं कुर्यात्, तत्र वन्दनाभ्युत्थानलाभनिमित्तो मान:- वस्त्रपात्रादिलाभनिमित्तः Page #172 -------------------------------------------------------------------------- ________________ अध्ययनं-5, उद्देशकः- 2. [नि. 245] 169 सन्मानः, स चैवंभूतः 'बहु' अतिप्रचुर प्रधानसंक्लेशयोगात प्रसूते' निर्वर्त्तयति पापं तद्गुरुत्वादेव सम्यगनालोचयन् 'मायाशल्यं च' भावशल्यं च कगेतीति सूत्रार्थः ॥ मू. ( 211) सुरं वा मेरगं वावि, अन्नं वा मज्जगं rsN। ससक्खं न पिबे भिक्ख, जसंसारक्खमप्पणो । / वृ.प्रतिषेधान्तरमाह-'सुरं वत्ति सूत्रं-'सुरां वा' पिष्टादिनिष्पन्नां, 'मेरकं वापि' प्रसन्नाख्यां, सुराप्रायोग्यद्रव्यनिष्पन्नमन्यं वा 'माद्यं रसं' सीध्वादिरूपं 'ससाक्षिकं' सदापरित्यागसाक्षिकेवलिप्रतिषिद्धं न पिबेद्भिक्षुः, अनेनात्यन्तिक एव तत्प्रतिषेधः, सदासाक्षिभावात् । किमिति न पिबेटित्याह-यशः संरक्षन्नात्मनः, यश:शब्देन संयमोऽभिधीयते, अन्ये तु ग्लानापवादविषयमेतत्सूत्रं अल्पसागारिकविधानेन व्याचक्षत इति सूत्रार्थः । / मू. ( 212) पियए एगओ तेनो, न मे कोइ विआन्नि। तस्स पस्सइ दोसाई, निअडिं च सुणेह मे ॥ वृ.अत्रैव दोषमाह-'पियएऽत्ति सूत्रं, पिबति 'एको' धर्मसहायविप्रमुक्तोऽल्पसागारिकस्थितो वा 'स्तेनः' चौराऽसौ भगवददत्तग्रहणात् अन्यापदेशयाचनाद्वा न मां कश्चिज्जानातीति भावयन्, तस्येत्थंभूतस्य पश्यत दोषानैहिकान् पारलौकिकांश्च निकृति च' मायारूपां शृणुत ममेति सूत्रार्थ: इ मू.( 213) वडुई सुंडिआ तस्स, मायामोसं च भिक्खुन्नो। अयसो अ अनिव्वाणं, सययं ca asaahuaa। vR. 'vaDDai'tti सूत्रं, वर्धते 'शौण्डिका' तदत्यन्ताभिष्वङ्गरूपा तस्य माया मृषावादं चेत्येकवद्भाव: प्रत्युपलब्धापलापेन वर्धते तस्य भिक्षोः, इदं च भवपरम्पराहेतुः, अनुबन्धदोषात्, तथा अयशश्च स्वपक्षपरपक्षयोः, तथा अनिर्वाणं तदलाभे सततं चासाधुता लोके व्यवहारतः चरणपरिणामबाधनेन परमार्थत इति सूत्रार्थः ॥ मू. ( 214) निच्चुब्विग्गो जहा तेनो, अतकम्मेहिं दुम्मी। तारिसो मरणंतेवि, न आराहेइ sNvrN। vR.किंच-'निच्चुव्विग्गोऽत्ति सूत्र, स इत्थंभूतो 'नित्योद्विग्नः' सदाऽप्रशान्तो यथा 'स्तेनः' चौर: 'आत्मकर्मभिः' स्वदुश्चरितैः दुर्मतिः-दुष्टबुद्धिः 'तादृशः' क्लिष्टसत्त्वो ऽमरणान्तेऽपि' चरमकालेऽपि नाराधयति संवरं' चारित्रं, सदैवाकुशलबुद्धया तद्बीजाभावादिति सूत्रार्थः !! मू. ( 215) आयरिए नाराहेइ, समणे आवि तारिसे। गिहत्थाविन गरिहंति, जेन जाणंति तारिस्ण्। वृ. तथा-'आयरिएऽत्ति सूत्रं, आचार्याचाराधयति, अशुद्धभावत्वात्-श्रमणांश्चापि तादृशान्नाराधयत्यशुभभावत्वादेव, गृहस्था अप्येनं दुष्टशीलं 'गर्हन्ते' कुत्सन्ति, किमिति?येन जानन्ति 'तादृशं' दुष्टशीलमिति सूत्रार्थः । / मू. (216) एवं तु अगुणप्पेही, गुणाणं च विव्ज्जे। तारिसो मरणंतेऽवि, न आराहेइ संवरं । / वृ.'एवं tu'tti सूत्रं, एवं तु' उक्तेन प्रकारेण 'अगुणप्रेक्षी' अगुणान्-प्रमादादीन् प्रेक्षते Page #173 -------------------------------------------------------------------------- ________________ 170 दशवैकालिक - मूलसूत्रं - 5/2/216 तच्छीलश्च य इत्यर्थः, तथा 'गुणानां च ' अप्रमादादीनां स्वगतानामनासेवनेन परगतानां च प्रद्वेषेण 'विवर्जकः' त्यागी 'तादृश: ' क्लिष्टचित्तो मरणान्तेऽपि नाराधयति 'संवरं' चारित्रमिति । मू. ( 217 ) तवं कुव्वै मेहावी, पणीअं वज्जए रसं । मज्जप्पमायविरओ, तवस्सी ऐउक्क्सो॥ वृ. यतश्चैवमत एतद्दोषपरिहारेण 'तवं 'ति सूत्रं, तपः करोति 'मेधावी' मर्यादावर्ती 'प्रणीतं ' स्त्रिग्धं वर्जयति 'रसं' धृतादिकं, न केवलमेतत्करोति, अपितु मद्यप्रमादविरतो, नास्ति क्लिष्टसत्त्वानामकृत्यमित्येवं प्रतिषेधः, 'तपस्वी' साधुः 'अत्युत्कर्ष: ' अहं तपस्वीत्युत्कर्षरहित इति सूत्रार्थः ॥ मू. ( 218 ) तस्स पस्सह कल्लाणं, अनंगसाहुपूइअं । विलं अत्थसंजुत्तं, कित्तैस्सं सुणेह मे ॥ वृ. 'तस्स' त्ति सूत्रं, 'तस्य' इत्थंभृतस्य पश्यत 'कल्याणं' गुणसंपद्रूपं संयमं किविशष्टमित्याह- अनेकसाधुपूजितं, पूजितमिति - सेवितमाचरितं, 'विपुलं' विस्तीर्णं विपुलमोक्षावहत्वात्, 'अर्थसंयुक्तं' तुच्छतादिपरिहारेण निरुपमसुखरूपमोक्षसाधनत्वात् कीर्तयिष्येऽहं शृणुत 'मे' ममेति सूत्रार्थः ॥ मू. ( 219 ) एवं तु सगुणप्पेही, अगुणाणं च विवज्जए । तारिस मरणंतेऽवि, आराहेइ संवरं ॥ वृ. ' एवं तु' उक्तेन प्रकारेण 'स' साधुः 'गुणप्रेक्षी' गुणान् अप्रमादादीन् प्रेक्षते तत्छीलश्च य इत्यर्थः, तथा 'अगुणानां च ' प्रमादादीनां स्वगतानामनासेवनेन परगतानां चाननुमत्वा 'विवर्जकः' त्यागी 'तादृश: ' शुद्धवृत्तो ऽमरणान्तेऽपि' चरमकालेऽप्याराधयति 'संवरं' चारित्रं, सदैव कुशलबुद्धया तद्बीजपोषणादिति सूत्रार्थः । मू. ( 220 ) आयरिए आराहेइ, समणे आवि तारिसे । गिहत्थावि न पूयंति, जेण जाणंति तारिसं ॥ वृ. तथा 'आयरिए ऽत्ति सूत्रं, आचार्यानाराधयति, शुद्धभावत्वात्, श्रमणांश्चपि तादृश आराधयति, शुद्धभावत्वादेव, गृहस्था अपि शुद्धवृत्तमेनं पूजयन्ति किमिति ?, येन जानन्ति 'तादृशं' शुद्धवृत्तमिति सूत्रार्थः ॥ मू. (221 ) तवतेने वयतेने, रूवतेने अजे नरे । आयारभावतेने a, कुव्वई देवकिव्विसं ॥ वृ. स्तेनाधीकार एवेदमाह- 'तव 'त्ति सूत्रं, तपस्तेनो वाक्स्तेनो रूपस्तेनस्तु यो नरः कश्चित् आचारभावस्तेनश्च, पालयन्नपि क्रियां तथाभावदोषाद्देवकिल्विषं करोति किल्बिषिकं कर्म निर्वर्त्तयतीत्यर्थः, तपस्तेनो नाम क्षपकरूपकल्पः कश्चित् केनचित् पृष्टस्त्वमसौ क्षपक इति, स पूजाद्यर्थमाह-अहम्, अथवा वक्ति साधव एव क्षपका: तृष्णीं वाऽऽस्ते, एवं वाक्स्तेनो धर्मकथकादितुल्यरूपः कश्चित्केनचित् पृष्ट इति, एवं रूपस्तेनो राजपुत्रादितुल्य - रूपः एवमाचारस्तेनो विशिष्टाचारवत्तुल्यरूप इति, भावस्तेनस्तु परोत्प्रेक्षितं कथञ्चित् किञ्चित् श्रुत्वा स्वयमनुत्प्रेक्षितमपि भयैतत्प्रपञ्चेन चर्चितमित्याहेति सूत्रार्थः ॥ - Page #174 -------------------------------------------------------------------------- ________________ 171 अध्ययनं-5, उद्देशकः -2. [नि. 246] मू. ( 222) लभृणवि देवत्तं. उववन्नो देव्किब्बिसे। तत्थावि से न याणाइ, किं मे किच्चा इमं फ्ल्ण्?॥ वृ.अयं चेत्थंभूतः 'labhUNa'tti सूत्रं, लब्ध्वापि देवत्वं तथाविधक्रियापालनवशेन उपपन्नो 'देवकिल्बिषे' देवकिल्बिषिका ये, तत्राप्यसौ न जानात्यविशुद्धावधिना, किं मम कृत्वा 'इदं फलं' किल्बिषिकदेवत्वमिति सूत्रार्थः । / मू.( 223) तत्तोवि से चैत्ताणं लब्भिही एलमूअयं । नरगं तिरिक्खजोणि वा, बोही जत्थ सुदुल्लहा । / वृ. अत्रैव दोषान्तरमाह-'tattovi'tti सूत्रं, 'ततोऽपि' देवलोकादसौ च्युत्वा लप्स्यते 'एलमकताम्' अजाभाषानुकारित्वं मानुपत्वे, तथा नरकं तिर्यग्योनि वा पारम्पर्येण लप्स्यते, 'बोधिर्यत्र सुदुर्लभ:' सकलसंपनिबन्धना यत्र जिन्ध्र्म्प्रासिर्दुरापा। इह च प्राप्नोत्येलमूकतामिति वाच्ये असकृद्भावप्राप्तिख्यापनाय लप्स्यत इति भविष्यत्कालनिर्देश इति सूत्रार्थः । / मू. ( 224) एअंच दोसं दट्टणं, नायपुत्तेण भासि। अनुमायपि मेहावी, मायामोसं विव्ज्जे। वृ. प्रकृतमुपसंहरति-'एअंच' त्ति सूत्रं, एनं च दोषम् - अनन्तरोदितं सत्यपि श्रामण्ये किल्बिषिकत्वादिप्राप्तिरूपं दृष्ट्वा आगमतो 'ज्ञातपुत्रेण' भगवता वर्द्धमानेन भाषितम्' उक्तम् 'अनुमात्रमपि' स्तोकमात्रमपि किमुत प्रभूतं ? 'मेधावी' मर्यादावर्ती 'मायामृषावादम्' अनन्तरोदितं 'वर्जयेत्' परित्यजेदिति सूत्रार्थः । / अध्ययनं -5 उद्देशकः .-2 समाप्तः मू. ( 225 )सिक्खिऊण भिक्खेसणसोहि, संजयाण बुद्धाण स्गासे। तत्थ भिक्खु सुप्पणिहीं दिए, तिव्वलज्जगुणवं विहरिग्जासि ॥ तिबेमि वृ. अध्ययनार्थमुपसंहन्नाह-'sikkhiUNa'tti सूत्रं, शिक्षित्वा' अधीत्य 'भिषणाशुद्धिम्' पिण्डमार्गणाशुद्धिमुद्गमादिरूपां, केभ्यः सकाशादित्याह-'संयतेभ्यः' साधुभ्यो 'बुद्धेभ्यः' अवगततत्त्वेभ्यः गीतार्थेभ्यो न द्रव्यसाधुभ्यः सकाशात्, ततः किमित्याह-'तत्र' भिक्षैषणायां 'भिक्षुः' साधु 'सुप्रणिहितेन्द्रिय:' श्रोत्रादिभिढिं तदुपयुक्तः तीव्रलज्ज' उत्कृष्टसंयमः सन्, अनेन प्रकारेण गुणवान् विहरेत्-सामाचारीपालनं कुर्याद् इति ब्रवीमीति पूर्ववदिति सूत्रार्थः । / उक्तोऽनुगमः । साम्प्रतं नयाः ते च पूर्ववदेव । व्याख्यातं पिण्डैषणाध्ययनम् ॥ अध्ययनं - 5 स्माप्त्म्। मुनिदीपरत्नसागरेण संशोधिता सम्पादिता दशवैकालिकसूत्रे पंचम अध्ययनस्य भद्रबाहुस्वामीविरचिता नियुक्तिः एवं हरिभद्रसूरि विरचिता टीका परिसमाप्ता । (अध्ययनं-6 महाचारकथा - वृ. अधुना महाचारकथाख्यमारभ्यते, अस्य चायमभिसंबन्धः-इहानन्तरध्ययने साधोभिक्षाविशोधिरुक्ता, इह तु गोचरप्रविष्टेन सता स्वाचारं पृष्टेन तद्विदाऽपि न महाजनसमक्षं तत्रैव विस्तरतः कथयितव्य इति, अपि त्वालये गुरवो वा कथयन्तीति वक्तव्यमित्येतदुच्यते, उक्तं Page #175 -------------------------------------------------------------------------- ________________ 172 दशवैकालिक-मूलसूत्र-6/-/225 च-"गोअरग्गपविट्ठो u, ननिसीएज्ज चानुयोगद्वारोपन्यासः पूर्ववत्तावद्यावत्रामनिष्पन्नो निक्षेपः, तत्र च महाचारकथेति नाम, एतच्च तत्त्वतः प्राग्निरूपितमेवेत्यतिदिशन्नाहनि. [246] जो पुचि उद्दिट्ठो आयारो सो अहीन्न्भिरित्तो। सच्चेव य होइ कहा आयारकहाए महईए । / वृ. यः 'पूर्व' क्षुल्लकाचारकथायां 'निर्दिष्ट' उक्तः 'आचारो' ज्ञानाचारादिः असावहीनातिरिक्तो वक्तव्यः, सैव च भवति 'कथा' आक्षेपण्यादिलक्षणा वक्तव्या, चशब्दात्तदेव क्षुल्लकप्रतिपक्षोक्तं महद्वक्तव्यम्, आचारकथायां महत्यां प्रस्तुतयामिति गाथार्थ: / / उक्तो नामनिष्पन्नो निक्षेप इत्यादिचर्चः पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्मू.( 226) नाणदंसणसंपन्न, संजमे अतवे रयं । गणिमागमसंपन्न, उज्जाणम्मि smosddhN। vR.'ज्ञानदर्शनसंपन्न' ज्ञानं-श्रुतज्ञानादि दर्शनं-क्षायोपशमिकादि ताभ्यां संपन्नं-युक्तं 'संयमे' पञ्चाश्रवविरमणादौ 'तपसि च' अनशनादौ 'रतम्' आसक्तं, गणोऽस्यास्तीति गणीतं गणिनमाचार्यम् 'आगमसंपन्नं' विशिष्टश्रुतधरं, बह्वागमत्वेन प्राधान्यख्यापनार्थमेतत्, 'उद्याने' कचित्साधुप्रायोग्ये 'समवसृतं' स्थितं धर्मदेशनार्थं वा प्रवृत्तमिति सूत्रार्थः । / मू. (227) रायाणो रायमच्चा य, माहणा अदुव ख्त्तिआ। पुच्छंति निहुअप्पाणो, कहं भे आयार्गोय्रो?॥ वृ.तत्किमित्याह-'रायाणोऽत्ति सूत्रं, 'राजानो' नरपतयः 'राजामात्याश्च' मन्त्रिणः 'ब्राह्मणाः' प्रतीताः 'aduva'tti तथा 'क्षत्रिया:' श्रेष्ठयादयः पृच्छन्ति निभृतात्मानः' असभ्रान्ता रचिताञ्जलयः कथं भे' भवताम् 'आचारगोचरः' क्रियाकलापः स्थित इति सूत्रार्थः । / मू. ( 228) तेर्सि सो निहुओ दंतो, स्व्व्भूअसुहाव्हो। सिक्खाए सुसमाउत्तो, आयक्खइ विअक्खणो । वृ. 'tesiM'ti सूत्रं, 'तेभ्यो' राजादिभ्यः 'असौ' गणी 'निभृतः' असंभ्रान्त उचितधर्मकायस्थित्या, दान्त इन्द्रियनोइन्द्रियाभ्यां, 'सर्वभूतसुखावहः' सर्वप्राणिहित इत्यर्थः, शिक्षया' ग्रहणासेवनरूपया सुसमायुक्तः' सुष्ठ-एकीभावेन युक्तः 'आख्याति' कथयति 'विचक्षणः' पण्डित इति सूत्रार्थ्ः॥ मू. (229) हंदि धम्मत्थकामाणं, निग्गंधाणं सुणेह मे। आयारगोअरं भीम, सयलं दुर्हिद्दिअण्॥ वृ. haMdi'tti सूत्रं, हन्दीत्युपप्रदर्शने, तमेनं 'धर्मार्थकामाना मिति धर्म:-चारित्रधर्मादिस्तस्यार्थः-प्रयोजनं मोक्षस्तं कामयन्ति-इच्छन्तीति विशुद्धविहितानुष्ठानकरणेनेति धर्मार्थकामामुमुक्षवस्तेषां 'निर्ग्रन्थानां' बाह्याभ्यन्तरग्रन्थरहितानां शृणुत मम समीपाद् 'आचारगोचरं' क्रियाकलापं 'भीम' कर्मशञ्चपेक्षया रौद्रं 'सकलं' संपूर्ण 'दुरधिष्ठं' क्षुद्रसत्त्वैर्दुराश्रयमिति सूत्रार्थः । धर्मार्थकामानामित्युक्तं, तदेतत्सूत्रस्पर्शनियुक्ता निरूपयति-तत्र धर्म-निक्षेपो यथा प्रथमाध्ययने, नवरं लोकोत्तरमाह-. नि. [247] धम्मो बावीसविहो अगारधम्मोऽनगारधम्मो अ Page #176 -------------------------------------------------------------------------- ________________ अध्ययन-6, उद्देशकः - [नि. 247] 173 पढमो अ बारसविहो दसहा पुन बीयओ होइ । / वृ. धर्मो 'द्वाविंशतिविधः' सामान्येन द्वाविंशतिप्रकार: 'अगारधर्मो' गृहस्थधर्मः 'अनगारधर्मश्च' साधुधर्मः, 'प्रथमश्च' अगारधर्मो द्वादशविधः, दशधा पुनः द्वितीयः' अनगारधर्मोभवति इतिगाथासमासार्थः !! व्यासार्थं त्वाहनि. [248] पंच य अणुव्वयाइं गुणव्वयाइं च होंति तिन्नेव । सिक्खावयाइं चौरो गिहिधम्मो बारसविहो । वृ. पञ्चचाणुव्रतानि-स्थूलप्राणातिपातनिवृत्त्यादीनि, गुणव्रतानि च भवन्ति त्रीण्येवदिग्व्रतादीनि शिक्षापदानि चत्वारि-सामायिकादीनि, गृहिधर्मो द्वादशविधस्तु एष एवान्नुव्र्तादि। अणुव्रतादिस्वरूपं चावश्यके चर्चितत्वानोक्तमिति गाथार्थः । / साधुधर्ममाहनि.[249] खंती अ maddava'jjava मुत्ती तवसंजमे अ बोद्धव्वे । सच्चं सोचं आकिंचणं च बंभं च जैधम्मो । वृ.क्षान्तिश्च मार्दम्, आर्जवं मुक्तिः तप:संयमौ च बोद्धव्यौ सत्यं शौचमाकि-ञ्चन्यं ब्रह्मचर्य च यतिधर्म इति गाथारक्षरार्थः । भावार्थः पुनर्यथा प्रथमाध्ययने । / नि. [250] धम्मो एसुवइट्ठो अत्थस्स चउव्विहो उ निक्खेवो । * ओहेण chavviha'tho चउसट्टिविहो विभागेणं ॥ वृ. धर्म एष 'उपदिष्टो' व्याख्यातः, अधुना त्वर्थावसरः, तत्रेदमाह-अर्थस्य चतुर्विधस्तु निक्षेपो-नामादिभेदात्, तत्र 'ओधेन' सामान्यतः षडिवधोऽर्थ आगमनोआगम-व्यतिरिक्तो द्रव्यार्थः, चतुःषष्टिविधो 'विभागेन' विशेषेणेति गाथासमुदायार्थः । / अवयवार्थं त्वाहनि.251] धन्नाणि रयण थवार दुपयचउप्पय तहेव कुविअण्च्॥ ओहेण छव्विहत्थो एसो धीरेहिं पन्नत्तो । वृ. धान्यानि' यवादीनि, रत्नं-सुवर्णं स्थावरं-भूमिगृहादि द्विपदं-गन्त्र्यादि चतुष्पदं-गवादि तथैव कुप्यं c-taamrklshaadynekvidhm| ओधेन षड्विधोऽथ 'एषः' अनन्तरो-दितः 'धीरैः' तीर्थकरणगधरैः 'प्रज्ञप्तः' प्ररूपित इति गाथार्थः । एनमेव विभागतोऽभिधित्सुराहनि. [252] चउवीसा चउवीसा तिगदुगदसहा अणेगविह एव । सव्वेसिपि इमेसि विभागमहयं पवक्खामि !! - वृ.चतुर्विशति: चतुर्विशतीति चतुर्विशतिविधो धान्यार्थो रत्नार्थश्च, त्रिद्विदशधेऽति त्रिविधः स्थावरार्थः द्विविधो द्विपदार्थ: दशविधश्चतुष्पदार्थ, 'अनेकविध एवेऽत्यनेकविधः कृप्यार्थः सर्वेषामप्यमीषा चतुर्विशत्यादिसंख्याभिहितानां धान्यादीनां विभागं' विशेषम् 'अथ' अनन्तरं स्ण्प्र्व्क्स्स्यामीत्य्र्थ्ः॥ नि. [253]धन्नाइं चउव्वीसं जव 1 गोहुम 2 सालि 3 वीहि 4 सट्ठीआ 5 / कोद्दव 6 अणुया 7 कंगू 8 रालग 9 तिल 10 मुग्ग 11 मासा 12 य । / नि. [254] अयसि 13 हरिमन्थ 14 तिउडग 15 निप्फाव 16 सिलिंद 17 रायमासा a। इक्खू 19 मसूर 20 तुवरी 21 कुलत्थर 22 तहर 23 धनगकलाया 24 / / वृ.धान्यानि चतुर्विंशतिः, यवगोधूमशालिव्रीहिषष्टिका: कोद्रवाणुकाः कङ्गुरालगति Page #177 -------------------------------------------------------------------------- ________________ 174 दशवैकालिक-मूलसूत्र-6/-/229 लमुगमापाश्च अतसीहरिमन्थत्रिपुटकनिष्पावसिलिन्दराजमाषाश्च इक्षुमसूरतुवर्यः कुलत्था धान्यककलायाश्चेति, एतानि प्रायो लौकिकसिद्धान्येव, नवरं षष्टिका:-शालिभेदाः कङ्गःउदकङ्गः तद्भेदो रालकः हरिमन्था:-कृष्णचणकाः निष्पावा-वल्ला: राजमाषा:- चवलकाः शिलिन्दा-मकुष्ठाः धान्यकं-कुस्तुम्भरी कलायका-वृत्तचणका इति गाथाद्वयार्थः । / उक्तो धान्यविभागः, अधुना रत्नविभागमाहनि. [255] रयणाणि चउव्वीसं सुव्न्न्न्न्तुत्ण्व्र्य्य्लोहाई। . सीसगहरिण्णपासाणवैरमणिमोत्तिअपवालं ॥ नि. [256] संखो तिनिसागुरुचंदणानि वत्थामिलाणि कट्ठाणि । तह चम्मदंतवाला गंधा दव्वोसहाई च । / वृ.रत्नानि चतुर्विंशतिः, सुवर्णत्रपुताम्ररजतलोहानि सीसकहिरण्यपाषाणवज्रमणिमौक्तिकप्रवालानि । शङ्खतिनिशागरुचन्दनानि वस्त्रामिलानि काष्ठानि तथा चर्मदन्तवाला गन्धा द्रव्यौपधानि च । एतान्ययि प्रायो लौकिकसिद्धान्येव नवरं रजतं-रूप्यम् हरिण्यं-रूपकादि पाषाणाविजातीयरत्नानि म्न्न्योजात्यानि। तिनिशो-वृक्षविशेषः अमिलानि-ऊर्णावस्त्राणि काष्ठानिश्रीपादिफलकादीनि चर्माणि सिंहादीनां दन्ता गजादीनां वाला: चमर्यादीनां द्रव्यौषधानि-- पिप्पल्यादीनीति गाथाद्वयार्थः । उक्तो रत्नविभागः, स्थावरादिविभागमाहनि. [257] भूमी धरा य तरुगण तिविहं पुण थावरं मुणेअव्वं । चक्कारबद्धमानुस दुविहं पुण होइ दुपयं तु ॥ वृ. भूमिहाणि तरुगणाश्च, चशब्दस्य व्यवहित उपन्यासः, त्रिविधं पुनरोधतः स्थावरं मन्तव्यं, पुनःशब्दो विशेषणार्थः, कि विशिष्टि ?, स्वगतान, भेदान, तद्यथा- भूमिःक्षेत्र, तच्च त्रिधा-सेतु केतु सेतु केतु च गृहाणि प्रासादाः, तेऽपि त्रिविधाः-खातोत्छ्तिओभयरूपाः, तरुगणा नालिकेआधारामा इति, 'cakrArabaddhamAnuSa'miti चक्रारबद्धं-गन्त्र्यादि मानुषं-दासादि, एवं द्विपदं पुनर्भवति द्विविधमिति गाथार्थ: / / उक्तं स्थावरादि, चतुष्पदमाहनि. [258] गावी महिसी उट्ठा अयएलगआसआसतरमा a। घोडग गद्दह हत्थी चउप्पयं होइ दसहा u॥ वृ. गौर्महिषी उष्ट्री अजा एडका अश्वा अश्वतराश्च घोटका गर्दभा हस्त्रितश्चतुष्पदं भवति दशधा तु, एते गवादयः प्रतीता एव, नवरमश्वा-वाल्हीकादिदेशोत्पन्ना जात्याः अश्वतरावेगसराः अजात्या घोटका इति गाथार्थः । उक्तं चतुष्पदं कुप्यमाहनि. {259] नानाविहोवगरणं नेगविहं कुप्पलक्खणं होइ। एसो अत्थो भणिओ छव्विह चउसट्ठिभेओ u॥ वृ. नानाविधोपकरणं' ताम्रकलशकडिल्लादि जातितः अनेकविधं व्यक्तित: कुप्यलक्षणं भ्व्ति। एषः' अनन्तरोदितोऽर्थो भणित' उक्त: षड्विधः, चतुःषष्टिभेदस्तुओघविभागाभ्यां प्रकृतोपयोगो द्रव्यार्थ इति गाथार्थः । / उक्तोऽर्थः, साम्प्रतं काममाहनि. [260] कामो चउवीसविहो संपत्तो खलु तहा अस्ण्प्त्तो। संपत्तो चौदसहा दसहा पुण होअसंपत्तो ॥ Page #178 -------------------------------------------------------------------------- ________________ अध्ययनं -6, उद्देशक:- [ नि. 258 ] 175 वृ.कामश्चतुर्विंशतिविधः ओघतः, संप्राप्तः खलु तथा असंप्राप्तो वक्ष्यमाणस्वरूपः संप्राप्तः 'चतुर्दशधा चतुर्दशप्रकार:, दशधा पुनर्भवत्यसंप्राप्त इति गाथासमासार्थः ॥ व्यासार्थं त्वाह, तत्राप्यल्पतरवक्तव्यत्वादसंप्राप्तमाह नि. [261] तत्थ असंपत्ती अत्थो 1 चिंता 2 तह सद्ध 3 संसरणमेव 4 / विक्कवय 5 लज्जनासो 6 पमाय 7 उम्माय 8 तब्भावो 9 ॥ वृ. तत्रासंप्राप्तोऽयं काम:, 'अर्थे ऽति अर्थनमर्थः अष्टेऽपि विलयादौ, श्रुत्वा तदभिप्रायमात्रमित्यर्थः, तत्रैवाही रूपादिगुणा इत्यभिनिवेशन चिन्तनं चिन्ता, तथा श्रद्धातत्संगमाभिलाप:, संस्मरणमेव-संकल्पिकतद्रूपस्याले ख्यादिदर्शनं वियोगतः पुनः पुनरतिविक्लवता - तच्छोकातिरेकेणाहारादिष्वपि निरपेक्षता, लज्जानाशो गुर्वादिसमक्षपमि तद्गुणोत्कीर्तनं, प्रमादः - तदर्थमेव सर्वारम्भेष्वपि प्रवर्तनम्, उन्मादो- नष्टचित्ततया आलजाल भाषणं, तद्भावनास्तम्भादीनामपि तद्बुद्धयाऽऽलिङ्गनादिचेष्टेति गाथार्थः ॥ नि. [262] मरणं 10 च होइ दसमी संपत्तंपि समासओ वोच्छं । दिट्ठीए संपाओ 1 दिट्ठीसेवा य संभासो 3 ॥ वृ. मरणं च शोकाद्यतिरेकेण क्रमेण भवति दशम: असंप्राप्तकामभेद: / संप्राप्तमपि च कामं समासतो वक्ष्य इति, तत्र दृष्टेः पुनः संपात: स्त्रीणां कुचाद्यवलोकनं दृष्टिसेवा चभावसारं तद्दृष्टेर्दृष्टिमेलनं, संभाषणम् - उचितकाले स्मरकथाभिर्जल्प इति गाथार्थः ॥ नि. [ 263 ]हसिअ 4 ललिअ 4 उवगूहिअ 5 दंत 6 नहनिवाय 7 चुंबनं 8 होइ । आलिंगण 9 मायाणं 10 कर 11 सेवण 12 संग 13 किड्डा 14 अ । बृ. हसितं - वक्रोक्तिगर्भं प्रतीतं ललितं पाशकादिक्रीडा उपगूहितं परिष्वक्तं दन्तनिपातोदशनच्छेद्यविधिः नखनिपातो-नखरदनजातिः चुम्बनं चैवेति- चुम्बनविकल्प: आलिङ्गनमीपत्स्पर्शनम् आदानं-कुचादिग्रहणं 'करसेवणं' ति प्राकृतशैल्या करणासेवने, तत्र कर्ण नामनागरकादिप्रारम्भयन्त्रम् आसेवनं-मैथनक्रिया अनङ्गक्रीडा च - अस्यादावर्थक्रियेति गाथार्थः । उक्तः कामः, साम्प्रतं धर्मादीनामेव सपत्नतासपत्त्रते अभिधित्सुराह नि. [264 ] धम्मो अत्थो कामो भिन्नो ते पिंडिया पडिसवत्ता । जिनवयणं उत्तिन्ना असवत्ता होंति नायव्वा ॥ वृ. धर्मोऽर्थः कामः त्रय एते पिण्डिता युगपत्संपातेन 'प्रतिसपत्ना: ' परस्परविरोधिनः लोके कुप्रवचनेषु च यथोक्तम् " 'अर्थस्य मूलं निकृति: क्षमा च, कामस्य वित्तं च वपुर्वयश्च । धर्मस्य दानं च दया दमश्च, मोक्षस्य सर्वोपरमः क्रियाश्च ॥ 1 ॥ इत्यादि" एते च परस्परविरोधिनोऽपि सन्तो जिनवचनमवतीर्णाः ततः कुशालाशययोगतो व्यवहारेण धर्मादित्तत्त्वस्वरूपतो वा निश्चयेन 'असपत्ना:' परस्पराविरोधिनो भवन्ति ज्ञातव्या इति गाथार्थः ॥ तत्र व्यवहारेणाविरोधमाह नि. [265] जिनवयमि परिणए अवत्थविहिआणुठाणओ धम्मो । सच्छासयप्पयोगा अत्थो वीसंभओ कामो ॥ Page #179 -------------------------------------------------------------------------- ________________ दशवैकालिक-मूलसूत्र-6/-/229 वृ.जिनवचने यथावत्परिणते सति अवस्थोचितविहितानुष्ठानात्-स्वयोग्यतामपेक्ष्य दर्शनादिश्रावकप्रतिमाङ्गीकरणे निरतिचारपालनाद्भवति धर्मः, स्वच्छाशयप्रयोगाद्विशिष्टलोकतः पुण्यबलाच्चार्थः, विश्रम्भत उचितकलत्राङ्गीकरणतापेक्षो विश्रम्भेण काम इति गाथार्थः ॥ अधुना निश्चयेनाविरोधमाहनि. [266] धम्मसस फलं मोक्खो सासयमौलं सिवं अन्नाबाः। तमभिप्पेया साहू तम्हा धम्मत्थकाम त्ति ॥ वृ. धर्मस्य निरतिचारस्य फलं 'मोक्षो' निर्वाणं, किंविशिष्टमित्याह-'शाश्वतं' नित्यम् 'अतुलम्' अनन्यतुलं 'शिव' पवित्रम् 'अनाबाधं बाधावर्जितमेतदेवार्थ: 'तं' धर्मार्थ मोक्षमभिप्रेताः-कायन्तः साधवो यस्मात्तस्माद्धर्मार्थकामा इति गाथार्थः ॥ एतदेव दृढयन्नाहनि. [267] परलोगु मुत्तिमग्गो नत्थि हु मोक्खो त्ति बिति अविहिन्नू । सो अस्थि अवितहो जिनमयंमि पवरो न अन्नत्थ ॥ वृ. परलोको' जन्मान्तरलक्षणो 'मुक्तिमार्गो' ज्ञानदर्शनचारित्राणि नास्त्येव मोक्षः' सर्वकर्मक्षय लक्षणः 'इति' एवं ब्रुवते 'अविधिज्ञा' न्यायमार्गाप्रवेदिनः, अत्रोत्तरं-'स' परलोकादिः अस्त्येव अवितथ:' सत्यो 'जिनमते' वीतरागवचने, प्रवरः पूर्वापराविरोधेन, नान्यत्रैकान्तनित्यादौ, हिंसादिविरोधादिति गाथार्थः ॥ मू.(230) नन्नत्थ एरिसं वुत्तं, जं लोए परमदुच्चरं । विउलट्ठाणभाइस्स, न भूअंन भ्विस्सि। वृ.काचित्सूत्रस्पर्शनियुक्तिः, अधुना सूत्रान्तरावसरः, अस्य चायमभिसंबन्धः-इहानन्तरसूत्रे निर्ग्रन्थानामाचारगोचरकथनोपन्यासः कृतः, साम्प्रतमस्यैवार्थतो गुरुतामाह- 'nannattha'tti सूत्रं न अन्यत्र' कपिलादिमते 'ईदृशम्' उक्तमाचारगोचरं वस्तु यत् 'लोके' प्राणिलोके 'परमदुश्चरम्' अत्यन्तदुतच्छीलश्च यस्तस्य, न मूतं न भविष्यति अन्यत्र जिनमतादिति सूत्रार्थः । / मू.(231) सखुड्गविअत्ताणं, वाहिआणं च जे गुन्ना। अखंडफुडिआ कायचा, तंसुणेह जहा था॥ वृ.एतदेव संभावयत्राह-'sakhuDDa'tti सूत्रं, सह क्षुल्लकैः-द्रव्यभावबालैर्ये वर्तन्ते ते व्यक्ताद्रव्यभाववृद्धास्तेषां सुक्षुल्लकव्यक्तानां, सबालवृद्धानामित्यर्थः, व्याधिमतां चशब्दा-दव्याधिमतां च, सरुजानां नीरुजानां चेति भावः, ये 'गुणा' वक्ष्यमाणलक्षणास्तेऽखण्डास्फुटिता: कर्तव्याः, अखण्डा देशविराधनापरित्यागेन अस्फुटिताः सर्वविराधनापरित्यागेन, तत् शुणेत यथा कर्तव्यास्तथेति सूत्रार्थः । / मू. ( 232) दस अट्ठ य ठाणाई, जाइं बालोऽव्र्ज्झि। तत्थ अन्नयरे ठाणे, निग्गंधत्ताउ भ्स्सि॥ वृ.ते चारगुणपरिहारेणाखण्डास्फुटिता भवन्तीति अगुणास्तावदुच्यन्ते-'दसत्ति सूत्र, दशाष्टौ च 'स्थानानि' असंयमस्थानानि वक्ष्यमाणलक्षणानि 'यानि' आश्रित्य 'बालः' अज्ञः 'अपराध्यति' तत्सेवनयाऽपराधमाप्नोति, कथमपराध्यतीत्याह-तत्रान्यतरेस्थाने वर्तमानः प्रमादेन 'निर्ग्रन्थत्वात्' निर्ग्रन्थभावाद् 'भ्रश्यति' निश्चयनयेनापति बाल इति सूत्रार्थः । Page #180 -------------------------------------------------------------------------- ________________ अध्ययनं - 6, उद्देशक:- [नि. 266 ] अमुमेवार्थं सूत्रस्तर्शनिर्युक्ता स्पष्टयतिनि. [267 ] अट्ठारस ठाणाई आयारकहाए जाई भणियाई । सिं अन्तरागं सेवंतु न होइ सो समणो ॥ वृ. अष्टादशस्थानान्याचारकथायां प्रस्तुतायां यानि भणितानि तीर्थकरैः तेषामन्यतरस्थानक सेवमानो न भवत्यसौ श्रमण आसेवक इति गाथार्थः । कानि पुनस्तानि स्थानानीत्याह - नि. [268 ] वयछक्कं कायछकं, अकप्पो गिहिभायणं । पलियंकनिसेज्जा य, सिणाणं सोहवज्जणं ॥ 177 वृ. ' व्रतषट्कं' प्राणातिपातनिवृत्त्यादीनि रात्रिभोजनविरतिषष्ठानि षड् व्रतानि कायषट्कंपृथिव्यादयः षड्जोवनिकाया: 'अकंल्पः' शिक्षकस्थापनाकल्पादिर्वक्ष्यमाणः 'गृहिभाजनं' गृहस्थसंबन्धि कांस्यभाजनादि प्रतीतं 'पर्यङ्क' शयनविशेषः प्रतीतः । 'निषद्या च' गृहे एकानेकरूपा 'स्नानं' देशसर्व भेदभिन्नं 'शोभावर्जनं' विभूषापरित्यागः, वर्जनमिति च प्रत्येकभिसंबध्यते, शोभावर्जनं स्नानवर्जनमित्यादीति गाथार्थः ॥ मू. ( 233 ) तत्थिमं पढमं ठाणं, महावीरेण देसिअं । अहिंसा निउणा दिट्ठा, सव्वभूषसु संजमो ॥ वृ. व्याख्याता सूत्रस्पर्शनियुक्तिः, अधुना सूत्रान्तरं व्याख्याते, अस्य चायमभिसंबन्ध: - गुणा अष्टादशसु स्थानेषु अखण्डास्फुटिताः कर्तव्याः, तत्र विधिमाह- 'तत्थिमं' ति सूत्रं । 'तत्र' अष्टादशविधे स्थानगणे व्रतषट्के वा अनासेवनाद्वारेण 'इदं' वक्ष्यमाणलक्षणं प्रथमं स्थानं 'महावीरेण' भगवता अपश्चिमतीर्थकरेण 'देशितं कथितं यदुताहिंसेति । इयं च सामान्यतः प्रभूतैर्देशितेत्यत आह- 'निपुणा' आधाकर्माद्यपरिभोगतः कृतकारितादिपरिहारेण सूक्ष्मा, न आगमद्वारेण देशिता अपितु 'दृष्टा' साक्षाद्धर्मसाधकत्वेनोपलब्धा, किमितीययमेव निपुणेत्यत आह-यतोऽस्यामेव महावीरदेशितायां 'सर्वभूतेषु' सर्वभूतविषयः संयमो, नान्यत्र, उद्दिश्यकृतादिभोगविधानादिति सूत्रार्थः ॥ मू. ( 234 ) जावंति लोए पाणा, तसा अदुव थावरा । ते जाणमजाणं वा, न हणे नोवि धायए । / वृ. एतदेव स्पष्टयन्नाह - 'जावति' सूत्रं यतो हि भागवत्याज्ञा यावन्तः केचन लोके प्राणिनस्त्रसा - द्वीन्द्रियादयः अथवा स्थावराः - पृथिव्यादयः तान् जानन् रागाद्यभिभूतो व्यापादनबुद्धया अजानन्वा प्रमादपारतन्त्र्येण न हन्यात् स्वयं नापि घातयेदन्यैः, 'एकग्रहणे तज्जातीयग्रहणाद्' घ्नतोऽप्यन्यान्नं समनुजानीयाद्, अतो निपुणा दृष्टेति सूत्रार्थः ॥ सव्वे जीवावि इच्छंति, जीविडं न मरिज्जिउं । तम्हा पाणवहं घोरं, निग्गंथा वज्जयंति नं ॥ मू. ( 235 ) वृ. अहिंसैव कथं साध्वीत्येतदेवाह - 'सव्वे ऽत्ति सूत्रं, सर्वे जीवा अपि दुःखितादिभेदभिन्ना इच्छन्ति जीवितुं न मर्तुं प्राणवल्लभत्वात्, यस्मादेवं तस्मात्प्राणवधं 'घोरं रौद्रं दुःखहेतुत्वाद् 'निर्ग्रन्थाः' साधवो वर्जयन्ति भावतः । नमिति वाक्यालङ्कार इति सूत्रार्थः । / 27/12 Page #181 -------------------------------------------------------------------------- ________________ 178 दशवैकालिक-मूलसूत्र-6/-/236 मू.( 236) अप्पणट्ठा परट्ठा वा, कोहा वा जै वा भ्या। हिंसगं न मुसंबूआ, नोवि अन्नं व्यावे। वृ. उक्तः प्रथमस्थानविधिः, अधुना द्वितीयस्थानविधिमाह-'appaNaTTha'tti सूत्रं, 'आत्मर्थम्' आत्मनिमित्तमग्लान एव ग्लानोऽहं ममानेन कार्यमित्यादि परार्थं वा' परनिमित्तं वा एवमेव, तथा क्रोधाद्वा त्वं दास इत्यादि, 'एकग्रहणे tajjAtIyagrahaNa'miti मानाद्वा अबहुश्रुत एवाहं बहुश्रुत इत्यादि मायातो भिक्षाटनपरिजिहीर्षया पादपीडा ममेत्यादि लोभाच्छोभनतरानलाभे सति प्रान्तस्यैषणीयत्वेऽप्यनेषणीयमिदमित्यादि, यदिवा भवात्' किञ्चिद्वितथं कृत्वा प्रायश्चित्तभयान कृतमित्यादि, एवं हास्यादिष्वपि वाच्यम्, अत एवाह-'हिंसक परपीडाकारि सर्वमेव न मृषा ब्रूयात् स्वयं नाप्यन्यं वादयेत्, 'एकग्रहणे तज्जातीयग्रहणात्' ब्रुवतोऽप्यन्यान्न समनुजानीयादिति सूत्रार्थ्ः॥ मू. (237) मुसावाओ उलोगम्मि, सव्वसाहूहि ग्रिहिओ। अविस्साओ अ भूआणं, तम्हा मोसं विव्ज्जे। वृ.किमित्येतदेवमित्याह-'मुसाविउत्ति सूत्रं, मृषावादो हि लोके सर्वस्मिन्नेव सर्वसाधुभिः 'गहितो' निन्दितः, सर्वव्रतापकारित्वात् प्रतिज्ञातापालनात्, अविश्वासश्च' अविश्वसनीयश्च भूतानां मृषावादी भवति, यस्मादेवं तस्मान्मृषावादं विवर्जयेदिति सूत्रार्थ्ः॥ मू. (238) चित्तमंतमचित्तं वा, अप्पं वा जैवा भुण्। दंतसोहणमित्तपि, उग्गहसि अजाइया । / वृ. उक्तो द्वितीयस्थानविधिः, साम्प्रतं तृतीयस्थानविधिमाह-'cittamaMta'tti सूत्रं, चित्तवद्' द्विपदादि वा 'अचित्तवद्वा' हिरण्यादि, अल्पं वा मूल्यतः प्रमाणतच, यदिवा बहु मूल्यप्रमाणाभ्यामेव, किंबहुना?-'दन्तशोधनमात्रमपि' तथाविधं तृणादि अवग्रहे यस्य तत्तमयाचित्वा न गृह्णन्ति साधवः कदाचनेति सूत्रार्थः । / मू. ( 239) ते अप्पाणा न गिण्हति नोऽवि गिण्हावए प्र्ण्। अनं वा गिण्हमाणपि, नानुजाणंति स्ण्ज्या। वृ.एतदेवाह-'ta'tti सूत्रं, 'तत्' चित्तवदादिआत्मना न गृह्णन्ति विरतत्वात्, नापि ग्राहयन्ति परं विरतत्वादेव, तथाऽन्यं वा गृह्णन्तमपि स्वयमेव 'नानुजानन्ति' नानुमन्यन्ते संयता इति सूत्रार्थः ॥ मू. ( 240) अबंभचरिअं घोरं, पमायं दुर्हिद्दि। नायरंति मुनी लोए, भेआय्य्न्न्व्ज्जिओ। वृ.उक्तस्तृतीयस्थानविधिः, चतुर्थस्थानविधिमाह-'abaMbha'tti सूत्रं, 'अब्रह्मचर्य प्रतीतं 'घोरं' रौद्रं रौद्रानुष्ठानहेतुत्वात्, 'प्रमादं' प्रमादवत् सर्वप्रमादमूलत्वात् 'दुराश्रयं' दुस्सेवं विदितजिनवचनेनानन्तसंसारहेतुत्वात्, यतश्चैवमतो 'नाचरन्ति' नासेवन्ते मुनयो 'लोके' मनुष्यलोके, किंविशष्टा इत्याह-'भेदायतनवजिनो' भेद:-चारित्रभेदस्तदायनतनं-तत्स्थानमिदमेवोक्तन्यायात्तद्वर्जिनः-चारित्रातिचारभीरव इति सूत्रार्थः ॥ मू. ( 241) मूलमेयमहम्मस्स, mhaadossmussyN| Page #182 -------------------------------------------------------------------------- ________________ adhyayana-6, उद्देशकः - (नि. 268] 179 तम्हा मेहुणसंसागं, निग्गंथा वज्जयंति नं । / / वृ.एतदेव निगमयति-'mUlaM'ti सूत्रं, 'मूलं' बीजमेतद् 'अधर्मस्य' पापस्येति पारलौकिकोऽपाय: 'महादोषसमुच्छ्रयं' महतां दोषाणां-चौर्याप्रवृत्त्यादीनां समुच्छ्रयं-संघातवदित्यैहिकोऽपायः, यस्मादेवं तस्मात् 'मैथुनसंसर्ग' मैथुनसंबन्धं योषिदालापाद्यपि निर्ग्रन्था वर्जयन्ति, नमिति वाक्यालङ्कार इति सूत्रार्थः । / मू. ( 242) बिडमुब्भेइमं लोणं, तिलं सप्पिं च फान्निओं। नते संनिहिमिच्छति, नाय्पुत्त्वोर्या॥ वृ. प्रतिपादितश्चतुर्थस्थानविधिः, इदानी पञ्चमस्थानविधिमाह-'biDa'tti सूत्रं, 'बिडं' गोमूत्रादिपक्वं 'उद्भेद्यं' सामुद्रादि यद्वा 'बिडं' प्रासुकम् 'उद्भेद्यम्' अप्रासुकमपि, एवं द्विप्रकारं लवणं, तथा तैलं सर्पिश्च फाणितम्, तत्र तैलं प्रतीतं, सर्पिघृतं, फाणितं द्रवगडः, एतल्लवणाद्येवंप्रकारमन्यच्च न ते साधवः 'संनिधिं कुर्वन्ति' पर्युषितं स्थापयन्ति, 'ज्ञातपुत्रवचोरताः' भगवद्वर्धमानवचसि निःस्ङ्गताप्रतिपादनपरे सक्ता इति सूत्रार्थः । / मू. ( 243) लोहस्सेस अनुप्फासे, मने अत्र्य्राम्वि। जे सिआ सन्निहिं कामे, गिही पव्वइए न से । / वृ. संनिधिदोषमाह-'lobhassa'tti सूत्रं, 'लोभस्य' चारित्रविघ्नकारिणश्चतुर्थकषायस्य 'eso'nupphAsa'tti एषोऽनुस्पर्श:-एषोऽनुभावो यदेतत्संनिधिकरणमिति, यतश्चैवमतो 'मन्ये' मन्यन्ते, प्राकृतशैल्या एकवचनम्, एवमाहुस्तीर्थकरगणधराः 'अन्यतरामपि' स्तोकामपि 'य: स्यात्' यः कदाचित्संनिधि 'कामयते' सेवते 'गृही' गृहस्थोऽसौ भावतः प्रव्रजितो नेति, दुर्गतिनिमित्तानुष्ठानप्रवृत्तेः, संनिधीयते नरकादिष्वात्माऽनयेति संनिधिरिति शब्दार्थात् प्रव्रजितस्य च दुर्गतिगमनाभावादिति सूत्रार्थ्ः॥ मू. ( 244) जंपि वत्थं व पायं वा, कंबलं पायपुंछणं । तंपि संजमलज्जट्ठा, धारंति परिहति ॥ वृ. आह-यद्येवं वस्त्रादिधारयतां साधूनां कथमसंनिधिरित्यत आह 'जंपिपत्ति सूत्रं, यदप्यागमोक्तं 'वस्त्रं वा' चोलपट्टकादि 'पात्रं वा' अलाबुकादि 'कम्बलं' वर्षाकल्पादि, 'पादपुंछनं रजोहरणं, तदपि 'saMyamalajjArtha'miti संयमार्थं पात्रादि, तद्वयतिरेकेण पुरुषमात्रेण गृहस्थभाजने सति संयमपालनाभावात्, लज्जार्थं वस्त्र, तद्वयतिरेकेणाङ्गनादौ विशिष्टश्रुतपरिणत्यादिरहितस्य निर्लज्जतोपपत्तेः, अथवा संयम एव लज्जा तदर्थं सर्वमेतद्वस्त्रादि धारयन्ति, पुष्टालम्बनविधानेन 'परिहरन्ति च परिभुञ्जते च' मूर्छारहिता इति सूत्रार्थ्ः॥ मू. ( 245) नसो परिग्गहो वुत्तो, नायपुत्तेण ताइन्ना। मुच्छा परिग्गहो वुत्तो, इअ वुतं म्हेसिन्ना॥ वृ.यतश्चैवमत:-'न सोऽत्ति सूत्रं, नासौ निरभिष्वङ्गस्य वस्त्रधारणादिलक्षणः परिग्रह उक्तो, बन्धहेतुत्वाभावात्, केन?, 'ज्ञातपुत्रेण' ज्ञात-उदारक्षत्रियः सिद्धार्थः तत्पुत्रेण वर्धमानेन 'जात्रा' स्वपरपरित्राणसमर्थेन, अपि तु 'मूर्छा' असत्स्वपि वस्त्रादिष्वभिष्वङ्गः परिग्रह उक्तो, बन्धहेतुत्वाद्, अर्थतस्तीर्थकरेण, ततोऽवधार्य 'इति' एवमुक्तो 'महर्षिणा' गणधरेण, सूत्रे Page #183 -------------------------------------------------------------------------- ________________ 180 . दशवैकालिक-मूलसूत्र-6/-/245 सेज्जंभव आहेति सूत्रार्थ्ः॥ मू. ( 246) सम्वत्थुवहिणा बुद्धा, sNrkkhnnpriNgghe| savi अप्पणोऽवि देहमि, नायरंति ममाइयं । / वृ.आह-वस्त्राद्यभावभाविन्यपि मूर्छा कथं वस्त्रादिभावे साधूनां न भविष्यति?, उच्यते, सम्यग्बोधेन तद्बीजभूताबोधोपघाताद, आह च-'savvattha'tti सूत्रं, 'सर्वत्र' उचिते क्षेत्रे काले च उपधिना' आगमोक्तेन वस्त्रादिना सहापि 'बुद्धा' यथावद्विदितवस्तुतत्त्वा: साधवः 'संरक्षणपरिग्रह' इति संरक्षणाय षण्णां जीवनिकायानां वस्त्रादिपरिग्रहे सत्यपि नाचरन्ति ममत्वमिति योगः, किं चानेन?, ते हि भगवन्तः 'अप्यात्मनोऽपि देह' इत्यात्मनो धर्मकायेऽपि विशिष्टप्रतिबन्धसंगति न कुर्वन्ति ममत्वम्' आत्मीयाभिधानं, वस्तुतत्त्वावबोधात्, तिष्ठतु तावदन्यत्, ततश्च देहवदपरिग्रह एव तदिति सूत्रार्थः । / मू. ( 247) अहो निच्चं तवो कम्म, सब्वबुद्धेहि व्न्न्न्नि। जाव लज्जासमा वित्ती, एगभत्तं च भोअणं । / वृ. उक्तः पञ्चमस्थानविधिः, अधुना पष्ठमधिकृत्याह-'अहोऽत्ति सूत्रं, 'अहो नित्यं तपःकर्मेऽति अहो-विस्मये नित्यं नामापायाभावेन तदन्यगुणवृद्धिसंभवादप्रतिपात्येव तपःकर्मतपोऽनुष्ठानं 'सर्वबुद्धैः' सर्वतीर्थकरैः वर्णितं' देशितं, किंविशिष्टमित्याह-'याव-ल्लज्जासमा vRttiH'lajjA-संयमस्तेन समा-सदृशी तुल्या संयमाविरोधिनीत्यर्थः वर्तनं वृत्तिः-देहपालना 'एकभक्तं च भोजनम्' एकं भक्तं द्रव्यतो भावतश्च यस्मिन् भोजने तत्तथा, द्रव्यत एकमेकसंख्यानुगतं, भावत एकं-कर्मबन्धाभावादद्वितीयं, तद्दिवस एव रागादिरहितस्य अन्यथा भावत एकत्वाभावादिति सूत्रार्थः । / मू.(248) संतिमे सुहमा पाणा, तसा अदुव थाव्रा। . जाई राओ अपासंतो, कहमेसणिअं चरे? / / वृ.रात्रिभोजने प्राणातिपातसंभवेन कर्मबन्धसद्वितीयतां दर्शयति-'संतिमेऽत्ति सूत्रं, सन्त्येतेप्रत्यक्षोपलभ्यमानस्वरूपाः सूक्ष्माः 'प्राणिनो' जीवा: त्रसा-द्वीन्द्रियादयः अथवा स्थावरा:पृथिव्यादयः यान् प्राणिनो रात्रावपश्यन् चक्षुषा कथम् एषणीय' सत्त्वानुपरोधेन चरिष्यति भोक्ष्यते च?, असंभव एव रात्रावेषणीयचरणस्येति सूत्रार्थः । / मू. ( 249) उदउल्लं बीअसंसत्तं, पाणा निवडिया म्हि। दिआ ताई विवज्जिजा, राओ तत्थ कह चरे? ॥ वृ. एवं रात्रौ भोजने दोषमभिधायाधुना ग्रहणगतमाह-'udaullaM'ti सूत्रं, उदकार्दै पूर्ववद्रेकग्रहणे तज्जातिग्रहणात्सस्निग्धादिपरिग्रहः, तथा 'बीजसंसक्तं' बीजैः संसक्तं-मिश्रम्, ओदनादीति गम्यते, अथवा बीजानि पृथग्भूतान्येव, संसक्तं चारनालाद्यपरेणेति, तथा 'प्राणिनः' संपातिमप्रभृत्यो निपतिता 'मह्यां' पृथिव्यां संभवन्ति, ननु दिवाप्येतत्संभवत्येव?, सत्यं, किंतु परलोकभीरुश्चक्षुषा पश्यन् दिवा तान्युदकार्द्रादीनि विवर्जयेत्, रात्रौ तु तत्र कथं चरति संयमानुपरोधेन?, असंभव एव शुद्धचरणस्येति सूत्रार्थः । / मू. ( 250) एअंच दोसं दट्टणं, नायपुत्तेण भासि। Page #184 -------------------------------------------------------------------------- ________________ अध्ययनं-6, उद्देशकः - [नि. 268] 181 सव्वाहारं न भुजंति, निगंथा राइभोअणं । / वृ. उपसंहरत्राह-'eaMca'tti सूत्रं, 'एतं च' अनन्तरोदितं प्राणिहिंसारूपमन्यं चात्मविराधनादिलक्षणं दोषं दृष्ट्वा मतिचक्षुषा 'ज्ञातपुत्रेण' भगवता 'भाषितम्' उक्तं 'सर्वाहारं' चतुर्विधमप्यशनादिलक्षणमाश्रित्य न भुञ्जते 'निर्ग्रन्थाः' साधवो रात्रिभोजनमिति सूत्रार्थ्ः॥ , म.(251) पुढविकायं न हिंसंति, मनसा वयसा क्म्य्सा। तिविहेणं करणजोएणं, संजया सुस्माहिआ॥ वृ. उक्तं व्रतषट्कम्, अधुना कायषट्कमुच्यते, तत्र पृथिवीकायमधिकृत्याह-'पुढवित्ति सूत्रं, पृथ्वीकार्य न हिंसन्त्यालेखनादिना प्रकारेण मनसा वाचा कायेन, उपलक्षणमेतदत evAha'trividhena करणयोगेन' मनःप्रभृतिभिः करणादिरूपेण, के न हिंसन्तीत्याह-'संयता:' साधवः 'सुसमाहिता' उद्युक्ता इति सूत्रार्थ्ः॥ मू. ( 252) पुढविकायं विहिंसंतो, हिंसई उत्य्स्सिए। तसे अविविहे पाणे, चक्खुसे अ अच्क्खुसे। वृ. अत्रैव व्यापादयत्येव, 'तदाश्रितान्' पृथिवीश्रितान् 'त्रसांश्च विविधान् प्राणिनो' द्वीन्द्रियादीन् चशब्दात्स्थावरांश्चप्कायादीन् 'चाक्षुषांश्चाचाक्षुषांश्च' चक्षुरिन्द्रियग्राह्यानग्राह्यांश्चेति सूत्रार्थः । / मू.( 253) तम्हा एअंविआणित्ता, दोसं दुग्गिव्द्द्न्न्ण्। पदविकायसमारंभ, जावजीवाइ व्ज्जे। वृ.यस्मादेवं 'tamha'tti सूत्रं, तस्मादेवं विज्ञाय दोषं तत्तदाश्रितजीवहिंसालक्षणं 'दुर्गतिवर्धनं' संसारवर्धनं पृथिवीकायसमारंभमालेखनादि 'यावज्जीवं' यावज्जीवमेव व्र्ज्येदिति। मू. ( 254) आउकायं न हिंसंति, ममसा वयसा काय्सा॥ तिविहेण करणजोएण, संजया सुस्माहिआ। मू. ( 255) आउकायं विहिंसंतो, हिसंई उत्य्स्सिए। तसे अ विविहे पाणे, चक्खुसे अ अच्क्खुसे। मू. (256) तम्हा एअंविआणित्ता, दोसं दुग्गइवडणं । आउकायसमारंभं जावजीवाइ व्ज्जे। वृ.उक्तः सप्तमस्थानविधिः, अधुनाऽष्टमस्थानविधिमधिकृत्योच्यतेऽआउ-kAya'ti सूत्रं, सूत्रत्रयमप्कायाभिलापेन नेयं, ततश्चायमप्युक्त एव । / मू. ( 257) जायतेअं न इच्छंति, पावगं ज्लित्ते॥ तिक्खमन्त्रयरंसत्थं, सबओऽविदुरासयं । वृ. साम्प्रतं नवमस्थानविधिमाह-'जायतेऽति सूत्र, जाततेजा-अग्निः तं जाततेजसं नेच्छन्ति मन:प्रभृतिभिरपि पापकं पाप एव पापकस्तं, प्रभूतसत्त्वापकारित्वेनाशुभमित्यर्थः, किं नेच्छन्तीत्याह-'सर्वशस्त्रम्, एकधारादिशस्त्रव्यवच्छेदेन सर्वतोधारशस्त्रकल्पमिति भावः, अत एव 'सर्वतोऽपि दुराश्रयं' सर्वतोधारत्वेनानाश्रयणीयमिति सूत्रार्थः । / मू. ( 258) पाईणं पडिणं वावि, उड्ड अन्नुदिसाम्वि। Page #185 -------------------------------------------------------------------------- ________________ 182 . दशवैकालिक-मूलसूत्र-6/-/258 अहे दाहिणओ वावि, दहे उत्तरओवि a। वृ.एतदेव स्पष्टयन्नाह- 'pAINaM'ti सूत्रं, 'प्राच्या प्रतीच्यां वापि' पूर्वायां पश्चिमायां चेत्यर्थः, ऊद्धर्वमनुदिक्ष्वपि, 'सुपा सुपो भवन्तीति सप्तम्यर्थे षष्ठी, विदिश्वपीत्यर्थः, अधो दक्षिणतश्चापि 'दहति' दाह्यं भस्मीकरोत्युत्तरतोऽपि च, सर्वासु दिक्षु विदिक्षु च दहतीति सूत्रार्थः !! मू. ( 259) भूआणमेसमाधाओ, हव्यवाहो न स्ण्सो। तं पईवपयावट्ठा, संजया किंचि नार्भे॥ वृ. यतश्चै वमतो bhUANa'tti सूत्रं, भूतानां' स्थावरादीनामेष आघात' आघातहेतुत्वादाघातः 'हव्यवाहः' अग्निः 'नसंशय' इत्येवमेवैतद् आघात एवेति भावः, येनैवं तेन 'तं' हव्यवाहं 'प्रदीपप्रतापनार्थम्' आलोकशीतापनोदार्थं संयताः' साधवः 'किश्चित्' संघट्टनादिनाऽपि नारभन्ते, संयतत्वापगमनप्रसङ्गादिति सूत्रार्थ्ः॥ मू.(260) तम्हा एअंविआणित्ता, दोसं दुग्गिव्द्द्न्न्ण्। तेउकायसमारंभं, जावजीवाइ व्ज्जाए। वृ.यस्मादेवं 'tamha'tti सूत्रं, व्याख्या पूर्ववत् । / मू. (261) अनिलस्स समारंभ, बुद्धा मनति तारिस्ण्। सावज्जबहुलं चेअं, नेअंताईहि सेविअण्। वृ. उक्तो नवमस्थानविधिः, साम्प्रतं दशमस्थानविधिमधिकृत्याह-'अनि-lassa'tti, 'अनिलस्य' वायोः 'समारम्भं' तालवृन्तादिभिः करणं 'बुद्धाः' तीर्थकरा 'मन्यन्ते' जानन्ति 'तादृशं' जाततेजःसमारम्भसदृशं । 'सावद्यबहुलं' पापभूयिष्ठं चैतमितिकृत्वा सर्वकालमेव नैनं 'त्रातृभिः सुसाधुभिः 'सेवितम्' आचरितं मन्यन्ते बुद्धा एवेति सूत्रार्थ्ः॥ मू. ( 262) तालिअंटेण पत्तेण, साहाविहुअनेन वा। न ते वीइउमिच्छति, वेआवेऊण वा परं । / वृ.एतदेव स्पष्टयति-'tAliyaMTeNa'tti सूत्रं, तालवृन्तेन पत्रेण शाखाविधूननेन वेत्यमीषां स्वरूपं यथा षड्जीवनिकायिकायां, न 'ते' साधवो वीजितुमिच्छन्त्यात्मानामात्मना, नापि वीजयन्ति परैरात्मानं तालवृन्तादिभिरेव, नापि वीजयन्तं परमनुमन्यन्त इति सूत्रार्थः ॥ मू. ( 263) पि वत्थं व पायं वा, कंबलं पायपुंछणं । न ते वायकुईरति, जयं परिहरति । वृ. उपकारणात्तद्विराधनेत्येतदपि परिहरनाह-'jaMpi'tti सूत्रं, यदपि वस्त्रं वा पात्रं वा कम्बलं वा पादपुञ्छनम्, अमीषां पूर्वोक्तं धर्मोपकरणं तेनापि न ते वातमुदीरयन्ति अयतप्रत्युपेक्षणादिक्रियया, किंतु यतं परिहरन्ति, परिभोगपरिहारेण धारणापरिहारेण चेति सूत्रार्थः । मू. ( 264) तम्हा एअंविआणित्ता, दोसं दुग्गिव्द्द्न्न्ण्। वाउकायसमारंभ, जावजीवाइ व्ज्जे। वृ.यत एवं सुसाधुवर्जितोऽनिलसमारम्भः, 'tamha'tti सूत्रं, व्याख्या पूर्ववत् ॥ उक्तो दशमस्थानविधिः, इदानीमेकादशमाश्रित्य उच्यते इति मू.(265) वणस्सई न हिंसंति, मणसा वयस काय्सा। Page #186 -------------------------------------------------------------------------- ________________ अध्ययनं - 6, उद्देशक: - [नि. 268 ] मू. ( 266 ) तिविहेण करणजोएणं, संजया सुसमाहिआ ॥ वणस्सइ विहिंसंतो, हिंसई अ तयस्सिए । तसे अ विविहे पाणे चक्खुसे अ अचक्खुसे ॥ तम्हा एअं विआणित्ता, दोसं दुग्गइवड्डूणं । वणस्सइसमारंभ, जावजीवाइ वज्जए ॥ मू. ( 267 ) वृ. 'वणस्सइ' इत्यादि सूत्रत्रयं वनस्पतेरभिलापेन ज्ञेयं, ततश्चैकादशस्थानविधिरप्युक्त एव ॥ मू. ( 268 ) तसकार्य न हिंसंति, मनसा वयस कायसा । तिविहेण करणजोएणं, संजया सुसमाहिआ ॥ वृ. साम्प्रतं द्वादशस्थानविधिरुच्यते- 'tasakArya'tti सूत्रं, 'त्रसकायं' द्वीन्द्रियादिरूपं न हिंसन्त्यारम्भप्रवृत्त्या मनसा वाचा कायेन तदहितचिन्तनादिना 'त्रिविधेन करणयोगेन' मनःप्रभृतिभिः करणादिना प्रकारेण 'संयताः ' साधवः 'सुसमाहिताः' उद्युक्ता इति सूत्रार्थः ॥ मू. ( 269 ) तसकायं विहिंसंतो, हिंसई उ तयस्सिए । 183 तसे अ विविहे पाणे, चक्खुसे अ अचक्खुसे ॥ वृ. तत्रेव हिंसादोषमाह - 'तसकायं' ति सूत्रं, त्रसकायं विहिंसेन् आरम्भप्रवृत्त्यादिना प्रकारेण हिनस्त्येव तुरवधारणार्थे व्यापादयत्येव 'तदाश्रितान्' त्रसान् विविधांश्च प्राणिनः तदन्यंद्वीन्द्रियादीन्, चशब्दात्स्थावरांश्च पृथिव्यादीन्, 'चाक्षुषानचाक्षुषांश्च' चक्षुरिन्द्रियग्राह्यानग्राह्यांश्चेति सूत्रार्थः ॥ भू. (270 ) तम्हा एअं विआणित्ता, दोसं दुग्गइवडणं । तसकायसमारंभ, जावजीवाइ वज्जए ॥ वृ. यस्मादेवं 'तम्ह' त्ति सूत्रं, तस्मादेतं विज्ञाय दोषं तदाश्रितजीवहिंसालक्षणं दुर्गतिवर्धनं संसारवर्धनं त्रयकायसमारम्भं तेन तेन विधिना 'यावज्जीवया' यावज्जीवमेव वर्जयेदिति । जाइं चत्तारि भुज्जाई, इसिण्णाऽऽहारमाणि । मू. ( 271) ताइं तु विवज्र्ज्जतो, संजमं अनुपालए ॥ बृ. उक्तो द्वादशस्थानविधिः, प्रतिपादितं कायषट्कम्, एतत्प्रतिपादनादुक्ता मूलगुणाः, अधुनैतद्वृत्तिभूतोत्तरगुणावसरः, ते चाकल्पादयः षडुत्तरगुणाः यथोक्तम्- 'अकप्पो gihibhAyaNa'mityAdi, तत्राकल्पो द्विविध:- शिक्षकस्थापनाकल्पः अकल्पस्थापनाकल्पश्च, तत्र शिक्षकस्थापनाकल्प: अनधीतपिण्डनिर्युक्तादिनाऽऽनीतमाहारादि न कल्पत इति उक्तं ca'anahIA खलु जेणं पिंडेसणसेज्जवत्थपाएसा । तेनानियाणि जतिणो कप्पंति न पिंडमाईणि ॥ 1 ॥ ऊबद्धमि न अनला वासावासे उ दोऽवि नो सेहा । दिक्खिज्जती पायं ठवणाकप्पो इमो होइ ॥ 2 ॥ " अकल्पस्थापनाकल्पमाह - 'जाई 'त्ति सूत्रं, यानि चत्वारि 'अभोज्यानि संयमापकारित्वेनाकल्पनीयानि 'ऋषीणां' साधूनाम् 'आहारादीनि ' आहारशय्यावस्त्रपात्राणि तानि 44 Page #187 -------------------------------------------------------------------------- ________________ 184 दशवैकालिक-मूलसूत्रं-6/-/271 तु विधना वर्जयन् 'संयमं' सप्तदशप्रकारमनुपालयेत्, तदत्यागे संयमाभावादिति सूत्रार्थः । / मू.(272) पिंडं सिज्जं च वत्थं च, चउत्थं पायमेव y। अकप्पिन इच्छिज्जा, पडिगाहिज्ज क्प्पिअण्॥ वृ.एतदेव स्पष्टयति-'piMDa'nti सूत्रं, पिण्डं शय्यां च वस्त्रं च चतुर्थं पात्रमेव च, एतत्स्वरूपं प्रकटार्थम्, अकल्पिकं नेच्छेत्, प्रतिगृह्णीयात्, 'कल्पिकं' यथोचित्तमिति सूत्रार्थः । / मू. ( 273) जे निआगं ममायंति, कीअमुद्देसिआह्द्द्ण्। वह ते समनुजाणंति, इअ उत्तं म्हेसिन्ना॥ वृ. अकल्पिके दोषमाह-'जेऽत्ति सूत्रं, ये केचन द्रव्यसाध्वादयो द्रव्यलिङ्गधारिणो 'niyAgaM'ti नित्यमामन्त्रितं पिण्डं 'mamAyantI'ti परिगृह्णन्ति, तथा 'क्रीतमौद्देशिकाहृतम् एतानि यथा क्षुल्लकाचारकथायां 'वधं' त्रसस्थावरादिघातं 'ते' द्रव्यसाध्वादयः 'अनुजानन्ति' दातृप्रवृत्त्युनुमोदनेन इत्युक्तं च 'महर्षिणा' वर्धमानेनेति सूत्रार्थः । / मू. ( 274) तम्हा असणपाणाई, कीअमुद्देसिआह्द्द्ण्। वज्जयंति ठिअप्पाणो, निग्गंथा धम्मजीविणो । / वृ.यस्मादेवं tamha'ttiasUtraM, तस्मानदशनपानादि चतुर्विधमपि यथोदितं क्रीतमौद्देशिकमाहृतं वर्जयन्ति स्थितात्मानो' महासत्त्वा 'निर्ग्रन्थाः' साधवो 'धर्मजीविनः' संयमैकजीविन इति सूत्रार्थः ॥ मू. ( 275) कंसेसु कंसपाएसु, कुंडमोएसु वा पुन्नो। भुंजतो असनपानाई, आयारा परिभस्सइ । वृ. उक्तोऽकिल्पस्तदभिधानात्रयोदशस्थानविधिः, इदानी caturdazasthAnavidhimAha'kaMsesu'tti सूत्रं, 'कंसेषु' करोटकादिषु कंसपात्रेषु' तिलकादिषु 'कुण्डमोदेषु' हस्तिपादाकारेषु मृन्मयादिषु भुञ्जानोऽशनपानादि तदन्यदोषरहितमपि 'आचारात्' श्रमणसंबन्धिनः 'परिभ्रश्यति' अपैतीति सूत्रार्थः । मू.(276) सीओदगसमारम्भे, म्त्त्धोअन्न्छ्द्द्न्ने। जाई छनति (छिप्पंति) भूआई, दिट्ठो तत्थ अस्ण्ज्मो॥ वृ.कथमित्याह-'sIodagaM'ti सूत्रं, अनन्तरोद्दिष्टभाजनेषु श्रमणा भोक्ष्यन्ते मुक्तं वैभिरिति शीतोदकेन धावनं कुर्वन्ति, तदा 'शीतोदकसमारम्भे' सचेतनोदकेन भाजनधावनारम्भे तथा 'मात्रकधावनोज्झने' कुण्डमोदादिषु क्षालनजलत्यागे यानि 'क्षिप्यन्ते' हिंस्यन्ते 'भूतानि' अप्कायादीनि सोऽन्न-गृहिभाजनभोजने 'दृष्ट' उपलब्ध: केवलज्ञानभास्वता असंयम: तस्य भोक्तुरिति सूत्रार्थ्ः॥ मू.(277) पच्छाकम्मं पुरेकम्म, सिआ तत्थ न कप्पइ । एअमटुं न भुंजंति, निग्गंधा गिहिभायणे । वृ.किंच - 'पच्छाकम्मति सूत्रं, पश्चात्कर्म पुर:-कर्म स्यात्-तत्र कदाचिद्भवेद्गृहिभाजनभोजने, पश्चात्पुरः कर्मभावस्तूक्तवदित्येके, अन्ये तु भुञ्जन्तु तावत्साधको वयं पश्चाद्भोश्याम इति पश्चात्कर्म व्यत्ययेन तु पुर:कर्म व्याचक्षते, एतच्च न कल्पते धर्मचारिणां, यतश्चैवमतः Page #188 -------------------------------------------------------------------------- ________________ अध्ययनं-6, उद्देशकः - (नि. 268] 185 'एतदर्थ' पश्चात्कर्मादिपरिहारार्थं न भुञ्जते निर्ग्रन्थाः, केत्याह-'गृहिभाजने' अनन्त-रोदित इति सूत्रार्थः ॥ मू. ( 278) आसंदीपलिअंकेसु, मंचमासालएसु वा। अणायरिअमज्जाणं, आसइत्तु सइत्तु वा । / वृ.उक्तो गृहिभाजनदोषः, तदभिधानाच्चतुर्दशस्थानविधिः, साम्प्रतं पञ्चदशस्थानविधिमाह- AsaMdi'tti सूत्रं, आसन्दीपर्यङ्कौ प्रतीतौ, तयोरासन्दीपर्यङ्कयोः प्रतीतयाः, मञ्चाशालकयोश्च, मञ्चः-प्रतीत: आशालकस्तु-अवष्टम्भसमन्वित आसनविशेषः एतयोः 'अनाचरितम्' अनासेवितम् 'आर्याणां' साधूनाम् 'आसितुम्' उपवेष्टुं स्वप्तुं वा' निद्रातिवाहनं वा कर्तुं, शुषिरदोषादिति सूत्रार्थ्ः॥ मू. ( 279) नासंदीपलिअंकेसु, न निसिज्जा न पीद्धे। / निगंथाऽपडिलेहाए, बुद्धवुत्तमहिङगा । वृ.अत्रैवापवादमाह-'nAsaMdi'tti सूत्रं, न 'आसन्दीपर्यङ्कयोः' प्रतीतयोः न निषद्यायामेकादिकल्परूपायां न पीठके-वेत्रमयादौ 'निर्ग्रन्थाः' साधवः 'अप्रत्युपेक्ष्य' चक्षुरादिना, निषीदनादि न कुर्वन्तीति वाक्यशेषः, नञ् सर्वत्राभिसम्बध्यते, न कुर्वन्तीति । किविशिष्टा निर्ग्रन्थाः ?, इत्याह-'बुद्धोक्ताधिष्ठातारः' तीर्थकरोक्तानुष्ठानपरा इत्यर्थः, इह चाप्रत्युपेक्षितासन्द्यादौ निषीदनादिनिषेधात् धर्मकथादौ राजकुलादिषु प्रत्युपेक्षितेषु निषीदनादिविधिमाह, विशेषणान्यथानुपपत्तेरिति सूत्रार्थः । / मू. ( 280) गंभीरविजया एए, पाणा दुप्प्द्दिलेह्गा। - आसंदी पलिअंको a, एअमटुं विव्ज्जिआ॥ वृ.तोव दोषमाह-'gaMbhIra'tti सूत्रं, गम्भीरम्-अप्रकाशं विजय-आश्रयः अप्रकाशाश्रय 'एते' प्राणिनामासन्धादयः, एवं च प्राणिनो दुष्प्रत्युपेक्षणीया एतेषु भवन्ति, पीड्यन्ते चैतदुपवेशनादिना, आसन्दः पर्यङ्कश्च चशब्दान्मञ्चादयश्च एतदर्थं विवर्जिताः साधुभिरिति सूत्रार्थः । मू. (281) गोअरगपविट्ठस्स, निसिज्जा जस्स कप्पइ । इमेरिसमणायारं, आवज्जइ अबोहिअंग वृ.उक्तः पर्यङ्कस्थानविधिः, तदभिधानात्पञ्चदशस्थानम्, इदानी SoDazasthAnamadhikRtyAha'goaragga'tti सूत्रं, गोचराग्रप्रविष्टस्य भिक्षाप्रविष्टस्येत्यर्थः, निषद्या यस्य कल्पते, गृह एव निषीदनं समाचरति यः साधुरिति भावः, स खलु 'एवम्' ईदृशं वक्ष्यमाणलक्षणमनाचारम् 'आपद्यते' प्राप्नोति 'अबोधिकं' मिथ्यात्वफलमिति सूत्रार्थः । / मू.( 282) विवत्ती बंभचेरस्स, पाणाणं च वहे व्हो। वणीमगपडिग्घाओ, पडिकोहो अगारिणं । / वृ.अनाचारमाह-'vivatti'tti सूत्रं, विपत्तिर्ब्रह्मचर्यस्य-आज्ञाखण्डनादोषतः साधुसमाचारणस्य प्राणिनां च वधे वधो भवति, तथा सम्बन्धादाधाकर्मादिकरणेन, वनीपकप्रतीघातः, तदाक्षेपणाअदित्साभिधानादिना, प्रतिक्रोधश्चागारिणां तत्स्वजनानां च स्यात् तदाक्षेपदर्शनेनेति सूत्रार्थः ॥ Page #189 -------------------------------------------------------------------------- ________________ 186 मू. ( 283 ) अगुत्ती बंभचेरस्स, इत्थीओ वावि संकणं । कुसीलवडणं ठाणं, दूरओ परिवज्जए । वृ तथा 'agutti'tti सूत्रं, अगुप्तिर्ब्रह्मचर्यस्य तदिन्द्रियाद्यवलोकनेन, स्त्रीतश्चापि शङ्का भवति तदुत्फुल्ललोचनदर्शनादिना अनुभूतगुणायाः, कुशीलवर्धनं स्थानम् - उक्तेन प्रकारेणासंयमवृद्धिकारकं, दूरतः परिवर्जयेत्' परित्यजेदिति सूत्रार्थः ॥ मू. ( 284 ) दशवैकालिक - मूलसूत्र - 6 /-/ 283 fretararssa, निसिज्जा जस्स कप्पई । जराए अभिभूअस्स, वाहिअस्स तवसिणो ॥ वृ. सूत्रैणैवापवादमाह-'ऽतिहि 'त्ति सूत्रं, 'त्रयाणां' वक्ष्यमाणलक्षणानाम् 'अन्यतरस्य' एकस्य निषद्या गोचरप्रविष्टस्य यस्य कल्पते औचित्येन, तस्य तदासेवने न दोष इति वाक्यशेषः, कस्य पुनः कल्पत इत्याह- 'जरयाऽभिभूतस्य' अत्यन्तवृद्धस्य 'व्याधिमतः ' अत्यन्तमशक्तस्य 'तपस्विनो' विकृष्टक्षपकस्य । एते च भिक्षाटनं न कार्यन्त एव, आत्मलब्धिकाद्यपेक्षया तु सूत्रविषयः, न चैतेषां प्राय उक्तदोषाः संभवन्ति, परिहरन्ति च वनीपकप्रतिघातादीति सूत्रार्थः ॥ मू. (285 ) वाहिओ वा अरोगी वा, सिणाणं जो उ पत्थए । वुक्तो होइ आयारो, जढो हवै संजमो ॥ वृ. उक्तो निषद्यास्थानविधिः तदभिधानोत्पोडशस्थानं, साम्प्रतं सप्तदशस्थानमाह - 'वाहिओ va'tti सूत्रं, 'व्याधिमान् वा' व्याधिग्रस्तः 'अरोगी वा' रोगविप्रमुक्तो वा 'स्नानम्' अङ्गप्रक्षालनं यस्तु 'प्रार्थयते' सेवत इत्यर्थ:, तेनेत्थंभूतेन व्युत्क्रान्तो भवति 'आचारो' बाह्यतपोरूयः, अस्नानपरीषहानतिसहनात्, 'जढ: ' परित्यक्तो भवति 'संयमः' प्राणिरक्षणादिकः, अप्कायादिविराधनादिति सूत्रार्थः ॥ मू. ( 286 ) संतिमे सुहुमा पाणा, घसासु भिलुगासु अ । जे अ भिक्खू सिणायंतो, विअडेणुप्पलावए ॥ वृ. प्रासुकस्नानेन कथं संयमपरित्याग इत्याह- 'संतिमे ऽत्ति सूत्रं, सन्ति 'एते' प्रत्यक्षोपलभ्यमानस्वरूपा: 'सूक्ष्मा:'श्लक्ष्णा: 'प्राणिनो' द्वीन्द्रियादयः 'घसासु' शुषिरभूमिषु 'भिलुगासु च' तथाविधभूमिराजीषु च यांस्तु भिक्षुः स्नानजलोज्झनक्रियया 'विकृतेन' प्रासुकोदकेनोत्प्लावयति, तथा च तद्विराधनातः संयमपरित्याग इति सूत्रार्थ: / / मू. ( 287 ) तम्हा ते न सिणायंति, सीएण उसिणेण वा । जावज्जीवं वयं घोरं, असिणाणमहिदुगा । वृ. निगमयन्नाह - 'तम्ह' त्ति सूत्रं यस्मादेवमुक्तदोषप्रसंगस्तस्मात् 'ते' साधवो न स्रान्ति शीतेन वोष्णोनोदकेन, प्रासुकेनाप्रासुकेन वेत्यर्थः, किंविशिष्टास्त इत्याह- 'यावज्जीवम्' आजन्म व्रतं 'घोरं' दुरनुचरमस्त्रानमाश्रित्य 'अधिष्ठातारः' अस्यैव कर्तार इति सूत्रार्थः । मू. ( 288 ) सिणाणं अदुवा कक्कं, लुद्धं पउमगाणि अ । गायस्सुव्वट्टणट्टाए, नायरंति कयाइवि ॥ वृ. किंच 'सिणाणं' ति सूत्रं, 'स्त्रानं' पूर्वोक्तम्, अथवा 'कल्कं ' चन्दनकल्कादि 'लोध्रं Page #190 -------------------------------------------------------------------------- ________________ अध्ययनं - 6, उद्देशकः - [ नि. 268 ] 187 गन्धद्रव्यं' 'पद्मकानि च' कुङ्कुमकेसराणि चशब्दादभ्यच्चैवंविधं गात्रस्य 'उद्वर्त्तनार्थम्' उद्वर्त्तननिमित्तं नाचरन्ति कदाचिदपि, यावज्जीवमेव भावसाधव इति सूत्रार्थः ॥ नगिणस्स वावि मुंडस्स, दीहरोमनहंसिणो । मेहुणा उवसंतस्स, किं विभूसाई कारिअं ? ॥ मू. ( 289 ) वृ. उक्तोऽस्त्रानविधिः, तदभिधानात्सप्तदशस्थानं, साम्प्रतमष्टादशं शोभावर्जनास्थानमुच्यतेशोभायां नास्ति दोष: 'अलङ्कृतश्चापि चरेद्धर्म मित्यादिवचनाद् (इति) पराभिप्रायमाशङ्कयाह-'नगिणस्स 'त्ति सूत्रं, 'नग्रस्य वापि' कुचेलवतोऽप्युपचारनग्रस्य' निरुपचरितस्य नग्रस्य वा जिनकल्पिकस्येति सामान्यमेव सूत्रं मुण्डस्य द्रव्यभावाभ्यां 'दीर्घरोमनखवत: ' दीर्घरोमवतः कक्षादिषु दीर्घनखवतो हस्तादौ जिनकल्पिकस्य, इतरस्य तु प्रमाणयुक्ता एव नखा भवन्ति यथाऽन्यसाधूनां शरीरेषु तमस्यपि न लगन्ति ॥ मैथुनाद् 'उपशान्तस्य' उपरतस्य किं 'विभूषया' ढया कार्यं ? न किञ्चिदिति सूत्रार्थः ॥ मू. (290 ) विभूसावत्तिअं भिक्खू, कम्मं बंधै चिक्कणं । संसारसायरे घोरे, जेणं पडै दुरुत्तरे ॥ वृ.इत्थं प्रयोजनाभावमभिधायापायमाह - 'विभूस' त्ति सूत्रं, 'विभूषाप्रत्ययं' विभूषानिमित्तं 'भिक्षुः ' साधुः कर्म बन्धाति 'चिक्कणं' दारुणं, संसारसागरे 'घोरे' रौद्रे येन कर्मणा पतति 'दुरुत्तारे' अकुशलानुबन्धतोऽत्यन्तदीर्घ इति सूत्रार्थः ॥ मू. ( 291 ) विभूसावत्तिअं चेअं, बुद्धा मनंति तारिसं । सावज्जबहुलं चेअं, नेयं ताईहिं सेविअं ॥ वृ. एवं बाह्यविभूषापायमभिधाय संकल्पविभूषापायमाह - 'विभूस' त्ति सूत्रं, 'विभूषाप्रत्ययं' विभूषानिमित्तं चेत एवं चैवं च यदि मम विभूषा संपद्यत इति, तत्प्रवृत्त्यङ्ग चित्तमित्यर्थः, 'बुद्धाः' तीर्थकराऽमन्यन्ते' जानन्ति 'तादृशं' रौद्रकर्मबन्धहेतुभूतं विभूषाक्रिया - सदृशं 'सावद्यबहुलं चैतद्' आर्तध्यानानुगतं चेतः, नैतदित्थंभूतं ' त्रातृभि:' आत्मारामैः साधुभिः 'सेवितम्' आचरितं, कुशलचित्तत्त्वात्तेषामिति सूत्रार्थः ॥ मू. (292 ) खवंति अप्पाणममोहदंसिणो, तवे रया संजम अज्जवे गुणे । धुणंति पावाइं पुरेकडाई, नवाइं पावाई न ते करंति ॥ वृ. उक्तः शोभावर्जनस्थानविधिः, तदभिधानादष्टादशं पदं, तदभिधानाच्चोत्तरगुणाः, साम्प्रतमुक्तफलप्रदर्शनेनोपसंहरन्नाह-' khavaMti'tti सूत्रं, क्षपयन्त्यात्मानं तेन तेन चित्तयोगेनानुपशान्तं शमयोजनेन जीवं, किंविशष्टा इत्याह-'अमोहदर्शिमः ' अमोहं ये पश्यन्ति, यथावत्पश्यन्तीत्यर्थः, त एव विशेष्यन्ते तपसिअनशनादिलक्षणे रताः - सक्ताः, किंविशिष्टे tapasItyAha'saMyamArjavaguNe' संयमार्जवे गुणौ यस्य तपसस्तस्मिन्, संयमऋजुभावप्रधाने, शुद्ध इत्यर्थः, त एवंभूता 'धुन्वन्ति' कम्पन्त्यपनयन्ति पापानि 'पुराकृतानि' जन्मान्तरोपात्तानि 'नवानिं' प्रत्यग्राणि पापानि न 'ते' साधवः कुर्वन्ति, तथाऽप्रमत्तत्वादिति सूत्रार्थः ॥ मू. (293 ) सओवसंता अममा अकिंचणा, सविज्जविज्जानुगया जसंसिणो । ऊप्पसत्रे विमलेव चंदिमा, सिद्धिं विमाणाइं उवेंति ताइणो ॥ त्तिबेमि ॥ Page #191 -------------------------------------------------------------------------- ________________ 188 दशवैकालिक-मूलसूत्र-6/-/293 वृ.किं च -'sadovasaMta'tti सूत्रं, 'सदोपशान्ताः' सर्वकालमेव क्रोधारहिताः, सर्वत्राममाममत्वशून्याः 'अकिञ्चना' हिरण्यादिमिथ्यदिद्रव्यभावकिञ्चनविनिर्मुक्ताः, स्वाआत्मीया विद्या स्वविद्या-परलोकोपकारिणी केवल श्रुतरूपा तया स्वविद्या विद्ययानुगतायुक्ताः, न पुनः परविद्यया इहलोकोपकारिण्येति, त एव विशेषयन्ते-'यशस्विनः' शुद्धपारलौकिकयशोवन्तः, त एवंभूता ऋतौ 'प्रसन्ने' परिणते शरत्कालादौ विमल इव चन्द्रमाः चन्द्रमा इव विमलाः, इत्येवंकल्पास्ते भावमलरहिताः 'सिद्धि' निवृत्ति तथा सावशेषकर्माणो 'विमानानि' सौधर्मावतंसकादीनि उपयान्ति' सामीप्येन गच्छन्ति त्रातार:' स्वपरापेक्षया साधवः, इति ब्रवीमीति पूर्ववत् । उक्तोऽनुगमः, साम्प्रतं नयाः, ते च पूर्ववत् ॥ अध्ययनं 6 समाप्तम् मुनि दीपरत्नसागरेण संशोधितं सम्पादितं दशवैकालिक सूत्रे षष्ठमाध्ययनं सनियुक्तिः सटीकं समाप्तम् (अध्ययनं - 7-वाक्यशुद्धिः वृ.साम्प्रतं वाक्यशुद्धयाख्यमध्ययनं प्रारभ्यते, अस्य चायमभिसंबन्धः-इहानन्तराध्ययने गोचरप्रविष्टेन सता स्वाचारं पृष्टेन तद्विदाऽपि न महाजनसमक्षं तत्रैव विस्तरतः कथयितव्य(आचार) इति, अपिस्वालये गुरवो वा कथयन्तीति वक्तव्यमित्येतदुक्तम्, इह त्वालयगतेनापि तेन गुरुणा वा वचनदोषगुणाभिज्ञेन निरवद्यवचसा कथयितव्य इत्येतदुच्यते, उक्तं च - "सावज्जणवज्जाणं वयणाणं जो न याणइ विसेस्ण्। वोत्तुंपि तस्स व खमं किमंग पुण देसणं काउं? ॥ " इत्यनेनाभिसंबन्धेनायातमिदमध्ययनम्, अस्य चानुयोगद्वारोपन्यासः पूर्ववत्तावद्यावन्नामनिष्पन्नो निक्षेपः, तत्र वाक्यशुद्धिरिति द्विपदं नाम, तत्र वाक्यनिक्षेपाभिधानायाहनि. [270] निक्खेवो a(u) चउक्को वक्के दव्वं तु भास्द्व्वाई। ___ भावे भासासद्दो तस्स य एगट्ठिआ इन्न्मो॥ वृ. व्याख्या-निक्षेपस्तु 'चतुष्को' नामस्थापनाद्रव्यभावलक्षणो 'वाक्ये' वाक्यविषयः, तत्र नामस्थापने क्षुण्णे, 'द्रव्यं तु' द्रव्यवाक्यं पुनर्जशरीरभव्यशरीरव्यतिरिक्त भाषाद्रव्याणि' भाषकेण गृहीतान्यनुच्चार्यमाणानि, 'भाव' इति भाववाक्यं भाषाशब्दः' भाषाद्रव्याणि शब्दत्वेन परिणतान्युच्चार्यमाणानीत्यर्थः । तस्य तु वाक्यस्य एकाथिकानि 'अमूनि' वक्ष्यमाणलक्षणानीति गाथार्थः ॥ नि. [271] वकं वयणं च गिरा सरस्सई भारही अ गो वान्नी। भासा पन्नवणी देसणी अ वयजोग जोगे !! व.व्याख्या-वाक्य वचनं च गी: सरस्वती भारती च गौर्वाक भाषा प्रज्ञापनी देशनी च वाग्योगो योगश्च, एतानि निगदसिद्धान्येवेति गाथार्थः । / पूर्वोद्दिष्टां द्रव्यादिभाषामाहनि. [272] दव्वे तिविहा गहणे अनिसिरणे तह भवे पराधाए । भावे दव्वे अ सुए चरित्तमाराहणी चेव ॥ Page #192 -------------------------------------------------------------------------- ________________ अध्ययनं-7, उद्देशकः - [नि. 272] ____189 वृ.'द्रव्यं' इति द्वारपरामर्शः, द्रव्यभाषा त्रिविधा-ग्रहणे च निसर्गे तथा भ्वेत्प्राघाते। तत्र ग्रहणं भाषाद्रव्याणां कायायोगेन यत् सा ग्रहणद्रव्यभाषा, निसर्गस्तेषामेव भाषाद्रव्याणां वाग्योगेनोत्सर्गक्रिया, पराघातस्तु निसृष्टभाषाद्रव्यैस्तदन्येषां तथापरिणामापादनक्रियावत्प्रेरणम्, एषा त्रिप्रकाराऽपि क्रिया द्रव्ययोगस्य प्राधान्येन विवक्षितत्वात् द्र्व्य्भास्सेति। __ 'भाव' इति द्वारपरामर्शः, भावभाषा त्रिविधैव, द्रव्ये च श्रुते चारित्र इति, द्रव्यभावभाषा श्रुतभावभाषा चारित्रभावभाषा च, तत्र द्रव्यं प्रतीत्योपयुक्तैर्या भाष्यते सा द्रव्यभावभाषा, एवं श्रुतादिष्वपि वाच्यम, इयं त्रिप्रकारापिकक्रभिप्रायात्तद्रव्यभावप्राधान्यापेक्षया भावभाषा, इयं चौधत एवाराधनी चैवेति, द्रव्याद्याराधनात्, चशब्दद्विराधना चोभयं चानुभयं च भवति, द्रव्याचाराधनादिभ्य इति । आह-इह द्रव्यभाववाक्यस्वरूपमभिधातव्यं, तस्य प्रस्तुतत्वात्, तत्किमनया भाषयेति, उच्यते वाक्यपर्यायत्वाद्भाषाया न दोषः, तत्त्वतस्तस्यैवाभिधानादिति गाथासमुदायार्थः, अवयवार्थं तु व्क्स्स्य्ति। तत्र द्रव्यभावभाषामधिकृत्याराधन्यादिभेदयोजनामाहनि.[273] आराधनी उ दब्बे सच्चा मोसा विराधनी होइ। सच्चामोसा मीसा असच्चमोसा य पडिसेहा 11 वृ.आराध्यते-परलोकापीडया यथावदभिधीयते वस्त्वनयेत्याराधनी तु 'द्रव्य' इति द्रव्यविषया भावभाषा सत्या, तुशब्दात् द्रव्यतो विराधन्यपि काचित्सत्या, परपीडासंरक्षणफलभावाराधनादिति, मृषाविराधनो भवति, तद्रव्यान्यथाभिधानेन तद्विरांधनादिति भावः, सत्यामृषा मिश्रा, मिश्रेत्याराधनी विराधनी च, असत्यामृषा च 'प्रतिषेध' इति नाराधनी नापि विराधनी, तद्वाच्यद्रव्ये तथोभयाभावादिति, आसां च स्वरूपमुदाहरणैः स्पष्टीभविष्यतीति गाथार्थः । / नि. [274] जनवयसम्मयठवणा नामे रूवे पडुच्च सच्चे a। / ववहारभावजोगे दसमे ओवम्मसच्चे a॥ व.सत्यं तावद्वाक्यं दशप्रकारं भवति, जनपदसत्यादिभेदात्, तत्र जनपदसत्यं नाम नानादेशभाषारूपमप्यविप्रतिपत्त्या यदेकार्थप्रत्यायनव्यवहारसमर्थमिति, यथोदकार्थे कोङ्कणकादिषु पयः पिच्चमुदकं नीरमित्याद्यदुष्टविवक्षाहेतुत्वानानाजनपदेष्विष्टार्थप्रतिपत्तिजनकत्वाद्वयवहारप्रवृत्तेः सत्यमेतदिति, एवं शेषेष्वपि भावना कार्या । संमतसत्यं नाम-कुमुदकुवलयोत्पलतामरसानां समाने पङ्कसंभवे गोपादीनामपि संमतमरविन्दमेव पङ्कजमिति । स्थापनासत्यं नाम अक्षरमुद्राविन्यासादिषु यथा माषकोऽयंकार्षापणोऽयं shtmidNshstrmidmiti| नामसत्यं नाम कुलमवर्धयापि कुलवर्द्धन इत्युच्यते धनमवर्धयन्नपि धनवर्द्धन इत्युच्यते अयक्षश्च यक्ष इति। रूपसत्यं नाम अतद्गुणस्य तथारूपधारणं रूपसत्यं, यथा प्रपञ्चयतेः प्र्व्र्जित्रूप्धार्न्न्मिति|प्र्तीत्य्स्त्य्ण् नाम यथा अनामिकाया दीर्घत्वं इस्वत्वं चेति, तथाहि-अस्यानन्तपरिणामस्य द्रव्यस्य तत्तत्सहकारिकारणसंनिधानेन तत्तद्रूपमभिव्यज्यत इति स्त्य्ता। व्यवहारसत्यं नाम दह्यते गिरिर्गलति भाजनमनुदरा कन्या अलोमा एंडकेति गिरिगततृणादिदाहे व्यवहारः प्रवर्तते तथोदके च गलति सति तथा संभोगजबीजप्रभवोदराभावे च सति तथा लवनयोग्यलोमाभावे सति । भावसत्यं नाम शुक्ला बलाका, सत्यपि पञ्चवर्णसंभवे shuklvrnnotktttvaacchukleti| योगसत्यं नाम छत्रयोगाच्छत्री दण्डयोगाद्दण्डीत्येवमादि । दशममौपम्यसत्यं च, तत्रौपम्यसत्यं नाम Page #193 -------------------------------------------------------------------------- ________________ 190 दशवैकालिक-मूलसूत्र-7/-/294 समुद्रवत्तडाग इति गाथार्थः । उक्ता सत्या, अधुना मृषामाहनि. [275] कोहे माने माया लोभे पेज्जे तहेव दोसे a। हासभए अक्खाइय उवधाए निस्सिआ द्स्मा॥ वृ. क्रोधे इति क्रोधनिसृता, यथा क्रोधाभिभूतः पिता पुत्रमाह-न त्वं मम पुत्रः, यद्वा क्रोधाभिभूतो वक्ति तदाशयविपत्तितः सर्वमेवासत्यमिति, एवं माननिसृता मानाध्यातः क्वचित्केनचिदल्पधनोऽपि पृष्ट आह-महाधनोऽहमिति, मायानिसृता मायाकारप्रभृतय आहुःनष्टो गोलक इति, लोभनिसृता वणिक्प्रभृतीनामन्यथाक्रीतमेवेत्थमिदं क्रीतमित्यादि, प्रेमनिसृता अतिरक्तानां दासोऽहं तवेत्यादि, द्वेषनिसृता मत्सरिणां गुणवत्यपि निर्गुणोऽयमित्यादि, हास्यनिसृता कान्दपिकानां किंचित्कस्यचित्संबन्धिगृहीत्वा पृष्ठानां न दृष्टमित्यादि, भयनिसृता तस्करादिगृहीतानां तथा तथा असमञ्जसाभिधानम्, आख्यायिकानिसृता तत्प्रतिबद्धोऽसत्प्रलापः, उपघातनिसता अचौरे चौर इत्यभ्याख्यानवचनमिति गाथार्थः । उक्ता मृस्सा। नि. [276] उप्पन्नविगयमीसग जीवमजीवे अ जीवाज्जीवे । taha'naMtamIsagA खलु परित्त अद्धा अ अद्धाद्धा। वृ.'उत्पन्नविगतमिश्रके ति उत्पनविषया सत्यामृषा यथैकं नगरमधिकृत्यास्मिन्नद्य दश दारका उत्पन्ना इत्यभिदधतस्तन्यूनाधिकभावे, व्यवहारतोऽस्याः सत्याभूषात्वात्, श्वस्ते शतं दास्यामि इत्यभिधाय पञ्चाशत्स्वपि दत्तेषु लोके मृषात्वादर्शनात्, अनुत्पन्नेष्वेवादत्तेष्व(च)मृषात्वसिद्धेः सर्वथा क्रियाभावेन सर्वथा व्यत्पयादित्येवं विगतादिष्वपि भावनीयमिति, तथाच विगतविषया सत्यामृषा यथैकं ग्राममधिकृत्यास्मिन्य दश वृद्धा विगता इत्यभिदधतस्तन्यूनाधिकभावे, एवं मिश्रका सत्यामृषा उत्पन्नविगतोभयसत्यामृषा, यथैकं पत्तनमधिकृत्याहास्मिन्नद्य दश दारका जाता दश च वृद्धा विगता इत्यभिदधतस्तन्यूनाधिकभावे, जीवमिश्रा-जीवविषया सत्याभूषा यथा जीवन्मृतकृमिराशौ जीवराशिरिति, अजीवमिश्रा च-अजीवविषया सत्यामृषा यथा तस्मिन्नेव प्रभूतमृतकृमिराशावजीवराशिरिति, जीवाजीवमिश्रेति-जीवाजीवविषया सत्यामृषा यथा तस्मिन्नव जीवन्मृतकृमिराशौ प्रमाणनियमेनैतावन्तो जीवन्त्येतावन्तश्च मृता इत्यभिदधतस्तन्न्यूनाधिकभावे । 'तथानन्तमिश्रा khalvi'ti अनन्तविषया सत्यामृषा यथा मूलकन्दादौ प्रीत्प्त्रादिम्त्य्न्त्कायोऽय्मित्य्भिद्ध्त्ः। अद्धामिश्रा-कालविषया सत्यामृषा यथा कश्चित् कस्मिंश्चित् प्रयोजने सहायांस्त्वरयन् परिणतप्राये वासर एव रजनी वर्तते इति ब्रवीति, अद्धद्धमिश्रच दिवसरजन्येकदेश: अद्धद्धोच्यते, तद्विषया सत्यामृषा यथा कस्मिंश्चित् प्रयोजने स्वरयन् प्रहरमात्र एव मध्याह्न इत्याह । एवं मिश्रशब्दः प्रत्येकमभिसंबध्यत इति गाथार्थः । उक्ता सत्यामृषा, साम्प्रतमसत्यामषामाहनि. [277] आमंतणि आणवणी जायणि तह पुच्छणी अ प्न्न्व्न्नी। पच्चक्खाणी भासा भासा इच्छानुलोमा a॥ वृ.आमन्त्रणी यथा हे देवदत्त इत्यादि, एषा किलाप्रवर्तकत्वात्सत्यादिभाषात्रयलक्षणवियोगतस्तथाविधदलोत्पत्तेरसत्यामृषेति, एवमाज्ञापनी यथेदं कुरु, इयमपितस्य करणाकरणभावतः परमार्थेनैकत्राप्यनियमत्तथाप्रतीते: अदुष्टविवक्षाप्रसूतत्वादसत्यामृषेति, एवं स्वबुद्ध Page #194 -------------------------------------------------------------------------- ________________ अध्ययनं-7, उद्देशकः - नि. 277] याऽन्यत्रापि भावना कार्येति । याचनी यथा भिक्षा प्रयेच्छेति तथा प्रच्छनी यथा कथमेतदिति, प्रज्ञापनी यथा हिंसाप्रवृत्तो दुःखितादिर्भवति, प्रत्याख्यानी भाषा यथाऽदित्सेति भाषा, इच्छानुलोमा च यथा केनचित्कश्चिदुक्तः साधुसकाशं गच्छाम इति, स आः-shobhnbhidmiti। नि. [278) अनभिग्गहिआ भासा भासा अ अभिग्गहमि बोद्धव्वा । संसयकरणी भासा वायड अव्वायडा चेव ॥ वृ.अनिभगृहीता भाषा अर्थमनभिगृह्य योच्यते डिस्थादिवत्, भाषा चाभिग्रहे बोद्धव्याअर्थमभिगृह्य योच्यते घटादिवत्, तथा संशयकरणी च भाषा-अनेकार्थसाधारणा योच्यते सैन्धरवमित्यादिवत्, व्याकृता-स्पष्टा प्रकटार्था देवदत्तस्यैषभ्रातेत्यादिवत्, अव्याकृता चैवास्पष्टाऽप्रकटार्था बालकादीनां थपनिकेत्यादिवदिति गाथार्थः । उक्ता असत्यामृषा - नि.[279] सव्वावि अ सा दुविहा पज्जत्ता खलु तहा अप्ज्ज्त्ता। पढमा दो पज्जत्ता उवरिल्ला दो अपज्जत्ता । / / वृ.सर्वाऽपि च 'सा' सत्यादिभेदभिन्ना भाषा द्विविधा-पर्याप्ता खलु तथाऽपर्याप्ता, पर्याप्ता या एकपक्षे निक्षिप्यते सत्या वा मृषा वेति तद्वयवहारसाधनी, तद्विपरीता पुनरपर्याप्ता, अत एवाह-प्रथमे द्वे भाषे सत्यामृधे पर्याप्ते, तथास्वविषयव्यवहारसाधनात्, तथा उपरितने द्वे सत्यामृषाऽसत्यामृषाभाषे अपर्याप्त, तथास्वविषयव्यवहारासाधनादिति गाथार्थः ॥ उक्ता द्रव्यभावभाषा, साम्प्रतं श्रुतभावभाषामाहनि. [280] सुअधम्मे पुन तिविहा सच्चा मोसा असच्चमोसा a। सम्मद्दिट्ठी उ सुओवउत्तु सो भासई सच्चं ॥ वृ. 'श्रुतधर्म' इति श्रुतधर्मविषया पुनस्त्रिविधा भवति भावभाषा, तद्यथा-सत्या मृषा असत्यामृषा चेति, तत्र 'सम्यग्दृष्टिस्तु' सम्यग्दृष्टिरेव 'श्रुतोपयुक्त' इत्यागमे यथावदुपयुक्तो यः स भाषते 'सत्यम्' आगमानुसारेण वक्तीति गाथार्थः । / नि. [281] सम्मविट्ठी उसुअंमि अनुवउत्तो अहेउगं चेव्। जं भासइ सा मोसा मिच्छादिट्ठीवि अ तहेव । / वृ.'सम्मद्दिट्टी' सम्यग्दृष्टिरेव सामान्येन 'श्रुते' आगमे अनुपयुक्तः प्रमादा-द्यत्किचिद् 'अहेतुकं चैव' युक्तिविकलं चैव यद्भाषते तन्तुभ्यः पट एव भवतीत्येवमादि सा मृषा, विज्ञाना-दरेपि तत एव भावादिति । मिथ्यादृष्टिरपि तथैवेऽत्युपयुक्तोऽनुपयुक्तो वा यद्भाषते सा मृषैव, घृणाक्षरन्यायातसंवादेऽपि sdstorvishessaadydRcchoplbdherunmttvditi| नि. 282] हवै उ असच्चमोसा सुअंमि उवरिल्लए तिनाथमि । जं उवउत्तो भासइ एत्तो वोच्छं चरित्तंमि । / वृ.भवति तु असत्यामृषा श्रुते' आगम एव परावर्तनादि कुर्वतस्तस्यामन्त्रण्यादिभाषारूपत्वात्तथा 'उपरितने' अविधमनःपर्यायकेवललक्षणे 'त्रिज्ञान' इति ज्ञानत्रये यदुपयुक्तो भाषते सा असत्याभूषा, आमन्त्रण्यादिवत् तथाविधाध्यवसायप्रवृत्तेः, इत्युक्ता श्रुतभावभाषा । अत ऊर्ध्वं वक्ष्ये 'चारित्र' इति चारित्रविषयां भावभाषामिति गाथार्थः । / नि. [283] पढमबीआ चरित्ते भासा दो चेव होंति नाय्व्वा। Page #195 -------------------------------------------------------------------------- ________________ 192 दशवैकालिक-मूलसूत्र-7/-/294 सचरित्तस्स उ भासा सच्चा मोसा उ इअरस्स । / वृ. 'प्रथमाद्वितीये' सत्यामृषे 'चारित्र' इति चारित्रविषये भाषे द्वे एव भवतो ज्ञातव्ये, स्वरूपमाह-'सचरित्रस्य' चारित्रपरिणामवतः, तुशब्दात्तद्वद्धिनिबन्धनभूता च भाषा द्रव्यतस्तथाऽन्यथाभावेऽपि सत्या, सतां, हितत्वादिति । मृषा तु 'इतरस्य' अचारित्रस्य तदृद्धिनिबन्धनभूता चेति गाथार्थ: / / उक्तं वाक्यमधुना शुद्धिमाहनि. [284] नामंठवणासुद्धी दव्वसुद्धी अ भावसुद्धी । एएसि पत्ते परूवणा होइ कायव्वा । वृ.नामशुद्धिः स्थापनाशुद्धिर्द्रव्यशुद्धिश्च भावशुद्धिश्च, 'एतेषां' नामशुद्धयादीनां प्रत्येकं प्ररूपणा भवति कर्तव्येति गाथार्थः । / तत्र नामस्थापने क्षुण्णत्वादनङ्गीकृत्य द्रव्य-शुद्धिमाहनि. [285] तिविहा उ दव्वसुद्धी तद्दव्वादेसओ पहाणे a। तद्दव्वगमाएसो अनन्नमीसा हवै सुद्धी । / वृ.त्रिविधा तु द्रव्यशुद्धिर्भवति तद्रव्यत इति तद्रव्यशुद्धिः आदेशत' इति आदेशद्रव्यशुद्धिः 'प्राधान्यतश्चेति praadhaanydrvyshuddhishc| तत्र तद्रव्यशुद्धिः 'अनन्येऽत्यन्यद्रव्यशुद्धिः, यद्रव्यमन्येन द्रव्येण सहासंयुक्तं सच्छुद्धं भवति क्षीरं दधि वा असौ तद्रव्यशुद्धिः, आदेशे मिश्रा भवति शुद्धिरन्यानन्यविषया, एतदुक्तं भवति-आदेशतो द्रव्यशुद्धिर्द्विविधाअन्यत्वेनानन्यत्वेनच, अन्यत्वे यथा शुद्धवासा देवदत्तः, अनन्यत्वे शुद्धदन्त इति गाथार्थ: / / प्राधान्यद्रव्यशुद्धिमाहनि. [286] वण्णरसगंधफासे समणुण्णा सा पहाणओ सुद्धी। तत्थ उ सुकिल महुरा उ संमया चेव उक्कोसा॥ वृ.वर्णरसगन्धस्पर्शेषु या मनोज्ञता-सामान्येन कमनीयता अथवा मनोज्ञता-यथाभिप्रायमनुकूलता सा प्राधान्यतः शुद्धिरुच्यते, 'तत्र' चैवंभूतचिन्ताव्यतिकरे शुक्लमधुरौ वर्णरसौ तुशब्दात्सुरभिमृद् गन्धस्पर्शी च संमतौ, यथाभिप्रायमपि प्रायो मनोज्ञौ, बहूनामित्थंप्रवृत्तिसिद्धेः, 'उत्कृष्टौ च' कमनीयौ च । चशब्दस्य व्यवहित उपन्यास इति गाथार्थः । उक्ताद्रव्यशुद्धिः, नि. [287] एमेव भावसुद्धी तब्भावएसओ पहाणे a! तब्भावगमाएसो अनन्नमीसा हवै सुद्धी । वृ. 'एवमेवेऽति यथा द्रव्यशुद्धिस्तथा भावशुद्धिरपि, त्रिविधेत्यर्थः, 'तद्भाव' इति तद्भावशुद्धिः 'आदेशत' इति आदेशभावशुद्धिः 'प्राधान्यतश्चेऽति प्राधान्यभावशुद्धिश्च, तत्र तद्भावशुद्धिः 'अनन्ये' त्यनन्मभावशुद्धिस्तद्भावशुद्धिः, यो भावोऽन्येन भावेन सहासंयुक्तः सन् शुद्धो भवति बुभुक्षितादेरन्नाधभिलाषवदसौ तद्भावशुद्धिः, आदेशे मिश्रा भवति । शुद्धिस्तदन्यानन्यविषयेत्यर्थः, एतदुक्तं भवति-आदेशभावशुद्धिर्द्विविधा-अन्यत्वेऽनन्यत्वेच, अन्यत्वे यथा शुद्धभावस्य साधोर्गुरुः अनन्यत्वे शुद्धभाव इति गाथार्थः । / प्रधानभावशुद्धिमाहनि. [288] दंसणनाणचरिते तवोविसुद्धी फान्न्माएसो। जम्हा उविसुद्धमलो तेन विसुद्धो हवै सुद्धो॥ वृ. 'दर्शनज्ञानचारित्रेषु' दर्शनज्ञानचारित्रविषया तथा तपोविशुद्धिः 'प्राधान्यादेश' इति Page #196 -------------------------------------------------------------------------- ________________ अध्ययनं-7, उद्देशकः - नि.288] 193 यद्दर्शनादीनामादिश्यमानानां प्रधानं सा प्रधानभावशुद्धिः, यथा दर्शनादिषु क्षायिकाणि ज्ञानदर्शनचारित्राणि, तप:प्रधानभावशुद्धिः-आन्तरतपोऽनुष्ठानाराधनमिति । कथं पुनरियं प्रधानभावशुद्धिरिति?, उच्यते, एभिर्दर्शनादिभिः शुद्धेर्यस्माद्विशुद्धमलो भवति साधुः, कर्ममलरहित इत्यर्थः, तेन च मले न 'विशुद्धो' मुक्तो भवति सिद्ध इत्यतः प्रधानभावशुद्धिय थोक्तान्येव दर्शनादीनीति गाथार्थः । / उक्ता शुद्धिः इह च भावशुद्धिः, सा च वाक्य-शुद्धर्भवतीत्याहनि.289] जं वक्कं वयमाणस्स संजमो सुज्झई न पुण हिण्सा। न य अत्तकलुसभावो तेन इहं वक्कसुद्धित्ति । / वृ.' यद्' यस्माद्वाक्यं शुद्धं वदतः सतः संयमः शुद्धयति, शुद्ध्यतीति निर्मल उपजायते, न पुनर्हिसा भवति कौशिकादेरिव, न चात्मनः कलुषभावः कालष्यं-दुष्टाभिसंधिरूपं संजायते, तेन कारणेन 'इह' प्रवचने वाक्यशुद्धिर्भावशुद्धेनिमित्तमित्यतोऽन्न प्रयतितव्यमिति गाथार्थः । / नि. [290] वयणविभत्तीकुसलस्स संजमंमी smujjymiss। दुब्भासिएण हुज्जा हु विराधना तत्थ जइअव्वं । / वृ.अवचनविभक्ति कुशलस्य' वाच्येतरवचनप्रकारभिज्ञस्य न केवलमित्थंभूतस्यापितु 'संयमे u(समु)द्यतमतेः' अहिंसायां प्रवृत्तचित्तस्येत्यर्थः तस्याप्येवंभूतस्य कथंचिद्दुर्भाषितेन कृतेन भवेत् विराधना-परलोकपीडा अतः 'तत्र' दुर्भाषितवाक्यपरिज्ञाने 'यतितव्यं' प्रयत्नः कार्य इति गाथार्थः । / आह-यद्येवमलमनेनैव प्रयासेन, मौनं श्रेय इति, न, अज्ञस्य तत्रापि दोषाद, आह चनि.291] वयणविभत्तिअकुसलो वओगयं बहुविहं अयान्न्ण्तो। जैवि न भासइ किंची न चेव वयगुत्तयं प्त्तो॥ वृ. वचनविभक्त्यकुशलो' वाच्येतरप्रकारानभिज्ञः 'वाग्गतं बहुविधम्' उत्सर्गादिभेदभित्रमजानानः यद्यपि न भाषते किञ्चित् मौनेनैवास्ते, न चैव वाग्गुप्ततां प्राप्तः, तथाप्यसौ अवाग्गुस एवेति गाथार्थः । व्यतिरेकमाहनि. [292] वयणविभत्तीकुंसलो वओगयं बहुविहं वियान्न्ण्तो। दिवसंपि भासमाणो तहावि वयगुत्तयं प्त्तो॥ वृ.'वचनविभक्तिकुशलो' वाच्येतरप्रकाराभिज्ञः 'वाग्गतम्' बहुविधमुत्सर्गादिभेदभिन्नं विजानन् दिवसमपि भाषमाणः सिद्धान्तविधिना तथापि वाग्गुप्ततां प्राप्तः, वाग्गुप्त एवासाविति गाथार्थः । साम्प्रतं वचनविभक्तिकुशलस्यौधतो vacanavidhimAha'ni. [293] पुव्वं बुद्धीइ पेहित्ता, पच्छा वयमुयाहरे । अचक्खुओ व नेतारं, बुद्धिमन्नेउअ ते गिरा । / वृ-व्याख्या- 'पूर्व प्रथममेव वचनोच्चारणकाले 'बुद्धया प्रेक्ष्य' वाच्यं दृष्ट्वा पश्चाद्वक्यमुदाहरेत्, अर्थापत्त्या कस्यचिदपीडाकरमित्यर्थः, दृष्टान्तमाह-'अचुक्षुष्मानिव' अन्ध इव 'नेतारम्' आकर्षकं 'बुद्धिमन्वेतु ते गी:' बुद्धयनुसारेण वाक्यप्रवर्ततामिनि श्लोकार्थः । / उक्तो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्यावसर इत्यादिचर्चः 27/13 Page #197 -------------------------------------------------------------------------- ________________ 194 दशवैकालिक - मूलसूत्रं-7/-/294 J पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदम्चउण्हं खलु भासाणं, परिसंख्या पन्नवं । मू. ( 294 ) दुण्हं तु विनयं सिक्खे, दो न भासिज्ज सव्वसो ॥ ? वृ. चतुसृणां खलु भाषाणां खलुशब्दोऽवधारणे, चतसृणामेव, नातोऽन्या भाषा विद्यत इति, 'भाषाणां' सत्यादीनां 'परिसंख्याय' सर्वैः प्रकारैर्ज्ञात्वा स्वरूपमिति वाक्यशेषः, 'प्रज्ञावान्' प्राज्ञो बुद्धिमान्, साधुः किमित्याह- 'द्वाम्यां' सत्यासत्यामृषाभ्यो तुरवधारणेद्वाभ्यामेवाभ्यां 'विनयं' शुद्धप्रयोगं विनोयतेऽनेन कर्मेतिकृत्वा 'शिक्षेत' जानीयात्, 'द्वे' असत्यासत्यामृषे न भाषेत 'सर्वश: ' सर्वैः प्रकारैरिति सूत्रार्थः ॥ मू. ( 295 ) जा अ सच्चा अवत्तव्वा, सच्चामोसा अ जा मुसा । जा अ बुद्धेहिं नाइना, न तं भासिज्ज पत्रवं । वृ. विनयमेवाह - ' जा अ सच्च' त्ति सूत्रं, या च सत्या पदार्थतत्त्वमङ्गीकृत्य 'अवक्तव्या' अनुच्चारणीया सावद्यत्वेन, अमुत्र स्थिता पल्लीत कौशिक भाषावत्, सत्यामृषा वा यथा दश दारका जाता इत्यादिलक्षणा, मृषा च संपूर्णेव, चशब्दस्य व्यवहितः संबन्धः, या च 'बुद्धैः ' तीर्थकरगणधरैरनाचित असत्यामृषा आमन्त्रण्याज्ञापन्यादिलक्षणा अविधिपूर्वकं स्वरादिना प्रकारेण, 'नैनां भाषेत' नेत्थंभूतां वाचं समुदाहरेत् 'प्रज्ञावान्' बुद्धिमान् साधुरिति सूत्रार्थः ॥ मू. (296) असच्चामोसं सच्चं व, अनवज्जमकक्कसं । समुप्येहमसंदिद्ध, गिरं भासिज्ज पन्नवं ॥ वृ. यथाभूताऽवाच्या भाषा तथाभूतोक्ता, साम्प्रतं यथाभूता वाच्या तथाभूतामाह-'असच्चमोस' ति सूत्रम्, 'असत्यामृषाम्' उक्तलक्षणां 'सत्यां च ' उक्तलक्षणामेव, इयं च सावद्यापि कर्कशापि भवत्यत आह-'असावद्याम्' अपापाम् 'अकर्कशाम्' अतिशयोक्त्या ह्यमत्सरपूर्वां 'संप्रेक्ष्य' स्वरपोपकारिणीति बुद्धयाऽऽलोच्य 'असंदिग्धां' स्पष्टामक्षेपेण प्रतिपत्तिहेतुं 'गिरं' वाचं ' भाषेत' ब्रूयात् 'प्रज्ञावान्' बुद्धिमान् साधुरिति सूत्रार्थः ॥ मू. ( 297 ) एअं च अट्टमन्नं वा, जंतु नामेर्3a सासयं । सभासं सच्चमोसंपि, तंपि धीरो विवज्जए ॥ वृ. साम्प्रतं सत्यासत्यमृषाप्रतिषेधार्थमाह-'एअं ca'tti सूत्रम्, 'एतं चार्थम्' अनन्तरप्रतिषिद्धं सावद्यकर्कशविषयम् 'अन्यं वा' एवंजातीयं, प्राकृतशैल्या 'यस्तु नामयति शाश्वतं ' य एव कश्चिदर्थो नामयति- अननुगुणं करोति शाश्वतं मोक्षं तमाश्रित्य 'स' साधुः पूर्वोक्तभाषाभाषकत्वेनाधिकृतो भाषां 'सत्यामृषामपि ' पूर्वोक्ताम्, अपिशब्दात्सत्यापि या तथाभूता तामपि 'धीरो' बुद्धिमान् 'विवर्जयेत्' न ब्रूयादिति भावः । आह-सत्यामृषाभाषया ओघत एव प्रतिषेधात्तथाविधसत्यायाश्च सावद्यत्वेन गतार्थं सूत्रमिति, उच्यते, मोक्षपीडाकरं सूक्ष्ममप्यर्थमङ्गीकृत्यान्तर भाषा भाषणमपि न कर्तव्यमित्यतिशयप्रदर्शनपरमेतददुष्टमेवेति सूत्रार्थः ॥ वितहपि तहामुत्तिं, जं गिरं भासए नरो । पू. (298 ) तम्हा सो पुट्ठो पावेणं, किं पुणं जो मुसं वए ? ॥ वृ.साम्प्रतं मृषाभाषासंरक्षणार्थमाह- 'वितहंपि' त्ति सूत्रं, 'वितथम्' अतथ्यं ' तथामूर्त्यपि ' Page #198 -------------------------------------------------------------------------- ________________ अध्ययनं-7, उद्देशकः - [नि. 293] कथंचित्तत्स्वरूपमपि वस्तु, अपिशब्दस्य व्यवहितः संबन्धः, एतदुक्तं भवतिपुरुषनेपथ्यस्थितवनिताद्यप्यङ्गीकृत्य याकगिरं भाषते नरः, इयं स्त्री आगच्छति गायति वेत्यादिरूपां, 'तस्माद्' भाषणादेवंभूतात्पूर्वमेवासौ वक्ता भाषणाभिसंधिकाले 'स्पृष्टः पापेन' बद्धः कर्मणा, कि पुनर्यो मृषा वक्ति भूतोपधातिनीं वाचं?, स सुतरां बद्धयत इति सूत्रार्थः । / मू. ( 299) तम्हा गच्छामो वक्खामो, अमुगं वा ने भ्विस्सि। अहं वा नं करिस्सामि, एसो वा नं क्रिस्सि॥ वृ.'tamha'tti सूत्रं, यस्माद्वितथं तथामूर्त्यपि वस्त्वङ्गीकृत्य भाषमाणो बुद्धयेत तस्माद्गमिष्याम एव श्व इतोऽन्यत्र, वक्ष्याम एव श्वस्तत्तदौषधनिमित्तमिति, अमुकं वा नः कार्य वसत्यादि भविष्यत्येव, अहं चेदं लोचादि करिष्यामि नियमेन, एष वा साधुरस्माकं विश्रामणादि करिष्यत्येवेति सूत्रार्थ्ः॥ मू.(300) एवमाइ उ जा भासा, एसकालंमि स्ण्किआ। संपयाइअमढे वा, तंपि धीरो विवज्जए । वृ. evamAi'tti सूत्रम्, एवमाद्या तु या भाषा, आदिशब्दात् पुस्तकं ते दास्याम्येवेत्येवमादिपरिग्रहः, 'पुष्यत्काले भविष्यत्कालविषया, बहुविघ्नत्वात् मुहूर्तादीनां 'शङ्किता' किमिदमिस्थमेव भविष्यत्युतान्यथेत्यनिश्चितगोचरा, तथा साम्प्रतातीतार्थयोरपि या शङ्किता, साम्प्रतार्थे स्त्रीपुरुषाविनिश्चये एष पुरुष इति, अतीतार्थेऽप्येवमेव बलीवर्दतत्स्व्याद्यनिश्चये तदाऽत्र गौरस्माभिर्दष्ट इति । याप्येवंभूता भाषा शङ्किता तामपि धीरो विवर्जयेत्, तत्तथाभावनिश्चयाभावेन व्यभिचारतो मृषात्वोपपत्तेः, विघ्नतोऽगमनादौ गृहस्थमध्ये लाघवादिप्रसङ्गात्, सर्वमेव सावसरं वक्तव्यमिति सूत्रार्थः । / मू.(301) अईअंमि अ कालंमि, pccuppnnmnaage| जमढं तु न जाणिज्जा, एवमेअंति नो वे। वृ.'aIyaMmi'tti सूत्रं, अतीते च काले तथा 'प्रत्युत्पन्ने' वर्तमानेऽनागते च यमर्थं तु न जानीयात् सम्यगेवमयमिति, तमङ्गीकृत्य एवमेतदिति न ब्रूयादिति सूत्रार्थः । मू. (302) अईअंमि अ कालंमि, pccupptrmnaage| jattha संका भवे तंतु, एवमेअंति नो वे। वृ. तथा- 'aIyammi'tti सूत्रं, अतीते च काले प्रत्युत्पन्नेऽनागते यत्रार्थे शङ्का भवेदिति तमप्यर्थमाश्रित्यैवमेतदिति न ब्रूयादिति सूत्रार्थः, अयमपि विशेषतः शङ्कितभाषणप्रतिषेधः । / मू.(303) अईयमि अ कालंमि, pccuppnnmnaage| निस्संकिअं भवे जंतुं, एवमेअंतु निदिसे ॥ वृ.तथा-'aIyaMmi'tti सूत्रं, अतीते च काले प्रत्युत्पन्नेऽनागते निःशङ्कितं भवेत्, यदर्थजातं तुशब्दादनवद्यं, तदेवमेतदिति निर्दिशेत्, अन्ये पठन्ति-'स्तोकस्तोक मिति, तत्र परिमितया वाचा निदिशेदिति सूत्रार्थः । / / मू.( 304) तहेव फरुसा भासा, गुरुमूओव्धाइन्नी। सच्चावि सा न वत्तव्बा, जओ पावस्स आग्मो॥ Page #199 -------------------------------------------------------------------------- ________________ 196 दशवैकालिक-मूलसूत्र-7/-/304 . वृ. 'taheva'tti सूत्रं, तथैव 'परुषा भाषा' निष्ठुरा भावस्नेहरहिता 'गुरुभूतोपघातिनी' महाभूतोपघातवती, यथा कश्चित्कस्यचित् कुलपुत्रतवेन प्रतीतस्तदा तं दासमित्यभिदधतः, सर्वथा सत्यापि सा बाह्यार्थातथाभावमङ्गीकृत्य न वक्तव्या, 'यतो' यस्या भाषायाः सकाशात् 'पापस्यागमः' अकुशलबन्धो भवतीति सूत्रार्थ्ः॥ मू.(305) नहेव काणं काणेति, पंडगं पंडगे त्ति वा। वाहिअंवा वि रोगिति, तेणं चोरे त्ति नो वा। व. taheva'tti सूत्र, तथैवेति पूर्ववत्, 'काणं तिभित्राक्षंकाण इति, तथा पण्डकं' नपुंसकं पण्डक इति वा, व्याधिमन्तं वापि रोगीति, स्तेनं चौर इति नो वदेत, अप्रीतिलज्जानाशस्थिररोगबुद्धिविराधनादिदोषप्रसङ्गादिति गाथार्थः । / मू.(306) एएणत्रेण अद्वेणं, परो जेन्नुव्ह्म्म्द्। आयारभावदोसन्न, न त भासिज्ज पनवं । / व. eeNa'tti सूत्रं, एतेनान्येन वाऽर्थेनोक्तेन सता परो येनोपहन्यते, येन केनचित्प्रकारेणे । आचारभावदोषज्ञो यतिन तं भाषेत प्रज्ञावांस्तमर्थमिति सूत्रार्थः । / मू. (307) तहेव होले गोलित्ति, साणे वा वसुलित्ति । दमए दुहुए वावि, नेवं भासिज्ज पनवं ॥ वृ. 'taheva'tti सूत्रं, तथैवेति पूर्ववत्, होलो गोल इति श्वा वा वसुल इति वा द्रमको वा दुर्भगश्चापि नैवं भाषेत प्रज्ञावान् । इह होलादिशब्दास्तत्तद्देशप्रसिद्धितो नैष्ठुर्यादिवाचकाः अतस्तत्प्रतिषेध इति सूत्रार्थः ॥ मू.(308) अज्जिए पज्जिए वावि, अम्मो माउसिअत्ति । पिउस्सिए भायणिज्जत्ति, धूए नत्तुनिअत्ति a॥ वृ. एवं स्त्रीपुरुषयोः सामान्येन भाषणप्रतिषेधं कृत्वाऽधुना स्त्रियमधिकृत्याह-'अज्जिए' - त्ति सूत्रं, आजिके प्राजिके वापि अम्बमातृष्वस इति च पितृष्वसः भागिनेयीति दुहितः नीति च । एतान्यामन्त्रणवचनानि वर्तन्ते, तत्र मातुः पितुर्वा माताऽऽयिका, तस्या अपि याऽन्या माता सा प्रार्यिका, शेषाभिधानानि प्रकटार्थान्येवेति सूत्रार्थः । / मू. (309) हले हलित्ति अन्नित्ति, भट्टे सामिणि गोमिणि । होले गोले वसुलित्ति, इत्थिनेव्माल्वे॥ वृ.किं च - 'हले हलेऽत्ति सूत्रं, हले हले इत्येवमन्ने इत्येवं तथा भट्ट स्वामिनि गोमिनि । तथा होले गोले वसुले इति, एतान्यपि नानादेशापेक्षया आमन्त्रणवचनानि गौरव-कुत्सादिगर्भाणि वर्तन्ते, यतश्चैवमतः स्त्रियं नैवं हलादिशब्दैरालपेदिति, दोषाश्चैवमालपनं कुर्वतः सङ्गगतित्प्रद्वेषप्रवचनलाघवादय इति सूत्रार्थः । / मू. (310) नामधिज्जेण नं बूआ, इत्थीगुत्तेण वा पुन्नो। जहारिहमभिगिज्झ, आलविज्ज लविज्ज वा । / वृ.यदि नैवमालपेत् कथं तालपेदित्याह-'nAmAdhijjeNaM'ti सूत्रं, 'नामधेयेने ति नाम्नैव एनां ब्रूयात्स्त्रियं क्वचित्कारणे यथा देवदत्ते ! इत्येवमादि! नामास्मरणादौ गोत्रेण वा पुनर्ब्रयात् Page #200 -------------------------------------------------------------------------- ________________ अध्ययनं -7, उद्देशक:- [नि. 293 ] 197 स्त्रियं यथा काश्यपगोत्रे ! इत्येवमादि, 'यथार्हं' यथायथं वयोदेशैश्वर्याद्यपेक्षया 'अभिगृह्य' गुणदोषानालोच्य 'आलपेल्लपेद्वा' ईषत्सकृद्धा लपनमालपनमतोऽन्यथा लपनं, तत्र वयोवृद्धा मध्यदेशे ईश्वरा धर्मप्रियाऽन्यत्रोच्यते धर्मशीले इत्यादिना, अन्यथा च यथा न लोकोपघात इति । मू. ( 311 ) अज्जए पज्जए वावि, बप्पो चुल्लपिउत्ति अ । माउलो भाइणिज्ज त्ति, पुत्ते नत्तुनिअत्ति अ ॥ वृ. उक्तः स्त्रियमधिकृत्यालपनप्रतिषेधो विधिश्च साम्प्रतं पुरुषमाश्रित्याह' अज्जए ऽत्ति सूत्रं, आर्यकः प्रार्यकश्चापि बप्पश्चल्लुपितेति च, तथा मातुल भागिनेयेति पुत्र नप्त इति च, इह भावार्थः स्त्रियामिव द्रष्टव्यः, नवरं चुल्लबप्पः पितृव्योऽभिधीयते इति सूत्रार्थः । मू. ( 312 ) हे भो हलित्ति अत्रित्ति, भट्टे सामिअ गोमिअ । होल गोल वसुलि त्ति, पुरिसं नेवामालवे ॥ वृ. किंच - 'हे भो ऽत्ति सूत्रं, हे भो हलेति । अत्रेत्ति भर्तः । स्वामिन् गोमिन् होल गोल वसुल इति पुरुषं नैवमालपेदिति, अत्रापि भावार्थ: पूर्ववदेवेति सूत्रार्थः ॥ नामधिज्जेण नं बूआ, पुरिसगुत्तेण वा पुणो । jahAftenfbhafrojha, आलविज्ज लविज्ज वा. ॥ मू. ( 313 ) वृ. यदि नैवमालपेत्, कथं तह्यलपेदित्याह-'नामधिज्जेण' त्ति सूत्रं, व्याख्या पूर्ववदेव, नवरं पुरुषाभिलापेन योजना कार्येति ॥ मू. ( 314 ) पंचिंदिआण पाणाणं, एस इत्थी अयं पुमं । जाव नं न विजाणिज्जा, ताव जाइत्ति आलवे । वृ. उक्तः पुरुषमप्याश्रित्यालपनप्रतिषेधो विधिश्च, अधुना पञ्चेन्द्रियतिर्यग्गतं vAgvidhimAha'paMciMdiANa'tti सूत्रं, 'पञ्चेन्द्रियाणां ' गवादीनां प्राणिनां 'कचिद्' विप्रकृष्टदेशावस्थितानामेषा स्त्री गौरयं पुमान् बलीवर्द:, यावदेतद्विशेषेण न विजानीयात् तावन्मार्गप्रश्नादौ प्रयोजने उत्पन्ने सति 'जाति' मिति जातिमाश्रित्यालपेत्, अस्माद्गोरूपजातात्कियद्दूरेणेत्येवमादि, अन्यथाअ लिङ्गव्यत्ययसंभवान्मृषावादापत्तिः, गोपालादीनामपि विपरिणाम इत्येवमादयो दोषाः आक्षेपपरिहारौ तु वृद्धविवरणादवसेयौ, तच्चेदम् - जै लिंगवच्चए दोसो ता कीस पुढवादि नपुंसगत्तेवि पुरिसित्थिनिद्देसो पयट्टै, जहा पत्थरो मट्टिआ करओ उस्सा मुम्मरो जाला वाओवाउली अंबओ अंबिलिआ किमिओ जलूया मक्कोडाओ कीडिआ भमरओ मच्छिया इच्चेवमादि ?, आयरिओ आह-जनवयसच्चेण ववहारसच्चेण य एवं पयट्टइत्ति न एत्थ दोसो, पंचिदिए पुन न एयमंगीकीर, गोवालादीणवि न सुदिट्ठधम्मत्ति विपरिणामसंभवाओ, पुच्छि असामायारिकहणे वा गुणसंभवादिति इति सूत्रार्थः ॥ मू. (315 ) तहेव मानुसं पसुं, पक्खि वावि सरीसवं । थूले पमेइले वज्झे, पायमित्ति अ नो वए ॥ वृ. किंच- 'तहेव ' त्ति सूत्रं, 'तथैव' यथोक्तं प्राक् 'मनुष्यम्' आर्यादिकं 'पशुम्' अजादिकं 'पक्षिणं वापि' हंसादिकं 'सरीसृपम्' अजगरादिकं 'स्थूलः' अत्यन्तमांसलोऽयं मनुष्यादिः तथा 'प्रमेदुर: ' प्रकर्षेण भेद: संपन्न तथा 'वध्यो' व्यापादनीयः पाक्य इति च नो वदेत्, 'पाक्यः ' Page #201 -------------------------------------------------------------------------- ________________ 198 दशवैकालिक-मूलसूत्र-7/-/315 पाकप्रायोग्यः, कालप्राप्त इत्यन्ये, 'नो वदेत्' न ब्रूयात् तदप्रीतितदव्यापत्त्याशङ्कादिदोष-- प्रसङ्गादिति सूत्रार्थः । / मू. (316) परिवूढत्ति नं बूआ, बूआ उवचिअत्ति a। संजाए पीणिए वावि, महाकायत्ति आलवे । / वृ. कारणे पुनरुत्पन्न एवं वदेदित्याह-'parivUDha'tti सूत्रं, परिवृद्ध इत्येनंस्थूलं मनुष्यादि ब्रूयात्, तथा ब्रूयादुपचित इति च, संजातः प्रीणितश्चापि महाकाय इति चालपेत् परिवृद्ध, पलोपचित्तं परिहरेदित्यादाविति सूत्रार्थ्ः॥ मू. (317) तहेव गाओ दुज्झाओ, दम्मा गोरहगत्ति । वाहिमा रहजोगित्ति, नेवं भासिज्ज प्न्व्ण्। वृ.किं च -'taheva'tti सूत्रं, तथैव गावो 'दोह्या' दोहार्हा दोहसमय आसां वर्तत इत्यर्थः, 'दम्या' दमनीया गोरथका इति च, गोरथका: कल्होडाः, तथा वाह्या: सामान्येन ये कचित्तानाश्रित्य रथयोग्याश्चे इति नैवं भाषेत प्रज्ञावान् साधुः, अधीकरणलाघवादिदोषादिति सूत्रार्थः । / मू. (318) जुवं गवित्ति नं बूआ, धेनुं रसदयत्ति a। रहस्से महल्लए वावि, वए संवहनित्ति a॥ वृ.प्रयोजने तु क्वचिदेवं भाषेतेत्याह-जुवं ति सूत्रं, युवा गौरिति-दम्यो गौर्युवेति ब्रूयात्, धेनुं गां रसदेति ब्रूयात्, रसदा गौरिति, तथा हुस्वं महल्लकं वापि गोरथकं हूस्वं वाह्यं महालकं वदेत्, संवहनमिति रथयोग्यं संवहनं वदेत्, क्वचिद्दिगुपलक्षणादौ प्रयोजन इति सूत्रार्थः । / मू. (319) तहेव गंतुमुज्जाणं, पव्वायणि वणाणि । रुक्खा महल्ल पेहाए, नेवं भासिज्ज पन्नं । वृ.'taheva'tti सूत्रं, 'तथैवेति पूर्ववत्, गत्वा 'उद्यानं' जनक्रीडास्थानं तथा पर्वतान् प्रतीतान् गत्वा तथा वनानि च, तत्र वृक्षान् 'महतो' महाप्रमाणान् 'प्रेक्ष्य' दृष्ट्वा नैवं भाषेत 'प्रज्ञावान्' साधुरिति सूत्रार्थ्ः॥ मू.(320) अलं पासायखंभाणं, तोरणाण गिहाण a। phaliha'ggalanAvANaM, अलं उद्ग्दोन्निन्न्ण्॥ वृ.किमित्याह-'alaM'ti सूत्रं, 'अलं' पर्याप्ता एते वृक्षाः प्रासादस्तम्भयोः, अत्रैकस्तम्भः प्रासादः, स्तम्भस्तु स्तंभ एव, तयोरलम्, तथा 'तोरणानां' नगरतोरणादीनां 'गृहाणांच' कुटीरकादीनाम्, अलमिति योगः, तथा परिघार्गलानावां वा' तत्र नगरद्वारे परिघः गोपुर-कपाटादिष्वर्गला नौः प्रतीतेति आसामलभेते वृक्षाः, तथा उदकद्रोणीनां अलम्, उदकद्रोण्योऽरहदृजलधारिका इति सूत्रार्थः । / मू. (321) पीढए चंगबेरे a, नंगले मैयं सिआ। जंतलट्ठी व नाभी वा, गंडिआ व अलं सिआ॥ वृ. तथा 'पीढएऽत्ति सूत्रं, पीठकायालमेते वृक्षाः, पीठकं प्रतीतं तदर्थम्, 'सुपां सुपो bhavantI'ti चतुर्थ्यर्थे प्रथमा, एवं सर्वत्र योजनीयं, तथा 'चंगबेरा येऽति चङ्गबेराकाष्ठापात्री तथा 'नंगलेऽत्ति लागलं-हलं, तथा अलं मयिकाय स्यात्, मयिकम्-उसबीजाच्छादानं, तथा Page #202 -------------------------------------------------------------------------- ________________ अध्ययनं-7, उद्देशकः - [नि. 293] 199 यन्त्रयष्टवे वा, यन्त्रयष्टिः प्रतीता, तथा नाभये वा, नाभिः शकटरथाङ्ग, गण्डिकायै वाऽलं स्युरेते वक्षा इति, नैवं भाषेत प्रज्ञावानिति वर्तते, गण्डिका सुवर्णकाराणामधिकरणी (अहिगरणी) स्थापनी भवतीति सूत्रार्थः । / मू.(322) आसनं सयनं जाणं, हुज्जा वा किंचुवस्सए । भूओवघाइणि भासं, नेवं भासिज्ज पनवं । / वृ. तथा 'AsanaM'ti सूत्रं, 'आसनम्' आसन्दकादि 'शयनं' पर्यङ्कादि 'यानं' युग्यादि भवेद्वा किञ्चदुपाश्रये-वसतावन्यद्-द्वारपात्राद्येतेषु वृक्षेष्विति भूतोपघातिनी सत्त्वपीडाकारिणी भाषां नैव भाषेत प्रज्ञाआन् साधुरिति सूत्रार्थः । / दोषाश्चात्र तद्वनस्वामी व्यन्तरादिः कुप्येत्, सलक्षणो वा वृक्ष इत्यभिगृह्णीयात्, अनियमितभाषिणो लाघवं चेत्येवमादयो योज्याः । / मू. (323) तहेव गंतुमुज्जाणं, पव्वयाणि वनानि । रुक्खा महल्ल पेहाए, एवं भासिज्ज पनवं । / वृ.अत्रैव विधिमाह-'taheva'tti सूत्रं, वस्तुतः पूर्ववदेव, नवरमेवं भाषेत । / मू.(324) जाइमंता इमे रुकंखा, दीहवा म्हाल्या। पयायसाला विडिमा, वए दरिसणित्ति a। वृ.'jAimaMta'tti सूत्रं, 'जातिमन्तः' उत्तमजातयोऽशोकादयः अनेकप्रकारा 'एत' उपलभ्यमानस्वरूपया वृक्षा दीर्घवृत्ता महालयाः दीर्घा नालिकेरीप्रभृतयः वृत्ता नन्दिवृक्षादयः महालया वटादयः 'प्रजातशाखा' उत्पन्नडाला 'विटपिनः प्रशाखावन्तो वदेदर्शनीया इति च । एतदपि प्रयोजन उत्पन्ने विश्रमणतदासन्नमार्गकथनादौ वदेन्नान्यदेति सूत्रार्थः । / मू. (325) तहा फलाइं पकाई, पायखज्जाइं नो वे। वेलोइयाइं टालाई, वेहिमाइ ति नो बे। वृ.'तहा phalANi'tti सूत्रं, तथा 'फलानि' आम्रफलादीनि पक्वानि' पाकप्राप्तानि तथा 'पाकस्वाद्यानि' बद्धास्थीनीति गर्तप्रक्षेपकोद्रवपलालादिना विपाच्य भक्षणयोग्यानोतिनो व्देत्। तथा 'वेलोचितानि' पाकातिशयतो ग्रहणकालोचितानि, अतः परं कालं न विषहन्तीत्यर्थः, 'यलानि' अबद्धास्थीनि कोमलानीति तदुक्तं भवति, तथा 'dvaidhikAnI'tti पेशीसंपादनेन द्वैधीभावकरणयोग्यानीति नो वदेत् । दोषाः पुनरत्रात ऊर्ध्वं नाश एवामीषां न शोभनानि वा प्रकारान्तर भोगेनेत्यवधार्य गृहिप्रवृत्तावधिकरणादय इति सूत्रार्थः । / मू. (326) असंथडा इमे अंबा, भुनिव्व्द्दिमाफ्ला। वैज्ज बहसंभूआ, भूअरूवत्ति वा प्न्नो। वृ. प्रयोजने पुनर्मार्गदर्शनादावेवं वदेदित्याह-'asaMthaDa'tti सूत्रं, असमर्था 'एते' आम्राः, अतिभरेण न शक्नुवन्ति फलानि धारयितुमित्यर्थः, आम्रग्रहणं प्रधानवृक्षोपलक्षणम्, एतेन पक्वार्थ उक्तः, तथा 'बहुनिवर्तितफला:' बहूनि निर्वतितानि-बद्धास्थीनि फलानि येषु ते तथा, अनेन पाकखाद्यार्थ उक्तः, वदेद् 'बहुसंभूताः' बहूनि संभूतानि-पाकातिशयतो ग्रहणकालोचितानि फलानि येषु ते तथा, अनेन वेलोचितार्थ उक्तः, तथा भूतरूपा इति वा पुनर्वदेत्, भूतानि रूपाणी-अबद्धास्थीनि कोमलफलस्वरूपाणि येषु ते तथा, अनेन टालद्यर्थ Page #203 -------------------------------------------------------------------------- ________________ 200 दशवैकालिक-मूलसूत्र-7/-/326 उपलक्षित इति सूत्रार्थः । / मू.(327) तहेवोसहिओ पक्काओ, नीलिआओ छवीइ । लाइमा भग्जिमाउत्ति, पिहुखज्ज ति नो वे॥ वृ. 'taheva'tti सूत्रं, तथा 'ओषधयः' शाल्यादिलक्षणः, पक्वा इति, तथा नीलाश्छवय इति वा वल्लचवलकादिफललक्षणाः तथा 'लवनवत्यो' लवनयोग्या: 'भर्जनवत्य' इति भर्जनयोग्याः तथा.'पृथकभक्ष्या' इति पृथुकभक्षणयोग्याः, नो वदेदिति सर्वत्राभिसंबध्यते, पृथुका अर्धपक्वशाल्यादिषु क्रियन्ते, अभिधानदोषाः पूर्ववदिति सूत्रार्थः ॥ मू. (328) रूढा बहुसंभूआ, थिरा ओसढावि । गभिआओ पसूआओ, संसाराउत्ति आलवे ॥ वृ.प्रयोजने पुनर्मार्गदर्शनादावेवमालपेदित्याह-'rUDha'tti सूत्रं, 'रूढाः' प्रादुर्भूताः 'बहुसंभूता' निष्पन्नप्रायाः 'स्थिरा' निष्पन्नाः 'उत्सृता' इति उपघातेभ्यो निर्गता इति वा, तथा 'गर्भिता' अनिर्गतशीर्षका: प्रसूता' निर्गतशिर्षका: 'प्रसूता' निर्गतशीर्षका: 'संसाराः' संजाततन्दुलादिसारा इत्येवमालपेत्, पक्वाद्यर्थयोजना स्वधिया कार्येति सूत्रार्थः । / म.(329) तहेव संखडि नच्चा, किच्चं कज्जति नो वे। तेनगं वावि वज्झित्ति, सुतित्थित्ति अ आवगा । / - वृ.वाग्विधिप्रतिषेधाधिकारेऽनुवर्तमान इदमपरमाह-'taheva'tti सूत्रं, तथैव 'संखडिज्ञात्वा' संखण्डयन्ते प्राणिनामायूंषि यस्यां प्रकरणक्रियायां सा संखडी तां ज्ञात्वा, 'करणीयेऽति पित्रादिनिमित्तं कृत्यैवैषेति नो वदेत्, मिथ्यात्वोपबृंहणदोषात्, तथा स्तेनकं वापि वध्य इति नो वदेत्, तदनुमतत्वेन निश्चयादिदोषप्रसङ्गात्, सुतीर्था इति च, चशब्दाहुस्तीर्था इति वा 'आपगा' नद्यः केनचित्पृष्टाः सन्नो वदेत्, अधिकरणविधातादिदोषप्रसङ्गादिति सूत्रार्थ्ः॥ मू. (330) संखडि संखडि बूआ, पणिअट्ठति tengN। बहसमाणि तित्थाणि, आवगाणं विआग्रे॥ वृ.प्रयोजने पुनरेवं वदेदित्याह-'संखडिन्ति सूत्रं, संखडि संखडिब्रूयात्, साधुकथनादौ संकीर्णा संखडीत्येवमादि, पणितार्थ इति स्तेनकं वदेत्, शैक्षकादिकर्मविपाकदर्शनादौ, पणितेनार्थोऽस्येति पणितार्थः, प्राणद्यूतप्रयोजन इत्यर्थः, तथा बहुसमानि तीर्थानि 'आपगानां' नदीनां व्यागृणीयात् साध्वादिविषय इति सूत्रार्थः ॥ मू. (331) तहा नईओ पुण्णाओ, कायतिज्जत्ति नो वे। नावाहि तारिमाउत्ति, पाणिपिज्जत्ति नो वे। वृ.वाग्विधिप्रतीषेधाधिकार एवेदमाह-'तहा naIu'tti सूत्रं, तथा नद्यः 'पूर्णा' भृता इति नो वदेत्, प्रवृत्तश्रवणनिवर्त्तनादिदोषात्, तथा 'कायतरणीयाः' शरीरतरणयोग्या इति नो वदेत्, साधुवचनतोऽविघ्नमिति प्रवर्त्तनादिप्रसङ्गात्, तथा नौभिः-द्रोणीभिस्तरणीयाः-तरणयोग्या इत्येवं नो वदेत्, अन्यथा विघ्नशङ्कया तत्प्रवर्त्तनात्, तथा 'प्राणिपेया:' तटस्थप्राणिपेया नो वदेदिति, तथैव प्रवर्तनादिदोषादिति सूत्रार्थ्ः॥ मू. (332) बहुवाहडा अगाहा, भुस्लिलुप्पिलोद्गा। Page #204 -------------------------------------------------------------------------- ________________ 201 अध्ययनं-7, उद्देशकः - [नि.293] बहुवित्थडोदगा आवि, एवं भासिज्ज पन्नवं । वृ.प्रयोजने तु साधुमार्गकथनादावेवं भाषेतेत्याह- 'bahuvAhaDa'tti सूत्रं, बहुभृताः प्रायशो भृता इत्यर्थः, तथा 'अगाधा' इति बह्वगाधाः प्रायोगम्भीराः, तथा 'बहुसलिलोत्पीलोदकाः' प्रतिस्रोतोवाहितापरसरित इत्यर्थः, तथा 'विस्तीर्णोदकाश्च स्वतीरफ्लावनप्रवृत्तजलाश्च, एवं भाषेत प्रज्ञावान् साधुः, न तु तदाऽऽगतपृष्टो न वेम्यहमिति ब्रूयात्, प्रत्यक्षमृषावादित्वेन तत्प्रद्वेषादिदोषप्रसङ्गादिति सूत्रार्थः । / वाग्विधिप्रतिषेधाधिकार एवेदमाहमू. (333) तहेव सावज्जं जोगं, परस्सट्ठा अनित्त्त्थि। कीरमाणति वा नच्चा, सावज्जन लवे मुन्नी॥ वृ.taheva'tti सूत्रं, तथैव 'सावा' सपापं 'योग' व्यापारमधिकरणं सभादिविषयं परस्यार्थाय परनिमित्तं निष्ठितं' निष्पन्नं तथा 'क्रियमाणं वा' वर्तमानं वाशब्दाद्भविष्यत्कालभाविनं वा ज्ञात्वा 'सावधं नालपेत्' सपापं न ब्रूयात् 'मुनिः' साधुरिति सूत्रार्थः । / मू.(334) सुकडित्ति सुपक्कित्ति, सुच्छिन्ने सुहडे म्द्दे। सुनिट्ठिए सुलहित्ति, सावज्जं वज्जए मुनी। वृ. तत्र निष्ठितं नैवं ब्रूयादित्याह-'sukaDi'tti सूत्रं, 'sukRta'miti सुष्ठु कृतं सभादि 'supakka'miti सुष्टु पक्कं सहस्रपाकादि 'सुच्छिन मिति सुष्ठु छिन्नं तद्वनादि 'सुहत मिति सुष्टु हृतं क्षुद्रस्य वित्तं सुमृत' इति सुष्ट मृतः प्रत्यनीक इति, अत्रापि सुशब्दोऽनुवर्तते, 'सुनिष्ठित मिति सुष्ठु निष्ठितं वित्ताभिमानिनो वित्तं 'sulaTThi'tti सुष्टु सुन्दरा कन्या इत्येवं सावद्यमालपनं वर्जयेद् मुनिः, अनुमत्यादिदोषप्रसङ्गात्, निरवद्यं तु न वर्जयेत्, यथा-'sukRta'miti सुष्टु कृतं वैयावृत्त्यमनेन 'supakva'miti सुष्ठ पक्वं ब्रह्मचर्यं साधोः 'succhina'miti सुष्टु छिन्नं स्नेहबन्धनमनेन, 'suhata'miti सुष्ठ हृतं शिक्षकोपकरणमुपसर्गे 'सुमृत' इति सुष्टु मृतः पण्डितमरणेन साधुरिति, अत्रापि सुशब्दोऽनुवर्तते, 'सुनिष्ठित मिति सुष्टु निष्ठितं कर्माप्रमत्तसंयतस्य 'sulaThTha'tti सुष्टु सुन्दरा साधुक्रियेत्येवमादीति सूत्रार्थः । / मू.(335)पयत्तपक्कत्ति व पक्कमालवे, पयत्तछिन्नत्ति व छिन्न्माल्वे। पयत्तलहित्ति व कम्महेउअं, पहारगाढत्ति व गाद्ध्माल्वे॥ वृ.उक्तानुक्तापवादविधिमाह- payatta'tti सूत्रं, 'प्रयत्नपक्व' मिति वा प्रयत्नक्वमेतत् 'पक्वं' सहस्त्रपाकादिग्लानप्रयोजन एवमालपेत् तथा प्रयत्नच्छिन्न मिति वा प्रयत्नच्छिन्नमेतत् 'छिन्नं' वनादि साधुनिवेदनाद्रौ एवमालपेत् तथा 'प्रयत्नलष्टेऽति वा प्रयत्नसुन्दरा कन्या दीक्षिता सती सम्यक् पालनीयेत कर्महेतुक मिति सर्वमेव वा कृतादि कर्मनिमित्तमालपेदिति योगः, तथा 'gADhaprahAra'miti वा कञ्चन गाढमालपेत्-गाढप्रहारं ब्रूयात् क्वचित्प्रयोजने, एवं हितदप्रीत्यादयो दोषा: परिहता भवन्तीति सूत्रार्थः । / मू.(336) सव्वुक्कसं परग्धं वा, औलं नत्थि एरिस्ण्। अविकिअमवत्तव्यं, अचिअतं चेव नो वे। वृ.क्वचिद्वयवहारे प्रक्रान्ते पृष्टोऽपृष्टो वा नैवं ब्रूयादित्याह-'सव्वुक्कसं ति सूत्रं, एतन्मध्य इदं 'सर्वोत्कृष्ठं' स्वभावेन सुन्दरमित्यर्थः, 'परार्ध वा' उत्तमार्थं वा महार्धं क्रीतमिति भावः Page #205 -------------------------------------------------------------------------- ________________ 202 दशवैकालिक - मूलसूत्र- 7 /-/ 336 अतुलं नास्तीदृशमन्यत्रापी कचित्, 'अविक्कि aM'ti असंस्कृतं सुलभमीदृशमन्यत्रापि, 'अवक्तव्य' मित्यनन्तगुणमेतत् अविअत्तं वा अप्रीतिकरं चैतदिति नो वदेत्, अधिकरणान्तरयाद्रिदोषप्रसङ्गादिति सूत्रार्थः ॥ मू. ( 337 ) सव्वमेअं वैस्सामि, सव्वमेअं ति नो वे। अनुवोर्3a सव्वं सव्वत्थ, एवं भासिज्ज पन्नवं ॥ वृ. किच- 'सव्वमेअं' त्ति सूत्रं, 'सर्वमेतद्वक्ष्यामी' ति केनचित् कस्यचित् संदिष्टे सर्वमेतत्त्वया वक्तव्यमिति सर्वमेतद्वक्ष्यामीति नो वदेत्, सर्वस्य तथास्वरव्यञ्जनाद्युपेतस्य वक्तुमशक्यत्वात्, तथा सर्वमेतदिति नो वदेत्, कस्यचित्संदेशं प्रयच्छन् सर्वमेतदित्येवं वक्तव्य इति नो वदेत्, सर्वस्य तथास्वरव्यञ्जनाद्युपेतस्य वक्तुमशक्यत्वात्, असंभवाभिधाने मृषावाद:, यतश्चैवमत: 'अनुचिन्त्य' आलोच्य सर्वं वाच्यं 'सर्वत्र' कार्येषु यथा असंभवाद्यभिधानादिना मृषावादो न भवत्येवं भाषेत प्रज्ञावान् साधुरिति सूत्रार्थ: ॥ मू. ( 338 ) सुक्कीअं वा सुविक्कीअं, अकिज्जं किज्जमेव वा । इमं गिवे इमं मुंच, पणीअं नो विआगरे । वृ.किंच- 'सुक्कीअं व 'त्ति सूत्रं, 'सुक्रीतं वेत्ति किञ्चित् केनचित् क्रीतं दर्शितं सत्सुक्रीतमिति न व्यागृणीयात् इति योग:, तथा 'सुविक्रीत' मिति किञ्चित्केनचिद्विक्रीतं दृष्टवा पुष्टः सन् सुविक्रीतमिति न व्यागृणीयात्, तथा केनचित् क्रीतें पृष्टः 'अक्रेयं' क्रयार्हमेव न भवतीति न व्यागृणीयात्, तथैवमेव 'क्रेयमेव वा' क्रयार्हमेवेति, तथा 'इदं' गुडादि गृहाणागामिनि काले महार्थं भविष्यति तथा 'इदं' मुञ्च धृताद्यागामिनी काले समर्थं भविष्यतीतिकृत्वा 'पणितं' पण्यं नैव व्यागृहणीयात्, अप्रीत्यधिकरणादिदोषप्रसङ्गादिति सूत्रार्थः ॥ मू. ( 339 ) अप्परधे वा महग्धे वा, कए वा विक्कएवि वा । पणिअट्ठे समुप्पन्ने, अनवज्जं विआगरे । वृ. अत्रैव विधिमाह- 'अप्पग्धे व 'त्ति सूत्रं, अल्पार्धे वा महार्थे वा, कस्मिन्नित्याह-क्रये वा विक्रयेऽपि वा 'पणितार्थे' पण्यवस्तुनि समुत्पन्ने केनचित्त पृष्टः सन् 'अनवद्यम्' अपापं व्यागृणीयात् यथा नाधिकारोऽत्र तपस्विनां व्यापाराभावादिति सूत्रार्थ: / मू. ( 340 ) तहेवासंजयं धीरो, आस एहि करेहि वा । सय चिट्ठ वयाहित्ति, नेवं भासिज्ज पन्नवं ॥ वृ. 'तहेव 'त्ति सूत्रं, तथैव 'असंयतं' गृहस्थं 'धीर: ' संयतः आस्वेहैव, एहीतोऽत्र, कुरु वेद-संचयादि, तथा शेष्वनिद्रया, तिष्ठोर्ध्वस्थानेन, व्रज ग्राममितिनैवं भाषेत प्रज्ञावान् साधुरिति । पू. ( 341 ) बहवे इमे असाहू, लोए वुच्चंति साहुणो । न लवे असाहु साहुत्ति, साहु साहुत्ति आलवे ॥ वृ. किंच- 'बहवे ऽत्ति सूत्रं, बहवः 'एते' उपलभ्यमानस्वरूपा आजीवकादयः असाधवः निर्वाणसाधकयोगापेक्षया 'लोके तु' प्राणिसंघाते उच्यन्ते साधवः सामान्येन, तत्र नालपेदसाधुं साधुं मृषावादप्रसङ्गात्, अपितु साधुं साधुमित्यालपेत्, न तु तमपि नालपेत्, उपबृंहणातिचारदोषप्रसङ्गादिति सूत्रार्थः ॥ Page #206 -------------------------------------------------------------------------- ________________ अध्ययनं-7, उद्देशकः - [नि. 293] 203 मू. ( 342) नाणदंसणसंपन्न, संजमे अ तवे रयं । एवंगुणसमाउत्तं, संजय साहुमाल्वे॥ वृ. किंविशिष्टं साधु साधुमित्यालपेदित्यत आह-'nANa'tti सूत्र, ज्ञानदर्शनसंपत्रंसमृद्धं संयमे तपसि च रतं यथाशक्ति एवंगुणसमायुक्तं संयतं साधुमालपेत्, न तु द्रव्यलिङ्गधारिणमपीति सूत्रार्थः । / मू.(343) देवाणं मनुआणं च, तिरिआणं च वुग्घे। अमुगाणं jao hou, mA vA houtti no vae / / vR.किंच-'devANaM'ti सूत्रं, 'देवानां देवासुराणां 'मनुजानां' नरेन्द्रादीनां 'तिरश्चां' महिषादीनां च 'विग्रहे' संग्रामे सति 'अमुकानां' देवादीनां जयो भवतु मावा भवत्विति नो वदेद्, अधिकरणतत्सवाम्यादिद्वेषदोषप्रसङ्गादिति सूत्रार्थः । / मू. (344) वाओ वुढं च सीउण्हं, खेमं धायं सिवंति वा। कया नु हुज्ज एआणि ?, मा वा हौति नो वे। व.किं च - 'vAu'tti सूत्रं, 'वातो' मलयमारुतादिः, 'वृष्टं वा' वर्षणं, शीतोष्णं प्रतीतं 'क्षेमं' राजविड्वरशून्यं 'ध्रातं' सुभिक्षं 'ziva'miti चोपसर्गरहितं कदा नु भवेयुः 'एतानि' वातादीनि, मा व भयेवुरिति धर्माद्यभिभूतो नो वदेद्, अधिकरणादिदोषप्रसङ्गाद्, वातादिषु सत्सु सत्त्वपीडापत्तेः तद्वचनतस्तथाभवनेऽप्यार्तध्यानभावादिति सूत्रार्थः !! मू.(345) तहेव मेहं व नहं व मानवं, न देवदेवत्ति गिरं विज्जा। समुच्छिए उन्नए वा पओए, वैज्ज वा वृद्ध बलाहय ति॥ वृ. 'taheva'tti सूत्रं, तथैव मेघं वा नभो वा मानवं वाऽऽश्रित्व नो देवद्नेवत्ति गीरं वदेत्, मेघमुत्रतं दृष्ट्वा उन्नतो देव इति नो वदेत्, एवं 'नभ' आकाशं 'मानव' राजानं वा देवमिति नो वदेत्, मिथ्यावालाघवादिप्रसङ्गात् । कथं तर्हि वदेदित्याह-उन्नतं दृष्ट्वा संमूर्छित उन्नतो वा पयोद इति, वदेवा वृष्टो बलाहक इति सूत्रार्थः । / मू. (346) अंतलिक्खत्ति नं बूआ, गुज्झाणुचरिअति । रिद्धिमंतं नरं दिस्स, रिद्धिमंतंति आल्वे॥ वृ.नभ आश्रित्याह-'aMtalikkha'tti सूत्रं, इह नभोऽन्तरिक्षमिति ब्रूयाद्गुह्यानुचरितमिति वा, सुरसेवितमित्यर्थः, एवं किल मेघोऽप्येतदुभयशब्दवाच्य एव्। तथा ऋद्धिमन्त' संपदुपेतं नरं दृष्ट्वा, किमित्याह-'riddhimaMta'miti ऋद्धिमानयमित्येवमालपेत्, व्यवहारतो मृषावादादिपरिहारार्थमिति सूत्रार्थ: / मू. (347)तहेव सावज्जणुमोअणी गिरा, ओहारिणी जा य प्रोव्धाइन्नी। से कोह लोह भय हास मानवो, न हासमाणोऽवि गिरं वैज्जा । / वृ.किंच-'taheva'tti सूत्, तथैव सावद्यानुमोदिनी 'गी:' वाग् यथा सुष्ठु हतो ग्राम इति, तथा 'अवधारिणी' इदमित्थमेवेति, संशयकारिणी वा, या च परोपघातिनी यथामांसमदोषाय 'से' इति तामेवंभूतां क्रोधाल्लोभाद्भयाद्धासाद्धा, मानप्रेमादीनामुपलक्षणमेतत्, 'मानवः' पुमान् साधुन हसन्नपि गिरं वदेत्, प्रभूतकर्मबन्धहेतुत्वादिति सूत्रार्थः । / Page #207 -------------------------------------------------------------------------- ________________ 204 दशवैकालिक-मूलसूत्रं-7/-/348 मू.( 348)सवक्कसुद्धिं समुपेहिआ मुनी, गिरं च दुई परिज्जए स्या। मिअं अदुढे अनुवीइ भासए, सयाण मज्झे लहई प्स्ण्स्न्न्ण्। वृ.वाक्यशुद्धिफलमाह-'savakka'tti सूत्रं, सद्वाक्यशुद्धिं वा, सती शोभनां, स्वामात्मीयां, स इति वक्ता, वाक्यशुद्धि संप्रेक्ष्य' सम्यग् दृष्ट्वा 'मुनिः' साधुः गिरंतु दुष्टां' यथोक्तलक्षणां परिवर्जयेत् सदा, किंतु 'मितं' स्वरत: परिमाणतश्च, 'अदुष्टं' देशकालोपपन्नादि 'अनुविचिन्त्य' पर्यालोच्य भाषमाणः सन् 'सतां' साधूनां मध्ये 'लभते प्रशंसन' प्राप्नोति प्रशंसामिति । मू.( 349)भासाइ दोसे अ गुणे अ जाणिआ, तीसे अदुढे परिवज्जए स्या। छसु संजए सामणिए सया जए, वैज्ज बुद्धे हिअ मानुलोमिअण्॥ वृ.यतश्चैवमतः-'bhAsAi'tti सूत्रं, 'भाषाया' उक्तलक्षणाया दोषांश्च गुणांश्च 'ज्ञात्वा' यथावदवेत्य तस्याश्च दुष्टाया भाषायाः परिवर्जकः सदा, एवंभूतः सन् षड्जीवनिकायेषु संयतः, तथा 'श्रामण्ये' श्रमणभावे चरणपरिणामगर्भे चेष्टिते ऽसदा यतः सर्वकालमुद्युक्तः san vaded buddho "हितानुलोमं हितं-परिणामसुन्दरम् अनुलोम-मनोहारीति सूत्रार्थः । / मू.( 350)परिक्खभासी सुसमाहींदिए, चौकसायावगए अनिस्सिए। से निद्धणे धुनमलं पुरेकर्ड, आराहए लोगमिणं तहा प्र्ण्। ति बेमि ॥ वृ.उपसंहरनाह-'parikkha'tti सूत्र, 'परीक्ष्यभाषी' आलोचितवक्ता तथा सुसमाहितेन्द्रियः' सुप्रणिहितेन्द्रिय इत्यर्थः, 'अपगतचतुष्कषायः' क्रोधादिनिरोधकर्तेति भावः, अनिश्रितो' द्रव्यभावनिश्रारहितः, प्रतिबन्धविमुक्त इति हृदयम्, स इत्थंभूतो 'निधूय' प्रस्फोट्य 'धूनमलं' पापमलं 'पुराकृतं' जन्मान्तरकृतं, किमिति ?-'आराधयति' प्रगुणीकरोति लोकम् 'एनं' मनुष्यलोकं वाक्यसंयतत्वेन, तथा 'para'miti परलोकमाराधयति निर्वाणलोकं, यथासंभवमनन्तरं पारम्पर्येण वेति गर्भ: / ब्रवीमिति पूर्ववत् । नयाः पूर्ववदेव । / अध्ययनं 7 समाप्तम मुनि दीपरत्न सागरेण संशोधिता सम्पादिता दशवैकालिकसूत्रे सप्तमध्ययनस्य भद्रबाहु स्वामि विरचिता नियुक्तिः एवं हरिभदसूरि विरचिता टीका प्रिस्माप्ता। अध्ययनं - 8 - आचारप्रणिधिःवृ.व्याख्यातं वाक्यशुद्ध्यध्ययनम्, इदानीमाचारप्रणिध्याख्यामारभ्यते, अस्य चायमभिसंबन्धः इहानन्तराध्ययने साधुना वचनगुणदोषाभिज्ञेन निरवद्यवचसा वक्तव्यमित्येतदुक्तम्, इह तु तन्निरवद्यं वच आचारे प्रणिहितस्य भवतीति तत्र यनवता भवितव्यमित्येतदुच्यते, "पणिहाणरहिअस्सेह, निरवज्जपि भासि। सावज्जतुल्लं विन्नेअं, अज्झत्थेणेह स्ण्वुद्द्म्॥" इत्यनेनाभिसंबन्धेनायातमिदमध्ययनम्, अस्य चानुयोगद्वारोपन्यासः पूर्ववत्तावद्यावन्नामनिष्पन्नो निक्षेपः, तत्र चाचारप्रणिधरिति द्विपदं नाम, तत्राचारनिक्षेपमतिदिशन् प्रणिधिं च प्रतिपादयन्नाह नि. [294] जो पुद्वि उद्दिट्ठो आयारो सो अहीन्मिरित्तो। Page #208 -------------------------------------------------------------------------- ________________ अध्ययनं-8, उद्देशकः - [नि. 294] 205 दुविहो अ होइ पणिही दव्वे भावे अ नायव्यो । वृ.यः पूर्वं क्षुल्लिकाचारकथायामुद्दिष्ट आचार: सोऽहीनातिरिक्तः-तदवस्थ एवेहपि दृष्टव्य इति वाक्यशेषः, क्षुण्णत्वान्नामस्थापने अनादृत्य प्रणिधिमधिकृत्याह- द्विविधश्च भवति प्रणिधिः, कथमित्याह-'द्रव्य' इति द्रव्यविषयो 'भाव' इति भावविषयश्च ज्ञातव्य इति गाथार्थः । नि. [295] दव्वे निहाणमाई मायपौत्ताणि चेव दव्वाणि । भाविदिअनोइंदिअ दुविहो उ पसत्थ अपसत्थो । वृ.'द्रव्य' इति द्रव्यविषयः प्रणिधि: निधानादि प्रणिहितं निधानं निक्षिप्तमित्यर्थः, आदिशब्दः स्वभेदप्रख्यापकः, मायाप्रयुक्तानि चेह द्रव्याणि द्रव्यप्रणिधिः, पुरुषस्य स्त्रीवेषेण पलायनादिकरणं स्त्रियो वा पुरुस्स्वेस्सेन्न्त्यादि। तथा 'भाव' इति भावप्रणिधिर्द्विविध:-इन्द्रियप्रणिधिओंइन्द्रियप्रणिधिश्च, तत्रेन्द्रियप्रणिधिर्द्विविधः-प्रशस्तोऽप्रशस्तश्चेति गाथार्थ्ः॥ नि. [296] सद्देसु अरूवेसु अगंधेसु रसेसु तह य फासेसु । . नवि रज्जइ न वि दुस्सइ एसा खलु इंदिअप्पणिही । / वृ.शब्देषु च रूपेषु च गन्धेषु रसेषु तथा च स्पर्शेषु एतेष्विन्द्रियार्थेष्विष्टानिष्टेषु चक्षुरादिभिरिन्द्रयैर्नापि रज्यते नापि द्विष्यते एष खलु माध्यस्थ्यलक्षण इन्द्रियप्रणिधिः प्रशस्त इति गाथार्थः, अन्यथा त्वप्रशस्तः, तत्र दोषमाहनि.[297] सोइंदिअरस्सीहि उ मुक्काहिं सद्दमुच्छिओ जीवो। आइअइ अनाउत्तो सद्दगुणसमुट्ठिए दोसे । / वृ.'श्रोत्रेन्द्रियरश्मिभिः' श्रोतेन्द्रियरज्जुभिः 'मुक्ताभिः' उच्छृङ्खलाभिः, kimityAha'zabdamUcchitaH' शब्दगृहो जीवः 'आदत्ते' गृह्णात्यनुपयुक्तः सन्, कानित्याह-शब्दगुणसमुत्थितान् दोषान्-शब्द एवेन्द्रियगुणः तत्समुत्थितान् दोषान्-बन्धवधादीन् श्रोत्रेन्द्रियरज्जुभिरादत्त इति गाथार्थः । / शेषेन्द्रियातिदेशमाहनि. [298] जह एसो सद्देसु एसेव कमो उ सेसएहिं पि। चाहिंपि इंदिएहि रूवे गंधे रसे फासे । / वृ.यथैष 'शब्देषु' शब्दविषयः श्रोत्रेन्द्रियमधिकृत्य दोष उक्तः, एष एव क्रमः शेषैरपि' चक्षुरादिभिश्चतुर्भिरपीन्द्रियैर्दोषाभिधाने द्रष्टव्यः, तद्यथा-चविखन्दिअरस्सीहि u, इत्यादि, अत एवाह- 'रूपे गन्धे रसे स्पर्श' रूपादिविषय इति गाथार्थः । / अमुमेवार्थं दृष्टान्तभिधानेनाहनि. [299] जस्स खलु दुप्पणिहिआणि इंदिआहे तवं चरंतस्स । सो हीरै असहीणेहिं सारही वा तुरंगेहिं ॥ वृ. 'यस्य khalvi'ti यस्यापि दुष्प्रणिहितानीन्द्रियाणि विश्रोतोगामीनि 'तपश्चरत' इति तपोऽपि कुवर्तः स तथाभूतो 'हियते' अपनीयते इन्द्रियैरेव निर्वाणहेतोश्चरणात्, dRSTAntamAha'asvAdhInaiH' अस्ववशैः 'सारथिरिव' रथनेतेव 'तुरङ्गमैः' अश्वैरिति गाथार्थः । / नि. [300 कोहं मानं मायं लोहं च महब्भयाणि चत्तारि । जो रुंभइ सुद्धप्पा एसो नोइंदिअप्पणिही । / वृ.क्रोधं मानं मायां लोभं चेत्येतेषां स्वरूपमनन्तानुबन्ध्यादिभेदभिन्नं पूर्ववत्, एत एव च Page #209 -------------------------------------------------------------------------- ________________ 206 दशवैकालिक - मूलसूत्र-8/-/351 महाभयानि चत्वारि, सम्यग्दर्शनादिप्रतिबन्धरूपत्वात् । एतानि यो रुणद्धि शुद्धात्मा उदयनिरोधादिना 'एष' निरोद्धा क्रोधादिनिरोधपरिणामानन्यत्वान्नोइन्द्रियप्रणिधिः, कुशलपरिणामत्वादिति गाथार्थः ॥ एतदनिरोधे दोषमाह नि. [301] जस्सवि अ दुप्पणिहिआ होंति कसाया तवं चरंतस्स । सो बालतवस्सीविव गयण्हाणपरिस्समं कुणै ॥ वृ. यस्यापि कस्यचिद्यवहारतस्विनो दुष्प्रणिहिता - अनिरुद्धा भवन्ति 'कषाया: ' क्रोधादय: 'तपश्चरतः ' तपः कुर्वत इत्यर्थः स बालतपस्वीव उपवासपारणकप्रभूततरारम्भको जीवो ( यथा) गजस्त्रानपरिश्रमं करोति, चतुर्थषष्ठादिनिमित्ताभिधानतः प्रभूतकर्मबन्धोपपत्तेरिति गाथार्थः ॥ अमुमेवार्थं स्पष्टतरमाह नि. [302 ] सामान्नमनुचरंतस्स कसाया जस्स उक्कडा होंति । मन्नामि उच्छुफुल्लं व निष्फलं तस्स सामन्नं ॥ वृ . ' श्रामण्यमनुचरतः ' श्रमणभावमपि द्रव्यतः पालयत इत्यर्थः, कषाया यस्योत्कटा भवन्ति क्रोधादयः मन्ये इक्षुपुष्पमिव निष्फलं निर्जराफलमधिकृत्य तस्य श्रामण्यमिति गाथार्थः ॥ उपसंहरशाह नि. [ 303 ] एसो दुविहो पणिही सुद्धो जै दोसु तस्स तेसि च । एत्तो पसत्थमपसत्थ लक्खणमज्झत्थनिष्पन्नं ॥ वृ.'एषः' अनन्तरोदितो 'द्विविधः प्रणिधिः' इन्द्रियनोइन्द्रियलक्षणः 'शुद्धं' इति निर्दोषो भवति, यदि 'द्वयोः ' बाह्याभ्यन्तरचेष्टयोः 'तस्य' इन्द्रियकषायवतः 'तेषां च' इन्द्रियकषायाणां सम्यग्योगो भवति, एतदुक्तं भवति-यदि बाह्यचेष्टायामभ्यन्तरचेष्टायां च तस्य च प्रणिधिमत इन्द्रियाणां कषायाणां च निग्रहो भवति ततः शुद्धः प्रणिधिरितरथा त्वशुद्धः, एवमपि तत्त्वनीत्याऽभ्यन्तरैव चेष्टेह गरीयसीत्याह, अत एवमपि तत्त्वे प्रशस्तं चारु, तथाऽप्रशस्तमचारु लक्षणं प्रणिधे: 'अध्यात्मनिष्पन्नम्' अध्यवसानोद्गतमिति गाथार्थः ॥ एतदेवाहमायागारवसहिओ इंदिअनोइंदिएहिं अपसत्थो । धम्मत्था अपसत्थो इंदिअनोइंदिअप्पणिही ॥ नि. [304 ] वृ. 'मायागारवसहितो' मातृस्थानयुक्त ऋद्धयादिगारवयुक्तश्चेन्द्रियनोइन्द्रिय- योर्निग्रहं करोति, मातृस्थानत ईर्यादिप्रत्युपेक्षणं द्रव्यक्षान्त्याद्यासेवने तथा ऋद्धयादिगारवाद्वेति 'अप्रशस्त' इत्ययमप्रशस्तः प्रणिधिः । तथा धर्मार्थं प्रशस्त इति, मायागारवरहितो धर्मार्थमेवेन्द्रियनोइन्द्रियनिग्रहं करोति यः स तदभेदोपचारात् 'प्रशस्त: ' सुन्दर इन्द्रियनोइन्द्रियप्रणिधिर्निर्जराफलत्वादिति गाथार्थः ॥ साम्प्रतमप्रशस्तेतरप्रणिधेर्दोषगुणानाह नि. [305 ] अट्ठविहं कम्मरयं बंधै अपसत्थपणिहिमाउत्तो । तं चैव खवेइ पुणो पसत्थपणिहीसमाउत्तो ॥ वृ. 'अष्टविधं' ज्ञानावरणीयादिभेदात् कर्मरजो 'बन्धाति' आदत्ते, क इत्याह- 'अप्रशस्तप्रणिधिमायुक्तः ' अप्रशस्तप्रणिधौ व्यवस्थित इत्यर्थः, तदेवाष्टविधं कर्मरजः क्षपयति पुनः, कदेत्याह- प्रशस्तप्रणिधिसमायुक्त इति गाथार्थः । संयमाद्यर्थं च प्रणिधिः प्रयोक्तव्य Page #210 -------------------------------------------------------------------------- ________________ 207 अध्ययन-8, उद्देशकः - [नि.306] नि. [306] दंसणनाणचरित्ताणि संजमो तस्स साहणट्ठाए । पणिही पौंजिअव्चो अनायणाइं च वज्जाई । / वृ.दर्शनज्ञानचारित्राणि संयम: संपूर्णः, 'तस्य' संपूर्णसंयमस्य साधनार्थ प्रणिधिः प्रशस्तः प्रयोक्तव्यः, तथा 'अनायतनानि च' विरुद्धस्थानानि वर्जनीयानि इति गाथार्थः । / नि.[307] दुप्पणिहिअजोगी पुण लंछिज्जइ संजमं अयान्न्ण्तो। वीसथनिसटुंगोव्व kaMTaille jaha pddto|| vR. 'दुष्प्रणिहितयोगी पुनः' सुप्रणिधिरहितस्तु प्रव्रजित इत्यर्थः लञ्च्यतेखण्डयते संयममजानानः संयत एवेति । दृष्टान्तमाह-विश्रब्यो निसृष्टाङ्गस्तथा अयनपर: कंटकवति श्वनादौ यथा पतन् कुश्चिल्लञ्छयते तद्वदसौ संयत इति गाथार्थः । / व्यतिरेकमाहनि. [308] सुप्पणिहिअजोगी पुण न लिप्पई पुव्व्भ्न्निअदोसेहि। निद्दहै अकम्माई सुक्कतणाई जह! अग्गी ॥ वृ. 'सुप्रणिहितयोगी पुनः' सुप्रणिहितः प्रव्रजितः पुनः न लिप्यते 'पूर्वभणितदोपैः' कर्मबन्धादिभिः, संवृताश्रवद्वारत्वात्, निर्दहति च कर्माणि प्राक्तनानि तपःप्रणिधिभावेन, दृष्टान्तमाह-शुष्कतृणानि यथा अग्निनिर्दहति तद्वदिति गाथार्थः । / नि. [309] तम्हा उ अप्पसत्थं पणिहाणं उज्झिऊण समणेणं । पणिहाणंमि पसत्थे भणिओ आयारपणिहित्ति । वृ.यस्मादेवमप्रशस्तप्रणिधिर्यु:खद इतरश्च सुखदस्तस्माद् 'अप्रशस्तं प्रणिधानम्' अप्रशस्तं प्रणिधीम् 'उज्झित्वा' परित्यज्य 'श्रमणेन' साधुना 'प्रणिधाने' प्रणिधौ 'प्रशस्ते' कल्याणे, यत्रः कार्य इति वाक्यशेषः । निगमयत्राह-भणित आचारप्रणिधिरिति गाथार्थः । / उक्तो नाम-निष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्यावसर इत्यादिचर्च: पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सुत्रमुच्चारणीयं, तच्चेदम्मू. (351) आयारप्पणिहिं लद्धं, जहा कायब भिक्खुन्ना। तंभे उदाहरिस्सामि, आनुपुबि सुणेह मे॥ वृ.व्याख्या-'आचारप्रणिधिम्' उक्तलक्षणं 'लब्ध्वा' प्राप्य 'यथा' येन प्रकारेण कर्तव्यं विहितानुष्ठानं 'भिक्षुणा' साधुना 'तं' प्रकारं 'भे' भवद्भयः 'उदाहरिष्यामि' कथयिष्यामि 'आनुपूर्व्या' परिपाट्या शृणुत ममेति गौतमादयः स्वशिष्यानाहुरिति सूत्रार्थः । / मू. (352) पुढविदगागनिमारुअ, tnnrukkhssbiiygaa| तसा अ पाणा जीवत्ति, ई वुत्तं म्हेसिन्ना। वृ.प्रकारमाह-'पुढवित्ति सूत्रं पृथिव्युदकाग्निवायवस्तृणवृक्षसबीजा एते पञ्चैकेन्द्रियकाया: पूर्ववत्, त्रसाश्च प्राणिनो द्वीन्द्रियादयो जीवा इत्युक्तं महर्षिणा' वर्धमानेन गौतमेन वेति। मू. (353) तेसिं अच्छणजोएण, निच्चं होअव्वयं सिआ मनसा कायवक्केणं, एवं हवै स्ण्जे। वृ. यतश्चैवमत: 'tesiM'ti सूत्रं, अस्य व्याख्या-'तेषां' पृथिव्यादीनाम् 'अक्ष्णयोगेन' अहिंसाव्यापारेण नित्यं 'भवितव्यं' वर्तितव्यं स्यात् भिक्षुणा मनसा कायेन वाक्येन एभिः Page #211 -------------------------------------------------------------------------- ________________ 208 दशवैकालिक-मूलसूत्र-8/-/353 करणैरित्यर्थः, एवं वर्तमानोऽहिंसक: सन् भवति संयतो, नान्यथेति सूत्रार्थः । / मू. (354) पुढवि भित्ति सिलं लेखें, नेवभिंदे न संलिहे । तिविहेण करणजीएणं, संजए सुस्माहिए। वृ.एवं सामान्येन षड्जीवनिकायाहिंसया संयतत्वमभिधायाधुना तद्गत-विधीन्विधानतो विशेषेणाह-'पुढवित्ति सूत्रं, पृथिवीं शुद्धां 'भित्तिं' तटीं 'शिला' पाषाणात्मिकां 'लेष्टुम्' इष्टालखण्डं नैव भिन्द्यात् तो संलिखेत्, तत्र भेदनं द्वैधीभावोत्पादनं 'संलेखनम्' ईषल्लेखनं 'त्रिविधेन करणयोगेन' न करोति मनसेत्यादिना 'संयतः' साधुः 'सुसमाहितः' शुद्धभाव इति । मू. (355) सुद्धपुढवीं न निसीए, ससरक्खमि अ आस्ने। पमज्जितु निसीइज्जा, जाइत्ता जस्स उग्घ्ण्॥ वृ.तथा 'suddha'tti सूत्रं, 'शुद्धपृथिव्याम्' अशस्त्रोपहतायामनन्तरितायां न निषीदेव, तथा 'सरजस्के वा' पृथ्वीरजोऽवगुण्ठिते वा 'आसने' पीठकादौ न निषीदेत्, निषीदनग्रहणात्स्थानत्वग्वर्तनपरिग्रहः, अचेतनायां तु प्रमृज्यतां रजोहरणेन निषीदेत् 'ज्ञात्वेऽत्वचेतनां ज्ञात्वा 'याचयित्वाऽवग्रह मिति यस्य संबन्धिनी पृथिवी तमवग्रहमनुज्ञाप्येति सूत्रार्थः । / मू. (356) सीओदगं न सेविज्जा, सिलावुई हिसाणि । उसिणोदगं तसफासु, पडिगाहिज्ज स्ण्जे। वृ. उक्तः पृथिवीकायविधिः, अधुना apkAyavidhimAha'sIodagaM'ti सूत्रं, 'शीतोदकं' पृथिव्युद्भवं सच्चित्तोदकं न सेवेत, तथा शिलावृष्टं हिमानि च न सेवेत, तत्र शिलाग्रहणेन करकाः परिगृह्यन्ते, वृष्टं वर्षणं, हिमं प्रतीतं प्राय उत्तरापथे भ्व्ति। यद्येवं कथमयं वर्ततेत्याह-'उष्णोदकं कथितोदकं तप्तप्रासुकं तप्तं सत्प्रासुकं त्रिदण्डोद्वृत्तं, नोष्णोदकमात्र, प्रतिगृह्णीयाद्वृत्त्यर्थं संयतः साधुः, एतच्च सौवीराद्युप्ल्क्स्स्न्न्मिति। मू.(357) उदउल्लं अप्पणो कार्य, नेव पुंछे na sNlihe। samuppeha तहाभूअं, नो नं संघट्टए मुनी। वृ.तथा 'udaullaM'ti सूत्रं, नदीमुत्तीर्णो भिक्षाप्रविष्टो वा वृष्टिहत: 'उदकाम्' उदकबिन्दुचितमात्मनः 'कार्य' शरीरं स्निग्धं वा नैव 'पुञ्छयेद्' वस्त्रतृणादिभिः 'न संलिखेत्' पाणिना, अपितु 'संप्रेक्ष्य निरीक्ष्य तथाभूतम्' उदकाईदिरूपं नैव कार्य 'संघट्टयेत्' मुनिर्मनागपि न स्पृशेदिति सूत्रार्थ्ः॥ मू. (358) इंगालं अनि अच्चि, अलायं वा स्जोइअण्। न उंजिज्जा न घट्टिज्जा, नो में निव्वावए मुनी। वृ. उक्तोऽप्कायविधिः, तेजःकायविधिमाह-'iMgAlaM"ti सूत्रं, 'अङ्गारं' ज्वालारहितम् 'अग्निम्' अय:पिण्डानुगतम् 'अचिः' छित्रज्वालम् 'अलातम्' उल्मुकं वा 'सज्योति:' साग्निकमित्यर्थः, किमित्याह-नोत्सिञ्चेत् न घट्टयेत्, तत्रोञ्जनमुत्सेचनं प्रदीपादेः, घट्टनं मिथश्चालनं, तथा नैनम्-अग्निं 'निर्वापयेद्' अभावमापादयेत् 'मुनिः' साधुरिति सूत्रार्थः ॥ मू. (351) तालिअंटेण पत्तेण, साहार विहुणेण वा। नवीइज्जाप्पणो कार्य, बाहिरं वावि पुग्गलं । / Page #212 -------------------------------------------------------------------------- ________________ अध्ययनं 8, उद्देशक:- [नि. 309 ] 209 वृ. प्रतिपादितस्तेजः कार्याविधिः, वायुकायविधिमाह- 'तालिअंटेण' त्ति सूत्रं, 'तालवृन्तेन' व्यजनविशेषण 'पत्रेण' पद्मिनीपत्रादिना 'शाखया' वृक्षडालरूपया 'विधूपनेन वा' व्यजनेन वा, किमित्याह-न वीजयेद् 'आत्मनः कार्य' स्वशरीरमित्यर्थः 'बाह्यं वापि पुद्गलम्' उष्णोदकादीति सूत्रार्थः ॥ प्रतिपादितो वायुकायविधिः, वनस्पतिविधिमाह मू. ( 360 ) तणरुक्खं न छिंदिज्जा, फलं मूलं च कस्सई । आमगं विविहं बीअं, मनसावि न पत्थए । वृ. 'तण' त्ति सूत्रं, तृणवृक्षमित्येक - वद्भावः, तृणानि -दर्भादीनि वृक्षाः कदम्बादयः, एतान्न छिन्द्यात् फलं मूलं वा कस्यचिदृक्षादेर्न छिन्द्यात्, तथा 'आमम्' अशस्त्रोपहतं 'विविधम्' अनेकप्रकारं बीजं न मनसाऽपि प्रार्थयेत्, किमुत अश्नीयादिति सूत्रार्थः ॥ मू. (361 ) गहणेसु न चिद्विज्जा, बीएसु हरिएसु वा । उदगंमि तहा निच्चं, उत्तिंगपणगेसु वा ॥ वृ. तथा 'गहणेसु 'त्ति सूत्रं, 'गहनेषु' वननिकुञ्जेषु न तिष्ठेत्, संघट्टनादिदोष-प्रसङ्गात्, तथा 'बीजेषु' प्रसारितशाल्यादिषु 'हरितेषु वा' दूर्वादिषु न तिष्ठेत्, 'उदके तथा नित्यम्' अत्रोदकम्-अनन्तवनस्पतिविशेष:, यथोक्तम्- 'उदए अवए पणए' इत्यादि, उदकेवान्ये, तत्र नियमतो वनस्पतिभावात्, उत्तिङ्गपनकयोर्वा न तिष्ठेत्, तत्रोत्तिङ्गः- सर्पच्छत्रादिः पनकःउल्लिवनस्पतिरिति सूत्रार्थः । उक्तो वनस्पतिकायविधिः, त्रसकायविधिमाह मू. (362 ) तसे पाणे न हिंसिज्जा, वाया अदुव कम्पुणा । उवरओ सव्वभूएसु, पासेज्ज विविहं जगं ॥ वृ. 'tasa'tti सूत्रं, 'त्रसप्राणिनो' द्वीन्द्रियादीन् न हिंस्यात्, कथमित्याह - वाचा अथवा 'कर्मणा' कायेन, मनसस्तदन्तर्गतत्वाद-ग्रहणम्, अपि च- 'उपरत: ' सर्वभूतेषु निक्षिप्तदण्डः सन् पश्येद्विविधं 'जगत्' कर्मपरतन्त्रं नरकादिगतिरूपं, निर्वेदायेति सूत्रार्थ: ॥ अट्ठ सुहुमाइ पेहाए, जाई जाणितु संजए । दयाहिगारी भूएसु, आस चिट्ठ सएहि वा ॥ मू. (363) वृ. उक्तः स्थूलविधिः, अथ सूक्ष्मविधिमाह - 'aTu'tti सूत्रं, अष्टौ 'सूक्ष्माणि' वक्ष्यमाणानि प्रेक्ष्योपयोगत आसीत तिष्टेच्छयीत वेति योगः, किंविशिष्टानीत्याह- यानि ज्ञात्वा संयतो ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च दयाधिकारी भूतेषु भवति, अन्यथा दयाधिकार्येव नेति, तानि प्रेक्ष्य तद्रहित एवासनादीनि कुर्याद्, अन्यथा तेषां सातिचारतेति सूत्रार्थः ॥ मू. ( 364 ) कयराइं अट्ठ सुहुमाई ?, जाई पुच्छिज्ज संजए । इमाई ताइं मेहावी, आइक्खिज्ज विअक्खणो ॥ वृ.आह-'कयराणि' सूत्रं, कतराण्यष्टौ सूक्ष्माणि यानि दयाधिकारित्वाभावभयात् पृच्छेत्संयत: ?, अनेन दयाधिकारिण एव एवंविधेषु यत्त्रमाह, सह्यवश्यं तदुपकारकाण्यपकारकाणि च पृच्छति, तत्रैव भावप्रतिबन्धादिति । 'अमूनि' तानि अनन्तरं वक्ष्यमाणानि मेधावी आचक्षीत विचक्षण इति, अनेराप्येतदेवाह - मर्यादावर्तिना तज्ज्ञेन तत्प्ररूपणा कार्या, एवं हि श्रोतुस्त 27/14 Page #213 -------------------------------------------------------------------------- ________________ 210 दशवैकालिक - मूलसूत्रं - 8 / - / 364 त्रोपादेयबुद्धिर्भवति, अन्यथा विपर्यय इति सूत्रार्थः ॥ मू. ( 365 ) सिनेहं पुप्फसुहुमं च, पाणुतिंगं तहेव य । पणगं बीअहरिअं च, अंडसुहुमं च अट्टमं ॥ वृ. 'सिनेहं 'ति सूत्रं, 'sneha'miti स्नेहसूक्ष्मम् अवश्यायहिममहिकाकरकहरतनुरूपं, पुष्पसूक्ष्मं चेति वटोदुम्बराणां पुष्पाणि तानि तद्वर्णानि सूक्ष्माणीति न लक्ष्यन्ते, 'pANI'ti प्राणिसूक्ष्ममनुद्धरिः कुन्थुः स हि चलन् विभाव्यते, न स्थितः, सूक्ष्मत्वात् । 'उत्तिगं' तथैव 'त्युतिंगसूक्ष्म कीटिकानगरं, तत्र कीटिका अन्ये च सूक्ष्मसत्त्वा भवन्ति । तथा पनकसूक्ष्मं प्रायः प्रावृट्काले भूमिकाष्ठादिषु पञ्चवर्णस्तद्रव्यलीन: पनक इति, तथा 'बीजसूक्ष्मं' शाल्यादिबीजस्य मुखमूले कणिका, या लोके तुषमुखमित्युच्यते, 'हरितं चे ऽति हरितसूक्ष्मं तच्चात्यन्ताभिनवोद्भिन्नं पृथिवीसमानवर्णमेवेति 'अण्डसूक्ष्मं चाष्टम' मिति एतच्च मक्षिकाकीटकागृहकोलिकाब्राह्मणीकुकलासाद्यण्डमिति सूत्रार्थः ॥ मू. ( 366 ) एवमं आणि जाणिज्जा, सव्वभावेण स्ण्जे। अप्पमत्तो जए निच्च सव्विदिअसमाहिए । / वृ. 'evameANi'tti सूत्रं, 'एवम्' उक्तेन प्रकारेण एतानि सूक्ष्माणि ज्ञात्वा सूत्रादेशेन 'सर्वभावेन' शक्तयनुरूपेण स्वरूपसंरक्षणादिना 'संयत: ' साधुः किमित्याह 'अप्रमत्तो' निद्रादिप्रमादरहितः यतेत मनोवाक्कायैः संरक्षणं प्रति 'नित्यं' सर्वकालं 'सर्वेन्द्रियसमाहितः' शब्दादिषु रागद्वेषावगच्छन्निति सूत्रार्थः ॥ मू. ( 367 ) धुवं च पडिलेहिज्जा, जोगसा पायकंबलं । सिज्जमुच्चारभूमिं च, संथारं अदुवाऽऽसनं । / वृ. तथा 'ध्रुव' न्ति सूत्रं, तथा 'ध्रुव च' नित्यं च यो यस्य काल उक्तोऽनागतः परिभोगे च तस्मिन् प्रत्युपेक्षेत सिद्धान्तविधिना 'योगे सति' सति सामर्थ्य अन्यूनातिरिक्तं कि tadityAha'pAtrakambalam' पात्रग्रहणादलाबुदारुमयादिपरिग्रहः, कम्बलग्रहणादूर्णा- सूत्रमयपरिग्रहः, तथा 'शय्या' वसतिं द्विकालं त्रिकालं च उच्चारभुवं च - अनापातवदादि स्थण्डिलं तथा 'संस्तारकं ' तृणमयादिरूपमथवा 'आसनम्' अपवादगृहीतं पीठकादि प्रत्युपेक्षे-तेति सूत्रार्थः ॥ उच्चारं पासवणं, खेलं सिंधाणजल्लिअं । फासुअं पडिलेहिता, परिद्राविज्ज संजए । मू. ( 368 ) वृ. तथा 'उच्चारं 'ति सूत्रं, उच्चारं प्रस्त्वणं श्लेष्म सिंघाणं जल्लमिति प्रतितानि, एतानि प्रासुकं प्रत्युपेक्ष्य स्थण्डिलमिति वाक्यशेष:, 'परिस्थापयेद्' व्युत्सृजेत् संयत इति सूत्रार्थः ॥ मू. ( 369 ) पविसित्तु परागारं, पाणट्ठा भोअणस्स वा । जयं चिट्ठे मिअं भासे, न य रूवेसु मनं करे । वृ. उपाश्रयस्थानविधिरुक्तो, गोचरप्रवेशमधिकृत्याह - 'पविसित्तु' सूत्रं प्रविश्य 'परागारं ' परगृहं पानार्थं भोजनस्य ग्लानादेरौषधार्थं वा यतंगवाक्षकादीन्यनवलोकयन् तिष्ठेदुचितदेशे, मितं यतनया भाषेत आगमनप्रयोजनादीति, न च 'रूपेषु' दातृकान्तादिषु मनः कुर्यात्, एवंभूतान्येतानीति न मनो निवेशयत्, रूपग्रहणं रसाद्युपलक्षणमिति सूत्रार्थः ॥ - Page #214 -------------------------------------------------------------------------- ________________ अध्ययन-8, उद्देशकः - [नि.309] मू.(370) बहुं सुणेहि कन्नहि, बहुं अच्छीहिं पिच्छि॥ नय दिढं सुअंसव्वं, भिक्खू, अक्खाउमरिहै । / वृ. गोचरादिगत एव केनचित्तथाविधं पृष्ट एवं ब्रूयादित्याह-'bahu'nti सूत्रं, अथवा उपदेशाधिकारे सामान्येनाह-'bahu'nti सूत्रं, 'बहु' अनेकप्रकारंशोभनाशोभनं शृणोति कर्णाभ्यां, शब्दजातमिति गम्यते, तथा 'बहु' अनेकप्रकारमेव शोभनाशोभनभेदेनाक्षिभ्यां पश्यति, रूपजातमिति गम्यते, एवं न च दृष्टं श्रुतं सर्वं स्वपरोभयाहितमपि 'श्रुता ते रुदपी patnI'tyavamAdibhikSurAkhyAtumarhati, चारित्रोपघातात्, अर्हति च स्वपरोभयहितं 'दृष्टस्ते राजानमुपशामयशिष्य' इति सूत्रार्थः । / मू.(371) सुअंवा जै वा दिटुंन ल्विज्जोव्धाइ। नय केणै उवाएणं, गिहिजोगं स्माय्रे। वृ.एतदेव स्पष्टयन्नाह-'सुअंति सूत्रं, श्रुतं वा अन्यतः यदिवा दृष्टं स्वयमेव 'नालपेत्' न भाषेत, 'औपघातिकम्' उपघातेन निर्वृत्तं तत्फलं वा, यथा-चौरस्त्वमित्यादि, अतो नालपेदपीति गम्यते, तथा न च केनचिदुपायेन सूक्ष्मयाऽपि भङ्गया 'गृहियोग' गृहिसंबन्धं तद्वालग्रहणादिरूपं गृहिव्यापारं वा-प्रारम्भरूपं 'समाचरेत्' कुर्यात्रैवेति सूत्रार्थ्ः॥ मू.(372) निहाणं रसनिज्जूढं, भद्दगं पावगंति वा । पुट्ठो वावि अपुट्ठो वा, लाभालाभं न निद्दिसे । / वृ. किं च -'निट्ठाणं ति सूत्रं, 'निष्ठानं' सर्वगुणोपेतं संभृतमन्नं रसं नियूंढमेतद्विपरीतं कदशनम्, एतदाश्रित्याद्यं भद्रकं द्वितीयं पापकमिति वा, पृष्टो वापि परेण कोहा लब्धमिति अपृष्टो वा स्वयमेव लाभालाभं निष्ठानादेन निदिशेद्, अद्य साधु लब्धमसाधु वा शोभनमिदमपरमशोभनं वेति सूत्रार्थः । / मू. ( 373) न य भोअणमि गिद्धो, चरे उंछं अय्ण्पिरो। अफासुअंन a~jijjA, कीअमुद्देसिआह्द्द्ण्। वृ. किं च -'न ya'tti सूत्रं, न च भोजने गृद्धः सन् विशिष्टवस्तुलाभायेश्वरादिकुलेषु मुखमङ्गलिकया चरेत्, अपितु उञ्छं भावतो ज्ञाताज्ञातमजल्पन शीलो धर्मलाभमात्राभिधायी चरेत्, तत्रापि 'अप्रासुकं' सचित्तं सन्मिश्रादि कथञ्चिग्द्गृहीतमपि न भुञ्जीत, तथा क्रीतमौदेशिकाहतं प्रासुकमपि न भुञ्जीत, एतद्विशोध्यविशोधिकोट्यपलक्षणमिति सूत्रार्थः । / मू.(374) संनिहिं च न कुपिज्जा, अनुमायपि स्ण्जे। मुहाजीवी असंबद्धे, हविज्ज जगनिस्सिए । वृ.'संनिहिति सूत्रं, 'संनिधिं च' प्राडनिरूपितस्वरूपां न कुर्यात् 'अणुमात्रमपि' स्तोकमपि 'संयतः' साधुः, तथा मुधाजीवीति पूर्ववत्, असंबद्धः पद्मिनीपत्रोकवद्गृहस्थैः, एवभूतः सन् भवेत् 'जगनिश्रितः' चराचरसंरक्षणप्रतिबद्ध इति सूत्रार्थ्ः॥ मू. (375) लूहवित्ती सुसंतुढे, अप्पिच्छे सुहरे सिआ। आसुरतं न गच्छिज्जा, सुच्चा नं जिनसासनं । / वृ. किंच-'lahU'tti सूत्रं, रूक्षैः-वल्लचणकादिभिर्वृत्तिरस्येति रूक्षवृत्तिः, सुसंतुष्टो येन Page #215 -------------------------------------------------------------------------- ________________ 212 दशवैकालिक-मूलसूत्र-8/-/375 वा तेन वा संतोषगामी, अल्पेच्छो न्यूनोदरतयाऽऽहारपरित्यागी, सुभर: स्यात् अल्पेच्छत्वादेव दुर्भिक्षादाविति फलं प्रत्येकं वा स्यादिति क्रियायोग, रूक्षवृत्तिः स्यादित्यादि। तथा आसुरत्वं' क्रोधभावं न गच्छेत् कचित् स्वपक्षादौ श्रुत्वा 'जिनशासनं' क्रोधविपाकप्रतिपादकं वीतरागवचनं । "जहा चरहिं ठाणेहिं जीवा आसुरत्ताए कम्मं पकरेंति, तंजहा-कोहसीलयाए पाहुडसीलयाए जहा ठाणे जाव जं नं मए एस पुरिसे अन्नाणी मिच्छादिट्ठी अक्कोसइ हणइ वा तं न मे एस किंचि अवरज्झइत्ति, किं तु मम एयाणि वेयणिज्जाणि कम्माणि अवरज्झतित्ति सम्ममहियासमाणस्स निज्जरा एव भविस्सइऽत्ति सूत्रार्थ्ः॥ मू. (376) कत्रुसुक्खेहिं सद्देहि, पेम्मं नाभिनिवेसे। दारुणं कसं फासं, कारण अहिआसे। वृ.तथा kaNNa'tti सूत्रं, कर्णसौख्यहेतवः कर्णसौख्या: शब्दा-वेणुवीणादिसंबन्धिनस्तेषु 'प्रेम' rAgaM'na अभिनिवेशयत्' न कुर्यादित्यर्थः, 'दारुणम्' अनिष्टं 'कर्कशं' कठिनं स्पर्शमुपनतं सन्तं कायेनाधिसहेत् न तत्र द्वेषं कुर्यादिति, अनेनाद्यन्तयो रागद्वेषनिराकरणेन सर्वेन्द्रियविषयेषु रागद्वेषप्रतिषेधो वेदितव्य इति सूत्रार्थः । / मू.(377) खुहं पिवासंदुरिसज्जं, सीउण्हं अरैं भयं । अहिगासे अव्वहिओ, देहक्खं म्हाफ्ल्ण्॥ वृ.किं च -'खुहं पित्ति सूत्रं, 'क्षुधं' वुमुक्षा 'पिपासां' तृष 'दुःशय्यां' विषमभूम्यादिरूपां शीतोष्णं प्रतीतम् 'अरति' मोहनीयोद्भवां भयं' व्याघ्रादिसमुत्थमतिसहेदेतत्सर्वमेव 'अव्यथितः' अदीनमनाः सन् देहे दुःखं महाफलं संचन्त्येइति वाक्यशेषः । तथा च शरीरे सत्येतदुःखं, शरीरं चासारं, सम्यगतिसह्यमानं च मोक्षफलमेवेदमिति सूत्रार्थः । मू.( 378) अत्थंगयमि आइच्चे, पुरत्था अ अनुग्गे। आहारमैयं सव्वं, मनसावि न प्त्थे। वृ. किंच-'अत्थंति सूत्रं, 'अस्तं गत आदित्ये' अस्तपर्वतं प्राप्ते अदर्शनीभूते वा 'पुरस्ताच्चानुगते' प्रत्यूषस्यनुदित इत्यर्थः, आहारात्मकं 'सर्व' निरवशेषमाहारजातं मनसापि न प्रार्थयेत्, किमङ्ग पुनर्वाचा कर्माणा वेति सूत्रार्थः । / मू. (379) अतितिणे अचवले, अप्पभासी मिआस्ने। हविज्ज उअरे दंते, थोवं लद्धं न खिसे। वृ.दिवाष्यलभमान आहारे किमित्याह-'अतिन्तिणो भवेत्, अतिन्तिणो नामालाभेऽपि नेषद्यत्किञ्चनभाषी, तथा अचपलो भवेत्, सर्वत्र स्थिर इत्यर्थः । तथा अल्पभाषी' कारणे परिमितवक्ता, तथा 'मिताशनो' मितभोक्ता 'भवेदित्येवंभूतो भवेत्, तथा 'उदरेदान्तो' येन वा तेन वा वृत्तिशीलः, तथा 'स्तोकं लब्ध्वा न खिसयेत्' देयं दातारं वा न हील्येदिति। मू. ( 380) न बाहिरं परिभवे, अत्ताणं, न स्मुक्क्से। सुआलभे न मजिज्जा, जच्चा तवस्सिबुद्धिए । वृ.मदवर्जनार्थमाह- 'न bAhiraM'ti सूत्रं, न बाह्यम्' आत्मनोऽन्यं परिभवेत्, तथा आत्मानं नसमुत्कर्षयेत्, सामान्येनेत्थंभूतोऽहमिति, श्रुतलाभाभ्यां न मायेत, पण्डितो लब्धिमानहमित्येवं, Page #216 -------------------------------------------------------------------------- ________________ अध्ययनं-8, उद्देशकः - [नि.309] 213 तथा जात्यातापस्व्येन बुद्ध्या वा, न माद्येतेति वर्तते, जातिसंपन्नस्तपस्वी बुद्धिमानहमित्येवम्, उपलक्षणं चैतत्कुलबलरूपाणाम्, कुलसंपन्नोऽहं बलसंपन्नोऽहं, रूपसंपन्नोऽहमित्येवं न मायेतेति सूत्रार्थः ॥ मू.( 381) से जाणमजाणं वा, कट्ट आहम्मिअं pyN। संवरे खिप्पमप्पाणं, बोअंतं न स्माय्रे॥ वृ.ओघत AbhogAnAbhogasevitArthamAha'se'tti सूत्रं, 'स' साधुः 'जाननजानन् वा' आभोगतोऽनाभोगतश्चेत्यर्थः कृत्वाऽधार्मिकं पदं' कथञ्चिद्रागद्वेषाभ्यां मूलोत्तरगुणविराधना-मिति भावः 'संवरेत्' 'क्षिप्रमात्मानं' भावतो निवालोभनादिना प्रकारेण, तथा द्वितीयं पुनस्तन समाचरेत्, अनुबन्धदोषादिति सूत्रार्थः । / मू.( 382) अनायारं परकम्म, नेव गूहे न निन्न्ह्वे। सुई सया वियडभावे, असंसते जीण्दिए। वृ.एतदेवाह- 'anAyAraM'ti सूत्रं, 'अनाचारं' सावद्ययोगं 'पराक्रम्य' आसेव्य गुरुसकाश आलोचयन् 'नैव गृहयेत् न निहुवीत' तत्र गृहनं किञ्चित्कथनं निहव एकान्तापलापः, किंविशिष्टः सन्नित्याह-'शुचिः' अकलुषितमतिः सदा 'विकटभावः' प्रकटभावः 'असंसक्तः' अप्रतिबद्धः कचित् 'जितेन्द्रियो' जितेन्द्रियप्रमादः सन्निति सूत्रार्थ्ः॥ मू. (383) अमोहं वयणं कुज्जा, आयरिअस्स म्ह्प्प्न्नो। तं परिगिज्झ वायाए, कम्मुणा उव्वाये। वृ.तथा 'amohaM'ti सूत्रं, 'अमोघम्' अवन्ध्यं वचनम्' इदं कुवित्यादिरूपं 'कुर्या' दिति एवमित्यभ्युपगमेन, केषामित्याह- आचार्याणां महात्मानां' श्रुतादिभिर्गुणैः, तत्परिगृह्य वाचा एवमित्यभ्युपगमेन कर्मणोपपादयेत्' क्रियया संपादयेदिति सूत्रार्थः । / मू.( 384) अधुवं जीविनच्चा, सिद्धिमग्गं विआन्निआ। विणिअट्टिज भोगेसु, आउं परिमिअप्पणो । / वृ. तथा 'अधुवंति सूत्रं, 'अध्रुवम्' अनित्यं मरणाशङ्कि जीवितं सर्वभावनिबन्धनं ज्ञ्यात्वा। तथा सिद्धिमार्ग' सम्यग्दर्शनज्ञानचारित्रलक्षणं विज्ञाय विनिवर्तेत भोगेभ्यो बन्धैकहेतुभ्यः, तथा ध्रुवमप्यायुः परिमितं संवत्सरशतादिमानेन विज्ञायात्मनो विनिवर्तेत भोगेभ्य इति। मू. (385) बलं थामं च पेहाए, सद्धामारुग्गमप्पणो । खितं कालं न विनाय, तहप्पाणं निजूण्जे। मू.( 386) जरा जाव न पीडेई, वाही जाव न व्द्दी। जाविदिआ न हायंति, ताव धम्म समायरे । / वृ.उपदेशाधिकारे प्रक्रान्तमेव समर्थयन्नाह- 'jara'tti सूत्रं, 'जरा' वयोहानिलक्षणा यावन्न पीडयति व्याधिः' क्रियासामर्थ्यशत्रूर्यावन्न वर्द्धते यावद् 'इन्द्रियाणि' क्रियासामोपकारीणि श्रोत्रादीनि न हीयन्ते तावदत्रान्तरे प्रस्ताव इतिकृत्वा धर्म समाचरेच्चारित्रधर्ममिति सूत्रार्थः । / मू.(387) कोहं मानं च मायं च, लोभं च पावड्डणं । वमे चत्तारि दोसे u, इच्छंतो hiamppnno। Page #217 -------------------------------------------------------------------------- ________________ दशवैकालिक-मूलसूत्र-8/-/387 वृ. तदुपायमाह- कोहं' गाहा, क्रोधं मानं च मायां च लोभं च पापवर्धन, सर्व एते पापहेतव इति पापवर्द्धन-व्यपदेशः, यतश्चैवमतो वमेच्चतुरो 'दोषान्' एतानेव क्रोधादीन्, हितमिच्छन्त्रात्मनः, एतद्वमने हि सर्वसंपदिति सूत्रार्थः । / / मू. (388) कोहो पीइं पणासेइ, मानो विन्य्नास्न्नो। माया मित्ताणि नासेइ, लोभो स्ब्विन्नास्न्नो॥ वृ.अवमने त्विहलोक evApAyamAha'koha'tti सूत्रं, क्रोधः प्रीति प्रणाशयति, क्रोधान्धवचनतस्तदुच्छेददर्शनात्, मानो विनयनाशनः, अवलेपेन मूर्खतया तदकरणोपलब्धेः, माया मित्राणि नाशयति, कौटिल्यवतस्तत्त्यागदर्शनात्, लोभः सर्वविनाशन, तत्त्वतस्त्रयाणा-मपि तद्भावभावित्वादिति सूत्रार्थः । मू.(389) उवसमेन हणे कोहं, मानं मद्दवया जिने। मायं चज्जवभावेण, लोभं संतोसओ जिने । / वृ. यत एवमतः-'uvasameNa'tti सूत्रं, 'उपशमेन' शान्तिरूपेण हन्यात् क्रोधम्, उदय- . निरोधोदयप्राप्ताफलीकरणेन, एवं मानं मार्दवेन-अनुच्छ्रिततया जयेत् उदयनिरोधादिनैव, मायां च ऋजुभावेन-अशठतया जयेत् उदयनिरोधादिनैव, एवं लोभं संतोषतः' निःस्पृहत्वेन जपेत्, उदयनिरोधोदयप्राप्ताफलीकरणेनेति सूत्रार्थः । / मू.(390)कोहो अ मानो अ अनिग्गहीआ, माया अ लोभो अप्व्द्द्मान्ना। / चत्तारिएए कसिणा कसाया, सिंचंति मूलाई punvbhvss। vR.क्रोधादीनामेव paralokApAyamAha'koho'tti सूत्रं, क्रोधश्च मानश्चानिगृहीतौ-उच्छृङ्खलौ, माया च लोभश्च विवर्धमानौ च' वृद्धि गच्छन्तौ, 'चत्वार' एते क्रोधादयः 'कृत्स्नाः' संपूर्णाः 'कृष्णा वा' क्लिष्टाः कषायाः सिञ्चन्ति अशुभभावजलेन मूलानि तथाविधकर्मरूपाणि पुनर्जन्मतरोरिति सूत्रार्थः ॥ मू.(391)रायाणिएसु विनयं पौंजे, धुवसीलयं सययं न हावइज्जा । कुम्मुव अल्लीणपलीणगुत्तो, परक्कमिज्जा तवसंजमंमि । / वृ. यत एवमतः कषायनिग्रहार्थमिदं कुर्यादित्याह-'रलाधिकेषु' चिरदीक्षितादिषु 'विनयम्' अभ्युत्थानादिरूपं प्रयुञ्जीत, तथा 'ध्रुवशीलताम्' अष्टादशशीलाङ्ग-सहस्रपालनरूपां सततम्' अनवरतं यथाशक्त्या न हापयेत्, तथा 'कूर्म इव' कच्छप इवालीनप्रलीनगुप्तः अङ्गोपाङ्गानि सम्यक् संयम्येत्यर्थः, 'पराक्रमेत' प्रवर्तेत तपःसंयमे' तपःप्रधाने संयम इति सूत्रार्थः । / मू.(392) निदं च न बहु मनिज्जा, सप्पहासं विव्ज्जे। मिहो कहाहि न रमे, सज्झायमि रओ स्या। वृ. किंच-'निदं ca'tti सूत्र, 'निद्रां च न बहु मन्येत' न प्रकामशायी स्यात् । 'सप्रहासं च' अतीवहासरूपं विवर्जयेत्, 'मिथ:कथासु' राहस्यिकोषु न रमेत, 'स्वाध्याये' वाचनादौ रतः सदा, एवंभूतो भवेदिति सूत्रार्थः ॥ मू.(393) जोगं च समणधम्ममि, मुंजे अनलसो धुव्ण्। जुत्तो अ समणधम्ममि, अटुं लहै अनुत्तरं । / Page #218 -------------------------------------------------------------------------- ________________ अध्ययनं-8, उद्देशकः - [नि.309] 215 वृ.तथा-'जोगं ca'tti सूत्रं, 'योगं च' त्रिविधं मनोवाक्कायव्यापारं श्रमणधर्मे' क्षान्त्यादिलक्षणे युञ्जोत 'अनलसः' उत्साहवान्, 'ध्रुवं' कालाद्यौचित्येन नित्यं संपूर्ण सर्वत्र प्रधानोपसजनभावन वा, अनुप्रेक्षाकाले मनोयोगमध्ययनकाले प्राप्नोत्यनुत्तरं भावार्थं ज्ञानादिरूपमिति । मू.(394) इहलोगपारत्तहिअं, जेणं गच्छइ सुग्गी। बहुस्सुअंपज्जुवासिज्जा, पुच्छिज्जत्थविनिच्छयं । / वृ. एतदेवाह-'ihaloga'ti सूत्रं, 'इहलोकपरत्रहितम्' इहाकुशलप्रवृत्तिदुःखनिरोधेन परत्र कुशलानुबन्धत उभयलोकहितमित्यर्थः, 'येन' अर्थन ज्ञानादिनाकरणभूतेन गच्छति सुगति, पारम्पर्येण सिद्धिमित्यर्थः, उपदेशाधिकार उक्तव्यतिकरसाधनोपायमाह- 'बहुश्रुतम्' आगमवृद्ध 'पर्युपासीत' सेवेत, सेवमानश्च पृच्छेद् 'अर्थविनिश्चयम्' अपायरक्षकं कल्याणावहं वाऽर्थावितथभावमिति सूत्रार्थ्ः॥ मू.(395) हत्थं पायं च कायं च, पणिहाय जीण्दिए। अलीणगुत्तो निसिए, सगासे गुरुणो मुनी। वृ. पर्युपासीनश्च 'हत्थं ति सूत्रं, हस्तं पादं च कायं च 'प्रणिधायेऽति संयम्य जितेन्द्रियो निभृतो भूत्वा आलीनगुसो निपीदेव, ईपल्लीन उपयुक्त इत्यर्थः, सकाशे गुरोर्मुनिरिति सूत्रार्थ्ः॥ मू. (396) न पक्खओ न पुरओ, नेव किच्चाण पित्त्त्थो। न य ऊरं समासिज्जा, चिटिज्जा गुरुणतिए । वृ.किं च-'न पक्खओऽत्ति सूत्रं, न पक्षतः- पार्श्वतः न पुरतः-अग्रतः नैव कृत्यानाम्' आचार्याणां 'पृष्ठतो' मार्गतो निषीदेदिति वर्त्तते, यथासंख्यमविनयवन्दमानात्रायादर्शनादिदोषप्रसङ्गात् । न च 'ऊरं समाश्रित्य' ऊरोरुपयूरं कृत्वा तिष्टेगुर्वन्तिके, अविनयादिदोषप्रसङ्गादिति सूत्रार्थ्ः॥ मू. (397) अपुच्छिओ न भासिज्जा, भासमाणस्स अण्त्रा। पिढिमंसं न खाइज्जा, मायामोसं विव्ज्जे। वृ. उक्तः कायप्रणिधिः, वाक्प्रणिधिमाह-'अपुच्छिओऽत्ति सूत्रं, अपृष्टो निष्कारणं न भाषेत, भाषमाणस्य चान्तरेण न भाषेत, नेदमित्थं किं तयवमिति, तथा 'पृष्ठिमांसं' परोक्षदोषकीर्तनरूपं 'खादेत्' न भाषेत, 'मायामृषां' मायाप्रधानां मृषावाचं विवर्जयेदिति सूत्रार्थः । / मू. (398) अप्पत्तिअंजेण सिआ, आसु कप्पिज्ज वा प्रो। सव्वसो तं न भासिज्जा, भासं अहिण्ग्न्नामिन्नि। वृ.किंच-'अप्पत्तिअंति सूत्रं, 'अप्रीतिर्येन स्याऽदिति प्राकृतशैल्या येनेतियया भाषया भाषितया अप्रीतिरित्यप्रीतिमात्रं भवेत् तथा 'आशु' शीघ्रं 'कुप्येद्वा परो रोषकार्यं दर्शयेत् 'सर्वशः' सर्वावस्थासु 'ताम्' इत्थंभूतां न भाषेत भाषाम् 'अहितगामिनीम्' उभयलोकविरुद्धामिति सूत्रार्थः ॥ मू. (399) दिलु मिअं असंदिद्ध, पडिपुन्नं विअण्जि। अयंपिरमणुबिग्गं, भासं निसिर अतवं । वृ. भाषणोपायमाह-'diTuM'ti सूत्रं, 'दृष्टां' दृष्टार्थविषयां 'मितां' स्वरूपप्रयोजनाभ्याम् Page #219 -------------------------------------------------------------------------- ________________ 216 दशवैकालिक - मूलसूत्र - 8 /-/ 399 'असंदिग्धां' निःशङ्कितां 'प्रतिपूर्णा' स्वरादिभिः 'व्यक्ताम्' अलल्लां 'जितां' परिचिताम् 'अजल्पनशीलां' नोच्चैर्लग्नविलग्नाम् 'अनुद्विग्नां' नोद्वेगकारिणीमेवंभूतां भाषां 'निसृजेद्' ब्रूयाद् 'आत्मवान्' सचेतन इति सूत्रार्थः ॥ मू. ( 400 ) आयारपत्रत्तिधरं, दिडिवायमहिज्जगं । वायविक्खलिअं नच्चा, न तं उवहरो मुनी ॥ वृ. प्रस्तुतोपदेशाधिकार एवेदमाह - 'AyAra'tti सूत्रं, 'आचारप्रज्ञप्तिधर' मित्याचारधरः स्त्रीलिङ्गादीनि जानाति प्रज्ञप्तिधरस्तान्येव सविशेषाणीत्येवंभूतम् । तथा दृष्टिवादमधीयानं प्रकृतिप्रत्ययलोपागमवर्णविकारकालकारकादिवेदिनं ' वाग्विस्खलितं ज्ञात्वा' विविधम् अनेकैः प्रकारैर्लिङ्गभेदादिभिः स्खलितं विज्ञाय न 'तम्' आचारादिधरमुपहसेन्मुनिः, अहो नु खल्वाचारदिधरस्य वाचि कौशलमित्येवम्, इह च दृष्टिवादमधीयानमित्युक्तमत इदं गम्यतेनाधीतदृष्टिवादं, तस्य ज्ञानाप्रमादातिशयतः स्खलनाऽसंभवाद्, यद्येवंभूतस्यापि स्खलितं संभवति न चैनमुपहसेदित्युपदेशः, ततोऽन्यस्य सुतरां संभवति, नासौ हसितव्य इति सूत्रार्थः ॥ मू. (401 ) नक्खत्तं सुमिणं जोगं, निमित्त मंतभेसजं । गिहिणो तं न आइक्खे, भूआहिगरणं पयं ॥ वृ. किच- 'नक्खत्तं ' ति सूत्रं, गृहिणा पृष्टः सनक्षत्रम् - अश्विन्यादि 'स्वप्नं' शुभाशुभफलमनुभूतादि 'योग' वशीकरणादि 'निमित्तम्' 'मन्त्रं' वृश्चिकमन्त्रादि 'भेषजम्' अतीसाराद्यौषधं 'गृहिणाम्' असंयतानां तद् नाचक्षीत, किंविशिष्टमित्याह- 'भूताधिकरणं पद' मिति भूतानि - एकेन्द्रियादीनि संघट्टनादिनाऽधिक्रियन्तेऽस्मिन्निति, ततश्च तदप्रीति- परिहारार्थमित्थं ब्रूयादनधिकारोऽत्र तपस्विनामिति सूत्रार्थः ॥ मू. (402 ) अन्नट्टं पगडं लयणं, भइज्ज सयनासनं । उच्चारभूमिसंपत्र, इत्थीपसुव्विज्जिअं ॥ वृ. किं च- 'अहं' ति सूत्रं, 'अन्यार्थं प्रकृतं' न साधुनिमित्तमेव निर्वर्त्तितं 'लयनं' स्थानं वसतिरूपं 'भजेत्' सेवेत, तथा 'शयनासन' मित्यन्यार्थं प्रकृतं संस्तारकपीठकादि सेवेतेत्यर्थः, एतदेव विशेष्यते- 'उच्चारभूमिसंपन्नम् ' उच्चारप्रस्त्रवणादिभूमियुक्तं, तद्रहि तेऽसकृत्तदर्थं निर्गमनादिदोषात्, तथा 'स्त्रीपशुविवर्जित' मित्येकग्रहणे तज्जातीयग्रहणात् स्त्रीपशुपण्डकविवर्जितं स्त्र्याद्यालोकनादिरहितमिति सूत्रार्थः ॥ मू. (403 ) विवित्ता अ भवे सिज्जा, नारीणं न लवे कहं । गिहिसंथवं न कुज्जा, कुज्जा साहूहिं संथवं ॥ वृ. तदित्थंभूतं लयनं सेवमानस्य धर्मकथाविधिमाह 'विवित्ता ya'tti सूत्रं, 'विविक्ता च ' तदन्यसाधुभी रहिता च, चशब्दात्तथाविधभुजङ्गप्रायैकपुरुषयुक्ता च भवेच्छय्या वसतिर्यादि ततो 'नारीणां' स्त्रीणां न कथयेत्कथां, शङ्कादिदोषप्रसङ्गात्, औचित्यं विज्ञाय पुरुषाणां तु कथयेत्, अविविक्तायां नारीणामपीति, तथा 'गृहिसंस्तव' गृहिपरिचयं न कुर्यात् तत्स्नेहादिदोषसंभवात् । कुर्यात्साधुभिः सह 'संस्तव' परिचर्य, कल्याणमित्रयोगेन कुशलपक्षवृद्धिभावत इति सूत्रार्थः ॥ Page #220 -------------------------------------------------------------------------- ________________ 217 अध्ययनं-8, उद्देशकः - [नि.309] मू. (404) जहा कुकुडपोअस्स, निच्चं कुललओ भयं । एवं खुबंभयारिस्स, इत्थीविग्गहओ भयं । / वृ. कथञ्चिद्गृहिसंस्तवभावेऽपि स्त्रीसंस्तवो न कर्तव्य एवेत्यन्न कारणमाह-'jaha'tti सूत्रं, यथा 'कुक्कुटपोतस्य' कुक्कुटचेल्लस्य 'नित्यं' सर्वकालं 'कुललतो' मार्जारात् भयम्, एवमेव ब्रह्मचारिणः' साधोः 'स्त्रीविग्रहात्' स्त्रीशरीरद्भयम् । विग्रहग्रहणं मृतविग्रहादपी भयख्या-पनार्थमिति सूत्रार्थ्ः॥ मू. (405) चित्तभित्तिं न निज्झाए, नारिं वा सुअलंकिअं । भूक्खरंपिव दट्टणं, दिदि प्द्दिस्माह्रे॥ वृ. यतश्चैवमतः-'citta'tti सूत्रं, 'चित्तभित्ति' चित्रगतां स्त्रियं 'न निरीक्षेत न पश्येत्, नारी वा सचेतनामेव स्वलङ्कताम्, उपलक्षणमेतदनलंकृतां च न निरीक्षेत, कथञ्चिद्दर्शनयोगेऽपि 'भास्करमिव' आदित्यमिव दृष्ट्वा दृष्टिं प्रतिसमाहरेद्' द्रागेव निवर्तयेदिति सूत्रार्थः । / मू.(406) हत्थपायपलिच्छित्र, क्न्न्न्न्नास्विग्प्पि। अवि वाससयं नारिं, बंभयारी विवज्जए । वृ.किंबहुना?, hattha'tti सूत्रं, 'हस्तपादप्रतिच्छिन्ना' मिति प्रतिच्छिन्नहस्तपादां 'कर्णनासाविकृत्ताऽमिति विकृत्तकर्णना सामपि वर्षशतिकां नारोम्, एवंविधामपि किमङ्ग पुनस्तरुणी?, तां तु सुतरामेव, ब्रह्मचारी' चारित्रधनो महाधन इव तस्करान् विवर्जयेदिति सूत्रार्थः । / मू.(407) विभूसा इत्थिसंसग्गो, पणीअं रसभोअणं । narassa'ttagavesissa, विसंतालौड झा। वृ.अपिच-'vibhUsa'tti सूत्रं, 'विभूषा' वस्त्रादिराढा 'स्त्रीसंसर्गः' येन केनचित्प्रकारणे स्त्रीसंबन्धः 'प्रणीतरसभोजनं' गलत्स्नेहरसाभ्यवहारः, एतत्सर्वमेव विभूषादिनरस्य 'आत्मगवेषिण' आत्महितान्वेषणपरस्य विषं तालपुटं यथा' ताल्मात्र्व्याप्त्तिक्र्विस्स्क्ल्प्म्हित्मिति। मू. (408) अंगपच्चंगसंगणं, चारुल्ल्विअपेहि। इत्थीणं तं न निज्झाए, कामरागविवक्षणं । / वृ. aMga'tti सूत्रं, 'अङ्गप्रत्यङ्गसंस्थान मिति अङ्गानि-शिरःप्रभृतीनि प्रत्यङ्गानिनयनादीनि एतेषां संस्थान-विन्यासविशेषं, तथा चारु-शोभनं 'लपितप्रेक्षितं' लपितं-जल्पितं प्रेक्षितंनिरीक्षितं स्त्रीणां संबन्धि, तदङ्गप्रत्यङ्गसंस्थानादि 'न निरीक्षेत' न पश्येत्, किमित्यत आहकामरागविवर्द्धनमिति, एतद्धि निरीक्ष्यमाणं मोहदोषात् मैथुनाभिलाषं वर्द्धयति, अत एवास्य प्राक् स्त्रीणां निरीक्षणप्रतिषेधाद्गतार्थतायामपि प्राधान्यख्यापनार्थो भेदेनोपन्यास इति सूत्रार्थः । / मू. (409) विसएसु मणुनेसु, पेमं नाभिनिवेसे। अनिच्चं तेसिं विनाय, परिणाम पुग्गलाण उ । वृकिं च - 'visaesu'tti सूत्रं, 'विषयेषु' शब्दादिषु 'मनोज्ञेषु' इन्द्रियानुकूलेषु 'प्रेम' रागं 'नाभिनिवेशयेत्' न कुर्यात्, एवममनोज्ञेषु द्वेषम्, आह-उक्तमेवेदं प्राक् कण्णसोक्खेहोऽत्यादौ किमर्थं पुनरुपन्यास इति?, उच्यते, कारणविशेषाभिधानेन विशेषो- पलम्भार्थमिति, आह च-'अनित्यमेव' परिणामानित्यतया 'तेषां' पुद्गलानां, तुशब्दाच्छब्दा-दिविषयसंबन्धि Page #221 -------------------------------------------------------------------------- ________________ तमेव अन 218 दशवैकालिक-मूलसूत्रं-8/-/409 नामिति योगः, 'विज्ञाय' अवेत्य जिनवचनानुसारेण, किमित्याह-'परिणाम' पर्यायान्तरापत्ति - लक्षणं, ते हि मनोज्ञा अपि सन्तो विषयाः क्षणादमनोज्ञतया परिणमन्ति अमनोज्ञा अपि मनोज्ञतया इति तुच्छं रागद्वेषयोर्निमित्तमिति सूत्रार्थः । / मू. (410) पोग्गलाणं परीणाम, तेसिं नच्चा जहा था। विणीअतण्हो विहरे, सीईभएण अप्पणा ॥ वृ.एतदेव स्पष्टयत्राह-'पुद्गलानां' शब्दादिविषयान्तर्गतानां परिणामम्' उक्तलक्षणं तेषां 'ज्ञात्वां' विज्ञाय यथा मनोज्ञेतररूपतया भवन्ति तथा ज्ञात्वा 'विनीततृष्णः' अपेताभिलाषः शब्दादिषु विहरेत् 'शीतीभूतेन' क्रोधाद्यग्न्युपगमात्प्रशान्तेनात्मनेति सूत्रार्थः ॥ मू. (411) जाइ सद्धाइ निक्खंतो, परिआयट्ठाणमुत्तमं । तमेव अनुपलिज्जा, गुणे आयरिअसंमए । वृ. किं च-'jAi'nti सूत्रं, यया 'श्रद्धया' प्रधानगुणस्वीकरणरूपा निष्क्रान्तोऽविरतिजम्बालात् 'पर्यायस्थानं' प्रव्रज्यारूपम् 'उत्तम प्रधानं प्राप्त इत्यर्थः, तामेव श्रद्धामप्रतिपतिततया प्रवर्द्धमानामनुपालयेद्यलेन, क इत्याह-'गुणेषु मूलगुणादिलक्षणेषु, 'आचार्यसुमतेषु' तीर्थकरादिबहुमतेषु, अन्ये तु श्रद्धाविशेषणमेतदिति व्याचक्षते, तामेव श्रद्धामनुपालयेद्गुणेषु, किंभूताम्?-आचार्यसंमतां, न तु स्वाग्रहकलङ्कितामिति सूत्रार्थः । / मू.(412) तवं चिमं संजमजोगयं च, सज्झायजोगं च सया अहिए। सुरे व सेणाइ समत्तमाउहे, अलमप्पणो होइ अलं प्रेसिण्॥ वृ. आचारप्रणिधिफलमाह- 'तपश्चेदम्-अनशनादिरूपं साधुलोकप्रतीतं 'संयमयोगं च' पृथिव्यादिविषयं संयमव्यापारं च 'स्वाध्याययोगं च' वाचनादिव्यापारं 'सदा' सर्वकालम् 'अधिष्ठाता' तपःप्रभृतीनां कर्तेत्यर्थः, इह च तपोऽभिधानात्तद्ग्रहणेऽपि स्वाध्याययोगस्य प्राधान्यख्याप-नार्थं भेदेनाभिधानमिति । 'स' एवंभूतः 'शूर इव' विक्रान्तभट इव 'सेनया' चतुरङ्गरूपया इन्द्रियकषायादिरूपया निरुद्धः सन् 'समाप्तायुधः' संपूर्णतपःप्रभृतिखगाद्यायुधः 'अलम्' अत्यर्थमात्मनो भवति संरक्षणाय अलं च परेषां निरा-करणायेति सूत्रार्थः । / मू.(413) सज्झायसज्झाणरयस्स ताइणो, अपावभावस्स tave ryss। विसुज्झई जंसि मलं पुरेकर्ड, समीरिअंरुप्पमलं व जोइणा ॥ वृ.एतदेव स्पष्टयन्नाह-'स्वाध्याय एव सद्ध्यानं स्वाध्यायसद्ध्यानं तत्र रतस्य-सक्तस्य 'त्रातुः स्वपरोभयत्राणशीलस्य 'अपापभावस्थ' लब्ध्याद्यपेक्षारहिततया शुद्धचित्तस्य तपसि' अनशनादौ यथाशक्ति रतस्य् 'विशुद्भयते' अपैति यद् 'अस्य' साधो: 'मलं' कर्ममलं 'पुराकृतं' जन्मान्तरोपात्तं, दृष्टान्तमाह-'समीरितं' प्रेरितं रूप्यमलमिव ज्योतिषा' अग्निनेति सूत्रार्थः । / मू.(414) से तारिसे दुक्खसहे जींदिए, सुएण जुत्ते अममे अकिण्च्ने। विरायई कम्मघणमि अवगए, कसिणभपुडावगमे व च्ण्दिमि॥ ति बेमि॥ वृ. ततः- से तारिसेऽत्ति सूत्रं, 'स तादृशः' अनन्तरोदितगुणयुक्तः साधुः 'दुःख-सहः' परीषहजेता 'जितेन्द्रियः' पराजितश्रोत्रेन्द्रिययादिः श्रुतेन युक्तो' विद्यावानित्यर्थः अममः' सर्वत्र ममत्वरहितः 'अकिञ्चनो' द्रव्यभावकिञ्चनरहितः 'विराजते' शोभते, 'कर्मधने' Page #222 -------------------------------------------------------------------------- ________________ 219 अध्ययनं-8, उद्देशकः - नि. 309] ज्ञानावरणीयादिकर्ममेघे अपगते सति, निदर्शनमाह- कृत्स्नाभ्रपुटापगम इव चन्द्रमा इति' यथा कृत्स्ने कृष्णे वा अभ्रपुटे अपगते सति चन्द्रो विराजते शरदि तद्वदसावपेतकर्मधनः समासादितकेवलालोको विराजत इति सूत्रार्थः । / ब्रवीमिति पूर्ववत्, उक्तोऽनुगम, साम्प्रतं नयाः, ते च पूर्ववदेव । / अध्ययनं - 8 समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता दशवैकालिकसूत्रे अष्टमाध्ययनस्य भद्रबाहुस्वामिविरचिता नियुक्ति एवं हरिभद्रसूरि विरचिता टीका परिसमाप्ता (अध्ययनं - 9 विनयसमाधिःव. अधुना विनयसमाध्याख्यमारभ्यते, अस्य चायमभिसंबन्धःइहानन्तराध्ययने निरवद्यं वच आचारे प्रणिहितस्य भवतीति तत्र यत्नवता भवितव्यमित्येतदुक्तम्, इह त्वाचारप्रणिहितो यथोचित्तविनयसंपन्न एव भवतीत्येतदुच्यते, उक्तं च - "आयारपणिहाणंमि, से सम्मं वट्टई बुहे। नाणादीण विनीए जे, मोक्खट्ठा निविगिच्छए । / " इत्यनेनाभिसंबन्धेनायातमिदमध्ययनम्, अस्य चानुयोगद्वारोपन्यासः पूर्ववत्तावद्यावनामनिष्पन्नो निक्षेपः तत्र च विनयसमाधिरिति द्विपदं नाम, तनिक्षेपामाहनि. [310] विनयस्स समाहीए निक्खेवो होइ दोण्हवि चुक्को। दव्वविनयंमि तिणिसो सुव्न्न्न्न्मिच्चेव्माईन्नि॥ वृ.'विनयस्य' प्रसिद्धतत्त्वस्य 'समाधेश्च' प्रसिद्धतत्त्वस्यैव निक्षेपो-न्यासो भवति द्वयोरपि चतुष्को नामादिभेदात्, तत्र नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यविनयमाह-द्रव्यविनये ज्ञशरीरभव्यशरीव्यतिरिक्ते 'तिनिशो' वृक्षविशेष उदाहरणं, स रथाङ्गादिषु यत्र यत्र यथा यथा विनीयते तत्र तत्र तथा तथा परिणमति, योग्यत्वादिति । तथा सुवर्णमित्यादीनि कटककुण्डलादिप्रकारेण विनयनाद्रव्याणि द्रव्यविनयः, आदिशब्दात्तत्तद्योग्यरूप्यादिपरिग्रह इति गाथार्थः । / साम्प्रतं भावविनयमाहनि. [311] लोगोवयारविनओ अत्थनिमित्तं च कामहेउं च । भयविनय मुक्खविनओ विनओ खलु पंचहा होइ । / नि. [312] अब्भुट्ठाणं अंजलि आसनदानं अतिहिपूआ y। लोगोवयारविनओ देवयपूआ य विहवेणं ॥ नि. [313] अब्भासवित्तिछंदाणुवत्तणं देसकालदानं c। अब्भुट्ठाणं अंजलिआसनदानं च अत्थकए । / नि. [314] एमेव कामविनओ भए अनेअव्वमानुपुवीए । mokkhaMmi'vi पंचविहो परूवणा तस्सिमा होइ । / व.लोकोपचारविनयो लोकप्रतिपत्तिफल: 'अर्थनिमित्तं च' अर्थप्राप्त्यर्थंच 'कामहेतश्च' कामनिमित्तश्च तथा 'भयविनयो' भयनिमित्तो 'मोक्षविनयो' मोक्षनिमित्तः, एवमुपाधि Page #223 -------------------------------------------------------------------------- ________________ ए 220 दशवैकालिक-मूलसूत्र-9/-/415 भेदाद्विनयः खलु 'पञ्चधा' पञ्चप्रकारो भवतीति गाथासमासार्थः । / व्यासार्थाभिधित्सया तु लोकोपचारविनयमाह-'अभ्युत्थानं' तदुचितस्यागतस्याभिमुखमुत्थान् 'अञ्जलिः' विज्ञापनादौ, आसनदानं च गृहागतस्य प्रायेण, अतिथिपूजा चाहारादिदानेन 'एष' इत्थंभूतो लोकोपचारविनयः देवतापूजा च यथाभक्ति बल्याधुपचाररूपा 'विभवेनेऽत्ति यथाविभवं विभवोचितेति गाथार्थः । / उक्तो लोकोपचारविनयः, अर्थविनयमाह-'अभ्यासवृत्तिः' नरेन्द्रादीनां समीपावस्थानं 'छन्दोऽनुवर्तनम्' अभिप्रायाराधनं 'देशकालदानं च' कटकादौ विशिष्टनृपतेः प्रस्तावदानं, तथाऽभ्युत्थानमञ्जलिरासनदानं च नरेन्द्रादीनामेव कुर्वन्ति 'अर्थकृते' अर्थार्थमिति गाथार्थः ॥ उक्तोऽर्थविनयः, कामादिविनयमाह-'एवमेव' यथाऽर्थविनय उक्तोऽभ्यासवृत्त्यादिः तथा कामविनयः 'भये चेऽति भयविनयश्च 'ज्ञातव्यो' विज्ञेयः 'आनुपूर्व्या' परिपाट्य, तथाहिकामिनो वेश्यादीनां कामार्थमेवाभ्यासवृत्त्यादि यथाक्रमं सर्वं कुर्वन्ति प्रेष्याश्च भयेन स्वामिनामिति, उक्तौ कामभयविनयौ, मोक्षविनयमाह-'मोक्षेऽपि' मोक्षविषयो विनयः पञ्चप्रकार: 'प्ररूपणा' निरूपणा तस्यैषा भवति वक्ष्यमाणेति गाथार्थः । / नि. [315] दंसणनाणचरित्ते तवे अ तह ओवयारिए चेव्। एसो अ मोक्खविनओ पंचविहो होइ नाय्व्वो॥ नि. [316] दव्वाण सव्वभावा उवइंद्रा से जहा जिन्व्रेहि। ते तह सद्दहै नरो दंसणविनओ हवै तम्हा ॥ नि. [317] नाणं सिक्खइ नाणं गुणेइ कुणै किच्चाई। नाणी नवं न बंधै नाणविनीओ हवै तम्हा । / नि. [318] अट्ठविहं कम्मचयं जम्हा रित्तं करेइ जयमाणो । नवमन्नं च न बंधै चरित्तविनओ हवै तम्हा । / नि. [319] अवणेइ तवेण तमं उवणेइ असग्गमोक्खमप्पाणं । तवविनयनिच्छमई तवोविनीओ हवै तम्हा । / नि. [320] अह ओवयारिओ पुण दुविहो विनओ समासओ होइ। __ पडिरूवजोगजुंजण तह य अणासायणाविनओ ॥ नि. [321] पडिरूवो खलु विनओ काइअजोए य वाइ मान्सिओ। अट्ठ चउव्विह दुविहो परूवणा तस्सिमा होइ ॥ नि. [322] अब्भुट्ठाणं अंजलि आसनदानं अभिग्गह किई a। __ सुस्सूसणमणुगच्छण संसाहण काय अट्ठविहो । / नि. [323] हिअमिआफरुसवाई अनुवीईभासि वाइओ विनो। अकुसलचित्तनिरोहो कुसलमणउदीरणा चेव्॥ वृ.'दर्शनज्ञानचारित्रेषु' दर्शनज्ञानचारित्रविषयः 'तपसि च' तपोविषयश्च तथा औपचारिकश्चैव' प्रतिरूपयोगव्यापारश्चैव, एष तु मोक्षविनयो-मोक्षनिमित्तः पञ्चविधो भवति ज्ञातव्य इति गाथासमासार्थः । / व्यासार्थे दर्शनविनयमाह-'द्रव्याणां धर्मास्तिकायादीनां 'सर्वभावाः' Page #224 -------------------------------------------------------------------------- ________________ अध्ययनं - 9, उद्देशक:- [ नि. 323] 221 सर्व पर्यायाः 'उपदिष्टा: ' कथिता 'ये' अगुरुलध्वादयो 'यथा' येन प्रकारेण 'जिनवरै: ' तीर्थकरैः 'तान्' भावान् ' तथा ' तेन प्रकारेण श्रद्धत्ते नरः, श्रद्दधानश्च कर्म विनयति यस्मा - द्दर्शनविनयो भवती तस्माद्, दर्शनाद्विनयो दर्शनविनय इति गाथार्थः ॥ ज्ञानविनयमाह-' ज्ञानं शिक्षति' अपूर्वं ज्ञानमादते, 'ज्ञानं गुणयति' गृहीतं सत्प्रत्यावर्त्तयति, ज्ञानेन करोति 'कृत्यानि संयमकृत्यानि, एवं ज्ञानी नवं कर्म न बन्धाति प्राक्तनं च विनयति यस्मात् 'ज्ञानविनीतो' ज्ञानेनापनीतकर्मा भवति तस्मादिति गाथार्थः ॥ चारित्रविनयमाह-'अष्टविधम्' अष्टप्रकारं 'कर्मचयं' कर्मसंघातं प्राग्बद्धं यस्माद् 'रिक्तं करोति' तुच्छतापादनेनापनयति 'यतमानः' क्रियायां यत्त्रपरः तथा नवमन्यं च कर्मचयं न बध्नाति यस्मात् 'चारित्रविनय' इति चारित्राद्विनयश्चारित्रविनयः चारित्रेण विनीतकर्मा भवति तस्मादिति गाथार्थः ॥ तपोविनयमाह - अपनयति तपसा 'तमः' अज्ञानम् उपनयति च स्वर्गं मोक्षम् 'आत्मानं ' जीवं तपोविनयनिश्चयमतिः यस्मादेवंविधस्तपोविनीतो भवति तस्मादिति गाथार्थः ॥ उपचार-विनयमाह-अथौपचारिकः पुनर्द्विविधो विनयः समासतो भवति, द्वैविध्यमेवाहप्रतिरूपयोगयोजनं तथा' नाशातनाविनय इति गाथासमासार्थः ॥ 1 व्यासार्थमाह- 'प्रतिरूपः ' उचितः खलु विनयस्त्रिविधः, 'काययोगे च वाचि मानस: ' कायिको वाचिको मानसश्च, अष्टचतुर्विधद्विविधः कायिकोऽष्टविधः वाचिकश्चतुर्विधः मानसो द्विविधः । प्ररूपणा तस्य कायिकाष्टविधादेरियं भवति वक्ष्यमाणलक्षणेति गाथार्थः ॥ कायिकमाह- अभ्युत्थानमर्हस्य, अञ्जलिः प्रश्नादौ, आसनदानं, पीठकाद्युपनयनम्, अभिग्रहो गुरुनियोगकरणाभिसंधि:, 'कृतिश्चे' ति कृतिकर्म वन्दनमित्यर्थः, 'शुश्रूषणं' विधिवददूरासन्नतया सेवनं, 'अनुगमनम्' आगच्छतः प्रत्युद्गमनं, 'संसाधनं च' गच्छतोऽनुब्रजनं चाष्टविधः कायविनय इति गाथार्थः ॥ वागादिविनयमाह - 'हितमितापरुषवा 'गिति हितवाक्-हितं वक्ति परिणामसुन्दरं, मितवाग्मितं स्तोकैरक्षरे:, अपरुषवागपुरुषम् - अनिष्ठुरं, तथा 'अनुविचिन्त्यभाषी' स्वालोचितवक्तेति वाचिको विनयः । तथा अकुशलमनोनिरोधः आर्तध्यानादिप्रतिषेधेन, कुशलमनौदीरणं चैव धर्मध्यानादि- प्रवृत्त्येति मानस इति गाथार्थः ॥ आह-किमर्थमयं प्रतिरूपविनयः ?, कस्य चैष इति ?, उच्यतेनि. [324] पडिरूवो खलु विनओ पराणुअत्तिमइओ भुणेअव्वो । अप्पडिवो विनवी नायव्वो केवलीणं तु । / नि. [325] एसो मे परिकहिओ विनओ पडिरूवलक्खणो तिविहो । बावन्नविहिविहाणकबेंति अनासयणाविनयं । तित्थगरसिद्धकुलगणसंघकियाधम्मनाणनाणीणं । नि. [326] नि. [327] आयरिअर ओझागणीणं तेरस पयाणि ॥ अनसायणाय भत्ती बहुमानो तहय वन्नसंजलणा । तित्थगराई तेरस चउग्गुणा होंति बावत्रा ॥ Page #225 -------------------------------------------------------------------------- ________________ 222 दशवैकालिक-मूलसूत्र-9/-/415 __ वृ.'प्रतिरूप:' उचितः खलु विनय: 'परानुवृत्त्यात्मकः तत्तद्वस्त्वपेक्षया प्राय आत्मव्यतिरिक्तप्रधानानुवृत्त्यात्मको मन्तव्यः । अयं च बाहुल्येन छदास्थानां । तथा अप्रतिरूपो विनयः' अपरानुवृत्त्यात्मकः, स च ज्ञातव्य: केवलिनामेव, तेषां तेनैव प्रकारेण कर्मविनयनात्, तेषामपीत्वरः प्रतिरूपोऽज्ञातकेवलभावानां भवत्येवेति गाथार्थः । / उपसंहस्त्राह-'एषः' अनन्तरोदितो 'भे' भवतां परिकथितो विनयः प्रतिरूपलक्षण: 'त्रिविधः' कायिकादि: 'द्विपञ्चाशद्विधिविधानम्' एतावत्प्रभेदमित्यर्थः 'ब्रुवते' अभिदधति तीर्थकरा 'अनाशातनाविनयं वक्ष्यमाणमिति गाथार्थ्ः॥ . एतदेवाह-तीर्थकरसिद्धकुलगणसङ्घक्रिया-धर्मज्ञानज्ञानिनां तथा आचार्यस्थविरोपाध्यायगणिनां संबन्धीना त्रयोदश पदानि, अत्र तीर्थकरसिद्धौ प्रसिद्धौ, कुलं नागेन्द्रकुलादि, गणः कोटिकादिः, सङ्कः प्रतीतः, क्रियाऽस्तिवादरूपा, धर्मः श्रुतधर्मादि, ज्ञानं मत्यादि, ज्ञानिनस्तद्वन्तः, आचार्यः प्रतीतः, स्थविरः सीदतां स्थिरी-करणहेतुः, उपाध्यायः प्रतीतः, गणाधिपतिर्गणिरिति गाथार्थः । / एतानी त्रयोदश पदानि अनाशातनादिभिश्चतुभिर्गुणितानि द्विपञ्चाशद्भवन्तीत्याह-अनाशातना च तीर्थकरादीनां सर्वथा अहीलनेत्यर्थः, तथा भक्तिस्तेष्वेवोचितोपचाररूपा, तथा बहुमानस्तेष्वेवान्तरभावप्रतिबन्धरूपः, तथा च वर्णसंज्वलना-तीर्थकरादीनामेव स्द्भूत्गुन्नोत्कीर्त्ना। __एवमनेन प्रकारेण तीर्थकरादयस्त्रयोदश चतुर्गुणा अनाशातनायुपाधिभेदेन भवन्ति द्विपञ्चाशःदा इति गाथार्थः । / उक्तो विनयः, साम्प्रतं समाधिरुच्यते, तत्रापि नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यादिसमाधिमाहनि. [328] दव्वं जेण व दवेण समाही आहिअंच जं दव्वं । भावसमाहि चउव्विह दंसणनाणे त्व्च्रित्ते॥ वृ.'द्रव्य मिति द्रव्यमेव समाधिः द्रव्यसमाधिः यथा मात्रकम् अविरोधि वा क्षीरगुडादि तथा येन वा द्रव्येणोपयुक्तेन समाधिस्त्रिफलादिना तद् द्रव्यसमाधिरिति । तथा आहितं वा यद्रव्यं समतां करोति तुलारोपितपलशतादिवत्स्वस्थाने तद् द्रव्यं समाधिरिति । उक्तो द्रव्यसमाधिः, भावसमाधिमाह-'भावसमाधिः' प्रशस्तभावाविरोधलक्षणश्चतुर्विधः, चातुर्विध्य्मेवाः-drshnjnyaantpshcaaritressu| एतद्विषयो दर्शनादीनां व्यस्तानां समस्तानां वा सर्वथाऽविरोध इति गाथार्थः । उक्तः समाधिः, तदभिधानानामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पत्रस्यावसर इत्यादिचर्चः पूर्ववत् तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, -: अध्ययनं-9 उद्देशक-1 :मू.(415)थंभा व कोहा व मयप्पमाया, गुरुस्सगासे विनयं न सिक्खे। सो चेव उ तस्स अभूइभावो, फलं व कीअस्स वहाय होइ । वृ. 'थंभा वत्ति, अस्य व्याख्या-'स्तम्भाद्वा' मानाद्वा जात्यादिनिमित्तात् 'क्रोधाद्वा' अक्षान्तिलक्षणात् 'मायाप्रमादाऽदिति मायातो-निकृतिरूपायाः प्रमादाद्-निद्रादेः सकाशात्, किमित्याह-'गुरोः सकाशे' आचार्यादेः समीपे विनयम्' आसेवनाशिक्षाभेदभिन्नं न शिक्षते' नो पादत्ते, तत्र स्तम्भात्कथमहं जात्यादिमान् जात्यादिहीनसकाशे शिक्षामीति, एवं Page #226 -------------------------------------------------------------------------- ________________ अध्ययनं-9, उद्देशक:-1. [नि. 328] 223 क्रोधात्क्वचिद्वितथकरणचोदितो रोषाद्वा, मायातः शूलं मे क्रियत इत्यादिव्याजेन, प्रमादात्प्रक्रान्तोचितमनवबुद्ध्यमानो निद्रादिव्यासङ्गेन, स्तम्भादिक्रमोपन्यासश्चेत्थमेवामीषां विनयविघ्नहेतुतामाश्रित्य प्राधान्यख्यापनार्थः । तदैवं स्तम्भादिभ्यो गुरोः सकाशे विनयं न शिक्षते, अन्ये तु पठन्ति-गुरोः सकाशे 'विनयेन तिष्ठति' विनयेन वर्तते, विनयं नासेवत इत्यर्थः । इह च 'स एव तु स्तम्भादिविनयशिक्षाविघ्नहेतुः 'तस्य' जडमतेः 'अभूतिभाव' इति अभूतेर्भावोऽभूतिभावः, असंपद्भाव इत्यर्थः, किमित्याह-वधाय भवति' गुणलक्षणभावप्राणविनाशाय भवति, दृष्टान्तमाह-'फलमिव कीचकस्य' कीचको-वंशस्तस्य यथा फलं वधाय भवति, सति तस्मिस्तस्य विनाशात, तद्वदिति सूत्रार्थः । / मू.(416)जे आवि मंदित्ति गुरुं वीत्ता, डहरे इमे अप्पसुअत्ति न्च्चा। हीलंति मिच्छं पडिबजमाणा, करंति आसायण ते गुरून्न्ण्॥ वृ.किं च-'जे Avi'tti सूत्रं, ये चापि केचन द्रव्यसाधवोऽगम्भीराः, किमित्या-ha'manda इति गुरु विदित्वा' क्षयोपशमवैचित्र्यात्तन्त्रयुक्तलोचनाऽसमर्थः सत्प्रज्ञाविकल इति स्वमाचार्य ज्ञात्वा । तथा कारणान्तरस्थापितमप्राप्तवयसं 'डहरोऽयम्' अप्राप्तवयाः खल्वयं, तथा 'अल्पश्रुत' इत्यनधीतागम इति विज्ञाय, किमित्याह-'हीलयन्ति' सूययाऽसूयया वा खिसयन्ति, सूयया अतिप्रज्ञस्त्वं वयोवृद्धो बहुश्रुत इति, असूयया तु मन्दप्रज्ञस्त्वमित्याद्यभिदधति, 'मिथ्यात्वं प्रतिपद्यमाना' इति गुरुन हीलनीय इति तत्त्वमन्यथाऽवगच्छन्तः कुर्वन्ति 'आशातनां' लघुतापादनरूपां 'ते' द्रव्यसाधवः 'गुरूणाम्' आचार्याणां, तत्स्थापनाया अबहुमानेन एकगुर्वाशातनायां सर्वेषाकाशातनेति बहुवचनम्, अथवा कुर्वन्ति आशातना' स्वसम्यादर्शनादिभावापहासरूपां ते गुरूणां संवन्धिनी, तत्रिमित्तत्वादिति सूत्रार्थ्ः॥ मू.(417)पगईई मंदावि भवंति एगे. डहरावि अ जे सुअबुद्धोव्वेआ। आयारमंतो गुणसुद्विअप्पा. जे हीलिआ सिहिरिव भास कुज्जा । / वृ.अतो न कार्या हीलनेति, आह च-'पगैऽत्ति सूत्रं, प्रकृत्या' स्वभावेन कर्मवैचित्र्यात् 'मन्दा अपि' सद्बुद्धिरहिता अपि भवन्ति 'एके' केचन वयोवृद्धा अपि तथा 'डहरा अपि च' अपरिणता अपि च वयसाऽन्येऽमन्दा भवन्तीति वाक्यशेषः, किंविशिष्टा इत्याह-ये च 'श्रुतबुद्ध्युपपेताः' तथा सत्प्रज्ञावन्तः श्रुतेन बुद्धिभावेन वा, भाविनी वृत्ति-माश्रित्याल्पश्रुता इति, सर्वथा आचारवन्तो' ज्ञानाद्याचारसमन्विताः 'गुणसुस्थितात्मानो' गुणेषु-संग्रहोपग्रहादिषु सुष्ठु--भावसारं स्थित आत्मा येषां ते तथाविधा न हीलनीयाः, ये 'होलिताः' खिसिता: 'शिखीव' अग्निरिवेन्धनसंघातं 'भस्मसात्कुयुः' ज्ञानादिगुणसंघातमपनयेयुरिति सूत्रार्थ्ः॥ मू. (418) जे आवि नागं डहरंति नच्चा, आसायए से अहिआय होइ। एवायरिअंपि हु हीलयंतो, निअच्छई जाइपहं खु म्ण्दो। वृ.विशेषेण डहरहीलनादोषमाह-'जे Avi'tti सूत्र, यश्चापि कश्चिदज्ञो 'नाग' सर्प 'डहर इति' बाल इति 'ज्ञात्वा' विज्ञाय 'आशातयति' किलिञ्चादिना कदर्थयति 'स' कदीमानो नागः 'से' तस्य कदर्थकस्य 'अहिताय भवति' भक्षणेन प्राणनाशाय भवति, एष दृष्टान्तोऽयमर्थोपनयः-एवमाचार्यमपि कारणतोऽपरिणतमेव स्थापितं हीलयन् निर्गच्छति Page #227 -------------------------------------------------------------------------- ________________ 224 दशवैकालिक-मूलसूत्र-9/1/418 "जातिपन्थानं' द्वीन्द्रियादिजातिमार्ग 'मन्दः' अज्ञः, संसारे परिभ्रमतीति सूत्रार्थ्ः॥ मू.(419)आसीविसो वावि परं सुरुट्ठो, किं जीवनासाउ परं न कुज्जा? / आयरिअपाया पुण अप्पसन्ना, अबोहिआसायण मत्थि मुक्खो॥ वृ. अत्रैव दृष्टान्तदान्तिकयोर्महदन्तरमित्येतदाह-'Asi'tti सूत्रं, 'आशीविषश्चापि' सोऽपि परं 'सुरुष्टः' सुक्रुद्धः सन् कि 'जीवितनाशात्' मृत्योः परं कुर्यात् ?, न किंचिदपीत्यर्थः, आचार्यपादाः पुनः 'अप्रसन्ना' हीलनयाऽननुग्रहे प्रवृत्ताः, किं kurvantItyAha'abodhi' निमित्तहेतुत्वेन मिथ्यात्वसंहति, तदाशातनया मिथ्यात्वबन्धात्, यतश्चैवमत आशात-- नया गुरोर्नास्ति मोक्ष इति, अबोधिसंतानानुबन्धेनानन्तरसंसारिकत्वादिति सूत्रार्थ्ः। मू. (420 )जो पावगं जलिअमवक्कमिज्जा, आसीविसं वावि हु कोविज्जा। जो वा विसं खाई जीविअट्ठी, एसोवमाऽऽसायणया गुरून्न्ण्॥ वृ. कि च-'जो pAvarga'ti सूत्रं, य: 'पावकम्' अग्निं ज्वलितं सन्तम्, 'अपक्रामेद्' अवष्टभ्य तिष्ठति, 'आशीविषं वापि हि' भुजङ्गमं वापि हि 'कोपयेत्' रोषं ग्राहयेत्, यो वा विषं स्वादति जीवितार्थी' जीवितुकामः, 'एषोपमा' अपायप्राप्तिं प्रत्येतदुपमानम्, आशातनया कृतया गुरूणां संबन्धिन्या तद्वदपायो भवतीति सूत्रार्थः !! मू. (421)सिआ हु से पावय नो डहिज्जा, आसीविसो वा कुविओ न भक्खे । सिआ विसं हालहलं न मारे, न आवि मुक्खो गुरुहील्न्नाए। वृ.अत्र विशेषमाह-'सिआहुत्ति सूत्रं, 'स्यात्' कदाचिन्मन्त्रादिप्रतिबन्धादसौ पावकः' अग्निः 'न दहेत्' न भस्मसात्कुर्यात्, 'आशीविषो वा' भुजङ्गो वा कुपितो 'न भक्षयेत्' न स्वादयेत्, तथा 'स्यात्' कदाचिन्मन्त्रादिप्रतिबन्धादेव विषं 'हालाहलम्' अतिरौद्रं 'न मारयेत्' न प्राणांस्त्याजयेत्, एवमेतत्कदाचिद्भवति न चापि मोक्षो 'गुरुहीलनया' गुरोराशातनया कृतया भवतीति सूत्रार्थः ॥ मू.(422)जो पव्वयं सिरसा भित्तुमिच्छे, सुत्त व सीहं प्द्दिबोहिज्जा। जो वा दए सत्तिअग्गे पहार, एसोवमाऽऽसायणया गुरून्न्ण्॥ वृ.किंच-'जो pavvayaM'ti सूत्रं, यः पर्वतं 'शिरसा' उत्तमाङ्गेन भेत्तुमिच्छेत्, सुप्तं वा सिंह गिरिगुहायां प्रतिबोधयेत्, यो वा ददाति 'शक्त्यग्रे' प्रहरणविशेषाने प्रहारं हस्तेन, एषोपमाऽऽशातनया गुरूणामिति पूर्ववदेवेति सूत्रार्थः ॥ मू. (423) सिआ हु सीसेण गिरिपि भिंदे, मिआ हु सीहो कुविओ न भक्खे । सिआ न भिदिज्ज व सत्तिआगं, न आवि मुक्खो गुरुहीलणाए । वृ.अत्र विशेषमाह-'सिआ hu'tti सूत्रं, 'स्यात्' कदाचित्कश्चिद्वासुदेवादिः प्रभावातिशयाच्छिरसा 'गिरिमपि' पर्वतमपि भिन्द्यात्, स्यान्मन्त्रादिसामर्थ्यात्सिंहः कुपितो न भक्षयेत्, स्याद्देवतानुग्रहादेन भिन्द्याद्वा शक्त्यग्रं प्रहारे दत्तेऽपि, एवमेतत्कदाचिद्भवत्ति, न चापि मोक्षो 'गुरुहीलनया' गुरोराशातनया भवतीति सूत्रार्थः ॥ मू.(424 )आयरिअपाया पुण अप्पसना, अबोहिआसायण नत्थि मुक्खो। तम्हा अणाबाहसुहाभिकंखी, गुरुप्पसायाभिमुहो रमिज्जा । / Page #228 -------------------------------------------------------------------------- ________________ अध्ययनं-9, उद्देशकः -1. [नि.328] 225 वृ.एवं पावकाद्याशातनाया गुर्वाशातना महतीत्यतिशयप्रदर्शनार्थमाह-'आयरित्ति सूत्रं, आचार्यपादाः पुनरप्रसन्ना इत्यादि पूर्वार्धं पूर्ववत्, यस्मादेवं तस्माद् 'अनाबाधसुखाभिकाशी' मोक्षसुखाभिलाषी साधुः 'गुरुप्रसादाभिमुखः' आचार्यादिप्रसाद उद्युक्तः सन् 'रमेत' वर्तेत इति। मू.(425) जहाहिआगी जलणं नमसे, नाणाहुईमंतपयाभिसित्तं । एवायरिअं उवचिट्ठइज्जा, अनंतनाणोवगओऽवि संतो । / व.केन प्रकारेणेत्याह-'jahAhiaggi'tti सूत्रं, यथा 'आहिताग्निः' कृतावसथा-दिनाऽह्मणो 'ज्वलनम्' अग्नि नमस्यति, किंविशिष्टमित्याह-'नानाहुतमन्त्रपदाभिषिक्तं' तत्रा-हुतयोधृतप्रेक्षपादिलक्षणा मन्त्रपदानि अग्नये स्वाहेत्येवमादीनि तैरभिषिक्त-दीक्षा-संस्कृतमित्यर्थः, 'एवम्' अग्निमिवाचार्यम् 'उपतिष्ठेत्' विनयेन सेवेत, किंविशिष्ट इत्याह 'anantajJAnopagato'pI'ti अनन्तं स्वपरपर्यायापेक्षया वस्तु ज्ञायते येन तदनन्तज्ञानं तदुपगतोऽपि सन्, किमङ्ग पुनरन्य इति सूत्रार्थः । / मू.(426) जस्संतिए धम्मपयाई सिक्खे, तस्संतिए वेणइयं पुण्जे। सकारए सिरसा पंजलीओ, कायग्गिरा भो मनसा अनिच्च्ण्। वृ.एतदेव स्पष्टयति-'jassa'tti सूत्रं, 'यस्यान्तिके' यस्य समीपे 'धर्मपदानि' धर्मफलानि सिद्धान्तपदानि 'शिक्षेत' आदद्यात् 'तस्यान्तिके' तत्समीपे किमित्याह-'वैनयिकं प्रयुञ्जीत' विनय एंव वैनयिकं तत्कुर्यादिति भावः, कथमित्याह-सत्कारयेदभ्युत्थानादिना पूर्वोक्तेन 'शिरसा' उत्तमाङ्गेन प्राञ्जलिः' प्रोद्गताञ्जलिः सन् 'कायेन' देहेन 'गिरा' वाचा मस्तकेन वन्दे इत्यादिरूपया भो' इति शिष्यामन्त्रणं 'मनसा च' भावप्रतिबन्धरूपेण 'नित्यं सदैव सत्कारयेत्, न तु सूत्रग्रहणकाल एव, कुशलानुबन्धव्यवच्छेदप्रसङ्गादिति सूत्रार्थः । / मू. (427) लज्जा दया संजम बंभचेरं, कल्लाणभागिस्स विसोहित्थान्न्ण्। जे में गुरू सययमनुसासंयति, तेऽहं गुरू सययं पूअयामि। वृ. एवं च मनसि कुर्यादित्याह-'लज्जा daya'tti सूत्रं, 'लज्जा' अपवादभयरूपा 'दया' अनुकम्पा 'संयमः' पृथिव्यादिजीवविषयः 'ब्रह्मचर्य' विशुद्धतपोऽनुष्ठानम्, एतल्लज्जादि विपक्षव्यावृत्त्या कुशलपक्षप्रवर्तकत्वेन कल्याणभागिनो जीवस्य 'विशोधिस्थानं' कर्ममलापनयनस्थानं वर्त्तते, अनेन ये मां 'गुरव' आचार्याः 'सततम्' अनवरतम् 'अनुशासयन्ति' कल्याणयोग्यतां नयन्ति तानहमेवंभूतानं गुरून् सतत पूजयामि, न तेभ्योऽन्यः पूजार्ह इति । मू.(428) जहा निसंते तवणच्चिमाली, पभासई केवल भारहं तु । एवायरिओ सुअसीलबुद्धिए, विरायई सुरमझे व इण्दो। वृ.इतश्चैते पूज्या इत्याह-'jaha'tti सूत्रं, यथा 'निशान्ते' रात्र्यवसाने दिवस इत्यर्थः, तपन् 'अचिर्मालीवाचार्यः श्रुतेन' आगमेन 'शीलेन परद्रोहविरतिरूपेण 'बुद्ध्या च स्वाभाविक्या युक्तः सन् प्रकाशयति जीवादिभावानिति । एवं च वर्तमानः सुसाधुभिः परिवृतो विराजते 'सुरमध्य इव' सामानिकादिमध्यगत इव इन्द्र इति सूत्रार्थः । / मू.(421) जहा ससी कोमुइजोगजुत्तो, न्क्ख्त्त्ताराग्न्न्प्रिवुद्द्प्पा। 27/15 Page #229 -------------------------------------------------------------------------- ________________ - 226 दशवैकालिक-मूलसूत्र-9/1/429 खे सोहई विमले अब्भमक्के, एवं गणी सोहै भिक्खुम्ज्झे। वृ.किंच-'jaha'tti सूत्रं, यथा 'शशी' चन्द्रः 'कौमुदीयोगयुक्तः कार्तिकपौर्ण-मास्यामुदित इत्यर्थः, स एव विशेष्यते-'नक्षत्रतारागणपरिवृतात्मा' नक्षत्रादिभिर्युक्त इति भावः, 'खे' आकाशे शोभते, किंविशिष्टे खे?-"विमलेऽभ्रमुक्ते' अभ्रमुक्तमेवात्यन्तं विमलं(तत्) भवतीति ख्यापनार्थमेतत्, एवं चन्द्र iva'gaNI' (तत्) आचार्य: शोधते 'भिक्षुमध्ये' साधुमध्ये, अतोऽयं महत्त्वात्पूज्य इति सूत्रार्थः ॥ मू. (430) महागरा आयरिआ महेसी, स्माहिजोगेसुअसील्बुद्धिए। संपाविउकामे अनुत्तराई, आराहए तोसइ ध्म्म्कामी। वृ.किंच-'mahAgara'tti सूत्रं, महाकरा ज्ञानादिभावरत्नापेक्षया आचार्या 'महैषिणो' मोक्षैषिणः, कथं महैषिण इत्याह-'समाधियोगश्रुतशीलबुद्धिभिः' समाधियोगैः-ध्यानविशेषैः श्रुतेनद्वादशाङ्गाभ्यासेन शीलेन-परद्रोहविरतिरूपेण बुद्ध्या च औत्पत्तिक्यादिरूपया, अन्ये तु व्याचक्षते-समाधियोगश्रुतशीलबुद्धीनां महाकरा इति। तानेवंभूतानाचार्यान् संप्राप्तुकामोऽनुत्तराणि ज्ञानादीनि आराधयेद्विनयकरणेन, न सकृदेव, अपि तु 'तोषयेद्' असकृत्करणेन तोषं ग्राहयेत् धर्मकामो-निर्जरार्थं, न तु ज्ञानादिफलापेक्षयाऽपीति सूत्रार्थः । / मू. (431) सुच्चाण मेहावि सुभासिआई, सुस्सूसए आय्रिअप्प्म्त्तो। आराहइत्ताण गुणे अनेगे, से पावई सिद्धिमनुत्तरं । / ते बेमि । / वृ. soccANa'tti सूत्रं, श्रुत्वा मेधावी सुभाषितानी गुराधनफलाभिधायीनि, किमित्याहशुश्रुषयेदाचार्यान् 'अप्रमत्तो' निद्रादिरहितस्तदाज्ञां कुर्वीतेत्यर्थः, य एवं गुरुशुश्रुषापरः स आराध्य 'गुणान्' अनेकान् ज्ञानादीन् प्राप्नोति सिद्धिमनुत्तरां, मुक्तिमित्यर्थः, अनन्तरं सुकुलादिपरम्परया वा। ब्रवीमीति पूर्ववदयं सूत्रार्थः ॥ अध्ययनं-9 उद्देशक:-1 समाप्तः -: अध्ययनं-9 उद्देशक-2 :मू. (432) मूलाउ खंधप्पभवो दुमस्स, खंधाउ पच्छा समुर्विति साहा। साहप्पसाहा विरुहति पत्ता, तओ सि पुष्पं च फलं रसो a। वृ. (432 ) विनयाधिकारवानेव द्वितीय उच्यते, तत्रेदमादिमं सूत्र- 'मूलाउ' इत्यादि, 'मूलाद्' आदिप्रबन्धात् 'स्कन्धप्रभवः' स्थुडोत्पादः, कस्येत्वाह-'द्रुमस्य' वृक्स्स्स्य्। 'ततः' स्कन्धात् सकाशात् पश्चात्' तदनु समुपयान्ति' आत्मानं प्राप्नुवन्त्युत्पद्यन्त इत्यर्थः, कास्ता इत्याह-'शाखाः' तद्भजाकल्पाः । तथा 'शाखाभ्य' उक्तलक्षणाम्यः प्रशाखास्तदंशभूता 'विरोहन्ति' जायन्ते, तथा तेभ्योऽपि 'पत्राणि पर्णानि विरोह्न्ति। 'ततः' तदनन्तरं 'से' तस्य द्रुमस्य पुष्पं च फलं च रसश्च फलगत एवैते क्रमेण भवन्तीति सूत्रार्थः ॥ मू.(433) एवं धम्मस्स विनओ, मूलं परमो से मुक्खो। ___जेण कित्तिं सुअं सिग्धं, नीसेसं चाभिगच्छइ । वृ. एवं दृष्टान्तमधिधाय दाआन्तिकयोजनामाह- .. Page #230 -------------------------------------------------------------------------- ________________ अध्ययनं-9, उद्देशकः-2. [नि. 328] 227 ___ 'एवं' द्रुममूलवत् धर्मस्य परमकल्पवृक्षस्य विनयो 'मूलम्' आदिप्रबन्धरूपं परम' इत्यग्रो रसः 'से' तस्य फलरस्वन्मोक्षः, स्कन्धादिकल्पानि तु देवलोकगमनसुकुलागमनादीनि, अतो विनयः कर्तव्यः किंविशिष्ट इत्याह-'येन' विनयेन 'कीति' सर्वत्र शुभप्रवादरूपां तथा 'श्रुतम्' अङ्गप्रविष्टादि 'श्लाध्यं' प्रशंसास्पदभूतं 'नि:शेषं' संपूर्णम् 'अधिगच्छति' प्राप्नोतीति । / मू. (434) जे अ चंडे मिए थद्धे, दुव्वाई नियडी स्द्धे। वुज्झइ से अविनीअप्पा, कट्टं सोअगयं झा। वृ.अविनयवतो दोषमाह- 'जे अत्ति सूत्रं, यः 'चण्डो' रोषणो 'मृगः' अज्ञः हितमप्युक्तो रुष्यति तथा 'स्तब्धो' जात्यादिमदोन्मत्त: 'दुर्वाग् अप्रियवक्ता निकृतिमान् मायोपेतः 'शठः' संयमयोगेष्वनाहतः, एभ्यो दोषेभ्यो विनयं न करोति यः उह्यतेऽसौ पाए: संसारस्रोतसा अविनीतात्मा' सकलकल्याणैकनिबन्धनविनयविरहितः । किमिवेत्याह-काष्ठं स्तोतोगतं' नद्यादिवहनीपतितं यथा तद्वदिति सूत्रार्थः । / मू.(435) विनयपि जो उवाएणं, चोइओ कुप्पई न्रो। दिव्वं सो सिरिमति, दंडेण पडिसेहए । / वृ.किंच-'vinayaMpI'ti सूत्रं, 'विनयम्' उक्तलक्षणं यः 'उपायेनापि एकान्तमृदुभणनादिलक्षणेनापि अपिशब्दस्य व्यवहितः संबन्धः 'चोदित' उक्तः 'कुप्यति' रुष्यति नरः । अत्र निदर्शनमाह-'दिव्याम्' अमानुषीम् 'असौ' नरः श्रियं लक्ष्मीम् 'आगच्छन्तीम्' आत्मनो भवन्ती 'दण्डेन' काष्ठमयेन 'प्रतिषेधयति' निवार्य्ति। एतदुक्तं भवति-विनय: संपदो निमित्तं, तत्र स्खलितं यदि कञ्चिच्चोदयति स गुणस्तत्रापि रोषकरणेन वस्तुतः संपदो निषेधः, उदाहरणं चात्र दशारादयः कुरूपागतश्रीप्रार्थनाप्रणयभङ्गकारिणस्तद्रहितास्तदभङ्ग-कारी च तद्युक्तः कृस्स्न्न्। मू.(436) तहेव अविनीअप्पा, उववज्झा हया ग्या। दीसंति दुहमेहता, आभिओगमुवडिआ वृ. अविनयदोषोपदर्शनार्थमेवाह-'taheva'tti सूत्रं, 'तथैवेति तथवैते अविनीतात्मानो' विनयरहिता अनात्मज्ञाः, उपवाह्यानांराजादिवल्लभानामेते कर्मकरा इत्यौपवाह्याः 'हया' अश्वाः 'गजा' हस्तिनः, उपलक्षणमेतन्महिषकादीनामिति । एते किमित्याह-'दृश्यन्ते' उपलभ्यन्त एव मन्दुरादौ अविनयदोषेण उभयलोकवर्तिना यवसादिवोढारः 'दुःख' संक्लेशलक्षणम् 'एधयन्तः' अनेकार्थत्वादनुभवन्तः अभियोग्य' कर्मकरभावम् 'उपस्थिताः' प्राप्ता इति सूत्रार्थ्ः॥ मू. (437) तहेव सुविनीअप्पा, उववज्झा हया ग्या। दीसंति सुहमेहता, इढेइ पत्ता म्हाय्सा॥ / वृ.एतेष्वेव विनयगुणमाह-'तहेवत्ति सूत्रं, तथैवेति तथैवैते 'सुविनीतात्मानो' विनयवन्त आत्मज्ञा औपवाह्या राजादीनां हया गजा इति पूर्ववत् । एते किमित्याह-'दृश्यन्ते' उपलभ्यन्त एव सुखम्-आह्लादलक्षणम् 'एधमाना' अनुभवन्तः 'शुद्धि प्राप्ता' इति विशिष्ट-भूषणालयभोजनादिभावतः प्राप्तर्3अयो 'महायशसो' विख्यातसद्गुणा इति सूत्रार्थ्ः॥ म.(438) तहेव अविनीअप्पा, लोगंमि न्र्नारिओ। दीसंति दुहमेहता, छाया vigliteNdiaa। Page #231 -------------------------------------------------------------------------- ________________ 228 दशवैकालिक-मूलसूत्र-9/2/438 वृ.एतदेव विनयाविनयफलं manuSyAnidhikRtyAha'taheva'tti सूत्रं, 'तथैव' तिर्यञ्च इव अविनीतात्मान इति पूर्व्व्त्। 'लोके' अस्मिन्मनुष्यलोके, नरनार्य इति प्रकटयर्थं दृश्यन्ते दुःखमेधमाना इति पूर्ववत् 'छारा(ता:) कसधातव्रणाङ्कितशरीराः 'विगलितेन्द्रिया' अपनीतनासिकादीन्द्रियाः पारदारिकादय इति सूत्रार्थः । / मू. (439) दंडसत्थापरिज्जुन्ना, असब्भयवयणेहि a। कलुणाविवत्रच्छंदा, सुप्पिवासाइप्रिग्या। वृ. तथा 'daMDa'tti सूत्रं, दण्डा-वेत्रदण्डादयः शस्त्राणि-खणादीनी ताभ्यां परिजीर्णाःसमन्ततो दुर्बलभावमापादिताः तथा 'असभ्यवचनैश्च' खरकर्कशादिभिः परिजीर्णाः, त एवंभूताः सतां करुणाहेतुत्वात्करुणा-दीना व्यापन्नच्छन्दसः-परायत्ततया अपेतस्वाभिप्रायाः, क्षुधाबुभुक्षया पिपासया-तृषा परिगता-व्याप्ता अन्नादिनिरोधस्तोकदानाभ्यामिति । एवमिह लोके प्रागविनयोपात्तकर्मानुभावत एवंभूताः परलोके तु कुशलाप्रवृत्तेर्दुःखिततरा विज्ञेया इति। मू. (440) तहेव सुविनीअप्पा, लोगसि न्र्नारिओ। दीसंति सुहमेहता इडि पत्ता महायसा । / वृ.विनयफलमाह-'taheva'tti सूत्रं, तथैव' विनीततिर्यञ्च इव सुविनीतात्मानो लोकेऽस्मिनरनार्य इति पूर्ववत् । दृश्यन्ते सुखमेधमानाः शुद्धि प्राप्ता महायशस इति पूर्ववदेव, नवरं स्वाराधितनृपगुरुजना उभयलोकसाफल्यकारिण एत इति सूत्रार्थः । / मू. (441) तहेव अविनीअप्पा, देवा जक्खा अगुज्झ्गा। दीसंति दुहमेहता, आभिओग्मुव्द्दिआ॥ वृ. (441) एतदेव विनयाविनयफलं देवानधिकृत्याह-'taheva'tti सूत्रं, 'तथैव' यथा नरनार्य: 'अविनीतात्मानो' भवान्तरेऽकृतविनया: 'देवा' वैमानिका ज्योतिष्काऽयक्षाश्च' व्यन्तराश्च 'गुह्यका' भवनवासितः, त एते दृश्यन्ते आगमभावचक्षुषा दुःखमेधमानाः पराज्ञाकरणपरवृद्धिदर्शनादिना, आभियोग्यमुपस्थिताः-अभियोग:आज्ञाप्रदानलक्षणोऽस्यास्तीत्यभियोगी तद्भाव आभियोग्यं कर्मकरभावमित्यर्थ: उपस्थिता:प्राप्ता इति सूत्रार्थः ॥ मू.(442) तहेव सुविनीअप्पा, देवा जक्खा अगुल्झ्गा। दीसंति सुहमेहता, इद्धि पत्ता म्हाय्सा। वृ. विनयफलमाह-'taheva'tti सूत्रं, 'तथैवेति पूर्ववत्, 'सुविनीतात्मानो' जन्मान्तरकृतविनया निरतिचारधर्माराधका इत्यर्थः, देवा यक्षाश्च गुह्यका इति पूर्ववदेव, दृश्यन्ते सुखमेधमाना अर्हत्कल्याणादिषु 'ऋद्धि प्राप्ता' इति देवाधिपादिप्राप्तद्धयो 'महायशसो' विख्यातसद्गुणा इति सूत्रार्थः ॥ मू. (443) जे आयरिअउवण्झायाणं, सुस्सूसाव्य्न्न्ण्क्रा। तेसि सिक्खा एवड्दति, जलसित्ता इव पायवा । / वृ.एवं नारकापोहेन व्यवहारतो येषु सुखदुःखसंभवस्तेषु विनयाविनयफलमुक्तम्, अधुना विशेषतो लोकोत्तरविनयफलमाह-'य आचार्यो-पाध्याययोः-प्रतीतयोः 'शुश्रुषावचनकराः' पूजाप्रधानवचनकरणशीलास्तेषां पुण्यभाजां 'शिक्षा' ग्रहणासेवनालक्षणा भावार्थरूपाः Page #232 -------------------------------------------------------------------------- ________________ अध्ययनं-9, उद्देशकः -2. नि. 328] 229 'प्रवर्द्धन्ते' वृद्धिमुपयान्ति, दृष्टान्तमाह-जलसिक्ता इव 'पादपा' वृक्षा इति सूत्रार्थः । / मू.(444) अप्पणट्ठा परहा वा, सिप्पा नेउणिआणि a। गिहिणो उवभोगट्ठा, इहलोगस्स कारणा । / वृ.एतच्च मनस्याधाय विनय: कार्य इत्याह- 'आत्मार्थम्' आत्मनिमित्तमनेन मे जीविका भविष्यतीति, एवं 'परार्थं वा' परनिमित्तं वा पुत्रमहमेतद्ग्राहयिष्वामीत्येवं शिल्पानि' कुम्भकारक्रियादीनि 'नैपुण्यानि च' आलेख्यादिकलालक्षणानि 'गृहिणः' असंयता 'उपभोगार्थम्' अत्रपानादिभोगाय, शिक्षन्त इति वाक्यशेष: 'इहलोकस्य कारणम्' इहलोकनिमित्तमिति । मू.(445) जेणं बंधं वह धोरं, परिआवं च दारुन्न्ण्। सिक्खमाणा निअच्छति, जुत्ता ते ल्लीण्दिआ। वृ.'येन' शिल्पादिना शिक्ष्यमाणेन 'बन्धं' निगडादिभिः 'वधं' कषादिभिः 'घोरं' रौद्रं परितापंच 'दारुणम्' एतज्जनितमनिष्टं निर्भर्त्सनादिवचनजनितं च शिक्षमाणा गुरोः सकाशात् 'नियच्छन्ति' प्राप्नुवन्ति 'युक्ता' इति नियुक्ताः शिल्पादिग्रहणे ते 'ललितेन्द्रिया' गर्भेश्वरा राजपुत्रादय इति सूत्रार्थः । मू.(446) तेऽवि तं गुरुं पूअंति, तस्स सिप्पस्स कार्न्ना। सकारंति नमसंति, तुहा निहेस्व्त्तिन्नो॥ वृ.तेऽपीत्वरं शिल्पादि शिक्षमाणास्तं गुरुं बन्धादिकारकमपि पूजयन्ति सामान्यतो मधुरवचनाभिनन्दनेन तस्य शिल्पस्येत्वरस्य कारणात्, तन्निमित्वादिति भावः, तथा 'सत्कारयन्ति' वस्त्रादिना 'नमस्यन्ति' अञ्जलिप्रग्रहादिना । तुष्टा इत्यमुत इदमवाप्यत इति हृष्टा 'निर्देशवर्त्तिन' आज्ञाकारणि इति सूत्रार्थः । / मू. (447) किं पुणं जे सुअग्गाही, अन्ण्थिअकामे। आयरिआ जं वए भिक्खू, तम्हा तं नाइवत्तए । / वृ.यदि तावदेतेऽपि तं गुरुं पूजयन्ति अत:-किं पुनर्यः साधुः श्रुतग्राही' परमगुरुषप्रणीतागमग्रहणाभिलाषी 'अनन्तहितकामुकः' मोक्षं यः कामयत इत्यभिप्रायः, तेन तु सुतरां गुरवः पूजनीया इति, यतश्चैवमाचार्या यद्वदन्ति किमपि तथा तथाऽनेकप्रकारं 'भिक्षुः' साधुस्तस्मात्तदाचार्यवचनं नातिवर्तेत, युक्तत्वात्सर्वमेव संपादयेदिति सूत्रार्थ्ः॥ मू.(448) नीअंसिज्जं गई ठाणं, नीअंच आसनानि । नीअंच पाए वंदिज्जा, नीअंकुज्जा अ अंजलि । / वृ.विनयोपायमाह-नीचा 'शय्यां' संस्तारकलक्षणामाचार्यशय्यायाः सकाशात्कुर्यादिति योगः, एवं नीचां गति आचार्यगतेः, तत्पृष्ठतो नातिदूरेण नातिदूरेण नातिद्रुतं यायादित्यर्थः, एवं नीचं स्थानमाचार्यस्थानात्, यत्राचार्य आस्ते तस्मात्रीचतरे स्थाने स्थातव्यमिति भावः । तथा 'निचानि' लघुतराणि कदाचित्कारणजाते 'आसनानि' पीठकानि तस्मिनुपविष्टे तदनुज्ञात: सेवेत, नान्यथा, तथा 'नीच' च सम्यगवनतोत्तमाङ्गः सन् पादावाचार्यसत्कौ वन्देत, नावज्ञया, तथा कचित्प्रश्नादौ 'नीचं' नम्रकायं कुर्यात्' संपादयेच्चाञ्जलि, न तु स्थाणुवस्तब्ध एवेति। मू.(449) संघट्टइत्ता कारणं, तहा उव्हिन्नाम्वि। Page #233 -------------------------------------------------------------------------- ________________ 230 दशवैकालिक-मूलसूत्र-9/2/449 खमेह अवराह मे, वैज्ज न पुणुत्ति a॥ व.एवं कायविनयमधिधाय vAgvinayamAha'saMghaTTiya' स्पृष्ट्वा 'कायेन' देहेन कथंचित्तथाविधप्रदेशोपविष्टमाचार्य तथा उपधिनापि' कल्पादिना कथंचित्संघट्टय मिथ्यादुष्कृतपुर:सरमभिवन्द्य क्षमस्व सहस्व 'अपराध' दोषं मे मन्दभाग्यस्यैवं 'वदेद्' ब्रूयात् 'न पुनरिति च' नाहमेनं भूयः करिष्यामीति सूत्रार्थः । / मू. (450) दुग्गओ वा पओएणं, चोइओ वहई रहं । एवं दुबुद्धि किच्चाणं, वुत्तो वुत्तो प्कुब्बी। वृ.एतच्च बुद्धिमान् स्वयमेव करोति, तदन्यस्तु kathamityAha'durgauriva' गलिबलीववत् 'प्रतोदेन' आरादण्डलक्षणेन 'चोदितो' विद्धः सन् 'वहति' नयति कापि 'रथं' प्रतीतम्, 'एवं' दुर्गौरिव 'दुर्बुद्धिः' अहितावहवुद्धिः शिष्यः 'कृत्यानाम्' आचार्यादीनां 'कृत्यानि वा' तदभिरुचित्तकार्याणि 'उक्त उक्तः पुनः पुनरभिहित इत्यर्थः, 'प्रकरोति' निष्पादयति प्रयुङ्कते चेति सूत्रार्थः ॥ मू. (451) "आलवंते लवंते वा, न निसिज्जाइ प्द्दिस्सुन्ने। मुत्तूण आसनं धीरो, सुस्सूसाए प्द्दिस्सुन्ने|" म.(452) कालं छंदोवयारं च, पडिलेहिता न हेउहिण्। - तेन तेन उवाएणं, तं तं स्ण्प्द्दिवाये। वृ.एवं च कृतान्यमूनि न शोभनानीत्यत:(आह)-'कालं' शरदादिलक्षणं, 'छन्दः' तदिच्छारूपम् 'उपचारम्' आराधनाप्रकारं, चशब्दाद्देशादिपरिग्रहः, एतत् 'प्रत्युपेक्ष्य' ज्ञात्वा हेतुभिः' यथानुरूपैः कारणैः किमित्याह-तेन तेनोपायेन-गृहस्थावर्जनादिना 'तत्तत्' पित्तहरादिरूपमशनादि संप्रतिपादयेत्, यथा काले शरदादौ पित्तहरादिभो-जनं प्रवातनिवातादिरूपा शय्या, इच्छानुलोभं वा यद्यस्य हितं रोचते च आराधनाप्रकारोऽनुलोभं भाषणं ग्रन्थाभ्यासवैयावृत्त्यकरणादि देशे अनूपदेशाधुचितं निष्ठीवनादिभितुभिः श्लेष्माद्याधिक्यं विज्ञाय तदुचितं संपादयेदिति सूत्रार्थः । / मू.(453) विवत्ती अविनीस्स, संपत्ती विनिअस्स y। जस्सेयं दुहओ नायं, सिक्खं से अभिगच्छइ ॥ वृ. किंच-विपत्तिरविनीतस्य ज्ञानादिगुणानां, संप्रात्पिविनीतस्य च ज्ञानादिगुणानामेव, 'यस्यैतत्' ज्ञानादि प्रास्यप्रासिद्धयम् 'उभयत:' उभयाभ्यां विनयाविनयाभ्यां सकाशात् भवतीत्येवं ज्ञातम्' उपादेयं चैतदिति भवति 'शिक्षा' ग्रहणासेवनारू पाम् 'असौ' इत्थंभूतः अधिगच्छति-प्राप्नोति, भावत उपादेयपरिज्ञानादिति सूत्रार्थः । / मू. (454) जे आवि चंडे मइइड्डिगारवे, पिसुणे नरे saahshiinnpesnne| अदिद्वधम्मे विनए अकोविए. असंविभागी नहु तस्स मुक्खो। वृ.एतदेव दृढयन्नविनीतफलमाह-यश्चापि 'चेण्ड:' प्रवजितोऽपि रोषणः 'ऋद्धिगौरवमतिः' ऋद्धिगौरवे अभिनिविष्टः 'पिशुनः' पृष्ठिमांसखादक: 'नरो' नव्यञ्जनो न भावनरः 'साहसिकः' अकृत्यकरणपरः 'हीनप्रेषणः' hInagurvAjJApara'adRSTadharmA' सम्यगनुपलब्धश्रुतादि Page #234 -------------------------------------------------------------------------- ________________ 231 अध्ययनं-9, उद्देशकः-2. [नि. 328] धर्मा 'विनयेऽकोविदो' विनयविषयेऽपण्डित: 'असंविभागी' यत्र वचन लाभे न संविभागवान् । य इत्थंभूतोऽधमो नैव तस्य मोक्षः, सम्यादृष्टेश्चारित्रवत itthNvidhsNkleshaabhaavaaditi| मू. (455) निद्देसवित्ती पुण जे गुरूणं, सुअत्थधम्मा विनयंमि कोविआ। तरित्तु ते ओघमिणं दुरुत्तरं, खवित्तु कम्मं गइमुत्तमं गय । / वृ.विनयफलाभिधानेनोपसंहरनाह-निर्देश-आज्ञा तद्वर्तिनः पुनर्ये 'गुरूणाम्' आचार्यादीनां 'श्रुतार्थधर्मा' इथि प्राकृतशैल्या श्रुतधर्मार्था इत्यर्थः, विनये कर्त्तव्ये कोविदा-विपश्चितो य इत्थंभूतास्तीत्वा ते महासत्त्वा ओधमेनं' प्रत्यक्षोपलभ्यमानं संसारसमुद्रं दुरुत्तार्ण्तीवेव् तीवा, चरमभवं केवलित्वं च प्राप्येति भावः, ततः क्षपयित्वा कर्म निरवशेषं भवोपग्राहिसंज्ञितं गतुमुत्तमां सिद्धयाख्यां गताः' प्राप्ताः । इति ब्रवीमीति पूर्व्व्दिति। अध्ययन - 9, उद्देशक : - 2 समाप्तः __-: अध्ययनं-9, उद्देशक :-3 :मू. (456) आयरिअं अम्मिवाहिआगी, सुस्सूमाणो प्द्दिजाग्रिज्जा। आलोइअंइंगिअमेव नच्चा, जो छंदमाराहयै स पुत्तो॥ वृ.साम्प्रतं तृतीय आरभ्यते, इह च विनीतः पूज्य ityupadarzayannAha'AcArya' सूत्रार्थप्रदं तत्स्थानीयं वाऽन्य ज्येष्ठार्य, किमित्याह-'अग्निमिव' तेजस्कायमिव 'आहिताग्नि' ब्राह्मणः 'शुश्रूषमाणः' सम्यक्सेवमानः 'प्रतिजागृयात्' तत्तत्कृत्यसंपादनेनोपचरेत् । आह-यथाऽऽहिताग्निरित्यादिना प्रागिदमुक्तमेव, सत्यं, किं तु तदाचार्यमेवाङ्गीकृत्य इदं तु रत्नाधि-कादिकमप्यधिकृत्योच्यते, वक्ष्यति च-'रायणीएसु विनय' मित्यादि, प्रतिजागरणोपायमाह-'आलोकितं' निरीक्षितम् 'इङ्गितमेव च' अन्यथावृत्तिलक्षणं 'ज्ञात्वा' विज्ञायाचार्योयं यः' साधुः 'छन्दः' अभिप्रायमाराधयति । यथा शीते पतति प्रावरणावलोकने तदानयने, इङ्गिते वा निष्ठीवनादिलक्षणे शुण्ठयद्यानयनेन स पूज्यः' स इत्थंभूतः साधुः पूजार्हः, कल्याणभागिति सूत्रार्थः । / मू. (457) आयारमट्ठा विनयं पौंजे, सुस्सूसमाणो परिगिज्झ वकं । जहोवै8 अभिकंखमाणो, गुरुंतु नासाययई स पुज्जो॥ वृ.प्रक्रान्ताधिकार evAha'AcArArtha' ज्ञानाद्याचारनिमित्तं 'विनयम्' उक्तलक्षणं प्रयुक्ते' अतोऽन्यथाकरणेन 'गुरुं त्वि' ति आचार्यमेव 'नाशातयति' न हीलयति यः स पूज्य इति सूत्रार्थः । / मू. (458) रायनिएसु विनयं पौंजे, डहरावि अ जे परिआयजिट्ठा । नीअत्तणे वट्टै सच्चवाई, उ वायवं वक्ककरे स पुज्जो॥ वृ.किं च -'रत्नाधिकेषु' ज्ञानादिभावरत्नाभ्युच्छ्रितेषु 'विनयं' यथोचितं 'प्रयुडक्ते' करोति, तथा डहरा अपि च ये वयः श्रृताभ्यां 'पर्यायज्येष्ठां' चिरप्रव्रजितास्तेषु विनयं प्रयुडक्ते, एवं च यो 'नीचत्वे' गुणाधिकान् प्रति नीचभावे वर्त्तते 'सत्यवादी' अविरुद्धवक्ता तथा अवपातवान्' वन्दनशीलो निकटवर्ती व एवं च यो 'वाक्यकरो' गुरुनिर्देशकरणशीलः स पूज्य इति । मू. (459) अनायउंछं चरई विसुद्धं, जवणट्ठया समुआणं च निच्च्ण्। Page #235 -------------------------------------------------------------------------- ________________ दशवैकालिक-मूलसूत्र-9/3/459 अलद्धांनो परिदेवइज्जा, लद्धं न विकत्थई स पुज्जो । / वृ.किं च-'अज्ञातोञ्छं' परिचयाकरणेनाज्ञातः सन् भावोज्छं गृहस्थोद्धरितादि 'चरति' अटित्वाऽऽनीतं भुङ्क्ते, न तु ज्ञातस्तद्वहुमतमिति, एतदपि 'विशुद्धम्' उद्गमादि-दोषरहितं, न तद्विपरीतम्, एतदपि 'यापनार्थं' संयमभरोद्वाहिशरीरपालनाय नान्यथा 'समुदानं च' उचितभिक्षालब्धं च नित्यं' सर्वकालं न तूञ्छमप्येकत्रैव बहुलब्धं कादाचित्कं वा, एवंभूतमपि विभागत: 'अलब्ध्वा' अनासाद्य 'न परिदेवयेत्' न खेदं यायात, यथा-मन्द-भाग्योऽहमशोभना वाऽयं देश इति, एवं विभागतश्च 'लब्ध्वा' प्राप्योक्ति 'न विकत्थते' न श्लाधां करोतिसपुण्योऽहं शोभना वाऽयं देश इत्येवं स पूज्य इथि सूत्रार्थः । / मू.(460) संधारसिज्जासनभत्तपाने, अप्पिच्छया ऐलाभेऽवि sNte। jo एवमप्पाणभितोसइज्जा, संतोसपाहन्नरए स पुज्जो । वृ. किं च-संस्तारकश्य्यासनभक्तपानानि प्रतीतान्येव, एतेषु 'अल्पेच्छता' अमूर्च्छया परिभोगोऽतिरिक्ताग्रहणं वा अतिलाभेऽपि सति संस्तारकादीनां ग्रहस्थेभ्यः सकाशात् य एवमात्मानम् 'अभितोषयति' येन वा तेन वा यापयति संतोषप्राधान्यरतः' संतोष एव प्रधानभावे शक्तः स पूज्य इति सूत्रार्थः । / मू. (461) सक्का सहेउं आसाइ कंटया, अओमया उच्छहया न्रेन्न्ण्। अनासए जो उ सहिज्ज कंटए, वईमए कन्नसरे स पुज्जो॥ वृ. इन्द्रियसमाधिद्धारेण पूज्यतामाह-शक्याः सोढुम् 'आशयेऽति इदं मे भविष्यतीति प्रत्याशया, क इत्याह-कण्टका अग्रोमया' लोहात्मका: 'उत्सहता नरेण' अर्थोद्यमवतेत्यर्थः, तथा च कर्वन्ति केचिदयोमयकण्टकास्तरणशय-नमप्यर्थलिप्सया, न तु वाक्कण्टकाः शंक्या इत्येवं व्यवस्थिते 'अनाशया' फलप्रत्याशया निरीह: सन् यस्तु सहेत कण्टकान् 'वाङ्मयान्' खरादिवागात्मकान् 'कर्णसरान्' कर्णगामिनः स पूज्य इति सूत्रार्थः । / मू. (462)मुहुत्तदुक्खा उ ह वंति कंटया, अओमया तेऽवि तओ सूद्धरा । वायुदुरुत्ताणि दुरुद्धाराणि, वेरानुबंधीणि महब्भयाणि ॥ वृ. एतदेव स्पष्टयति-'मुहूर्त्तदुःखा' अल्पकालदुःखा भवन्ति कंटका अयोमयाः, वेधकाल एव प्रायो दुःखभावात्, तेऽपि 'ततः' कायात् 'सद्धराः' सुखेनैवोध्ध्रियन्ते व्रणपरिकर्म च क्रियते, वाग्दुरुक्तानि पुनः 'दुरुद्धराणि' दुःखेनोध्धियन्ते मनोलक्षवेधनाद् 'वैरानुबन्धीनि' तथाश्रवणप्रद्वेषादिनेह परत्र च वैरानुबन्धीनि भवन्ति अत एव महाभयानि, कुगतिपातादिमहाभयहेतुत्वादिति सूत्रार्थ्ः॥ मू.(463) समावयंता वयणाभिधाया, कन्नंगया दुम्म्न्निअण्ज्ञ्न्ति। धम्मुत्ति किच्चा परमंगसूरे, जींदिए जो सहई स पुज्जो ॥ वृ.च-'समापततन्त' एकीभावेनाभिमुखं पतन्तः, "इत्याह-'वचनाभिधाताः' खरादिवचनप्रहाराः कर्णगताः सन्तः प्रायोऽनादिभवाभ्यासात् 'दौर्मनस्यं' दुष्टमनोभावं जनयन्ति, प्राणिनामेवंभूतान् वचनाभिधातान् धर्मैतिकृत्वा सामायिकपरिणामापनो न त्वशक्तयादिना 'परिमाग्रशूरो' दानसंग्रामशूरोपेक्षया प्रधानः शूरो जितेन्द्रियः सन् यः सहते न तु तैर्विकारमुप Page #236 -------------------------------------------------------------------------- ________________ अध्ययनं-9, उद्देशकः-3. नि. 328] दर्शयति स पूज्य इति सूत्रार्थः । / मू. (464) अवण्णवायं च परम्मुहस्स, पच्चक्खओ पडिणीअंच भास्ण्। ओहारणिं अप्पिअकारिणि च, भासं न भासिज्ज सया स पुज्जो । / वृ. तथा-'अवर्णवादं च' अश्लाघावादं च 'पराव्युखस्य' पृष्ठत इत्यर्थः 'प्रत्यक्षस्य च 'प्रत्यनीकाम्' अपकारिणी चौरस्त्वमित्यादिरूपां भाषां तथा 'अवधारिणीम्' अशोभन एवायमित्यादिरूपाम् 'अप्रियकारिणींच' zrotuma'tanivedanAdirUpAM 'भाषां' वाचं 'न भाषेत सदा' यः कदाचिदपि नैव ब्रूयात्स पूज्य इति सूत्रार्थः । / मू. (465) अलोलुए अक्कुहए अमाई, अपिसुणे आवि अदीन्वित्ती। नो भावए नोऽविअ भाविअप्पा, अकौहल्ले असया स पुज्जो । वृ. तथा-'अलोलुप' आहारादिष्वलुब्धः 'अकुहक' इन्द्रजालादिकुहकरहितः अमापी' कौटिल्यशून्यः अपिशुनश्चापि' नो छेदभेदकर्ता अदीनवृत्तिः' आहार्|लोभेऽपि शुद्धवृत्तिः नो भावयेद् अकुशलभावनया परं, यथाऽमुकपुरतो भवताऽहं वर्णनीयंः 'नापि च भावितात्मा' खयमन्यपुरतः स्वगुणवर्णनापर: अकौतुकश्च सदा नटनर्तकादिषु यः स पूज्य इति सूत्रार्थः । / मू. (466) गुणेहि साहू अगुणेहिग्लाबूस गिण्हाहि साहु गुण मुण्चासाहू। विआणिआ अप्पगमप्पएणं, जो रागदोसेहि समो स पुज्जो । वृ. किं च-'गुणैः' अनन्त रोदितैविनयादिभिर्युक्तः साधुर्भवति, तथा 'अगुणैः' उक्तगुणविपरीतैरसाधुः, एवं सतिगृहाण साधुगुमान् मुञ्चासाधुगुणानिति शोभन उपदेशः, एवमधिकृत्य प्राकृतशैल्या विज्ञापयति' विविधं ज्ञापयत्यात्मानमात्मना यः तथा 'रागद्वेषयोः samaH'na रागवान्ना द्वेषवानिति स पूज्य इति सूत्रार्थः । / मू. (467) तहेव डहरं च महलगं वा, इत्थी पुमं पवइअंगिहि वा। नो हीलए नोऽवि अखिसइज्जा, थंभं च कोहं च चए स पुज्जो । / वृ.किं च -'तथैवेऽति पूर्ववत्, डहरं वा महलकं वा, वाशब्दान्मध्यमं वा, स्त्रियं पुमांसमुपलक्षणत्वान्नपुंसकं वा प्रव्रजितं गृहिणं वां, वाशब्दादन्यतोथिकं वा 'न हीलयति नापि च खिसयति' तत्र सूयया असूयया वा सकृदृष्टाभिधानं हीलनं, त्देवास्कृत्खिस्न्मिति। हीलनखिसनयोश्च निमित्तभूतं 'स्तम्भं ca'mAnaM च 'क्रोधं च' रोषं च त्यजति यः स पूज्यो, निदानत्यागेन तत्त्वतः कार्यात्यागदिति सूत्रार्थः । / मू.(468) जे मानिआ सययं मानयंति, जत्तेण कनं va nivesyNti। te मानए मानारिहे तवस्सी, जींदिए सच्चरए स पुज्जो । व.किं च-'ये मानिता अभ्युत्थानादिसत्कारैः 'सततम्' अनवरतं शिष्यान् 'मानयन्ति' श्रुतोपदेशं प्रति चोदनादिभिः, तथा 'यत्नेन कन्यामिव निवेशयन्ति' यथा मातपितर: कन्यां गुणैर्वयसा च संवद्धर्य योग्यभर्तरिस्थापयन्ति एवमाचार्याः शिष्यं सूत्रार्थवेदिनं दृष्ट्वा महत्याचार्यपदेऽपि स्थाप्य्न्ति। तानेवभूतान् गुरू न्मानयति योऽभ्युत्थानादिना 'मानार्हान्' मानयोग्यान् तपस्वी सन् जितेन्द्रियः सत्यरत इति, प्राधान्यख्यापनार्थ विशेषणद्वयं, स पूज्य इति । मू. (469) तेसिं गुरू णं गुणसायराणं, सुच्चाण मेहावि सुभासिआई। Page #237 -------------------------------------------------------------------------- ________________ दशवैकालिक-मूलसूत्र-9/3/469 ___चरे मुनी पंचरए तिगुत्तो, चौकसायावगए स पुज्जो॥ वृ.तेषां 'गुरूणाम्' अनन्तरोदितानां गुणसागराणां' गुणसमुद्राणां मंबन्धीनि श्रुत्वा मेधावी 'सुभाषितानि' परलोकोपकारकाणि 'चरति' आचरति मुनिः' साधुः 'पञ्चरतः' पञ्चमहाव्रतसक्तः 'त्रिगुप्तो' मनोगुप्त्यादिमान् 'चतुःकषायापगत' इत्यपगतक्रोधादिकषायो यः स पूज्य इति सूत्रार्थ्ः॥ मू. (470) गुरुमिह सययं पडिअरिअ मुनी, जिनमयनिउणे अभिग्म्कुस्ले। धुणिअ रयमलं पुरेकडं, भासुरमौलं गई वई |त्ति बेमि । वृ.प्रस्तुतफलाभिधानेनोपसंहरन्नाह-'gurum'AcAryAdirUpam 'इह मनुष्यलोके 'सततम्' अनवरतं 'परिचर्य' विधिनाऽऽराध्य 'मुनिः' साधुः, किंविशिष्टोमुनिरित्याह-'जिनमतनिपुणः' आगमे प्रवीण: 'अभिगामकुशलो' लोकप्राघूर्णकादिप्रतिपत्तदक्षः, स एवंभूतः विधूय रजोमलं पुराकृतं, क्षपयित्वाऽष्टप्रकारं कर्मति भावः, किमित्याह-भास्वरां ज्ञानतेजोमयत्वात् 'अतुलाम्' अनन्यसदृशी 'गति' सिद्धरू pAM'vrajatI'ti गच्छति तदा जन्मान्तरेण वा सुकुलप्रजात्यादिना प्रकारेण । बीमीति पूर्ववदिति सूत्रार्थः ॥ __ अध्ययनं-9, उद्देशक :-3 समाप्त: -: अध्ययनं-9, उद्देशकः-4 :मू.(471)सुअं मे आउसं! तेनं भगवया एवमक्खायं-इह खलु थेरेहिं भगवंतेहिं चत्तारि विनयसमाहिट्ठाणा पन्नता, कयरे खलु ते थेरेहिं भगवंतेहिं चतारि विनयसमाहिठाणा पत्रत्ता?, इमे खलु ते थेरेहिं भगवंतेहिं चत्तारिविनयसमाहिट्ठाणा पन्नता, तंजहा विनयसमाही सुअसमाही तवसमाही आयार्स्माही। वृ. -अथ चतुर्थ आरभ्यते, तत्र सामान्योक्तविनयविशेषोपदर्शनार्थमिदमाह-श्रुतं मया आयुष्मंस्तेन भगवता एवमाख्यातमित्येतद्यथा षड्जीवनिकायां तथैव द्रष्टव्यम्, इह 'khalvi'ti इह क्षेत्रे प्रवचने वा खलुशब्दो विशेषणार्थः न केवलमत्र किं त्वन्यत्राप्यन्यतीर्थकृत्प्रवचनेष्वपि 'स्थविरैः' गणधरैः 'भगवद्भिः' परमैश्वर्यादियुक्तैश्चत्वारि 'विनयसमाधिस्थानानि' विनयसमाधिभेदरूपाणि 'प्रज्ञप्तानि' प्ररूपितानि, भगवतः सकाशे श्रुत्वा ग्रन्थत उपरचितानीत्यर्थः, कतराणि खलु तानीत्यादिना प्रश्नः, अमूनि खलुतानीत्यादिना निर्वचनं, तद्यथेऽत्युदाहरणोपन्यासार्थः,विनयसमाधिः 1 श्रुतसमाधि: 2 तप:समाधिः 3 आचारसमाधिः 4, तत्र समाधान समाधिः-परमार्थत आत्मनो हितं सुखं स्वास्थ्यं, विनये विनयाद्वा समाधिः विनयसमाधिः एवं शेषेष्वपिशब्दार्थो भावनीयः । / एतदेव श्लोकेन संगृह्यातिमू. (472) विनय सुए अतवे, आयारे निच्च्प्ण्द्दिआ। अभिरामयंति अप्पाणं, जे भवंति जीण्दिआ॥ वृ. विनये' यथोक्तलक्षणे 'श्रुते' अङ्गादौ 'तपसि' बाह्यादौ 'आचारे च' मूलगुणादौ, चशब्दस्य व्यवहित उपन्यासः, 'नित्यं' सर्वकालं 'पण्डिताः' सम्यक्परमार्थवेदिन:, कि कुर्वन्तीत्याह-'अभिरमयन्ति' अनेकार्थत्वादाभिमुखेन विनयादिषु युञ्जते 'आत्मानं' जीवं, किमिति?, अस्योपादेयत्वात्, क एवं कुर्वन्तीत्याह-ये भवन्ति 'जितेन्द्रिया' जितचक्षुरादि Page #238 -------------------------------------------------------------------------- ________________ अध्ययनं - 9, उद्देशकः - 4. [नि. 328] भावशत्रवः, त एव परमार्थतः पण्डिता इति प्रदर्शनार्थमेतदिति सूत्रार्थः ॥ मू. (473 ) चउव्विहा खलु विनयसमाही भवई, तंजहा- अनुसासिज्जंतो सुस्सूसइ 1 सम्मसंपडिवज्जइ 2 वेयमाराहै 3 न य भवै अत्तसंपग्गहिए 4 चउत्थं पयं भवै । वृ. विनयसमाधिमभिधित्सुराह चतुर्विधः खलु विनयसमाधिर्भवति, 'तद्यथे' त्युदाहरणोपन्यासार्थ:, 'अनुसासिज्जतो' इत्यादि, 'अनुशास्यमानः ' तत्र तत्र चोद्यमानः 'शुश्रु- षति' तदनुशासनमर्थितया श्रोतुमिच्छति 1 इच्छाप्रवृत्तितः तत् 'सम्यक् संप्रतिपद्यते' सम्यग् - अविपरीतमनुशासनतत्त्वं यथाविषयमवबुद्ध्यते 2, सचैव विशिष्टप्रतिपत्तेरेव वेदमाराधयति, वेद्यतेऽनेनेति वेदः - श्रुतज्ञानं तद् यथोक्तानुष्ठानपरतया सफलीक रोति 3, अत एव विशुद्धप्रवृत्तेः 'न च भवत्यात्मसंप्रगृहीतः' आत्मैव सम्यक् प्रकर्षेण गृहीतो येनाहं विनीतः सुसाधुरित्येवमादिना स तथाऽनात्मोत्कर्षप्रधानत्वाद्विनयादेः, न चैवंभूतो भवतीत्यभिप्रायः, 'चतुर्थं पदं भवती' त्येतदेव सूत्रक्रमप्रामाण्यादुत्तरोत्तरगुणापेक्षया चतुर्थमिति, भवई अ इत्थ सिलोगो मू. ( 474 ) वृ. भवति च 'अत्र श्लोकः' अत्रेति विनय समाधौ ' श्लोकः ' छन्दोविशेषः ॥ स चायम्मू. (475) पेहेइ हिआणुसासणं, सुस्सूसई तं च पुणो अहिण्दुए। -- 235 न य मानमरण मज्जई, विनयसमाहि आयर्यट्ठिए । / वृ. 'प्रार्थयते हितानुशासनम्' इच्छतीहलोकपरलोकोपकारिणमाचार्यादिभ्य उपदेशं, 'शुश्रूषती 'त्यनेकार्थत्वाद्यथाविषयमवबुध्यते तच्चावबुद्धं सत्पुनरधितिष्ठति यथावत् करोति, न च कुर्वन्नपि 'मानमदेन' मानगर्वेण 'माद्यति' मदं याति 'विनयसमाधौ ' विनयसमाधि-विषये ऽआयतार्थिको ऽमोक्षार्थीति सूत्रार्थः ॥ मू, (476 ) चउव्विहा खलु सुअसमाही भवई, तंजहा- सुअं मे भवस्सइत्ति अज्झाइअव्वं भवै 1, एगग्गचित्तो भविस्सामित्ति अज्झाइ अव्वयं भवै 2, अप्पाणं ठावैस्सामित्ति अज्झाअव्वयं भवै 3, ठिओ परं ठावैस्सामित्ति अज्झाइ अव्वयं भवै 4, चउत्थं पयं भवै । वृ. उक्तो विनयसमाधिः, श्रुतसमाधिमाह - चतुर्विधः खलु श्रुतसमाधिर्भवति, 'तद्यथेऽत्युदाहारणोपन्यासार्थः । श्रुतं मे आचारादि द्वादशाङ्गं भविष्यतीत्यनया बुद्ध्याऽध्यतव्यं भवति, न गौरवाद्यालम्बनेन 1. तथाऽध्ययनं कुर्वशेकाग्रचित्तो भविष्यामि न विप्लुतचित्त इत्यध्येत्यं भवत्यनेन चालम्बनेन 2, तथाऽध्ययनं कुर्वन्विदि-तधर्मतत्त्व आत्मानं स्थापयिष्यामि शुद्धधर्म इत्यनेन चालम्बनेनाध्येतव्यं भवति 3, तथाऽध्ययनफलात् स्थितः स्वयं धर्मे 'परं' विनयं स्थापयिष्यामि तत्रैवेत्यध्येतव्यं भवत्यनेनालम्बनेन 4 चतुर्थं पदं भवति । मू. (477) भवै अ इत्थ सिलोगो वृ. भवति चात्र श्लोक इति पूर्ववत् ॥ स चायम् - मू. ( 478 ) - arrherefeat a, ठिओ अ ठावई परं । सुआणि अ अहिज्जित्तो, रओ सुअसमाहिए ॥ वृ. 'ज्ञान' मित्यध्ययनपरस्य ज्ञानं भवति 'एकाग्रचित्तश्च' तत्परतया एकाग्रालम्बनश्च भवति 'स्थित' इति विवेकाद्धर्मस्थितो भवति 'स्थापयति पर' मिति स्वयं धर्मे स्थितत्वादन्यमपि Page #239 -------------------------------------------------------------------------- ________________ 236 दशवैकालिक-मूलसूत्र-9/4/478 स्थापयति, श्रुतानि च नानाप्रकाराण्यधीतेऽधीत्य च 'रतः' सक्तो भवति shrutsmaadhaaviti| मू.(479)चउंव्विहा खलु तवसमाही भवै, तंजहा-नो इहलोगट्टयाए तवमहिटिज्जा नो परलोगट्टयाए तवमहिडिज्जा 2, नो कित्तिवण्णसद्दसिलोगट्ठयाए तवमहिद्विज्जा 3, नन्नत्थ निज्जरट्टयाए तवमहिडिज्जा4, चउत्थं पयं भवै । [भवै अ इत्थ सिलोगो-] वृ. उक्तः श्रुतसमाधिः, तप:समाधिमाह-चतुर्विधः खलु तप:समाधिर्भवति, तद्यथे' - त्युदाहरणोपन्यासार्थः, न इहलोकार्थम्' इहलोकनिमित्तंलब्ध्यादिवाञ्छया 'तपः' अनशनादिरूपम् 'अधितिष्ठेत्' न कुर्याम्मिलवत् 1, तथा न 'परलोकार्थ' जन्मान्तरभोग-निमित्तंतपोऽधितिष्ठेहह्मदत्तवत्, एवं नं 'कीर्तिवर्णशब्दश्लाधाथि मिति सर्वदिग्व्यापी साधुवादः कीतिः, एकदिग्व्यापी वर्णः, अर्द्धदिग्व्यापी शब्दः, तत्स्थान एव श्लाघा, नैतदर्थं तपोऽधिततिष्ठित्, अपि तु 'न्यायत्र nirjarArtha'miti न कर्मनिर्जरामेकां विहाय तपोऽधितिष्ठेत्, अकाम: सन् यथा कर्मनिर्जरैव फलं भवति तथाऽधितिष्ठेदित्यर्थः चतुर्थं पदं भवति । भवति चात्र श्लोक इति पूर्ववत् । मू.(480) विविहगुणतवोरए निच्चं, भवै निरासए निज्ज्र्हिए। तवसा धुणै पुराणपावगं, जुत्तो सया त्व्स्माहिए। वृ.च चायम्-विविधगुणतपोरतो हि नित्यम्-अनशनाद्यपेक्षचयाऽनेकगुणं यत्तपस्तद्रत एंव सदा भवति 'निराशो' निष्प्रत्याश इहलोकादिषु 'निर्जरार्थिकः कर्मनिर्जरार्थी, स एवंभूतस्तपसा विशुद्धेन 'धुनोति' अपनयति 'पुराणपापं' चिरन्तनं कर्म, नवं च न बन्धात्येवं युक्तः सदा तप:समाधाविति सूत्रार्थः ॥ मू. (481)चउब्विहा खलु आयारसमाही भवई, तंजहा-नो इहलोगट्ठयाए आयारमहिटिज्जा 1, परलोगट्टयाए आयारमहिट्ठिज्जा 2, नो कित्तिवण्णसहसिलोगट्ठयाए आयारमहिडिज्जा 3 नन्नत्थ आरहंतेहि हेऊहिं आयारमहिडिज्जा 4, चउत्थं पयं भ्वि। (भवै ऐत्थ सिलोगो) वृ.उक्तस्तपःसमाधिः, आचारसमाधिमाह-चतुर्विधः खल्वाचारसमाधिर्भवति, 'तद्यथे' त्युदाहरणोपन्यासार्थः, नेहलोकार्थमित्यादि, चाचाराभिधानभेदेन पूर्ववद्यावन्नान्यत्र 'आर्हतैः' अर्हत्संबन्धिभिर्हेतुभिरनाश्रवत्वादिभिः 'आचार' मूलगुणोत्तरगुणमयमधितिष्ठेन्निरीह: सन् यथा मोक्ष एव भवतीति चतुर्थं पदं भवति । (भवति चात्र श्लोक इति पूर्ववत्) मू. (482) जिनवयणरए अतितिणे, प्द्दिपुन्नाय्य्माय्य्त्त्त्तिए। आयारसमाहिसंवुडे, भवै अदंते भाव्स्ण्धे॥ वृ.च चायम्-'jinavacanarata"Agame सक्त: 'अतिन्तिनः' न सकृत्किञ्चिदुक्तः सन्नसूयया भूयो भूयो वक्ता प्रतिपूर्णः सूत्रादिना, 'आयतमायतार्थिक' इत्यत्यन्तं मोक्षार्थी 'आचारसमाधिसंवृतं' इति आचारे यः समाधिस्तेन स्थगिताश्रवद्वारः सन् भवति दान्त इन्द्रियनोइन्द्रियदमाभ्यां 'भावसंधक:' भावो-मोक्षस्तत्संधक आत्मनो मोक्षासनकारीति सूत्रार्थ्ः॥ मू. (483) अभिगम चौरो समाहिओष सुविसुद्धो सुस्माहिअप्पो। Page #240 -------------------------------------------------------------------------- ________________ अध्ययनं-9, उद्देशकः-4. [नि. 328] 237 विउलहिअं सुहावहं पुणो, कुव्वै अ सो पयखेममप्पणो । वृ. सर्वसमाधिफलमाह-'अभिगम्य' विज्ञायासेव्य च चतुरः समाधीन्' अनन्तरोदितान्, सुविशुद्धो मनोवाक्कायैः, सुसमाहितात्मा सप्तदशविधे संयमे, एवंभूतो धर्मराज्यमासाद्य 'विपुलहितसुखावहं पुन रिति विपुलं-विस्तीर्णं हितं तदात्वे आयात्यां च पथ्यं सुखमावहतिप्रापयति यत्तत् तथाविधं करोत्यसौ साधुः पदं-स्थानं क्षेमं-शिवम् आत्मन इत्यात्मन एव न त्वन्यस्य इत्यनेनैकान्तक्षणभङ्गव्यवच्छेदमाहेति सूत्रार्थः । / मू.(484) जाइमरणाओ मुच्चै, इत्थंथं ca caei svvso। siddhe vA havai सासए, देवे वा अप्परए महड्डिए । / वृ.एतदेव स्पष्टयति-'जातिमरणात्' संसारान्मुच्यते असौ सुसाधुः 'इत्थंस्थं cetI'daMprakAramApanamitthamA इत्थं स्थितमित्थंस्थ-नारकादिव्यपदेशबीजं वर्णसंस्थानादि तच्च त्यजति 'सर्वश:' सर्वैः प्रकारैरपुनर्ग्रहणतया एवं सिद्धो वा' कर्मक्षयात्सिद्धो भवति 'शाश्वत:', अपुनरागामी सावशेषकर्मा देवो वा अल्परत:' कण्डूपरिंगतकण्डूयनकल्परतरहित: 'महद्धिकः' अनुत्तरवैमानिकादिः । ब्रवीमीति पूर्ववदिति सूत्रार्थः, उक्तोऽनुगमः, नयाः पूर्ववत् . अध्ययनं-9, उद्देशक : 4 समाप्त :- अध्ययनं-9 समाप्तम् मुनि दीपरत्नसागरेण संशोधिता संपादिता दशवैकालिकसूत्रे नवमं अध्ययनं सनियुक्तिः सटिकं समाप्तम् अध्ययनं :- 10 सभिक्षुः वृ. अधुना सभिक्ष्वास्यमारभ्यते, अस्य चायमभिसंबन्धः, इहानन्तराध्ययन आचार:प्रणिहितो यथोचितवि-नयसंपन्नो भवति एतदुक्तम्, इह त्वेतेष्वेव नवस्वध्ययनार्थेषु यो व्यवस्थित: स सम्यगभिक्षुरित्येतदुच्यते, इत्यनेनाभिसंबन्धेनायातमिदमध्ययनम्, अस्य चानुयोगद्वारोपन्यासः पूर्ववत्तावद्यावन्नामनिष्पत्रो निक्षेपः, तत्र च सभिक्षुरित्यध्ययननाम, अतः सकारो निक्षेप्तव्यो भिक्षुश्च, तत्र सकारनिक्षेपमाहनि.[329] नामंठवणसयारो दव्वे भावे अ होइ नाय्व्वो। दव्वे पसंसमाई भावे जीवो तदेवउत्तो । / वृ. नामसकारः सकार इति नाम, स्थापनासकार: सकार इति स्थापना, 'द्रव्ये भावे च भवति ज्ञातव्यः' द्रव्यसकारो भावसकारच, तत्र द्रव्य इत्यागमनोआगमज्ञशरीरभव्यशरीरतव्यतिरिक्तः प्रशंसादिविषयो द्रव्यसकार:, भाव इति भावसकारो जीवः 'तदुपयुक्तः सकारोपयुक्तः तदुपयोगानन्यत्वादिति गाथार्थ: / / प्रकृतोपयोगीत्यागमनोआगमज्ञशरीरभव्यशरीरातिरिक्तं प्रशंसादिविषयं द्रव्यसकारमाहनि. [330] निद्देसपसंसाए अत्थीभावे अ होइ उ सगारो । निद्देसपसंसाए अहिगारो इत्थ अज्झयणे । / Page #241 -------------------------------------------------------------------------- ________________ 238 दशवैकालिक - मूलसूत्र - 10 /-/ 485 वृ. निर्देशे प्रशंसायामस्तिभावे चेत्येतेष्वर्थेषु त्रिषु भवति तु सकारः । तत्र निर्देशे यथा सोऽनन्तरमित्यादि, प्रशंसायां यथा सत्पुरुष इत्यादि, अस्तिभावे यथा सद्भूतममुकमित्यादि । तत्र 'निर्देश प्रसंशाया' मिति निर्देशे प्रशंसायां च यः सकारस्तेनाधिकारोऽत्राध्ययने प्रक्रान्त इति गाथार्थः ॥ एतदेव दर्शयति नि. [ 331] जे भावा दसवेआलिअम्मि करणिज्ज वण्णिअ जिनेहिं । तेसिं समावणमिति (मी) जो भिक्खू भन्नै स भिक्खू वृ. ये ऽभावा:' पदार्थाः पृथिव्यादिसंरक्षणादयो 'दशवैकालिके' प्रस्तुते शास्त्रे 'करणीया' अनुष्ठेया 'वर्णिता:' कथिता जिनै: --तीर्थकरगणधरैः, 'तेषां' भावानां 'समापने' यथाशक्त्या (क्ति) द्रव्यतो भावतश्चाचरणेन पर्यन्तनयनेन 'यो भिक्षुः ' तदर्थं यो भिक्षणशीलो न तदूरादिभरणार्थं भण्यते स भिक्षुरिति, इतिशब्दस्य व्यवहित उपन्यासः । स भिक्षुरित्यत्र निर्देशे सकार इति गाथार्थ: ॥ प्रशंसायामाह - नि. [332] चरगमरुगाइ आणं भिक्खुजीवीण काउणमपोहं । अज्झयणगुणनिउत्तो होइ पसंसाइ उ सभिक्खु । वृ. 'चरकमरुकादीना' मिति चरका:- परिव्राजकविशेषाः मरुका- धिग्वर्णा: आदिशब्दाच्छाक्यादिपरिग्रहः, अमीषां 'भिक्षोपजीविनां' भिक्षणशीलानामगुणवत्त्वेनापोहं कृत्वा 'अध्ययनगुणनियुक्तः' प्रक्रान्तशास्त्रनिष्यन्दभूतप्रक्रान्ताध्ययनाभिहितगुणसमन्वितो भवति प्रशंसायामवगम्यमानायां सद्भिक्षुः-संश्चासौ भिक्षुश्च तत्तदन्यापोहेन सद्भिक्षुरिति गाथार्थः ॥ उक्तः सकारः, इदानीं भिक्षुमभिधातुकाम आहनि. [333] भिक्खुस्सय निक्खेवो निरुत्तएगद्विआणि लिंगाणि । अगुणडिओ न भिक्खू अवयवा पंच दाराई ॥ वृ. भिक्षो: 'निक्षेपो' नामादिलक्षण: कार्य:, तथा निरुक्तं वक्तव्यं भिक्षोरेव, तथा 'एकार्थिकानि' पर्यायशब्दरूपाणि वक्तव्यानि, तथा 'लिङ्गानि ' संवेगादीनि तथा अगुणस्थितो न भिक्षुरपि तु गुणस्थित एवेत्येतद्वच्यम् । अत्र च 'अवयवाः पञ्च' प्रतिज्ञादयो वक्ष्यमाणा इति, द्वारण्येतानीति गाथासमासार्थः ॥ यथाक्रमं व्यासार्थमाह नि. [334] नामंठवणाभिक्खू दव्वभिक्खू अ भावभिक्खू a) दव्वम्मि आगमाई अन्नोऽवि अ पज्जवो इणमो ॥ वृ. 'नामस्थापनाभिक्षु' रिति भिक्षुशब्दः प्रत्येकभिसंबध्यते, नामभिक्षुः स्थापनाभिक्षुः द्रव्यभिक्षुश्च भावभिक्षुश्चेति । तत्र नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यभिक्षुमाह- 'द्रव्य' इति द्रव्यभिक्षुः 'आगमादिः ' आगमनोआगमज्ञशरीरभव्यशरीरतद्व्यतिरिक्तैकभविकादिभेदभिन्नः, अन्योऽपि च 'पर्यायो' भेदः 'अयं' द्रव्यभिक्षोर्वक्ष्यमाणलक्षण इति गाथार्थः ॥ नि. [335 ] भेअओ भेअणं चेव, भिदिअव्वं तहेव य । एएसि तिपि a, पत्ते अपरूवणं वोच्छं । वृ. भेदकः पुरुषः भेदनं चैव परश्वादि भेत्तव्यं तथैव च काष्ठादीति भावः । एतेषां त्रयाणामपि' भेदकादीनां 'प्रत्येकं' पृथक्पृथक् प्ररूपणां वक्ष्य इति गाथार्थः ॥ एतदेवाह Page #242 -------------------------------------------------------------------------- ________________ 239 - अध्ययनं-9, उद्देशकः-4. नि. 336] नि. [336] जह दारुकम्मगारो भेअणभित्तव्वसंजुओ भिक्खू। . अन्नेवि दव्वभिक्खू जे जायणगा अवरिया a॥ वृ. यथा 'दारुकर्मकरो' वर्धक्यादिः भेदनभेत्तव्यसंयुक्तः सन्-क्रियाविशिष्टविदारणादिदारुसमन्वितो द्रव्यभिक्षुः, द्रव्यं भिनत्तीतिकृत्वा, तथाऽन्येऽपि द्रव्यभिक्षव:-अपारमार्थिकाः, क इत्याह-ये 'याचनका' भिक्षणशीला 'अविरताश्च' अनिवृत्ताश्च पापस्थानेभ्य इति गाथार्थः । एते च द्विविधाः-गृहस्था लिङ्गिनश्चेति, तदाहनि. [337] गिहिणोऽवि सयारंभग उज्जुप्पन्नं जनं विमग्गंता । जीवणिअ दीणकिविना ते विज्जा दव्वभिक्खुत्ति । / वृ. 'गृहिणोऽपि' सकलत्रा अपि 'सदारंभका' नित्यमारम्भका: पण्णां जीवनिकायानामृजुप्रज्ञं जनं अनालोचकं विमृगयन्त:-अनेकप्रकारं द्विपदादि भूमिदेवा वयं लोकहितायावती इत्यभिधाय याचमानाः, द्रव्यभिक्षणशीलत्वाद्रव्यभिक्षयः, एते च धिग्वर्णाः, तथा ये च 'जीवनिकाय' जीवनिकानिमित्तं 'दीनकृपणाः' कार्पटिकादयो भिक्षामटन्ति तान् 'विद्याद्' विजानीयाद्रव्यभिक्षूनिति, द्रव्याई भिक्षणशीलत्वादिति गाथार्थः । / उक्ता गृहस्थद्रव्यभिक्षवः, लिङ्गिनोऽधिकृत्याहनि.[338] मिच्छद्दिट्टी तसथावराण पुढवाइबिंदिआईणं ! निच्च वहकरणरया अबंभयारी अ संचइआ । / वृ. शाक्यभिक्षुप्रभृतयो हि 'मिथ्यादृष्टयः' अतत्त्वाभिनिवेशिनः प्रशमादिलिङ्गशून्याः, त्रसस्थावराणां प्राणिनां पृथिव्यादीनां द्वीन्द्रियादीनां च, अत्र पृथिव्यादयः स्थावरा: द्वीन्द्रियादयस्त्रसाः, नित्यं वधकरणरता:-- सदैतदतिपाते सक्ताः, कथमित्यत्राह-अब्रह्मचारिण: संचयिनश्च यतः, अतोऽप्रधानत्वाद्रव्यभिक्षवः, चशब्दस्य व्यवहित उपन्यास इति गाथार्थः । / एते चाब्रह्मचारिणः संचयादेवेति संचयमाहनि. [339] दुपयचउप्पयधणधन्नकुविअतिअतिअपरिग्गहे निर्या। सच्चित्तभोइ पयमाणगा अ उद्दिट्ठभोई a॥ वृ.द्विपदं-दास्यादि चतुष्पदं-गवादिधनं हिरण्यादि धान्यं-शाल्यादि कुप्यम्-अलिञ्जरादि एतेष द्विपदादिषु क्रमेण मनोलक्षणादिना करणत्रिकेण त्रिकपरिग्रहे-कृतकारितानुमतपरिग्रहे निरताः-सक्ताः । न चैतदनार्षम्-"विहारान् कारयेद्रभ्यान्वासयेच्च बहुश्रुतान्" इतिवचनात्, सद्भूतगुणानुष्ठायिनो नेत्थंभूता इत्याशङ्कयाह-सचित्तभोजिनः, तेऽपि मांसाप्कायादिभोजिनः, तदप्रतिषेधात् 'पचन्तश्च' स्वयंपचास्तापसादयः, उद्विष्टभोजिनश्च सर्व एव शाक्यादयः, तत्प्रसिद्ध्या तपस्विनोऽपि, पिण्डविशुद्ध्यपरिज्ञानादिति गाथार्थः । / त्रिकत्रिकपरिग्रहे निरता इत्येतद्व्याचिख्यासुराह- .. नि. [340] करणतिए जोअतिए सावज्जे आय्हेउप्रुभे। अट्टाणपवत्ते ते विज्जा दव्वभिक्खुत्ति ॥ वृ. करणत्रिक इति 'सुपां सुपो bhavantI'ti करणत्रिकेण' मनोवाक्कायलक्षणेन 'योगत्रितय' इति कृतकारितानुमतिरूपेऽसावधे' सपापे आत्महेतोः-आत्मनिमित्तं देहाद्युपचयाय, एवं परनि Page #243 -------------------------------------------------------------------------- ________________ 240 दशवैकालिक-मूलसूत्र-10/-/485 मित्तं-मित्राद्युपभोगसाधनाय एवमुभयनिमित्तम्-उभयसाधनार्थम्, एवमर्थायात्माद्यर्थम् अनर्थाय वा-विनाप्रयोजनेन आर्तध्यानचिन्तनखरादिभाषणलक्षवेधनादिभिः प्राणातिपातादौ प्रवृत्तान्तत्परान् तानेवंभूतान् 'विद्याद्-विजानीयात् द्रव्यभिक्षुनिति, प्रवृत्ताश्चैवंशाक्यादयः, तद्रव्यभिक्षव इति गाथार्थः ॥ एवं स्त्र्यादिसंयोगाद्विशुद्धतपोऽनुष्ठानाभावच्चाब्रह्मचारिण एत इत्याहनि. [341] इत्थीपरिग्गहाओ आन्नादान्नाइभाव्स्ण्गाओ। सुद्धतवाभावाओ कुतित्थिआऽबंभचारित्ति !! वृ. 'स्त्रीपरिग्रहाऽदिति दास्यादिपरिग्रहात् 'आज्ञादानादिभावसङ्गाच्च' परिणामशुद्धेरित्यर्थः न च शाक्या भिक्षवः, 'शुद्धतपोऽभावाऽदिति शुद्धस्य तपसोऽभावात् तापसादयः कृतीथिका अब्रह्मचारिण इति, ब्रह्मशब्देन शुद्धं तपोभिधीयते, तदचारिण इति गाथार्थः । / उक्तो द्रव्यभिक्षुः,नि.[342] आगमतो उवउत्तो तग्गुणसंवेअओ a(u) भाव्मि। तस्स निरुत्तं भेअगभेअणभेत्तव्वएण तिहा॥ वृ.भावभिक्षुर्द्विविधः-आगमतो नोआगमतश्च, tatrAgamata'upayukta' इति भिक्षुपदार्थज्ञस्तत्र चोपयुक्तः, 'तद्गुणसंवेदकस्तु' भिक्षुगुणसंवेदक: पुनर्नोआगमतो भवति भावभिक्षुरित्युक्तो bhikssunikssepH| साम्प्रतं निरुक्तमभिधातुकाम आह-'तस्य निरुक्त मिति तस्य' भिक्षोनिश्चितमुक्तमन्वर्थरूपं भेदकभेदनभेत्तव्यैरेभिर्भेदेर्वक्ष्यामणैस्त्रिधा भवतीति गाथार्थः । एतदेवस्पष्टयतिनि.[343] भत्ताऽऽगमोवउत्तो दुविह तवो भेअणं च भेत्तव्वं । अट्ठविहं कम्मखुहं तेन निरुत्तं स भिक्खुत्ति । / वृ. 'भेत्ता' भेदकोऽनागमोपयुक्तः साधुः, तथा 'द्विविध' बाह्याभ्यन्तरभेदेन तपो भेदनं वर्तते, तथा 'भेत्तव्यं विदारणीयं चाष्टविधं कर्म च-अष्टप्रकारं ज्ञानावरणीयादि कर्म, तच्च क्षुदादिदुःखहेतुत्वात् क्षुच्छब्दबाच्यं, यतश्चैवं तेन निरुक्तं यः शास्त्रनीत्या तपसा कर्म भिनत्तिस भिक्षुरति गाथार्थः । / किं चनि.[344] भिदंतो अजह खुहं भिक्खू जयमाणओ जई होइ। संजमचरओ चरओ भवं खिवंतो भवंतो u॥ वृ. भिन्दंश्च विदारयंश्च यथा 'क्षुधं कर्मभिक्षुर्भवति, भावतो यतमानस्तथा तथा गुणेषुस एव यतिर्भवति नान्यथा, एवं 'संयमचरकः' सप्तदशप्रकारसंयमानुष्ठायी चरकः, एवं भवं' saMsAraM'kSapayan' परीतं कुर्वन् स एव भवान्तो भवति नान्यथेति गाथार्थः ॥ प्रकारान्तरेण निरुक्तम्नि.[345] जंभिक्खमत्तवित्ती तेन व भिक्खू खवेइ जं व अन्ण्। ___ तवसंजमे तवस्सित्ति वावि अन्नोऽवि प्ज्जाओ। वृ.'यद्' यस्माद् 'भिक्षामात्रवृत्तिः' भिक्षामात्रेण सर्वोपधाशुद्धेन वृत्तिरस्येति समासः, तेन वा भिक्षुर्भिक्षणशीलो भिक्षुरितिकृत्वा, अनेनैव प्रसङ्गेन अन्येषामपि तत्पर्यायाणां निरुक्तमाह-क्षययति 'यद्' यस्माद्वा 'ऋणं' कर्म तस्मात्क्षपणः, क्षपयतीति क्षपण इतिकृत्वा, तथा संयमतपसीति संयमप्रधानं तपः संयमतपः तस्मिन् विद्यमाने तपस्वीति वापि भवति, तपोऽस्यास्तीतिकृत्वा, अन्योऽपि पर्याय इति-अन्योऽपि भेदोऽर्थतो भिक्षुशब्दनिरुक्तस्येति गाथार्थ्ः। उक्त निरुक्तद्वारम्, अधुनैकार्थिकद्वारमाह Page #244 -------------------------------------------------------------------------- ________________ अध्ययनं - 10, उद्देशक:- [नि. 346 ] नि. [346 ] तिने ताई दविए वई अ खंते अ दंत विरए अ । मुणितावसपत्रवगुजुभिक्खू बुद्धे जै विऊ अ । / वृ. तीर्णवत्तीर्णः विशुद्धसम्यग्दर्शनादिलाभाद्भवार्णमिति गम्यते, तायोऽस्यास्तीति तायी, ताय: सुदृष्टमार्गोक्तिः, सुपरिज्ञातदेशनया विनेयपालयितेत्यर्थः, द्रव्यं रागद्वेषरहितः, . व्रती च हिंसादिविरतश्च, क्षान्तश्च क्षाम्यति क्षमा करोतीति क्षान्तः, बहुलवचनात् कर्तरिनिष्ठा, एवं दाम्यतीन्द्रियादिद्रमं करोतीति दान्तः, विरतश्च विषयसुखनिवृत्तश्च, मुनिर्मन्यते जगतस्त्रिकालावस्थामिति मुनिः, तपः प्रधानस्तापसः, प्रज्ञापकोऽपवर्गमार्गस्य प्ररूपकः, ऋजुः - मायारहितः संयमवान्भिक्षुः पूर्ववत्, बुद्धोऽवगतत्त्वः, यतिरुत्तमाश्रमी प्रयत्नवान् वा, विद्वांश्च- पण्डितश्चेति गाथार्थः ॥ तथानि. [347 ] पव्वइए अनगारे पासंडी चरग बंभणे चेव । परिवायगे अ समणे निग्गंथे संजए मुत्ते ॥ वृ.प्रव्रजितः-पापन्निष्क्रान्तः, अनगारो द्रव्यभावागारशून्यः, पाषण्डी- पाशाड्डीन:, चरकः पूर्ववत्, 'ब्राह्मणश्चैव' विशुद्धब्रह्मचारी चैव, परिव्राजश्च - पापवर्जकश्च श्रमणः पूर्ववत्, निर्ग्रथः संयतो मुक्त इत्येतदपि पूर्ववदेवेति गाथार्थ: / / तथा नि. [348 ] - 241 साहू लूहे अ तहा तिरठ्ठी होइ चेव नायव्वो । नामाणि एवमाईण होंति तवसंजमरयाणं ॥ वृ. साधू रूक्षश्च तथे ऽति निर्वाणसाधकयोगसाधनात्साधुः स्वजनादिषु स्नेहविरहाद्र्श्च: 'तीरार्थी चैव भवति ज्ञातव्यं' इति तीरार्थी भवार्णवस्य 'नामानि ' एकार्थिकानि पर्यायाभिधानान्येवमादीनि यथोक्तलक्षणानि भवन्ति । केषामित्याह तपः संयमरतानां भावसाधूनामिति गाथार्थः ॥ प्रतिपादितमेकार्थिकद्वारम्, इदानीं लिङ्गद्वारं व्याचिख्यासुराह नि. [349 ] संवेगो निव्वेओ विसयविवेगो सुसीलसंसग्गो । 27/16 आराधना तवो नाणदंसणचरित्तविनओ अ q. 'संवेगो' मोक्षसुखाभिलाष:, 'निर्वेद: ' संसारविषयः, 'विषयविवेको' विषयपरित्यागः, 'सुशीलसंसर्गः ' शीलवद्भिः संसर्गः, तथा 'आराधना' चरमकाले निर्यापणरूपा, 'तपो' यथाशक्त्यनशनाद्यासेवनं, 'ज्ञानं' यथावस्थितपदार्थविषयमित्यादि 'दर्शनं' नैसर्गिकादि ' चारित्र' सामायिकादि 'विनयश्च' ज्ञानादिविनय इति गाथार्थः । तथा नि. [350] खंती amaddava'jjava विमुत्तया तह अदीणय तितिक्खा । आवस्सगपरिसुद्धी अ होंति भिक्खुस्स लिगाई ॥ 'वृ. ' क्षान्तिश्च' आक्रोशादिश्रवणेऽपि क्रोधात्यागश्च 'मार्दवार्जवविमुक्तते ऽति जात्यादिभावेऽपि मानत्यागान्मार्दवं, परस्मिन्निकृतिपरेऽपि मायापरित्याग आर्जवं, धर्मोपकरणेष्वप्यमूर्च्छा विमुक्तता, तथाऽशनाद्यलाभेऽप्यदीनता, क्षुदादिपरीषहोपनिपाते ऽपि तितिक्षा, तथा 'आवश्यकपरिशुद्धिश्च' अवश्यकरणीययोगनिरतिचारता च भवन्ति 'भिक्षो:' भावसाधोः 'लिङ्गानि ' अनन्तरोदितानि संवेगादीनीति गाथार्थः । व्याख्यातं लिङ्गद्वारम्, अवयवद्वारमाहाज्झयणगुणी भिक्खू न सेस इह नो पइन्न - को हेऊ ? / नि. [ 351] Page #245 -------------------------------------------------------------------------- ________________ 242 दशवैकालिक-मूलसूत्र-10/-/485 अगुणत्ता इह हेऊ-को दिटुंतो ? सुव्न्न्न्न्मिव्॥ वृ.अध्ययनगुणी' प्रक्रान्ताध्ययनोक्तगुणवान् 'भिक्षुः' भावसाधुर्भवतीति, तत्स्वरूपमेतत्, 'नशेषः' तद्गुणरहित इति 'नः प्रतिज्ञा' अस्माकं पक्षः, 'को हेतुः' ? कोऽत्र pakSadharmaityAzaGkayAha'aguNatvAditi हेतुः' अविद्यमानगुणोऽगुणस्तद्भावस्तत्त्वं तस्मादित्ययं हेतुः, अध्ययनगुणशून्यस्य भिक्षुत्वप्रतिषेधः साध्य इति, 'को दृष्टान्तः?' किं पुनरत्र nidarzanamityAzaGkayAha'suvarNamiva' यथा सुवर्णं स्वगुणरहितं सुवर्णं न भवति तद्वदिति गाथार्थ्ः॥ सुवर्णगुणानाहनि.[352] . विसघाइ रसायण मंगलत्थ विनिए प्याहिन्नाव्त्ते। गुरुए aDajjha'kutthe अट्ठ सुवण्णे गुणा भ्न्निआ॥ वृ.विषघाति' विषघातनसमर्थं रसायनं' वयस्तम्भनकर्तृ मङ्गलार्थ' मङ्गलप्रयोजनं विनीतं' यथेष्टकटकादिप्रकारसंपादनेन प्रदक्षिणावर्त्ततप्यमानं प्रादक्षिण्येनावर्त्तते 'गुरु' सारोपतम् 'अदाआ नाग्निआ दह्यते 'अकुथनीयं' न कदाचिदपि कृथतीत्येतेऽष्टावनन्तरोदिताः 'सुवर्णे' सुवर्णविषया गुणा भणितास्तस्तरूपज्ञैरिति गाथार्थः । / उक्ताः सुवर्णगुणाः, साम्प्रतमुपनयमाहनि.[353] चौकारणपरिसुद्धं कसछेअणतावतालणाए a. .. जंतं विस्घाइर्साय्न्नाइगुन्न्स्ण्जुअण्होइ। वृ.'चतुष्कारणपरिशुद्धं चतुःपरीक्षायुक्तमित्यर्थः, कथमित्याह-'कषच्छेदतापताडनय चेऽति कषेण छेदेन तापेन ताडनया च, यदेवंविधं तद्विषघाति रसायनादिगुणसंयुक्तं भवति, भावसुवर्ण स्वकार्यसाधकमिति गाथार्थः । यच्चैवंभूतम्नि.354] तं कसिणगुणोवेअंहोइ सुवण्णं न सेसयं जुत्ती। नहि नामरूवमेत्तेण एवमगुणो हवै भिक्खू॥ वृ.'तद्' अनन्तरोदितं कृत्स्नगुणोपेतं' संपूर्णगुणसमन्वितं भवति सुवर्णं यथोक्तं, न 'शेष' कषाद्यशुद्ध, 'yukti'riti वर्णादिगुणसाम्येऽपि युक्तिसुवर्णमित्यर्थः, प्रकृते योजयतियथैतत्सुवर्णं न भवति, एवं न हि नामरूपमात्रेण-रजोहरणादिसंधारणादिना 'अगुणः' अविद्यमानप्रस्तुताध्ययनोक्तगुणो भवति भिक्षुः, भिक्षामटन्नपिन भवतीति गाथार्थ्ः॥ नि.[355] जुत्तीसुवण्णगं पुण सुवण्णवण्णं तु जिविकीरिज्जा। नहु होइ तं सुवण्णं सेसेहि गुणेहिं स्ण्तेहि। वृ. युक्तिसुवर्ण कृत्रिमसुवर्णमिहलोके 'सुवर्णवर्णं तु' जात्यसुवर्णवर्णमपि यद्यपि क्रियेत पुरुषनैपुण्येन तथापि नैव भवति तत् सुवर्णं परमार्थेन 'शेषैर्गुणैः' कषादिभिः 'असद्भिः ' अविद्यमानैरिति गाथार्थः । एवमेव किमित्याहनि.356] जे अज्झयणे भणिआ भिक्खुगुणा तेहि होइ सो भिक्खू। वण्णेण अच्चसुवण्णगं व संते गुन्न्निहिमि॥ वृ, येऽध्ययने भणिता भिक्षुगुणा अस्मिन्नेव प्रक्रान्ते जिनवचने चित्तसमाध्यादयः तैः करणभूतैः सद्भिर्भवत्यसौ भिक्षुर्नामस्थापनाद्रव्यभिक्षुव्यपोहेन भावभिक्षुः, prishuddhbhikssaavRttitvaat| किमिवेत्याह-'वर्णेन पीतलक्षणेन 'जात्यसुवर्णमिव' परमार्थसुवर्णमिव सति गुणनिधौ' विद्यमानेऽन्यस्मिन् कषादौ गुणसंघाते, एतदुक्तं भवति-यथाऽन्युगुणयुक्तंशोभनवर्णं Page #246 -------------------------------------------------------------------------- ________________ अध्ययनं - 10, उद्देशक:- [नि. 356 ] सुवर्णं भवति तथा चित्तसमाध्यादिगुणयुक्तो भिक्षणशीलो भिक्षुर्भवतीति गाथार्थः ॥ नि. [ 357 ] जो भिक्खू गुणरहिओ भिक्खं गिण्हइ न होइ सो भिक्खू । वणेण जुत्तिसुवणगं व असई गुर्णानिहिम्मि ॥ वृ.यो भिक्षुः 'गुणरहितः ' चित्तसमाध्यादिशून्यः सन् भिक्षामटति न भवत्यसौ भिक्षुभिक्षाटनमात्रेणैव, अपरिशुद्धाभिक्षावृत्तित्वात्, किमिवेत्याह-वर्णेन युक्ति सुवर्णमित्र, यथा तद्वर्णमात्रेण सुवर्ण न भवत्यसति 'गुणनिधौ' कषादिक इति गाथार्थः ॥ किंचउद्दिकयं भुंजइ छक्कायपमद्दओ घरं कुणै । पच्चक्खं च जलगए जो पियै कह नु सो भिक्खू ? ॥ नि. [358 ] वृ.उद्दिश्य कृतं मुक्तं इत्यौद्देशिकमित्यर्थः, षट्कायप्रमर्दकः - यत्र कचन पृथिव्याद्युपमर्द्दकः, गृहं करोति संभवत्येवैषणीयालये मूर्च्छया वसतिं भाटकगृहं वा, तथा 'प्रत्यक्षं च ' उपलभ्यमान एव 'जलगतान्' अप्कायादीन् यः पिबति, तत्त्वतो विनाऽऽलम्बनेन, कथं न्वसौ भिक्षुः, नैव भावभिक्षुरिति गाथार्थः ॥ उक्त उपनयः साम्प्रतं निगमनमाह नि. [359 ] 243 म्हाजे अझ भिक्खुगुणा तेहिं होइ सो भिक्खू । तेहि असौत्तरगुणेहि होइ सो भाविअतरो उ ॥ वृ. यस्मादेतदेवं यदनन्तरमक्तं तस्माद् येऽध्ययने प्रस्तुत एव 'भिक्षुगुणा' मूलगुणरूपा उक्तास्तैः करणभूतैः सद्भिर्भवत्यसौ भिक्षुः, तैश्च 'सोत्तरगुणैः' पिण्डविशुद्ध्याद्युत्तरगुणसमन्वितैर्भवत्यसौ 'भाविततर: ' चारित्रधर्मे तु प्रसन्नतर इति गाथार्थ: / / उक्तो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालाप कनिष्पन्नस्यावसरैत्यादिचर्च: पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदम् मू. (485 ) निक्खम्यमाणाइ अ बुद्धवयणे, निच्चं चित्तसमाहिओ हविज्जा । इत्थीण वसं न आवि गच्छे, वंतं नो पडिआयै जे स भिक्खू ॥ वृ. 'निष्क्रम्य' द्रव्यभावगृहात् प्रव्रज्यां गृहीत्वेत्यर्थः 'आज्ञया' तीर्थकरगणधरोपदेशेन योग्यतायां सत्यां, निष्क्रम्य किमित्याह- 'बुद्धवचने' अवगततत्त्वतीर्थकरगणधरवचने 'नित्यं' सर्वकालं 'चित्तसमाहितः' चित्तेनातिप्रसन्नो भवेत्, प्रवचन एवाभियुक्त इति गर्भः, , व्यतिरेकतः समाधानोपायमाह-'स्त्रीणां' सर्वासत्कार्यानिबन्धनभूतानां 'वशं' तदायत्ततारूपं न चापि गच्छेत्, तद्वशगो हि नियमतो वान्तं प्रत्यापिबति, 'अतो' 'बुद्धवचनचित्तसमाधानत: सर्वथा स्त्रीवशत्यागाद्, अनेनैवोपायेनान्योपायासंभवात्, 'वान्तं' परित्यक्तं सद्विषयजम्बालं 'न प्रत्यापिबति' न मनागप्याभोगतोऽनाभोगतश्च तत्सेवते यः सभिक्षुः- भावभिक्षुरिति सूत्रार्थः ॥ मू. (486 ) पुढविं न खणे न खणावए, सीओदगं न पिए न पिआवए । अगनित्थं जहा सुनिसिअं, तं न जले न जलावए जे स भिक्खू । / वृ. तथा - 'पृथिवीं सचेत्तनादिरूपां न स्वनति स्वयं न स्वानयति परै:, 'एकग्रहणे तज्जातीयग्रहण' मिति खनन्तमप्यन्यं न समनुजानाति, एवं सर्वत्र वेदितव्यं । 'शीतोदकं' सचित्तं पानीयं न पिबति स्वयं न पाययति परानिति, अग्निः षड्जीवघातकः, किंवदित्याह- ' शस्त्रं' खंगादि यथा 'सुनिशितम्' उज्जवालितं तद्वत्, तं न ज्वालयति स्वयं न ज्वालयति परैः, य इत्थंभूतः स Page #247 -------------------------------------------------------------------------- ________________ 244 दशवैकालिक-मूलसूत्र-10/-/485 भिक्स्सुः। आह-षड्जीवनिकायादिषु सर्वाध्ययनेष्वयमर्थोऽभिहितः किमर्थं पुनरुक्त इति, उच्यते, तदुक्तार्थानुष्ठानपर एव भिक्षुरिति ज्ञापनार्थ, ततश्च न दोष इति सूत्रार्थः । मू.(487) अनिलेनन वीएन वीयावए, हरियाणि न छिदे न छिदावे। बीआणि सयाविवज्जयंतो, सच्चितं नाहारए जे स भिक्खू॥ वृ.तथा 'अनिलेन' अनिलहेतुना चेलकर्णादिना न बीजयत्यात्मादि स्वयं न बीजयति प्रैः। 'हरितानि' शष्पादीनि न छिनत्ति स्वयं न छेदयति परैः, 'बीजानि' हरितफलरूपाणि व्रीह्यादीनि 'सदा' सर्वकालं विवर्जयन् संघट्टनादिक्रियया, सचित्तं नाहारयति यः कदाचिदप्युपुष्टालम्बनः स भिक्षुरिति सूत्रार्थ्ः॥ मू.(488) वहणं तसथावराण होइ, पुद्ध्वीत्न्न्क्त्त्त्थ्निस्सिआन्न्ण्। तम्हा उद्देसिअंन भुंजे, नोऽवि पए न पयावए जे स भिक्खू ॥ वृ.औदेशिकादिपरिहारेण त्रसस्थावरपरिहारमाह-वधनं' हननं 'बसस्थावराणां' द्वीन्द्रियादिपृथिव्यादीनां भवति कृतौद्देशिके, किंविशिष्टानाम्?-'पृथिवीतृणकाष्ठनिश्रितानां' तथासमारम्भात्, यस्मादेवं तस्मादौद्देशिकं कृताद्यन्यच्च सावधं न भुंक्ते, न केवलमेतत्, किंतु? नापि पचति स्वयं न पाचयति अन्यैर्न पचन्तमनुजानाति यः स भिक्षुरिति सूत्रार्थः । / मू.(489) रोइअ नायपुत्तवयणे, अत्तसमे मन्निज्ज छप्पि काए। पंच य फासे महब्बयाई, पंचासवसंवरे जे सभिक्खू वृ.किंच-'रोचयित्वा' विधिग्रहणभावनाभ्यां प्रियंकृत्वा, किं तदित्याह-'ज्ञातपुत्रवचनं' bhagavanmahAvIravardhamAnavacanam'AtmasamAn' आत्मतुल्यान् मन्येत षडपिकायान्' पृथिव्यादीन् 'पञ्च चेति चशब्दोऽप्यर्थ: पञ्चापि 'स्पृशति' सेवते महाव्रतानि 'पञ्चाश्रवसंवृतश्च' द्रव्यतोऽपि पञ्चेन्द्रियसंवृतश्च यः स भिक्षुरिति सूत्रार्थः । / मू.(490) चत्तारिवमे सया कसाए, धुवजोगी हविज्ज बुद्ध्व्य्न्ने। अहणे निज्जायरूवरयए. गिहिजोगं परिवज्जए जे सभिक्खू । वृ. किंच-चतुरः क्रोधादीन्वमति तत्प्रतिपक्षाभ्यासेन सदा सर्वकालंकषायान्, ध्रुवयोगी च-उचितनित्ययोगवांश्च भवति, बुद्धवचन इति तृतीयार्थे सप्तमी, तीर्थकरवचनेन करणभूतेन, ध्रुवयोगी भवति यथागमेवेति भावः, अधनः' चतुष्पादादिरहितः 'निर्जातरूपरजतो' निर्गतसुवर्णरूप्य इति भावः, 'गृहियोग' मूर्च्छया गृहस्थसंबन्धं परिवर्जयति' सर्वैः प्रकारैः परित्यजति यः स भिक्षुरिति सूत्रार्थः । / मू.(491) सम्मद्दिवी सया अमूढे, अत्थि हु नाणे तवे संजमे । तवसा धुणै पुराणपावगं, मनवयकायसुसंवुडे जे स्भिक्खू॥ वृ.तथा-'सम्यग्दृष्टिः' भावसम्यग्दर्शनी सदा अमूढः' अविप्लुतः सन्नेवं मन्यतेअस्त्येव ज्ञानं हेयोपादेयविषयमतीन्द्रियेष्वपि तपश्च बाह्याभ्यन्तरकर्ममलापनयनजलकल्पं संयमश्च नवकर्मानुपादनरूपः, इत्थं च दृढभावस्तपसाधुनोतिपुराणपापं भावसारया प्रवृत्त्या मनोवाक्कायसंवृतः' तिसृभिगुप्तिभिर्गुप्तो यः स भिक्षुरिति सूत्रार्थ्ः॥ / मू.(492) तहेव असनं पानगं वा, विविहं खाइमसाइमं ल्भित्ता। Page #248 -------------------------------------------------------------------------- ________________ अध्ययनं-10, उद्देशकः - [नि. 359] 245 ___ होही अट्ठो सुए परे वा, तं न निहे न निहावए जे स भिक्खू । / वृ. तथैवेऽतिपूर्वर्षिविधानेन अशनं पानं च' प्रागृक्तस्वरूपं तथा विविधम्' अनेकप्रकार 'खाद्यं स्वाद्यंच' प्रागुक्तस्वरूपमेव लब्ध्या' प्राप्य, किमित्याह-bhaviSyati'arthaH 'प्रयोजनमनेन श्वः परश्वो वेति तद्' अशनादि ननिधत्ते' न स्थापयति स्वयं तथा 'ननिधायपति' नस्थापयत्यन्यैः स्थापयन्तमन्यं नानुजानाति, यः सर्वथा संनिधिपरित्यागवान् स भिक्षुरिति सूत्रार्थः । / मू.(493) तहेव असनं पानगंवा, विविह्ण्खाइम्साइम्ण्ल्भित्ता। छंदिअ साहम्मिआण भुंजे, भुच्चा सज्झायरए जे सभिक्खू । वृ.किंच-तथैवाशनं पानं च विविधं खाद्यं स्वाद्यं चलब्ध्येति पूर्ववत्, लब्ध्या kimityAha'chanditvA' निमन्त्र्य समानधार्मिकान्' साधून् शृंक्ते, स्वात्मतुल्यतया तद्वात्सल्यसिद्धेः, तथा भुक्त्वा स्वाध्यायरतश्च यः चशब्दाच्छेषानुष्ठानपरश्च यः सभिक्षुरिति सूत्रार्थः । / मू.(494) न य वुग्गहिअंकहं कहिज्जा, न य कुप्पे निहुइंदिए psNte। संजमे धुवं जोगेण जुत्ते, उवसंते अविहेडए जे स्भिक्खू॥ वृ. भिक्षुलक्षणाधिकार एवाह-न च 'वैग्रहिकी' कलहप्रतिबद्धां कथां कथयति, सद्वादकथादिष्वपिन चकुप्यति परस्य, अपितु निभृतेन्द्रियः' अनुद्धतेन्द्रियः 'प्रशान्तो' रागादिरहित एवास्ते, तथा 'संयमे' पूर्वोक्ते 'ध्रुवं' सर्वकालं 'योगेन' कायवांनःकर्मलक्षणेन युक्तो योगयुक्तः, प्रतिभेदमौचित्येन प्रवृत्तेः, तथा उपशान्तः' अनाकुलः कायचापलादिरहित: अविहेठकः' न क्वचिदुचितेऽनादरवान्, क्रोधादीनां विश्लेषक इत्यन्ये, य इत्थंभूतः स भिक्षुरिति । मू.(495) जो सहै हु गामकंटए, अक्कोसपहारतज्जणाओ । भयभेरक्सहसप्पहासे, समसुहदुक्खसहे अजेस्भिक्खू॥ वृ.किच-य: खलु महात्मा सहते 'सम्यग्ग्रामकमण्टकान्' ग्रामा-इन्द्रियाणि तहुःस्वहेतवः कण्टकान्तानः,स्वरूपपत एवाह-आक्रोशान् प्रहरान्तर्जनाश्चेति, तत्राकोशो यकारादिभिः प्रहारा: कशादिभिः तर्जना अमृयादिभिः, तथा भैरवभया' अत्यन्त रौद्रभयजनका: शब्दाः सप्रहासा यस्मिन् स्थान इति स्थान इति गम्यते तत्तथा तस्मिन्, वैतालादिकृतार्तनादाट्टहास इत्यर्थः, अत्रोपसर्गेषु सत्सु समसुखदुःखसहश्च-य: अचिलतसामायिकभावाः सभिक्षुरिति सूत्रार्थः । / मू.(496) पडिमं पडिवज्जिआमसाणे, नो भीयए भ्व्भेर्वाइण्दिस्स्। विविहगुणतवोरए अनिच्चं, न सरीरं चाभिकंखए जे स भिक्खू ॥ वृ.एतदेव स्पष्टयति-'प्रतिमा mAsAdirUpAM'pratipadya' विधिनाऽङ्गीकृत्य श्मशाने पितवृवने 'न बिभेति' न भयं याति 'भैरवभयानि दृष्टवा' रौद्रभयहेतूनुपलभ्य वैतालादिरूपशब्दादीनि 'विविधगुणतपोरश्च नित्यं मूलगुणाद्यनशनादिसक्तश्च सर्वकालं, नशरीरमभिकाङ्गते नि:स्पृहतया वार्त्तमानिक भावि च, य इत्थंभूतः स भिक्षुरिति सूत्रार्थ्ः॥ मू(497) असई वोसट्टचत्तदेहे, अकुठे व हए लूसिए वा। पुढविसमे मुनी हविज्जा, अनिआणे अकौहाल्ले जे सभिक्खू ॥ वृ.नसकुदसकृत्सर्वदेत्यर्थः, किमित्याह-'व्युत्सृष्टत्यक्तदेहः' व्युत्सृष्टो भावप्रतिबन्धाभावेन त्यक्तो विभूषणाकरणेन देहः-शरीरं येनस तथाविधः, आकृष्टो वायकारादिना हतो वा Page #249 -------------------------------------------------------------------------- ________________ 246. दशवैकालिक-मूलसूत्र-10/-/497 दण्डादिना लूषितो वा खंगादिना भक्षितो वा श्वशृगालादिना 'पृथिवीसमः' सर्वसहो मुनिर्भवति, न च रागादिना पीड्यते, तथा 'अनिदानो' भाविफलासंसारहितः, अकुतूहलश्च नटादिषु, य एवंभूतः स भिक्षुरिति सूत्रार्थः । / मू.(498) अभिभूअ कारण परीसहाई, समुद्धरे जाइपहाउ appyN। viittu जाईमरणं महब्भयं, तवेरए सामणिए जे स्भिक्ख्॥ वृ. भिक्षुस्वरूपाभिधानाधिकार एवाह-'अभिभूय' पराजित्य 'कायेन' शरीरेणापि, न भिक्षुसिद्धान्तनीत्या मनोवारभ्यामेव, कायेनानिभभवेतत्त्वतस्तदनभिभवात्, परीषहान्' क्षुदादीन्, 'समुद्धरति' उत्तारयति 'जातिपथात्' संसारमार्गादात्मानं, कथमित्याह- विदित्वाऽविज्ञाय ज्ञातिमरणं संसारमूलं, 'महाभयं' महाभयकारणं, 'तपसि रतः तपसि सक्तः, किंभूत ityAha'zrAmaNye' श्रमणानां संबन्धिनि, शुद्ध इति भावः, य एवंभूतः स भिक्षुरिति सूत्रार्थः । / मू.(499) हत्थसंजए पायसंजए, वायसंजए स्ण्जिण्दिए। अज्झप्परए सुसमाहिअप्पा, सुत्तत्थं च विआणइ जे स भिक्खू ॥ वृ.तथा हस्तसंयतः पादसंयत इति-कारणं विना कूर्मवल्लीन आस्ते कारणे चसम्यग्गच्छति, तथा वाक्संयतः अकुशलवाग्निरोधकुशलवागुदीरणेन, 'संयतेन्द्रियो' निवृत्तविषयप्रसरः, 'अध्यात्मरतः' प्रशस्तध्यानासक्तः, सुसमाहितात्मा ध्यानापादकगुणेषु, तथा सूत्रार्थं च यथावस्थित विधिग्रहणशुद्धं विजानाति यः सम्यग्यथाविषयं स भिक्षुरिति सूत्रार्थः । / / मू.(500) उवहिमि अमुच्छिए अगिद्धे, अन्नायउंछं पुल्निप्पुलाए। कयविक्कयसंनिहिओ विरए, सव्वसंगावगए अ जे सभिक्खू । वृ.तथा-'उपधौ' वस्त्रादिलक्षणे 'अमूच्छितः' तद्विषयमोहत्यागेन 'अगृद्धः' प्रतिबन्धाभावेन, अज्ञातोञ्छंचरति भावपरिशुद्धं, स्तोकं स्तोकमित्यर्थः, 'पुलाकनिष्पुलाक' इति संयमासारतापादकदोषरहितः, 'क्रयविक्रयसंनिधिभ्यो विरतः' द्रव्यभावभेदभिन्नक्रयविक्रयपर्ययुषितस्थापनेभ्यो निवृत्तः, 'सर्वसङ्गापगतश्च यः' अपगतद्रव्यभावसङ्गश्च यः, स्भिक्स्सुरिति। मू.(501) अलोल भिक्खू na rasesu giNjhe, उंछंचरे जीविअ नाभिक्ण्खे। - इडिंच सकारणपूअणं च, चए ठिअप्पा अनिहे जे स भिक्खू॥ वृ.किंच-अलोलो नाम नाप्राप्तप्रार्थनपरो 'भिक्षुः' साधुः न रसेषु गृद्धः प्रासेष्वप्यप्रतिबद्ध इति भावः, उञ्छमेवेति पूर्ववत्, नवरं तत्रोपधिमाश्रित्योक्तमिह त्वाहारमित्यपौनरुक्त्यं, तथा जीवितं नाभिकासते, असंयमजीवितं, तथा ऋद्धिच' आमर्पोषध्यादिरूपांसत्कारंवस्त्रादिभिः पूजनं च स्तवादिना त्यजति, नैतदर्थमेव यतते, स्थितात्मा ज्ञानादिषु, अनिभ' इत्यमायो यस भिक्षुरिति सूत्रार्थ्ः॥ मू.(502) न परंवइज्जासि अयं कुसीले, जेणं च कुप्पिज्जन तं विज्जा। जाणिअ पत्तेअंपुण्णपावं, अत्ताणं न समुक्कसे जे स भिक्खू ॥ . वृ.तथा न परं' स्वपक्षविनेयव्यतिरिक्तं वदतिअयं कुशीलः, तदप्रीत्यादिदोषप्रसङ्गात्, स्वपक्षविनेयं तु शिक्षाग्रहणबुद्ध्या वदत्यपि, सर्वथा येनान्यः कश्चित् कुप्यति न तद् ब्रवीति दोषसद्भावेऽपि, किमित्याह आह-ज्ञात्वा प्रत्येकं पुण्यपापं, नान्यसंबन्ध्यन्यस्य भवति अग्नि Page #250 -------------------------------------------------------------------------- ________________ अध्ययनं-10, उद्देशक:- नि.359] 247 दाहवेदनावत्, एवं सत्स्वपि गुणेषु नात्मानं समुत्कर्षति-नस्वगुणैर्गर्वमायाति यः स भिक्स्सुरिति। मू.(503) न जाइमत्ते न य रूवमत्ते, न लाभमत्ते न सुएण म्त्ते। मयाणि सव्वाणि विवज्जइत्ता, धम्मज्झाणरए जे स भिक्ख ॥ वृ.मदप्रतिषेधार्थमाह-न जातिमत्तो यथाऽहं ब्राह्मणः क्षत्रियो वा, न च रूपमत्तो यथाऽहं रूपवानादेयः, नलाभमत्तो यथाऽहं लाभवान्, न श्रुतमत्तो यथाऽहं पण्डितः, अनेन कुलमदादिपरिग्रहः, अत एवाह-मदान् सर्वान् कुलादिविषयानपि 'परिवर्ण्य' परित्यज्य 'धर्मध्यानरतो' यो यथागमं तत्र सक्तः सभिक्षुरिति सूत्रार्थ्ः॥ मू.( 504) पवेअए अज्जपयं महामुनी, धम्मे ठिओ ठावयई परं पि। निक्खम्म वज्जिज्ज कुसीललिंग, नआविहासंकुहए जे स भिक्खू ॥ वृ.किंच-'प्रवेदयति' कथयति 'आर्यपदं' शुद्धधर्मपदं परोपकाराय 'महामुनिः' शीलवान् ज्ञाता एवंभूत एव वस्तुतो नान्यः, किमित्येतदेवमित्यत आह-धर्मे स्थितः स्थापयति परमपिश्रोतारं, तत्रादेयभावप्रवृत्तेः, तथा निष्क्रम्यवर्जयति कुशीललिङ्गम्' आरम्भादि कुशीलचेष्टितं, तथा 'न चापि हास्यकुहको' न हास्यकारिकुहकयुक्तो यः स भिक्षुरिति सूत्रार्थः । / मू.(505) तंदेहवासं असुइं असासयं, सया चए निच्चिहिअद्विअप्पा। छिदित्तु जाईमरणस्स बंधणं, उवेइ भिक्खू अपुणागमं गी। ते बेमि॥ वृ.भिक्षुभावफलमाह-'तं dehavAsa'mityevaM प्रत्यक्षोपलभ्यमानं चारकरूपं शरीरवासमए अशुचिंशुक्रशोणितोद्भवत्वादिना अशाश्वतं प्रतिक्षणपरिणत्या सदात्यजति ममत्वानुबन्धत्यागेन, क इत्याह-"नित्यहिते' मोक्षसाधने सम्यग्दर्शनादौ 'स्थितात्मा' अत्यन्तसुस्थितः, स चैवंभूतश्छित्त्वा 'जातिमरणस्य' संसारस्य 'बन्धन' कारणम् 'उपैति' सामीप्येन गच्छति 'भिक्षुः' यति: 'अपुनरागमां' पुनर्जन्मादिरहितामित्यर्थः, गतिमिति-सिद्धिगति, ब्रवीमीति पूर्व-वदिति सूत्रार्थ्ः॥ उक्तोऽनुगमो, नया: पूर्ववत्, इति व्याख्यातं सभिक्षवध्ययन् । / अध्ययनं-10 समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता दशवैकालिक सूत्रे दशमाध्ययनस्य भद्रबाहुस्वामि विरचिता नियुक्तिः एवं हरिभद्रसूरिविरचिता टीका परिसमाप्ता प्रथमा चूलिका रतिवाक्यं - वृ.अधुनौधतश्चूडे आरभ्येते, अनयोश्चायमभिसंबन्धः-इहानन्तराध्ययने भिक्षुगणयुक्त एव भिक्षुरुक्तः, स चैवंभूतोऽपि कदाचित् कर्मपरतन्त्रवत् कर्मणश्च बलवत्त्वात् सीदेद्, अतस्तत्स्थिरीकरणं कर्त्तव्यमिति तदर्थाधिकारवच्चूडाद्वयमभिधीयते, तत्रचूडाशब्दार्थमेवाभिधातुकाम आहनि.[360] दव्वे खेते काले भावम्मि अचूलिआय निक्खेवो। तं पुण उत्तरतंतं सुअगहिअत्थं तु स्ण्घ्न्नी॥ वृ. नामस्थापने क्षुण्णत्वादनादृत्याह-'द्रव्ये क्षेत्रे काले भावे च' द्रव्यादिविषयः चूडाया 'निक्षेपो' न्यास इति तत्पुनश्चूडाद्वयम् 'उत्तरतंत्र' दशवैकालिकस्य आचारपञ्चचूडावत्, एत Page #251 -------------------------------------------------------------------------- ________________ .248 दशवैकालिक-मूलसूत्रं च्चोत्तरतन्त्रं श्रुतगृहीतार्थमेव' दशवैकालिकाख्यश्रुतेन गृहीतोऽस्येति विग्रहः, यद्येवमपार्थकमिदं, नेत्याह-'संग्रहणी' तदुक्तानुक्तार्थसंक्षेप इति गाथार्थ्ः॥ द्रव्यचूडादिव्याचिख्यासयाऽऽहनि.361] दव्वे सच्चिताई कुक्कुद्द्चूद्दाम्न्नीमूराई। खेत्तंमि लोगनिक्कुडमंदरचूडा अकूद्दाई। वृ.'द्रव्य' इति द्रव्यचूडा आगमनोआगमज्ञशरीरेतरादि, व्यतिरिक्ता त्रिविधा 'सचित्ताद्या' सचित्ता अचित्ता मिश्रा च, यथासंख्यं दृष्टान्तमाह-कुक्कुटचूडा सचित्ता मणिचूडा अचित्ता मयूरशिखा mishraa। क्षेत्र' इति क्षेत्रचूडा लोकनिष्कुटा उपरिवर्तिनः, मन्दरचूडा च पाण्डुकम्बला कूटादयश्च तदन्यपर्वताना, क्षेत्रप्राधान्यता, आदिशब्दादधोलोकस्य सीमन्तक: तिर्यग्लोकस्य मन्दर ऊर्ध्वलोकस्येषत्प्राग्भारेति गाथार्थ्ः॥ नि.[362] ऐरित्त अहिगमासा अहिगा संवच्छरा अकाल्ण्मि। भावे खओवसमिए इमा उचूद्दाम्न्नेअव्वा॥ व. अतिरिक्ता' उचितकालात् समधिका अधिकमासकाः' प्रतीताः, अधिका: संवत्सराश्च षष्ठ्यब्दाद्यपेक्षया 'काल' इति कालचूडा, 'भाव' इति भावचूडा क्षायोपशमिके भावे इयमेव द्विप्रकारा चूडा मन्तव्या' विज्ञेया क्षायोपशमिकत्वाच्छुतस्येति गाथार्थ्ः॥ तत्रापि प्रथमा रतिवाक्यचूडा, अस्याश्चानुयोगद्वारोपन्यास: पूर्ववत्तावद्यावन्नामनिष्पन्ने निक्षेपे रतिवाक्येति द्विपदं नाम, तत्ररतिनिक्षेप उच्यते-तत्रापि नामस्थापने अनाहत्यद्रव्यभावरत्यभिधित्सयाऽऽहनि.[363] दब्वे दुहा उ कम्मे नोकम्मरई अस्द्द्द्व्वाई। भावरई तस्सेव ऊदए एमेव अरईवि । / वृ. द्रव्यरतिरागमनोआगमज्ञशरीरेतरातिरिक्ता द्विधा-कर्मद्रव्यरति!कर्मद्रव्यरतिश्च, तत्र कर्मद्रव्यरती रतिवेदनीयं कर्म, एतच्च बद्धमनुदयावस्थं गृह्ये नोकर्मद्रव्यरतिस्तुशब्दादिद्रव्याणि, आदिशब्दात्, स्पर्शरसादिपरिग्रह: रतिजनकानि-रतिकारणानि । भावरतिः तस्यैव तु' रतिवेदनीयस्य कर्मण उदये भवति, एवमेवारतिरपिद्रव्यभावभेदभिन्ना यथोक्तरतिप्रतिपक्षतोविज्ञेयेति गाथार्थः । / उक्ता रतिः, इदानीं वाक्यमतिदिशन्नाहनि.[364] वक्कं तु पुव्वणि धम्मे रैकारगाणि व्क्कान्नि। जेणमिमीए तेन रैवक्केसा हवै चूद्दा॥ वृ. वाक्यं तु पूर्वभणितं-वाक्यशुद्ध्यध्ययनेऽनेकप्रकारमुक्तं 'धर्मे' चारित्ररूपे रतिकारकाणि' रतिजनकानितानिचवाक्यानियेन कारणेन अस्यां चूडायां तेन निमित्तेन रतिवाक्यैषा चूडा, रतिकर्तृणि वाक्यानि यस्यां सा रतिवाक्येति गाथार्थः ॥ इह च रत्यभिधानं सम्यक्सहनेन gunnkaarinniitvopdrshnaarthm| आह चनि.[365] जह नाम आउरस्सिह सीवणछेज्जेसु कीर्मान्नेसु। जंतणमपत्थकुच्छाऽऽमदोसविरई हिअकरी u॥ वृ.यथा नामेति प्रसिद्धमेतत् 'आतुरस्य' शरीरसमुत्थेन आगन्तुकेन वा व्रणेन ग्लानस्य इह' लोके सीवनच्छेदेषु' सीवनच्छेदनकर्मसु क्रियामाणेषु सत्सु, किमित्याह-यन्त्रणं गलयन्त्रादिना 'अपथ्यकुत्सा' अपथ्यप्रतिषेधः आमदोषविरतिः' अजीर्णदोषनिवृत्तिः हितकारिण्येव विपाक Page #252 -------------------------------------------------------------------------- ________________ 249 चूलिका-1. मूलं-506 [नि.365] सुन्दरत्वादिति गाथार्थ्ः॥ दाआन्तिकयोजनामाहनि.366] अट्ठविहकम्मरोगाउरस्स जीअस्स तह तिगिच्छाए। धम्मे रई अधम्मे अरई गुणकारिणी होइ॥ वृ. अष्टविधकर्मरोगातुरस्य' ज्ञानावरणीयादिरोगेण भावालानस्य जीवस्य' आत्मनः 'तथा' तेनैव प्रकारेण चिकित्सायां' संयमरूपायां प्रकान्तायामस्नानलोचादिना पीडाभावेऽपि धर्म' श्रुतादिरूपे रतिः' आसक्तिः 'अधर्मे' तद्विपरीते अरति:' अनासक्तिर्गुणकारिणी भवति, निर्वाणसाधकत्वेनेति गाथार्थः । / एतदेव स्पष्टयतिनि.[367] सज्झायसंजमतवे वेआवच्चे अझान्नोजोगे। जो रमै नो रमै अस्संजमम्मि सो वच्चई सिद्धि । वृ. स्वाध्याये-वाचनादौ संयमे-पृथिवीकायसंयमादौ तपसि-अनशनादौ वैयावृत्त्ये च- . आचार्यादिविषये ध्यानयोगे च-धर्मध्यानादौ यो 'रमते' स्वाध्यायादिषु सक्त आस्ते, तथा 'न रमते' न सक्त आस्ते 'असंयमे' प्राणातिपातादौ स 'व्रजति सिद्धि' गच्छति मोक्षम् । इह च संयमतपोग्रहणे सति स्वाध्यायादिग्रहणं प्राधान्यख्यापनार्थमिति गाथार्थः । उपसंहरनाहनि.[368] तम्हा धम्मे रैकारगाणि अरैकारगाणि u(य) अहम्मे । ठाणाणि ताणि जाणे जाई भणिआई अज्झ्य्न्ने॥ वृ.तस्माद् 'धर्मे' चारित्ररूपे 'रतिकारकाणि रतिजनकानि अरतिकारकाणिच' अरतिजनकानिच 'अधर्मे' असंयमे स्थानानि तानि' वक्ष्यमाणानि जानीयात् यानि भणितानि प्रतिपादितानीह अध्ययने प्रक्रान्त इति गाथार्थ्ः॥उक्तो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्यावसरैत्यादि पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम् मू.(506) इह खलु भो! पव्वइएणं उत्पन्नदुक्खेणं संजमे अरैसमावनचित्तेणं ओहाणुप्पेहिणा अणोहाइएणंचेवहयरस्सिआयंकुसपोयपडागाभूआइंइमाइं अट्टारसायणाइंसम्मं संपडिलेहिअव्वाई भवंति-तंजहा- हभो! दुस्समाए दुप्पजीवी 1, लहुसगा इत्तरिआ गिहीणं कामभोगा 2. भुज्जो असाइबहुला मनुस्सा 3, इमेअमे दुक्खे नचिरकालोवट्ठाई भविस्सई4, ओमजणपुरक्कि 5, वंतस्सय पडिआयणं 6, अहरगैवासोवसंपया7, दुल्लहे खलु भो! गिहीणं धम्मे गिहवासमझे वसंताणं 8, आर्यके से वहाय hoi9, संकप्पे से वहाय होइ.10, सवोक्केसे गिहवासे निरुवक्केसे परिआए 11, बंधे गिहवासे मुक्खे परिआए 12, सावज्जे गिहवासे अणवज्जे परिआए 13, बहुसाहारणा गिहीणं कामभोगा 14, पत्तेअं पुण्णपावं 15, अणिच्चे खलु भो ! मणुआण जीविए कुसगजल-बिंदुचंचले 16, बहुं न खलु भो ! पावं कम्मं पगडं17, पावाणं च खलु भो! कडाणं कम्माणं पुब्बि दुच्चिन्नाणं दुप्पडिकंताणं वेइत्ता मुक्खो, नथिअवेइत्ता, तवसावा झोसइत्ता 18, अट्ठारसमं पयं भवै । (भवै ऐत्थ सिलोगो-) वृ. इह खलु भोः प्रव्रजितेन' इहेति जिनप्रवचने खलुशब्दोऽवधारणे स च भिन्नक्रम इति दर्शयिष्यामः, भोइत्यामन्त्रणे, प्रव्रजितेन-साधुना, किविशिष्टेनेत्याह-'उत्पन्नदुःखेन' संजातशीतादिशारीरस्त्रीनिषद्यादिमानसदुःखेन संयमे' व्यावर्णितस्वरूपे अरतिसमापनचित्तेन' उद्वेगगताभिप्रायेण संयमनिविण्णभावेनेत्यर्थः, स एव विशेष्यते-'अवधानोत्प्रेक्षिणा' अवधानम् Page #253 -------------------------------------------------------------------------- ________________ 250 दशवैकालिक-मूलसूत्र अपसरणं संयमादुत्-प्राबल्येन प्रेक्षितुं शीलं यस्य स तथाविधस्तेन, उत्प्रव्रजितुकामेनेति भावः, 'अनवधावितेनैव' अनुत्प्रव्रजितेनैव 'अमूनि' वक्ष्यमाणलक्षणान्यष्टादशं स्थानानि 'सम्यग्' भावसारं 'सुष्टुप्रेक्षितव्यानि' सुष्ठावलोचनीयानि भवन्तीति योगः, अव-धावितस्य तु प्रत्युपेक्षणं प्रायोऽन्र्थ्क्मिति। ___ तान्येव विशेष्यन्ते-'हयरश्मिगजाङ्कशपोतपताकाभूतानि' अश्वखलिनगजाङ्कुशबोहित्थसितपटतुल्यानि, एतदुक्तं भवति-यथा हयादीनामुन्मार्गप्रवृत्तिकामानां रश्म्यादयो नियमनहेतवस्तथैतान्यपिसंयमादुन्मार्गप्रवृत्तिकामानां भव्यसत्त्वानामिति, यतश्चैवमतः सम्यक्संप्रत्युपेक्षितव्यानि भवन्ति, खलुशब्दोऽवधारणे, योगात्सम्यक्-सम्यगेव संप्रत्युपेक्षितव्यान्येवेत्यर्थः 'तद्यथेऽत्यादि, तद्यथेत्युपन्यासार्थः, हंभो दुष्षमायां दुष्पजीविन' इति हंभो-शिष्यामन्त्रणे दुष्ष्मायाम्-अधमकालाख्यायां कालदोषादेव दुःखेन-कृच्छ्रेण प्रकर्षणोदारभोगापेक्षया जीवितुं शीला दुष्प्रजीविनः, प्राणिनैति गम्यते, नरेन्द्रादीनामप्यनेकदुःखप्रयोगदर्शनात्, उदारभोगरहितेन च विडम्बनाप्रायेण कुगतिहुतना किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति प्रथमं स्थानम् 1 / तथा लघव इत्वारा गृहिणां कामभोगाः' दुष्षमायामिति वर्तते, सन्तोऽपि लघवः' तुच्छाः प्रकृत्यैवतुषमुष्टिवदसाराः 'इत्वरा' अल्पकाला: 'गृहिण' गृहस्थानां कामभोगा' मदनकामप्रधानाः शब्दादयो विषया विपाककटवश्च, न देवानामिव विपरीताः, अतः किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति द्वितीयं स्थानम् 2 / / तथा 'भूयश्च स्वातिबहुला manuSyAH'duSSamAyAmitivarttata एव, पुनश्च स्वातिबहुला' मायाप्रचुरा 'मनुष्या' इति प्राणिनो, न कदाचिद्विश्रम्-हेतवोऽभी, तद्रहितानां च कीहक्सुखं?, तथा मायाबन्धहेतुत्वेन दारुणतरो बन्ध इति किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति तृतीयं स्थानं 3 / तथा 'इदं च मे दुःखं न चिरकालोपस्थायि भविष्यति' 'इदं च' अनुभूयमानं मम श्रामण्यमनुपालयतो 'दुःखं' शारीरमानसं कर्मफलं परीषहजनितं न चिरकालमुपस्थातुं शीलं भविष्यति, श्रामणयपालनेन परीषहनिराकृतेः कर्मनिर्जरणात्संयमराज्यप्राप्तेः, इतरथा महानरकादौ विपर्ययः, अतः किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति चतुर्थं स्थानं 4 / तथा 'omajanapuraskAra'miti न्यूनजनपूजा, प्रव्रजितो हि धर्मप्रभावाद्राजामात्यादिभिरभ्युत्थानासनाञ्जलिप्रग्रहादिभिः पूज्यते, उत्प्रव्रजितेनतुन्यूनजनस्यापिस्वव्यसनगुप्तयेऽभ्युत्थानादि कार्यम्, अधार्मिकराजविषये वा वेष्टिप्रयोक्तुः खरकर्मणो नियमत एव इहैवेदमधर्मफलम् अतः किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति पञ्चमं स्थान्म्5| एवं सर्वत्र क्रिया योजनीया, तथा वान्तस्य प्रत्यापानं' भुक्तोज्झितपरिभोग इत्यर्थः, अयं चश्वशृगालादिक्षुद्रसत्त्वाचरिचः सतां निन्द्यो व्याधिदुःखजनकः, वान्ताश्च भोगा: प्रव्रज्याङ्गीकरणेन, एतत्प्रत्यापानमप्येवं चिन्तनीयमिति षष्ठं स्थान्म्6| तथा 'अधरगतिवासोपसंपत्' अधो(धर)गतिः-नरकतिर्यग्गतिस्तस्यांवसनमघोगतिवासः, एतत्रिमित्तभूतं कर्म गृह्यते, तस्योपसंपत्-सामीप्येनाङ्गीकरणं यदेतदुत्प्रव्रजनम्, एवं चिन्तनीयमिति सप्तमं स्थानं 7 / तथा 'दुर्लभः खलु भो! गृहिणां धर्म' इति प्रमादबहुलत्वाद्दुर्लभ एव 'भो' इत्यामन्त्रणे गृहस्थानां परमनिर्वृतिजनको धर्मः, किंविशिष्टानामित्याह- गृहपाशमध्ये Page #254 -------------------------------------------------------------------------- ________________ चूलिका-1. मूलं-506 [नि.368] 251 वसता' मित्यत्र गृहशब्देन पाशकल्पाः पुत्रकलत्रादयो गृह्यन्ते, तन्मध्ये वसताम्, अनादिभवाभ्यासादकारणं स्नेहबन्धनम्, एतच्चिन्तनीयमिष्टमं स्थानं 8 / / तथा 'आतङ्कस्तस्य वधाय भवति' 'आतङ्कः' सद्योघाति विषूचिकादिरोग: 'तस्य' गृहिणो धर्मबन्धुरहितस्य वधाय' विनाशाय भवति, तथा वधश्चानेकवधहेतुः, एवंचिन्तनीयमिति नवमं स्थान्ण्9| तथा संकल्पस्तस्य वधाय भवति' 'संकल्प' इष्टानिष्टवियोगप्राप्तिजो मानस आतङ्कः, 'तस्य' गृहिणस्तथा चेष्टायो गान्मिथ्याविकल्पाभ्यासेन ग्रहादिप्रासेर्वधाय भवति, एतच्चिन्तनीयमिति दशमं स्थानं 10 / तथा 'सोपक्लेशो गृहिवास' इति सहोपक्लेशैः सोपक्लेशो गृहिवासो-गृहाश्रमः, उपश्लेशा:कृषिपाशुपाल्यवाणिज्याद्यनुष्टानानुगताः पण्डितजनगर्हिताः शीतोष्ण श्रमादयो धृतलवणचिन्तादयश्चेति, एवं चिन्तनीयमित्येकादशं स्थानं 11 / तथा 'निरुपक्लेश: पर्याय' इति, एभिरेवोपक्लेशै रहितः, प्रव्रज्यापर्याय:, अनारम्भीकुचिन्तापरिवर्जितः, श्लाघनीयो विदुषामित्येवं चिन्तनीयमिति द्वादशं स्थानं 12 / / तथा बन्धागृहवासः सदा तद्धत्वनुष्ठानान् कोशकाकीटवदिति, एतच्चिन्तनीयमिति त्रयोदश स्थानं. 13 / तथा 'मोक्षः पर्यायः' अनवरतं कर्मनिगडविगमान्मुक्तवदित्येवं चिन्तनीयमिति चतुर्दशं स्थानम् 14 ॥ . अत एव 'सावधो गृहवास' इति सावधः-सपाय: प्राणातिपातमृषावादादिप्रवृत्तेरेतच्चिन्तनीयमिति पञ्चदशंस्थानम् 15 / एवम् अनवद्य: पर्याय' इति अपाप इत्यर्थः, अहिंसादिपालनात्मकत्वाद्, एतच्चिन्तनीयमिती षोडशं स्थानं 16 / / तथा बहुसाधारणागृहिणांकामभोगा' इति बहुसाधारणा:-चौरराजकुलादिसामान्या गृहिणां' गृहस्थानां कामभोगा: पूर्ववदिति, एतच्चिन्तनीयमिति सप्तदशं स्थानं 174 तथा प्रत्येकं puNyapApa'miti मातापितकलत्रादिनिमित्तमप्यनुष्ठितं पुण्यपापं प्रत्येकं प्रत्येकं' पृथक् पृथक् येनानुष्ठितं तस्य कतुरेवैतदिति भावार्थः, एवमष्टादशं स्थानम् 18 / __एतदन्तर्गतोवृद्धाभिप्रायेण शेषग्रन्थः समस्तोऽत्रैव, अन्ये तुव्याचक्षते-सोपक्लेशो गृहिवास इत्यादिषु षट्सु स्थानेषु सप्रतिपक्षेषु स्थानत्रयं गृह्यते, एवं च बहुसाधारणा गृहिणां कामभोगा इति चतुर्दशं स्थानम् 14, प्रत्येकं पुण्यपापमिति पञ्चदशं स्थानम् 15, शेषाण्यभिधीयन्ते, तथा 'अनित्यं खलु' अनित्यमेव नियमतः भो इत्यामन्त्रणे 'मनुष्याणां' पुंसां 'जीवितम्' आयुः, एतदेव विशेष्यते-कुशाग्रजलबिन्दुचञ्चलं सोपक्रमत्वादनेकोपद्रवविषयत्वादत्यन्तासारं, तदलं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति षोडशं स्थानं 16, तथा 'बहुच खलु भोः! पापं कर्म प्रकृतम्' बहुच चशब्दात् क्लिष्टं च खलुशब्दोऽवधारणे बढेव पापं कर्म-चारित्रमोहनीयादि 'प्रकृतं' निर्वर्चितं, मयेति गम्यते, श्रामण्यप्राप्तावप्येवं क्षुद्रबुद्धिप्रवृत्तेः, नहिप्रभूतक्लिष्टकर्मरहितानामेवमकुशला बुद्धिर्भवति, अतो न किञ्चित् गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति सप्तदशंस्थानं 17 / तथा पापानांचेऽत्यादि, 'पापानांच' अपुण्यरूपाणां चशब्दात्पुण्यरूपाणां च खलु भोः! कृतानां कर्मणां खलुशब्द: कारितानुमतविशेषणार्थः, भोइति शिष्यामन्त्रणे, 'कृतानां' मनोवाक्काययोगैरोधतो निर्वतितानां 'कर्मणां' ज्ञानावरणीयाद्यसातवेदनीयादीनां 'प्राक्' पूर्वमन्यजन्मसु Page #255 -------------------------------------------------------------------------- ________________ 252 दशवैकालिक-मूलसूत्रं 'दुश्चरितानां प्रमादकषायजदुश्चरितजनितानि दुश्चरितानि, कारणे कार्योपचारात्, दुश्चरितहेतूनि वा दुश्चरितानि, कार्ये कारणोपचारात्, एवं 'दुष्पराक्रान्तानां' मिथ्यादर्शनाविरतिजदुष्पराक्रान्ताजनितानिदुष्पराक्रान्तानि, हेतौ फलोपचारात्, दुष्पराक्रान्तहेतूनि वा दुष्पराक्रान्तानि, फलेहेतूपचारात्, इह च दुश्चरितानि मद्यपानाश्लीलानृतभाषणादीनि, दुष्पराक्रान्तानि वधबन्धनादीनि, तदमीषाप्नेवंभूतानां कर्मणां वेदयित्वा' अनुभूय, फलमिति वाक्यशेषः, किम्?-'मोक्षो भवति' प्रधानपुरुषार्थो भवति 'नास्त्यवेदयित्वा' न भवत्यननुभूय, अनेन सकर्मकोक्षव्यवच्छेदमाह, इष्यते च स्वल्पकर्मोपेतानां कैश्चित्सहकारिनिरोधतस्तत्फलादानवादिभिस्तत्, तदपि नास्त्यवेदयित्वा मोक्षः, तथारूपत्वात् कर्मणः, स्वफलादाने कर्मत्वायोगात्, 'तपसा व क्षययित्वा' अनशनप्रायश्चित्तादिना वा विशिष्टक्षायोपशमिकशुभभावरूपेण तपसा प्रलयं नीत्वा, इह च वेदनमुदयप्राप्तस्य व्याधेरिवानाब्धोपक्रमस्य क्रमशः, अन्यानिबन्धनपरिक्लेशेन, तपःक्षपणंतु सम्यगुपक्रमेणानुदीर्णोदीरणदोषक्षपणवदन्यनिमित्तप्रक्रमेणापरिक्लेशमिति, अतस्तपोऽनुष्ठानमेव श्रेय इति न किंचिगृहाश्रमेणेति संप्रत्यपेक्षितव्यमिति 'अष्टादशं पदं भवति' अष्टादशं स्थानं भवति 18 ॥ भवति चात्रश्लोकः' अत्रेत्यष्टादशस्थानार्थव्यतिकरे, उक्तानुक्तार्थसंग्रहपरैत्यर्थः, श्लोक इति च जातिपरो निर्देशः, ततः श्लोकजातिरनेकभेदा भवतीति प्रभूतश्लोकोपन्यासेऽपि न विरोध्ः॥ मू.(507) जया य चयई धम्म, अणज्जो भोग्कार्न्ना। से तत्थ मुच्छिए बाले, आयीनाव्बुज्झि। वृ.यदा चैवमप्यष्टादशसुव्यावर्तनकारणेषु सत्स्वपि 'जहाति' त्यजति 'धर्म' चारित्रलक्षणम् 'अनार्य' इत्यनार्य इवानार्यो-म्लेच्छचेष्टितः, किमर्थमित्याह-भोगकारणात् शब्दादिभोगनिमित्तं 'स' धर्मत्यागी 'तत्र' तेषु भोगेषु 'मूच्छितो' गृद्धो 'बालः' मन्दः 'आयतिम्' आगामिकालं 'नावबुद्ध्यते' न सम्यगवगच्छतीति सूत्रार्थ: मू.(508) जया ओहाविओ होइ, इंदो वा पडिओ छ्म्ण्। - सबधम्मपरिब्भट्टो, स पच्छा परितप्पर्3a । वृ.एतदेव दर्शयति-यदा 'अवधावितः' अपसृतो भवति संयमसुखविभूतेः, उत्प्रव्रजित इत्यर्थः, 'इन्द्रो वेति देवराज इव 'पतितः क्ष्मां' क्ष्मां गतः, स्वविभवभ्रंशेन भूमौ पतित इति भावः,क्ष्मा- भूमिः। 'सर्वधर्मपरिभ्रष्टः' सर्वधर्मेभ्य:-क्षान्त्यादिभ्य आसेवितेभ्योऽपि यावत्प्रतिज्ञमननुपालनात्लौकिकेभ्योऽपि वा गौरवादिभ्यः परिभ्रष्ट:- सर्वश्चयुतः, सपतितो भूत्वा पश्चात् मनाग मोहावसाने परितप्यते' किमिदमकार्यं मयाऽनुष्ठितमित्यनुतापं करोतीति सूत्रार्थ्ः॥ मू.(509) जया अवंदिमो होइ, पच्छा होइ अव्ण्दिमो। देवया व चुआ ठपणा, स पच्छा परितप्पइ । / वृ.यदा चवन्द्यो भवति श्रमणपर्यायस्थो नरेन्द्रादीनां पश्चाद्भवत्युनिष्क्रान्तः सन्नवन्धः तदा देवतेव काचिदिन्द्रवर्जा स्थानच्युता सती स पश्चात्परितप्यत इत्येतत्पूर्ववदेवेति सूत्रार्थः । / मू.(510) जया अ पूइमो होइ, पच्छा होइ अपूइमो। राया ज रजपभट्ठो, स पच्छा pritppi॥ Page #256 -------------------------------------------------------------------------- ________________ चूलिका-1. मूलं-510 [नि. 368] 253 वृ.तथा यदा च पूज्यो भवति-वस्त्रभक्तादिभिः श्रामण्यसामर्थ्याल्लोकानां पश्चाद्भवत्युत्प्रवजितः सन्नपूज्यो लोकानामेव तदा राजेव राज्यप्रभ्रष्टः महतो भोगाद्विप्रमुक्तः स पश्चात्परितप्यत इति पूर्ववदेवेति सूत्रार्थ्ः॥ मू.(511) जया अमाणिमो होइ, पच्छा होइ अमान्निमो। सिट्ठि व्य कब्बडे छूढो, स पच्छा परितप्पइ । / वृ.यदा च मान्यो भवत्यभ्युत्थानाज्ञाकरणादिना मानीय: शीलप्रभावेण पश्चाद्भवत्यमान्यस्तत्परित्यागेन तदा श्रेष्ठीव 'कर्बटे' महाक्षुद्रसंनिवेशे क्षिप्तः सन्, पश्चात्परितप्यत इत्येतत्समानं पूर्वेणेति सूत्रार्थ्ः॥ मू.(512) जया अथेरओ होइ, समैक त्जुन्व्न्नो। मच्छु व्व गलं गिलित्ता, स पच्छा प्रित्प्पि। वृ. यदा च स्थविरो भवति स त्यक्तसंयमो वय:परिणामेन, एतद्विशेषप्रतिपादनायाहसमतिक्रान्तयौवनः, एकान्तस्थविरैति भावः, तदा विपाककटुकत्वाद्भोगानां मत्स्य इव 'गलं' बडिशं 'गिलित्वा' अभिगृह्य तथाविधकर्मलोहकण्टकविद्ध: सन्स पश्चात्परितप्यत इत्येतदपि समानं पूर्वेणेति सूत्रार्थ्ः॥ मू.513) जया अकुकुडुंबस्स, कुतत्तीहि विह्म्मि। हत्थी व बंधणे बद्धो, स पच्छा परितप्पइ । / वृ.एतदेवस्पष्टयति-यदा च 'कुकुटम्बस्य' कुत्सितकुटुम्बस्य कुतप्तिभिः-कुत्सितचिन्ताभिरात्मन: संतापकारिणीभिविन्यते-विषयभोगान् प्रति विधातं नीयते तदा स मुक्तसंयमः सन् परितप्यते पश्चात्, क इव?-यथा हस्ती कुमुटुम्बबन्धनबद्धः प्रित्प्य्ते॥ मू.(514) पुतदारपरीकिण्णो, mohsNtaannsNto|| पंकोसन्नो जहा नागो, स पच्छा परितप्पर्3a । / वृ.एतदेव स्पष्टयति-'पुत्रदाहरपरिकीर्णो' विषयसेवनात्पुत्रकलत्रादिभिः सर्वतो विक्षिप्तः 'मोहसंतानसंततो' दर्शनादिमोहनीयकर्मप्रवाहेण व्याप्तः, कैव-'पङ्कावसन्नो नागो यथा' कर्दमावमग्नो वनगज इव स पश्चात्परितप्यते-हाहा कि मयेदमसजञ्जसमनुष्ठितमिति सूत्रार्थ्ः॥ . मू.(515) अज्ज आहंगणी hu~to, bhAviappA bhusso| jai'haM ramato परिआए, सामण्णे जिन्देसिअए। वृ. कश्चित् सचेतनतर एवं च परितप्यत इत्याह-'अद्य तावदहम् अद्य-अस्मिन् दिवसे अहमित्यात्मनिर्देशे गणी स्याम्-आचार्यो भवेयम् भावितात्मा' प्रशस्तयोगभावनाभिः 'बहुश्रुत' उभयलोकहितबह्वागमयुक्तः, यदिकिंस्यादित्यत आह-यद्यहम् अरमिष्यं' रतिमकरिष्यं पर्याये' प्रव्रज्यारूपे, सोऽनेकभेद इत्याह-'श्रामण्ये' श्रमणानां संबन्धिनि, सोऽपिशाक्यादिभेदभित्र इत्याह-'जिनदेशिते' निर्ग्रन्थसंबन्धिनीति सूत्रार्थः । / ___ मू.(516) देवलोगसमाणो a, परिआओ म्हेसिन्न्ण्। रयाणं अरयाणंच, म्हान्र्य्सारिसो॥ वृ.अवधानोत्प्रेक्षिण: स्थिरीकरणार्थमाह-'देवलोकसमानस्तु' देवलोकसदृश एव पर्यायः' Page #257 -------------------------------------------------------------------------- ________________ 254 दशवैकालिक-मूलसूत्रं प्रव्रज्यारूप: 'महर्षीणां' सुसाधूनां 'रतानां' सक्तानां, पर्याय एवेति गम्यते, एतदुक्तं भवतियथा देवलोके देवाः प्रेक्षणकादिव्यापृता अदीनमनसास्तिष्ठन्त्येवं सुसाधवोऽपि भावतः प्रत्युपेक्षणादिक्रियायां व्यापृताः, उपादेयविशेषत्वात्प्रत्युपेक्षणादेरिति देवलोकसमानएव पर्यायोमहर्षीणां र्तानामिति। 'अरतानांच' भावतः सामाचार्यामसक्तानांच, चशब्दाद्विषयाभिलाषिणां च भगवल्लिङ्गविडम्बकानां क्षुद्रसत्त्वानां महानरकसदृशो' रौरवादितुल्यस्तत्कारणत्वान्मानसदुःखातिरेकात् तथा विडम्बनाच्चेति सूत्रार्थ्ः॥ मू.(517) अमरोवमं जाणिअ सुक्खमुत्तमं, रयाण परिआइ थाऽयान्न्ण्। निरओवमं जाणिअदुक्खमुत्तम, रमिज्ज तम्हा परिआइ प्ण्द्दिए॥ 7. एतदुपसंहारेणैव निगमयन्त्राह-'अमरोपमम्' उक्तन्यायादेवसदृशं 'ज्ञात्वा' विज्ञाय 'सौख्यमुत्तमं प्रशमसौख्यं, केषामित्याह-'रतानां पर्याये' सक्तानां सम्यक्प्रत्युपेक्षणादिक्रियाव्यङ्गये श्रामण्ये, तथा अरतानां पर्याय एव, किमित्याह-'नरकोपम' नरकतुल्यं ज्ञात्वा दुःखम् 'उत्तमं' प्रधानमुक्तन्यायात्, यस्मादेवं रतारतविपाकस्तस्माद् 'रमेत' सक्तिं कुर्यात्, ketyAha'paryAye' उक्तस्वरूपे 'पण्डितः' शास्त्रार्थज्ञ इति सूत्रार्थः । / मू.(518) धम्माउ भट्ठसिरिओ अवेयं, jnnggivijjhaaamiv'ppte| होलंति नंदुविहिअंकुसीला, दादुड्डिअं धोरविसं व नाग्। वृ.पर्यायच्युतस्यैहिकं दोषमाह-'धर्मात्' श्रमणधर्माद् 'भ्रष्टं' च्युतं श्रियोऽपेतं' तपोलक्ष्म्या अपगतं 'यज्ञाग्निम्' अग्निष्टोमाद्यनलं विध्यातमिवयागावसानेऽल्पतेजसम्, अल्पशब्दोऽभावे, तेजःशून्यं भस्मकल्पमित्यर्थः 'हीलयन्ति' कदर्थयन्ति, पतिस्त्वमिति पंङ्क्त्यपसारणादिना, 'एनम्' उन्निष्क्रान्तं 'दुविहितम्' उन्निष्क्रमणादेव दुष्टानुष्ठायिनं 'कुशीला:' तत्सङ्गोचिता लोकाः, स एव विशेष्यते-'दाढुड्डिअंति प्राकृत शैल्या उद्धृतदंष्ट्रम्-उत्खातदंष्ट्र धोरविष-मिव' raudraviSamiva'nAga' सर्प, यज्ञाग्निसर्पोपमान, लोक्नीत्वाप्धान्भावाद्प्र्धान्भाव्ख्याप्नार्थ्मिति। मू.(519) iheva'dhammo अयसो अकित्ती, दुनामधिज्जं च पिह्ज्ज्ञ्न्मि। चुअस्स धम्माउ अहम्मसेविनो, संभित्रवित्तस्स य हिट्ठओ गी। वृ.एवमस्य भ्रष्टशीलस्यौधत ऐहिकं दोषमभिधायैहिकामुष्मिकमाह-'इहैव' इहलोक एव 'अधर्म' इत्ययमधर्मः, फलेन दर्शयति-यदुत अयशः' अपराक्रमकृतं न्यूनत्वं तथा अकीर्तिः' अदानपुण्यफलप्रवादरूपा तथा 'दुर्नामधेयं च' पुराणः पतित इति कुत्सितनामधेयं च भवति, केत्याह-'पृथग्जने' सामान्यलोकेऽप्यास्तां विशिष्टलोके, कस्येत्याह-'च्युतस्य धर्माद्' उत्प्रवजितस्येत्यर्थः, तथा 'अधर्मसेविनः' कलत्रादिनिमित्तं षट्कायोमईकारिणः, तथा संभिन्नवृत्तस्य च' अखण्डनीयखण्डितचारित्रस्य चक्लिष्टकर्मकन्धाद् 'अधस्ताद्गतिः' न्र्केस्सूप्पात्। मू.(520) भुंजित्तु भोगाइं पसज्झचेअसा, तहाविहं कट्टासंजमं भु। गई च गच्छे अनभिज्झिअंदुहं, बोही असे नो सुलहा पुणो पुन्नो॥ वृ.अस्यैव विशेषप्रत्यपायमाह-'स' उत्प्रव्रजितो शृक्त्वा 'भोगान्' शब्दादीन् 'प्रसह्यचेतसा' धर्मनिरपेक्षतया प्रकटेन चित्तेन तथाविधम्' अज्ञोचितमधर्मफलं कृत्वा' अभिनिर्वर्त्य 'असंयमं' कृष्याद्यारम्भरूपं बहुम्' असंतोषात्प्रभूतं सइत्थंभूतो मृतः सन् गतिंच गच्छति अनभिध्याताम्' Page #258 -------------------------------------------------------------------------- ________________ चूलिका- 1. मूलं 521 [नि. 368 ] 255 अभिध्याता - इष्टा न तामनिष्टमित्यर्थः, काचित्सुखाऽप्येवंभूतो भवत्यत आह- 'दुःखां' प्रकृत्यैवासुन्दरां दुःखजननीं, 'बोधिश्चास्य' जिनधर्मप्राप्तिश्चास्योनिष्क्रान्तस्य न सुलभा 'पुनः पुनः' प्रभूतेष्वपि जन्मसु दुर्लभैव, प्रवचनविराधकत्वादिति सूत्रार्थः ॥ मू. (521 ) इमस्स ता नेरइअस्स जंतुणो, दुहोवणीअस्स किलेसवत्तिणो । पलिओवमं झिज्झइ सागरोवमं, किमंग पुण मज्झ इमं मनोदुहं ? ॥ वृ. यस्मादेवं तस्मादुत्पन्नदुः खोऽप्येतदनुचिन्त्य नोत्प्रव्रजेदित्याह- 'अस्य ताव' दित्यात्मन एव निर्देशः, 'नारकस्य जन्तो:' नरकमनुप्राप्तस्येत्यर्थः, 'दुःखोपनीतस्य' सामीप्येन प्राप्तदुःखस्य 'klezavRtteH'ekAntaklezaceSTitasya सतो नरक एव पल्योपमं क्षीयते सागरोपमं च यथाकर्मप्रत्ययं, किमङ्ग पुनर्मभेदं संयमारतिनिष्पन्नं मनोदुःखं तथा विधक्लेशदोषरहितम् ?, एतत्क्षीयत एव, एतच्चिन्तनेन नोत्प्रव्रजितव्यमिति सूत्रार्थः ॥ भू. (522) न मे चिरं दुक्खमिणं भविस्सइ, असासया भोगपिवास जंतुणो । न चे सरीरेण इमेण' विस्सइ, अविस्सई जीविअपज्जवेण मे ॥ वृ.विशेषेणैतदेवाह-न मम 'चिरं' प्रभूतकालं 'दुःखभिदं संयमारतिलक्षणं भविष्यति, किमित्यत आह-'अशाश्वती' प्रायो यौवनकालावस्थायिनी 'भोगपपासा' विषयतृष्णा 'जन्तो: ' प्राणिनः, अशाश्वतीत्व एव कारणान्तरमाह-'न चेच्छरीरेणानेनापयास्यति' न यदि शरीरेणानेन करणभूतेन वृद्धस्यापि सतोऽपयास्यति, तथापि किमाकुलत्वम् ?, यतो ऽपयास्यति 'जीवितपर्ययेण 'जीवितस्यापयमेन-मरणेनेत्येवं निश्चितः स्यादिति सूत्रार्थः ॥ मू. (523 ) जस्सेवमप्पा उ हविज्ज निच्छिओ, चइज्ज देहं न हु धम्मसासनं । तं तारिसं नो वैलसि इंदिआ, उर्वितवाया व सुदंसणं गिरिं । / वृ. अस्यैव फलमाह - ' तस्ये ऽति साधोः 'एवम्' उक्तेन, 'आत्मा तु' तुशब्दस्यैवकारार्थत्वात् आत्मैव भवेत् 'निश्चितो' दृढः यः सत्यजेद्देहं क्वचिद्विघ्न उपस्थिते, 'नतु धर्मशासन' नपुनधर्माज्ञामिति, तं ' तादृशं धर्मे निश्चितं 'न प्रचालयन्ति' संयमस्थानान्न कम्पयन्ति 'इन्द्रियाणि' चक्षुरादीनि । निर्दशनमाह- 'उत्पतद्वाता इव' संपतत्पवना इव 'सुदर्शनं गिरिं' मेरुम्, एतदुक्तं भवति यथा मेरुं न वाताश्चालयन्ति तथा तमपीन्द्रियाणीति सूत्रार्थः ॥ मू. ( 524 ) इच्चेव संपस्सिअ बुद्धिमं नरो, आयं उवायं विविहं विआन्निआ। कारण वाया अदु मानसेणं, तिगुत्तिगुत्तो जिनवयणमहिट्टिज्जासि ॥ त्ति बेमि ॥ वृ. उपसंहरन्नाह-' इत्येवम्' अध्ययनोक्तं दुष्प्रजीवित्वादि 'संप्रेक्ष्य' आदित आरभ्य यथावदृष्ट्वा 'बुद्धिमान्नरः' सम्यग्बुद्ध्यपेतः 'आयमुपायं विविधं विज्ञाय' आयः सम्यग्ज्ञानादेः उपायःतत्साधनप्रकारः कालविनयादिर्विविधः - अनेकप्रकारस्तं ज्ञात्वा, किमित्याहकायेन वाचाऽथ मनसा - त्रिभिरपि करणैर्यथाप्रवृत्तैस्त्रिगुप्तिगुप्तः सन् 'जिनवचनम्' अर्हदुपदेशम् ' अधितिष्ठेत्' यथाशक्त्या तदुक्तैकक्रियापालन परो भूयात्, भावायसिद्धौ तत्त्वतो मुक्तिसिद्धेः । ब्रविमीति पूर्ववदिति सूत्रार्थः । उक्तोऽनुगमः, साम्प्रतं नयाः, ते च पूर्ववदेव । प्रथमा चूलिका समाप्ता Page #259 -------------------------------------------------------------------------- ________________ 256 दशवैकालिक-मूलसूत्रं द्वितीया चूलिका-विधक्तचर्या वृ,व्याख्यातं प्रथमचूडाध्ययनम्, अधुना द्वितीयामारभ्यते, अस्य चौधतः संबन्धः प्रतिपादित एव, विशेषतस्त्वनन्तराध्ययने सीदत: स्थिरीकरणमुक्तम्, इह तु विविक्तचर्योच्यत इत्ययमभिसंबन्धः एतदेवाह भाष्यकार:भा.[13] अहिगारो पुव्वुत्तो चउब्विहो बीअचूलिअज्झ्य्न्ने। सेसाणं दाराणं अहकमं फासणा होइ॥ वृ.'अधिकार:' ओधतः प्रपञ्चप्रस्तावरूप: 'पूर्वोक्तो' रतिवाक्यचूडायां प्रतिपादितः 'चतुविधो' नामचूडा स्थापनाचूडेत्यादिरूपो यथा द्वितीयचूडाध्ययने आदानपदेन चूलिकाख्येन, सानुयोगद्वारोपन्यासस्तथैववक्तव्य इति वाक्यशेष: 'शेषाणां द्वाराणां' सूत्रालापकगतनिक्षेपादीनां 'यथाक्रम' यथाप्रस्ताव स्पर्शना-ईषद् व्याख्यादिरूपा भवतीति गाथार्थः !! अत्र च व्यतिकरे सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्मू.(525) चूलिअंतु पवक्खामि, सुअण्केव्लिभासि। जंसुणितु सुपुण्णाणं, धम्मे उप्पज्जए मी। वृ. चूडांतुप्रवक्ष्यामि' चूडां प्राग्व्यावर्णितशब्दार्थातुशब्दविशेषितां भावचूडा प्रवक्ष्यामीतिप्रकर्षणावसरप्रासाभिधानलक्षणेन कथयामि, 'श्रुतं केवलिभाषित मिति इयं हि चूडा 'श्रुतं'. श्रुतज्ञानं वर्तते, कारणे कार्योपचारात्, एतच्च केवलिभाषितम्-अनन्तरमेव केवलिनाप्ररूपितमिति सफलं vishessnnm। एवंचवृद्धवाद:-कयाचिदार्ययाऽसहिष्णु: कुरगडुकप्राय: संयतश्चातुर्मासिकादावुपवासं कारितः, सतदाराधनयामृत एव, ऋषिधातिकाऽहमित्युद्विग्ना सा तीर्थकरं पृच्छामिति गुणावजितदेवतया नीता श्रीसीमन्धरस्वामिसमीपं, पृष्टो भगवान्, अदुष्टचित्ताऽघातिकेत्यभिधाय भगवतेमां चूडां ग्राहितेति । इदमेव विशेष्यते-'यच्छ्रुत्वेऽति यच्छुत्वाऽऽकर्ण्य 'सुपुण्यानां' कुशलानुबन्धिपुण्ययुक्तानां प्राणिनां धर्मे' अचिन्त्यचिन्तामणिकल्पे चारित्रधर्मे 'उत्पद्यते मतिः' संजायते भावतः श्रद्धा । अनेन चारित्रं चारित्रबीजं चोपजायत इत्येतदुक्तं भवतीति सूत्रार्थ्ः॥ . मू.(526) अनुसोअपडिअबहुजणमि, प्द्दिसोअल्द्ध्ल्क्खेन्न्ण्। पडिसोअमेव अप्पा, दायब्वो हौकामेन्न्ण्॥ वृ.एतद्धि प्रतिज्ञासूत्रम्, इह चाध्ययने चर्यागुणा अभिधेयाः, तत्प्रवृत्तौ mUlapAdabhUtamidamAha'anusrotra:प्रस्थिते' नदीपूरप्रवाहपतितकाष्ठवविषयकुमार्गद्रव्यक्रियानुकूल्येन प्रवृत्ते 'बहुजने' तथाविधाभ्यासात्प्रभूतलोके तथाप्रस्थानेनोदधिगामिनि, किमित्याह-'प्रतिस्रोतोलब्धलक्ष्येण' द्रव्यतस्तस्यामेव नद्यां कथञ्चिदेवतानियोगात्प्रतीपस्रोतःप्राप्तलक्ष्येण, भावतस्तुविषयादिवैपरीत्यात्कथंचिदवाप्तसंयमलक्ष्येण प्रतिस्त्रोत एव' दुरपाकरणीयमप्यपाकृत्य विषयादि संयमलक्ष्याभिमुखमेव 'आत्मा' जीवो दातव्यः' प्रवर्तयितव्यो भवितुकामेन' संसारसमुद्रपरिहारेण मुक्ततया भवितुकामेन साधुना, न क्षुद्रजनाचरितान्युदाहरणीयकृत्यासन्मार्गप्रवणं चेतोऽपि कर्त्तव्यम्, अपित्वागमैकप्रवणेनैव भवितव्यमिति, उक्तं च - Page #260 -------------------------------------------------------------------------- ________________ चूलिका-2. मूलं-527 [नि.368] 257 "निमित्तमासाद्य यदेव किञ्चन, स्वधर्ममार्ग विसृजन्ति बालिशाः । तपः श्रुतज्ञानधनास्तु साधवो, न यान्ति कुच्छे परमेऽपि विक्रियाम्॥1॥ कपालमादाय विपन्नवाससा, वरं dvissdveshmsmRddhiriikssitaa| विहाय लज्जां न तु धर्मवैशसे, सुरेन्द्रता(सा)र्थेऽपि समाहितं मनः ॥ 2 ॥ पापं समाचरति वीतघृणो जघन्यः प्राप्यापदं सघृण एव विमध्यबुद्धिः । - prANAtyeya'pi न तु साधुजनः स्ववृत्तं, वेलां समुद्र इव लङ्घयितुं समर्थः । / " इत्यलं प्रसङ्गेनेति सूत्रार्थ्ः। मू.(527) अनुसोअसुहो लोओ, पडिसोओ आसवो सुविहिआन्न्ण्। अनुसोओ संसारो, पडिसोओ तस्स उत्तारो॥ वृ.अधिकृतमेवस्पष्टन्नाह-'अनुस्रोत:सुखोलोकः' उदकनिम्नाभिसर्पणवत्प्रवृत्त्याऽनुकूलविषयादिसुखो लोकः, कर्मगुरुत्वात्, 'प्रतिस्तोत एव' तस्माद्विपरीतः आश्रवः' इन्द्रियजयादिरूप: परमार्थपेशल: कायवाङ्मनोव्यापारः आश्रमोवा' व्रतग्रहणादिरूपः 'सुविहितानां' साधूनाम्, उभयफलमाह-'अनुस्रोत: संसारः' शब्दादिविषयानुकूल्यं संसारएव, कारणे कार्योपचारात्, यथा विषं मृत्युः दधि त्रपुषी प्रत्यक्षो ज्वरः, प्रतिस्त्रोत:' उक्तलक्षणः, तस्येति पञ्चम्यर्थे षष्ठी 'सुपां सुपो भवन्तीति वचनात्, 'तस्मात्' संसाराद् 'उत्तारः' उत्तरणमुत्तारः, हेतौ फलोपचारात् यथाऽऽयुधृतं तन्दुलान्वर्षति पर्जन्य इति सूत्रार्थ्ः॥ मू.(528) तम्हा आयारपरक्कमेणं स्ण्व्र्स्माहिभुलेन्न्ण्। चरिआ गुणा अनियमा अति साहूण द्त्त्त्थ्व्वा॥ वृ.यस्मादेतदेवमनन्तरोदितं तस्मात् 'आचारपराक्रमेणेऽत्याचारे-ज्ञानादौ पराक्रमःप्रवृत्तिबलं यस्य स तथाविध इति, गमकत्वाद्बहुव्रीहिः, तेनैवंभूतेन साधुना संवरसमाधिबहुलेनेऽति संवरे-इन्द्रियादिविषये समाधिः-अनाकुलत्वं बहुलं-प्रभूतं यस्य स इति, समासः पूर्ववत्, तेनैवंविधेन सता अप्रतिपाताय विशुद्धये च, किमित्याह-'चर्या भिक्षुभावसाधनी बाह्याऽनियतवासादिरूपा गुणाश्च-मूलगुणोत्तरगुणरूपाः नियमाश्च-उत्तरगुणानामेव पिण्डविशुद्ध्यादीनां स्वकालासेवननियोगाः भवन्तिसाधूनां द्रष्टव्या' इत्येते चर्यादयः साधूनां द्रष्टव्या भवन्ति, सम्यग्ज्ञानासेवनप्ररूपणारूपेणेति सूत्रार्थः । / मू.(529) अनिएअवासो समुआणचारिआ, अन्नायउंछं पैरिक्कया । अप्पोवही कलहविवज्जणा a, विहारचरिआइसिणं य्स्त्था। वृ.चर्यामाह-अनियतवासो मासकल्पादिना अनिकेतवासो वा' अगृहे-उद्यानादौ वासः, तथा समुदानचर्या' अनेकत्र याचितभिक्षाचरणम् 'अज्ञाताञ्छं' विशुद्धोपकरणग्रहणविषयं, 'पैरिक्कया य' विजनैकान्तसेविता च 'अल्पोपधित्वम्' अनुल्बणयुक्तस्तोकोपधिसेवित्वं 'कलहविवजनाच' तथा तद्वासिना भण्डनविवर्जना, विवर्जनं विवर्जना श्रवणकथनादिना प्रिव्र्ज्ञ्मित्य्र्थ्ः। विहारचर्या' विहरणस्थितिविहरणमर्यादा इयम्' एवंभूताऽऋषीणां' साधूनां प्रशस्ता-व्याक्षेपाभावात् आज्ञापालनेन भावचरणसाधनात्पवित्रेति सूत्रार्थ्ः॥ [27/17 Page #261 -------------------------------------------------------------------------- ________________ 258 भू. (530 ) आइन ओमाणविवज्जा a, ओसत्रदिट्ठाहडभत्तपाने । संसदुकप्पेण चरिज्ज भिक्खू, तज्जायसंसट्ट जई जइज्जा ॥ वृ . इयं साधूनां विहारचर्येति सूत्रस्पर्शनमाहनि. [369] दव्वे सरीरभविओ भावेन य संजओ इहं तस्स । उग्गहिआ परगहिआ विहारचरिआ मुणेअव्वा ॥ वृ.साधूनां विहारचर्याऽधिकृतेति साधुरुच्यते, स च द्रव्यतो भावतश्च तत्र 'द्रव्य' इति द्वारपरामर्शः, 'शरीरभव्य' इति मध्यमभेदत्वादागमनो आगमज्ञशरीरभव्यशरीरतद्वयतिरिक्तद्रव्यसाधूपलक्षणमेतत् 'भावेन चे ऽति द्वारपरामर्शः, स एव 'संयत' इति संयतगुणसंवेदको भावसाधु: / 'इह' अध्ययने 'तस्य' भावसाधोः 'अवगृहीता' उद्यानारामादिनिवासाद्यनियता 'प्रगृहीता' तत्रापि विशिष्टाभिग्रहरूपा उत्कटुकासनादिविहारचर्या ' मन्तव्या' बोद्धव्येति गाथार्थः ॥ अनिएअं पैरिक्कं अन्नायं सामुआणिअं उछं । अप्पोवही अकलहो विहारचरिआ इसिपसत्था ॥ नि. [370] दशवैकालिक - मूलसूत्रं - वृ. व्याख्या सूत्रवदवसेया । अवयवाक्रमस्तु गाथाभङ्गभयाद्, अर्थतस्तु सूत्रोपन्यास द्रष्टव्य इति । 'विहारचर्या RSINAM प्रशस्ते' त्युक्तं तद्विशेषोपदर्शनायाह- 'आकीर्णावमानविवर्जना च' विहारचर्या RSINAM प्रशस्तेति, तत्राकीर्णं राजकुलसंख्यादि अवमानं स्वपक्षपरपक्षप्राभूत्यजं लोकाबहुमानादि, अस्य विवर्जना, आकीर्णे, हस्तपादादिलूषणदोषात् अवमाने अलाभाधाकर्मादिदोषादिति । तथा 'उत्सन्नदृष्टाहृतं' प्राय उपलब्धमुपनीतम्, उत्सन्नशब्दः प्रायो वृत्तौ वर्त्तते, यथा- "देवा ओसन्नं सायं वेयणं वेएंति" किमेतदित्याह- 'भक्तपानम्' ओदनारनालादि, इदं चोत्सन्नदृष्टाहृतं यत्रोपयोगः शुद्धयति, त्रिगृहान्तरादारत इत्यर्थः, 'भिक्खग्गाही एगत्थ कुणै बीओ अ दोसुमुवओग' मिति वचनात् इत्येवंभूतमुत्सन्नं दृष्टाहृतं भक्तपानमृषीणां प्रशस्तमिति योग:, तथा 'संसृष्टकल्पेन' हस्तमात्रकादिसंसृष्टविधिना चरेद्मिक्षुरित्युपदेशः, अन्यथा पुर:कर्मादिदोषात्, संसृष्टमेव विशिनष्टि- 'तज्जातसंसृष्ट' इत्यामगोरसादिसमानजातीयसंसृष्टे hasta'mAtrAdau यतिः 'यतेत' यत्नं कुर्यात्, अतज्जातसंसृष्टे संसर्जनादिदोषादित्यनेनाष्टभङ्गसूचनं, तद्यथा-संसद्वे हत्थे संसद्वे मत्ते सावसेसे दव्वे' इत्यादि, अत्र प्रथमभङ्ग श्रेयान् शेषास्तु चिन्त्या मू. (531) अमज्जमंसासि अमच्छरीआ, अभिक्खणं निव्विगई गया अ । अभिक्खणं काउस्सग्गकारी, सज्झायजोगे पयओ हविज्जा । / - वृ. उपदेशाधिकार एवेदमाह- अमद्यमांसाशी भवेदिति योगः, अमद्यपोऽमांसाशी च स्यात्, एते च मद्यमांसे लोकागमप्रतीते एव, ततश्च यत्केचनाभिदधति-आरनालारिष्ठाद्यपि संधानाद् ओदनाद्यपि प्राण्यङ्गत्वात्त्याज्यमिति, तदसत्, अमीषां मद्यमांसत्वायोगात्, लोकशास्त्रयोरप्रसिद्धत्वात्, संधानप्राण्यङ्गत्व तुल्यत्वचोदना त्वसाध्वी, अतिप्रसङ्गदोषाद्, द्रवत्वस्त्रीत्वतुल्यतया मूत्रपानमातृगमनादिप्रसङ्गादित्यलं प्रसङ्गेन, अक्षरगमनिकामात्रप्रक्रमात् । तथा ' अमत्सरी च' न परसंपद्वेषी च स्यात्, तथा 'अभीक्ष्णं' पुनः पुनः पुष्टकारणाभावे 'निर्विकृतिकश्च' निर्गतविकृतिपरिभोगश्च भवेत् अनेन परिभोगोचितविकृतीनामप्यकारणे प्रतिषेधमाह, तथा 'अभीक्ष्णं' गमनागमनादिषु, विकृतिपरिभोगेऽपि चान्ये, किमित्याह-'कायोत्सर्गकारी भवेत्' ईर्यापथ Page #262 -------------------------------------------------------------------------- ________________ चूलिका-2. मूलं-531 [नि. 370] 259 प्रतिक्रमणमकृत्वा न किञ्चिदन्यत् कुर्याद्, तदशुद्धतापत्तेरिति भावः । तथा 'स्वाध्याययोगे' वाचनाद्युपचारव्यापार आचारमाम्लादौ 'प्रयतः ' अतिशययत्त्रपरो भवेत्, तथैव तस्य फलवत्त्वाद् विपर्यय उन्मादादिदोषप्रसङ्गादिति सूत्रार्थ: / / मू. (532 ) न पडिनविज्जा सयनासनाई, सिज्जं निसिज्जं तह भत्तपानं । गामे कुले वा नगरे व देसे, ममत्तभावं न कहिंपि कुज्जा ॥ वृ.किंच-'न प्रतिज्ञापयेत्' मासादिकल्पपरिसमाप्तौ गच्छन् भूयो' 'भ्यागतस्य भमैवैतानि दातव्यानीति न प्रतिज्ञां कारयेद्गृहस्थं, किमाश्रित्येत्याह- 'शयनासने शय्यां निषद्यां तथा भक्तपान' मिति तत्र शयनं संस्तारकादि आसनं पीठकादि शय्या वसतिः निषद्यास्वाध्यायादिभूमि: ' तथा ' तेन प्रकारेण तत्कालावस्थौचित्येन 'भक्तपानं' खण्डस्वाद्यकद्राक्षापानकादिन प्रतिज्ञापयेत्, ममत्वदोषात् । सर्वत्रैतन्निषेधमाह 'ग्रामे' शालिग्रामादै 'कुले वा' श्रावककुलादौ 'नगरे' साकेतादौ 'देशे वा' मध्यदेशादौ 'ममत्व भावं' ममेदमिति स्नेहमोहन' क्वचित्' उपकरणादिष्वपि कुर्यात्, तन्मूलत्वादुःखादीनामिति ॥ मू. (533) गिहिणो वेआडिअं न कुज्जा, अभिवायणवंदनपूअणं वा । असंकिलिट्ठेहिं समं वसिज्जा, मुनी चरितस्स जओ न हानी ॥ वृ. उपदेशाधिकारएवाह- 'गृहिणी' गृहस्थस्य' वैयावृत्त्यं' गृहिभावोपकाराय तत्कर्मस्वात्मनो व्यावृत्तभावं न कुर्यात्, स्वपरोभया श्रेयः समायोजनदोषात् तथा अभिवादनं वाङ्नमस्काररूपं वन्दनं-कायप्रणामलक्षणं पूजनं वा वस्त्रादिभिः समभ्यर्चनं वा गृहिणो न कुर्याद्, उक्तदोषप्रसङ्गादेव, तथैतद्दोषपरिहारायैव 'असंक्लिष्टैः ' गृहिवैयावृत्त्यकरणसंक्लेशरहितैः साधुभिः समं वसेन्मुनिः 'चारित्रस्य' मूलगुणादिलक्षणस्य 'यतो' येभ्यः साधुभ्यः सकाशान्न हानिः, संवासतस्तदकुत्यानुमोदनादिनेति, अनागतविषयं चेदं सूत्रं, प्रणयनकाले संक्लिष्टसाध्वभावादिति सूत्रार्थः ॥ - पू. ( 534 ) नया लभेज्जा निउणं सहाय, गुणाहिअं वा गुणओ समं वा । इक्को ऽवि पावाइं विवज्जयंतो, विहरिज्ज कामेसु असज्जमाणो ॥ वृ. असंक्लिष्टैः समं वसेदित्युक्तमत्र विशेषमाह- कालदोषाद् 'न यदिलभेत' न यदि कथञ्चित् प्राप्नुयात् 'निपुणं' संयमानुष्ठानकुशलं 'सहायं' परलोकसाधनद्वितीयं, kiMviziSTAmityAha'guNAdhikaM वा' ज्ञानादिगुणोत्कटंवा, 'गुणतः समं वा' तृतीयार्थे पञ्चमी गुणैस्तुल्यं वा, वाशब्दाद्धीनमपि जात्याकाञ्चनकल्पं विनीतं वा, ततः किमत्याह-एकोऽपि संहननादियुक्त: 'पापानि' पापकारणान्यसदनुष्ठ्यनानि 'विवर्जयन्' विविध मनेकैः प्रकारैः सूत्रोक्तैः परिहरन् विहरेदुचितविहारेण 'कामेषु' इच्छाकामादिषु 'असज्यमान: ' सङ्गमगच्छत्रेकोऽपि विहरेत्, नतु पार्श्वस्थादिपापमित्रसङ्गं कुर्यात्, तस्य दुष्टत्वात्, तथा चान्यैरप्युक्तम् - "वरं विहर्तुं सह पन्नगैर्भवेच्छठात्माभिर्वा रिपुभिः सहोषितुम् । अधर्मयुक्तैश्चपलैरपण्डितैर्न पापमित्रैः सह वर्तितुं क्षमम् ॥ इहैव हन्युर्भुजगा हि रोषिताः, धृतासयश्छिद्रमवेक्ष्य चारयः । असत्प्रवृत्तेन जनेन संगतः, परत्र चैवेह च हन्यते जन: / / परलोकविरुद्धानि कुर्वाणां दूरतस्त्यजेत् । (तथा) Page #263 -------------------------------------------------------------------------- ________________ 260 (तथा) दशवैकालिक - मूलसूत्रं आत्मानं योऽभिसंघत्ते, सोऽन्यस्मै स्यात्कथं हितः ? | ब्रह्महत्या सुरापानं, स्तेयं गुर्वङ्गनागमः । महान्ति पातकान्याहुरेभिश्च सह संगमम् ॥ ' 21 इत्यलं प्रसङ्गेनेति सूत्रार्थः ॥ मू. (535) संवच्छरं वाऽवि परं पमाणं, बीअं च वासं न तर्हि वसिज्जा । सुत्तस्स मग्गेण चरिज्ज भिक्खू, सुत्तस्स अत्थो जह आणवेइ ॥ वृ. विहारकालमानमाह- 'संवत्सरंवापि' अत्र संवत्सरशब्देन वर्षासु चातुर्मासिको ज्येष्ठावग्रह उच्यते तमपि, अपिशब्दान्मासमपि परं प्रमाणं वर्षाऋतुबद्धयोरुत्कृष्टमेकत्र निवासकालमानमेतत्, 'द्वितीयं च वर्षम्' चशब्दस्य व्यवहित उपन्यासः, द्वितीयं वर्षं वर्षासु चशब्दान्मासं च ऋतुबद्धे न तत्र क्षेत्रे वसेत् यतैको वर्षाकल्पो मासकल्पश्च कृतः अपितु सङ्गदोषाद् द्वितीयं तृतीयं च परिहृदय वर्षादिकालं ततस्तत्र वसेदित्यर्थः, सवर्था, किं बहुना ?, सर्वत्रेव 'सूत्रस्य मार्गेण चरेद्भिक्षुः' आगमादेशेन वर्त्तेतेति भावः, तत्रापि नौधत एव यथा श्रुतग्राही स्यात् अपि तु सूत्रस्य 'अर्थ:' पूर्वापराविरोधितन्त्रयुक्तिघटितः पारमार्थिकोत्सर्गापवादगर्भो यथा 'आज्ञापयति' नियुक्ते तथा वर्त्तेत, नान्यथा, यथेहापवादतो नित्यवासेऽपि वसतावेव प्रतिमासादि साधूनां संस्तार-गोचरादिपरिवर्तेन, नान्यथा, शुद्धापवादायोगादित्येवं वन्दनकप्रतिक्रमणादिष्वपि तदर्थं प्रत्युपेक्षणेनानुष्ठानेन वर्त्तेत, न तु तथाविधलोक हेर्या तं परित्यजेत् तदाशातनाप्रसङ्गादिति सूत्रार्थः ॥ मू. ( 536 ) जो पुव्वरत्तावररत्तकाले, संपेहए अप्पगमप्पगेणं । किं मे कडं किं च मे किच्चसेस, किं सक्कणिज्जं न समायरामि ? | वृ. एवं विविक्तचर्यावतोऽसीदनगुणोपायमाह यः साधुः पूर्वरात्रापररात्रकाले, रात्रौ प्रथमचरमयोः प्रहरयोरित्यर्थः, संप्रेक्षते सूत्रोपयोगनीत्वा आत्मानं कर्मभूतमात्मनैव करणभूतेन, कथमित्याह- किं मे कृत' मिति छान्दसत्वात्तृतीयार्थे षष्ठी, किं मया कृतं शक्त्यनुरूपं तपश्चरणादियोगस्य 'किं च माम कृत्यशेषं' कर्तव्यशेषमुचितं?, किं शक्यं वयोऽवस्थानुरूपं वैयावृत्त्यादि 'न समाचरामि' न करोमि, तदकरणे हि तत्कालनाश इति सूत्रार्थः ॥ मू. (537 ) किं मे परो पासइ किंच अप्या, किं वाऽहं खलिअं न विवज्जयामि । इच्चेव सम्मं अनुपासमाणो, अनागयं नो पडिबंध कुज्जा ॥ वृ तथा किं मम स्खलितं 'पर: ' स्वपक्षपरपक्षलक्षणः पश्यति ? कि वाऽऽत्मा कचिन्मनाक संवेगापत्रः ?, किं वाऽहमोघत एव स्खलितं न विवर्जयामी, इत्येवं सम्यगनुपश्यन् अनेनैव प्रकारेण स्खलितं ज्ञात्वा 'सम्यग्' आगमोक्तेन विधिना भूयः पश्येत् 'अनागतं न प्रतिबन्धं कुर्यात् आगमिकालविषयं नासंयमप्रतिबन्धं करोतीति सूत्रार्थः ॥ मू. (538 ) जत्थेव पासे कै दुप्पउत्तं, कारण वाया अदु मानसेणं । तत्थेव धीरो पडिसाहरिज्जा, आइन्नओ खिप्पमिव स्खलीणं ॥ वृ.कथमित्याह-'यत्रैव पश्येत्' यत्रैव पश्यत्युक्तवत्परात्मदर्शनद्वारेण 'क्वचित्' संयमस्थानवसरे धर्मोपधिप्रत्युपेक्षणादौ 'दुष्प्रयुक्तं ' दुर्व्यवस्थितमात्मानमिति गम्यते, केनेत्याहकायेन वाचा अथ मानसेनेति, मन एव मानसं करणत्रयेणेत्यर्थः, 'तत्रैव' तस्मिन्नेव संयमस्थानावसरे 'धीरो' Page #264 -------------------------------------------------------------------------- ________________ 261 चूलिका-2. मूलं-538 [नि.370] बुद्धिमान् 'प्रतिसंहरेत्' प्रतिसंहरति य आत्मानं, सम्यग् विधि प्रतिपद्यत इत्यर्थः, निदर्शनमाह-आकीर्णो जवादिभिर्गुणैः, जात्योऽश्व इति गम्यते असाधारणविशेषणात्, तच्चेदम्-'क्षिप्रमिव खलिनं' शीघ्रं कविकमिव, यथा जात्योऽश्वो नियमितगमननिमित्तं शीघ्रं खलिनं प्रतिपद्यते, एवं यो दुष्प्रयोगत्यागेन खलिनकल्पं सम्यविधिम्, एतावताऽशेन दृष्टान्त इति सूत्रार्थः । / मू.(539) जस्सेरिसा जोग जींद्दिअस्स, धिईमओ सप्पुरिसस्स निच्च्ण्। तमाहु लोए पडिबुद्धजीवी, सो जीअई स्ण्ज्म्जीविएन्न्ण्। वृ.य: पूर्वरात्रेत्याद्यधिकारोपसंहारायाह-यस्य साधोः 'ईदृशाः' स्वहितालोचन-प्रवृत्तिरूंपा 'योगा' मनोवाक्कायव्यापारा 'जितेन्द्रियस्य' वशीकृतस्पर्शनादीन्द्रियकलापस्य धृतिमतः' संयमे सधृतिकस्य 'सत्पुरुषस्य' प्रमादजयान्महापुरुषस्य 'नित्यं' सर्वकालं सामायिकप्रतिपत्तेरारभ्यामरणान्तम् 'तमाहुर्लो के प्रतिबुद्धजीविनं' तमेवंभूतं साधुमाहुःअभिदधति विद्वांसः लोकोप्राणिसंघाते प्रतिबुद्धजीविनं-प्रमादनिद्वारहितजीवनशीलं, 'स' एवंगुणयुक्तः सन्जीवति 'संयमजीवितेन' कुशलाभिसंधिभावात् सर्वथा संयमप्रधानेन जीवितेनेति सूत्रार्थः । मू.(540) अप्पा खलु सययं रक्खिअब्बो, सर्विदिएहिं सुस्माहिएहि। अरिक्खि जाइपहं उवेइ, सुरक्खिओ सव्वदुहाण मुच्चि॥ति बेमि॥ वृ.शास्त्रमुपसंहस्नुपदेशसर्वस्वमाह-'आत्मा khalvi'ti खलुशब्दो विशेषणार्थः, शक्तौ सत्यां परोऽपि 'सततं' सर्वकालं 'रक्षितव्यः' पालनीयः पारलौकिकापायेभ्यः, कथमित्युपायमाह-'सर्वेन्द्रियैः' स्पर्शनादिभिः 'सुसमाहितेन' निवृत्तिविषयव्यापारेणेत्यर्थः, अरक्षणक्षणयोः फलमाह-अरक्षितः सन् 'जातिपन्थान' जन्ममार्ग संसारमुपैति-सामीप्येन ग्च्छ्ति। सुरक्षित: पुनर्यथागममप्रमादेन 'सर्वदुःखेभ्यः' शारीरमानसेभ्यो 'विमुच्यते' विविधम्-अनेकैः प्र्कारेर्पुन्र्ग्र्ह्न्न्प्र्म्स्वास्थ्यापाद्न्ल्क्स्स्न्नैर्मुच्य्ते|इती ब्रवीमीति पूर्ववदिति सूत्रार्थः । / चूलिका-2 स्माप्त्म्। उपसंहार) यं प्रतीत्य कृतं तद्वक्तव्यताशेषमाहनि.[371] छहि मासेहिं अहीजं अज्झयणमिणं तु अज्जमणगेणं । छम्मासा परिआओ अह कालगओ स्माहीए। वृ.षड्भिर्मासैः अधीतं' पठितम् अध्ययनमिदंतु' अधीयत इत्यध्ययनम्-इदमेव दशवैकालिकाख्यं शास्त्र, वेनाधीतमित्याह-आर्यमनकेन-भावाराधनयोगात् आराद्यातः सर्वहेयधर्मेभ्य इत्यार्य: आर्यश्चासौ मणकश्चेति विग्रहस्तेन, षण्मासा: पर्याय' इति तस्मार्यमणकस्य षण्मासा एव प्रव्रज्याकालः, अल्पजीवितत्वात्, अत एवाह-अथ कालगतः समाधिने ति अथ' उक्तशास्त्राध्ययनपर्यायनन्तरंकालगत-आमगोक्तेन विधिना मृतः, समाधिना-शुभलेश्याध्यानयोगेनेति गाथार्थः । अत्र चैवं वृद्धवाद:-यथा तेनैतावता श्रुतेनाराधितम् एवमन्येऽप्येतदध्ययनानष्ठानत आराधका भ्व्न्त्विति॥ नि.[372] आनंदांसुपायं कासी सिज्जभवा तर्हि थेरा। जसभद्दस्स य पुच्छा कहणा अविआलणा संधे । / Page #265 -------------------------------------------------------------------------- ________________ 262 दशवैकालिक-मूलसूत्रं वृ, आनन्दाश्रुपातम्' अहो आराधितमनेनेति हर्षाश्रुमोक्षणम् 'अकार्षुः' कृतवन्तः शय्यम्भवाः' प्राग्व्यावर्णितस्वरूपाः 'तत्र' तस्मिन् कालगते स्थविराः' श्रुतपर्यायवृद्धाः प्रवचनगुरवः, पूजार्थं बहुवचनमिति, यशोभद्रस्य च-शय्यम्भवप्रधानशिष्यस्य गुर्वश्रुपातदर्शनेन किमेतदाश्चर्यमिति विस्मितस्य सतः पृच्छा-भगवन्! किमेतदकृतपूर्वमित्येवंभूता, कथनाच भगवतःसंसारस्नेहईदृशः, सुतो ममायमित्येवंरूपा, चशब्ददादनुतापश्च यशोभद्रादीनाम्-अहो गुराविव गुरुपुत्रके वर्तितव्यमिति न कृतमिदमस्माभिरिति, एवंभूतप्रतिबन्धदोषपरिहारार्थनमया कथितं नात्र भवतां दोष इति गुरुप्रिस्ण्स्थाप्न्ण्च्। विचारणा संघ' इति शय्यम्भवेनाल्पायुषमेनमवेत्य मयेदं शास्त्र निर्मूढं किमत्र युक्तमिति निवेदेति विचारणा संघे-कालहासदोषात् प्रभूतसत्त्वानामिदमेवोपकारकमतस्तिष्ठत्वेतदित्येवंभूता स्थापना चेति गाथार्थः । __उक्तोऽनुगमः साम्प्रतं नयाः, तेच नैगमसंग्रहव्यवहारऋजुसूत्रशब्दसमभिरूलैवम्भूतभेदभिन्नाः खल्वोघतः सप्त भवन्ति । स्वरूपं चैतेषामध आवश्यके सामायिकाध्ययने न्यक्षेण प्रदर्शितमेवेति नेह्प्र्त्न्य्ते|इह्पुन्: स्थानाशून्यार्थमेते ज्ञानक्रियानयान्तर्भावद्वारेण समासतःप्रोच्यते-ज्ञाननयः क्रियानयश्च, तत्र ज्ञाननयदर्शनमिदम्-ज्ञानमेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणं, युक्तियुक्तत्वात्, तथा चाह. "नामि गिण्हिअव्वे अगिहिअव्वंमि चेव अत्थ्म्मि। जइअव्वमेव इह जो उवएसो सो नओ नाम्॥" 'nAyaMmi'tti ज्ञाते सम्यक्परिच्छिने ऽगिहिअव्वेत्ति ग्रहीतव्य उपादेये ऽअगिहिअव्वेऽत्ति अग्रहीतव्येऽनुपादेये हेय इत्यर्थः, चशब्दः खलूभयोर्ग्रहीतव्याग्रहीतव्ययोजीतत्वानुकर्षणार्थ उपेक्षणीयसमुच्चयार्थो वा, एवकारस्त्ववधारणार्थः, तस्य चैवं व्यवहितः प्रयोगो दृष्टव्यः-ज्ञात एव ग्रहीतव्ये तथाऽग्रहीतव्येतथोपेक्षणीयेच ज्ञात एव नाज्ञाते atthammi'tti अर्थे ऐहिकामुष्पिके, तत्रैहिको ग्रहीतव्यः स्त्रक्वन्दनाङ्गनादि: अग्रहीतव्यो विषशस्त्रकण्टकादिः उपेक्षणीयस्तृणादिः, आमुष्मिको ग्रहीतव्यः सद्दर्शनादिरग्रहीत्वयो मिथ्यात्वादिरूपेक्षणीयो विवक्षयाअभ्युदयारिति तस्मिन्नर्थे, 'यतितव्यमेवेऽतिअनुस्वारलोपाद्यतितव्यय् एवम्' अनेनप्रकारेणैहिकामुष्मिकफलप्राप्तर्थिना सत्त्वेन प्रवृत्त्यादिलक्षणः प्रयत्नः कार्य इत्यर्थः । इत्थं चैतदङ्गीकर्तव्यं, सम्यग्ज्ञाते प्रवर्त्तमानस्य फलाविसंवादर्शनात्, तथा चान्यैरप्युक्तम् "विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा म्ता। मिथ्याज्ञानात्प्रवृत्तस्य, फ्ल्प्राप्तेर्स्ण्भ्वात्॥" तथाऽऽमुष्मिकफलप्राप्तयर्थिनाऽपि ज्ञान एव यतितव्यं, तथा चागमोऽप्येवमेव व्यस्थितः, "पढमं नाणं तओ दया, एवं चिट्ठइ svvsNje। अन्नाणी किं काही, किंवा नाहीइ छेअपाव्ग्ण्?॥" इतश्चैतदेवमङ्गीकर्तव्यं, यस्मात्तीर्थकरगणधरैरगीतार्थानां केवलानां विहारक्रियाऽपि निषिद्धा, तथा चागम "गीअत्थो अविहारो बीओ गीअत्थमीसिओ भ्न्निओ। एत्तो तइअविहारो नाणुण्णाओ जिन्न्व्रेहिण्॥" Page #266 -------------------------------------------------------------------------- ________________ चूलिका-2. मूलं-540 [नि.372] 263 न यस्मादन्धेनान्ध: समाकृष्णमाण: सम्यक्पन्थानं प्रतिपद्यत इत्य्भिप्राय्ः|एव्ण् तावत्क्षायोपशमिकं ज्ञानमधिकृत्योक्तं, क्षायिकमप्यङ्गीकृत्य विशिष्टफलसाधकत्वं तस्यैव विज्ञेयं, यस्मादर्हतोऽपि भवाम्भोधितटस्थस्य दीक्षाप्रतिपन्नस्योत्कृष्टतपश्चरणवतोऽपि न तावदपवर्गप्राप्तिर्जायते यावज्जीवाजीवाद्यखिलवस्तुपरिच्छेदरूपं केवलज्ञानं नोत्पन्नमिति, तस्माज्ज्ञानमेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणमिति स्थितम्, 'इति जो उवएसो सो नओ nAmaM'ti 'इति' एवमुक्तेन न्यायेन य 'उपदेशो' ज्ञानप्राधान्यख्यापनपरः स नयो नाम, ज्ञाननय इत्यर्थः, अयं च ज्ञानवचनक्रियारूपेऽस्मिन्नध्ययने ज्ञानरूपमेवेदमिच्छति, ज्ञानात्मकत्वादस्य, वचनक्रिये तु तत्कार्यत्वात्तदायत्तत्वानेच्छति गुणभुते चेच्छतीति गाथार्थ्ः॥ उक्तो ज्ञानमयः, अधुना क्रियानयावसरः, तद्दर्शनं चेदम्-क्रियैवप्रधानमैहिकामुष्पिकफलप्राप्तिकारणं, युक्तियुक्तत्वात्, तथा चायमप्युक्तलक्षणामेव स्वपक्षसिद्धये गाथामाह-'णायंमि गिहिअव्वे' इत्यादि, अस्याः क्रियानयदर्शनानुसारेण व्याख्या-ज्ञाते ग्रहीतव्ये अग्रहीतव्ये चैव अर्थे aihikAmuSpikaphalaprAya'thinA यतितव्यमेवेति, नयस्मात्प्रवृत्त्यादिलक्षणम्रयत्नव्यतिरेकेण ज्ञानवतोऽप्यभिलषितार्थावाप्तिदश्यते, तथा चान्यैरप्युक्तम् __ "क्रियैव फलदा पुंसां, न ज्ञानं फलदं mtm। यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भ्वेत्॥" तथाऽऽमुष्मिकफलप्राप्त्यर्थिनाऽपिक्रियैव कर्तव्या, तथा चमौनीन्द्रवचनमप्येवमेव व्यवस्थितं, यत उक्तम् "चेइअकुलगणसंघे आयरिआणंच पवयणसुए । सव्वेसुवि तेन कयं tvsNjmmujjmNtenN||" इतश्चैतदेवमङ्गीकर्तव्यं, यस्मात्तीर्थकरगणधरैः क्रियाविकलानां ज्ञानमपि विफलमेवोक्तं, तथा चागमः "सुबहुंपि सुअमहीअंकिं काही चरणविप्पमुक्कस्य ? | अंधस्स जह पलित्ता दीव्स्य्-shsskoddiivi॥" . दृशिक्रियाविकलत्वात्तस्येत्यभिप्रायः, एवंतावत्क्षायोपशमिकंचारित्रमङ्गीकृत्योक्तं, चारित्रं क्रियेत्यनान्तरं, क्षायिकमप्यङ्गीकृत्य प्रकृष्टफलसाधकत्वं तस्यैव विज्ञेयं, यस्मादहतोऽपि भगवतः समुत्पन्नकेवलस्थायिनी सर्वसंवररूपा चारित्रक्रिया नावातेति, तस्माक्रियैव प्रधानमैहिकामुष्पिकफलप्राप्तिकारणमिति स्थितम् इति जो उवएसो सो नओ नाम ति इत्येवमुक्तेन न्यायेन य उपदेशः क्रियाप्राधान्यख्यापनपरः सनयो नाम, क्रियानय इत्यर्थः, अयं च ज्ञानवचनक्रियारूपेऽस्मिन्नध्ययने क्रियारूपमेवेदमिच्छति, तदात्मकत्वादस्य, ज्ञानवचनेतु तदर्थमुपादीयमानत्वादप्रधानत्वानेच्छति गुणभूते चेच्छतीति गाथार्थ्ः॥ उक्तः क्रियानयः, इत्थं ज्ञानक्रियानयस्वरूपं श्रुत्वाऽविदिततदभिप्रायो विनेयः संशयापन: सत्राहकिमत्र तत्त्वम्?, पक्षद्वयेऽपि युक्तिसंभवात्, आचार्यः पुनराह "सव्वेसिपि नयाणं भुविह्व्त्त्व्व्य्ण्निसामेत्ता। तंसव्वनयविसुद्धं जंचरणगुणट्ठिओ saahuu|" tional Page #267 -------------------------------------------------------------------------- ________________ 264 दशवैकालिक-मूलसूत्रं अथवा ज्ञानक्रियानयमतं प्रत्येकभिधायाधुना स्थितपक्षमुपदर्शयत्राह-'सव्वेसि गाहा' 'सर्वेषामपि' मूलनयानाम्, अपिशब्दात्तभेदानां ca'nayAnAM' द्रव्यास्तिकादीनां बहुविधवक्तव्यता' सामान्यमेव विशेषा एव उभयमेव वाऽनपेक्षमित्यादिरूपाम् अथवा नामादीनां नयानां क: कं साधुमिच्छतीत्यादिरूपां निशम्य' श्रुत्वा तत् 'सर्वनयविशुद्धं सर्वनयसंमतं वचनं यच्चरणगुणस्थितः साधुः, यस्मात्सर्वनया एव भावविषयं निक्षेपमिच्छन्तीति गाथार्थ्ः॥ ___ महत्तराया याकिन्या, धर्मपुत्रेण चिन्तिता। आचार्यहरिभद्रेण, टीकेयं shissybodhinii॥1|| दशवैकालिके टीकां विधाय यत्पुण्यमजितं तेन । मात्सर्यदुःखविरहाद्गुणानुरागी भवतु लोक्ः॥2॥ मुनि दीपरत्नसागरेण संशोधिता सम्पादिता दशवैकालिकसूत्रस्य भद्रबाहुस्वामिविरचिता नियुक्तिः एवं हरिभद्रसूरिविरचिता टीका परिसमाप्ता |42 तृतीयं मूलसूत्रं दसवैकालिकं-समाप्तं Page #268 -------------------------------------------------------------------------- ________________ [1] भावभरी वंदना जेमना द्वारा सूत्रमां गुंथायेल जिनवाणीनो भव्य वारसो वर्तमानकालीन "आगमसाहित्यमां प्राप्त थयो ए सर्वे सूरिवर आदि आर्ष पूज्यश्रीओनेपंचम गणधर श्री सुधर्मा स्वामी चौद पूर्वधर श्री भद्माह स्वामी दश पूर्वधर श्री शय्यभवसूरि । (अनामी) सर्वे श्रत स्थवर महर्षिओ देववाचक गणि श्री श्यामाचार्य देवर्ध्विगणि क्षमाश्रमण जिनभद्र गणि क्षमाश्रमण संघदासगणि सिद्धसेन गणि जिनदास गणि महत्तर अगम्यसिंह सूरि शीलांकाचार्य अभयदेवसूरि मलयगिरिसूरि मकीर्तिसूरि हरिभद्रसूरि आर्यरक्षित सूरि (?) द्रोणाचार्य चंद्र सूरि वादिवेताल शांतिचंद्र सूरि मल्लधारी हेमचंद्रसूरि शांतिचंद्र उपाध्याय धर्मसागर उपाध्याय गुणरत्नसूरी विजय विमलगणि. वीरभद्र । ऋषिपाल ! ब्रह्ममुनि ! तिलकसूरि सूत्र-नियुक्ति - भाष्य-चूर्णि- वृत्ति- आदिना रचयिता अन्य सर्वे पूज्यश्री वर्तमान कालिन आगम साहित्य वारसाने संशोधन-संपादन-लेखन आदि द्वारा मुद्रीत/अमुद्रीत स्वरूपे रजू कर्या । सर्वे श्रुतानुरागी पूज्य पुरुषोने आनंद सागरसूरिजी । चंद्रसागर सूरिजी मुनि माणेक जिनविजयजी पुन्यविजयजी चतुरविजयजी जंबु विजयजी अमरमुनिजी कनैयालालजी लाभसागरसुरिजी आचार्य तुलसी चंपक सागरजी स्मरणांजलि बाबु धनपतसिंह पं. बेचरदास 50 जीवराजभाई pa0 भगवानदास pa0 रूपेन्द्रकुमार 50 हीरालाल श्रुत प्रकाशक सर्वे संस्थाओ Page #269 -------------------------------------------------------------------------- ________________ 121 - - - 3800 900 45 आगम मूळ तथा विवरणनुं श्लोक प्रमाणदर्शक कोष्टक) क्रम । आगमसूत्रनाम मूल . वृत्ति-कर्ता श्लोक प्रमाण श्लोकप्रमाण 1. आचार 2554 शीलाङ्काचार्य 12000 2. सूत्रकृत 2100 शीलाङ्काचार्य 12850 3. स्थान 3700 अभदेवसूरि 14250 4. समवाय 1667 अभयदेवसूरि 3575 5. भगवती 15751 अभयदेवसूरि 18616 ज्ञाताधर्मकथा 5450 | अभयदेवसूरि उपासकदशा 812 अभयदेवसूरि 800 / 8. अन्तद्दशा 900 अभयदेवसूरि 400 9. अनुत्तरोपपातिकदशा 192 | अभयदेवसूरि 100 10. |प्रश्नव्याकरण 1300 अभयदेवसूरि 5630 11. |विपाकश्रुत 1250 अभयदेवसूरि |12. औपपातिक 1167 अभयदेवसूरि 3125 |13. | राजप्रश्निय 2120 मलयगिरिसरि 3700 14. जीवाजीवाभिगम 4700 मलयगिरिसूरि 14000 15. प्रज्ञापना 7787 | मलयगिरिसूरि 16000 16. सूर्यप्रज्ञप्ति 2296 मलयगिरिसूरि 9000 / |17. चन्द्रप्रज्ञप्ति 2300 मलयगिरिसूरि 9100 |18. जम्बूद्वीपप्रज्ञप्ति 4454 शान्तिचन्द्रौपाध्याय 18000 19थी निरयावलिका 1100 चन्द्रसूरि 600 23. (पञ्च उपाङ्ग) | 24. चतुःशरण 80 | विजयविमलयगणि (?) 200 25. आतुर प्रत्याख्यान । 100 गुणरत्नसूरि (अवचूरि) (?) 150 26. महाप्रत्याख्यान 176 | आनन्दसागरसूरि (संस्कृतछाया) 176 27. |भक्तपरिज्ञा 215 आनन्दसागरसूरि (संस्कृतछाया) / 215 | 28. |तन्दुल वैचारिक 500 |विजयविमलगणि 1(?) 500 |29. संस्तारक 155 गुणरल सूरि (अवचूरि) 110 30. गच्छाचार 175 |विजयविमलगणि 1560 31. गणिविद्या 105 | आनन्दसागरसूरि (संस्कृतछाया) 105 - - Page #270 -------------------------------------------------------------------------- ________________ क्रम आगमसूत्रनाम 32. देवेन्द्रस्तव । 33. मरणसमाधि 34. निशीथ 35. बृहत्कल्प 36. व्यवहार 37. दशाश्रुतस्कन्ध 38. जीतकल्प 39. महानिशीथ 40. आवश्यक 41. ओघनियुक्ति पिण्डनियुक्ति 42. दशवैकालिक 43. उत्तराध्ययन 44. नन्दी 45. अनुयोगद्वार [3] वृत्ति-कर्ता 375 आनन्दसागरसूरि (संस्कृत छाया) 837 आनन्दसागरसूरि (संस्कृत छाया) 821 (जिनदासगणि (चूर्णि) सङ्घदासगणि (भाष्य ) 473 | मलयगिरि + क्षेमकीर्ति सङ्घदासगण (भाष्य ) 373 मलयगिरि * मूल श्लोक प्रमाण । सङ्घदासगणि (भाष्य ) 896 - ? - (चूर्णि) 130 सिद्धसेनगणि (चूर्ण) 4548 नि. 1355 नि. 835 130 हरिभद्रसूरि द्रोणाचार्य मलयगिरिसूरि 835 हरिभद्रसूरि 2000 शांतिसूर 700 मलयगिरिसूरि 2000 मलधारीहेमचन्द्रसूरि * वृत्ति श्लोकप्रमाण 375 837 28000 7500 42600 7600 34000 6400 2225 1000 नोंध : (1) (उत 45 खागम सूत्रोमा वर्तमान आणे पहेला 1 थी 11 अंगसूत्रो, 12 श्री 23 उपांगसूत्री, 246 33 प्रकीर्णकसूत्री u4थी u8 छेदसूत्रो, 40 थी 43 मूळसूत्रो, 44-45 चूलिकासूत्री ना नाभे हाल प्रसिद्ध छे. (2) उक्त श्लोक संख्या अमे उपलब्ध माहिती अने पृष्ठ संख्या आधारे नोंधेल छे. जो के ते संख्या माटे मतांतर तो जोवा मळे ज छे. जेमके आचार सूत्रमां 2500, 2554, 2525 एवा त्रण श्लोक प्रमाण जाणवा मळेल छे. आवो मत-भेद अन्य सूत्रोमां पण छे. ( 3 ) (उत वृत्ति-धि के नोंध छे ते समे रेल संपादन भुषनी छे. ते सिवायनी भे। वृत्ति - चूर्णि सहि साहित्य मुद्रित डे अमुद्रित अवस्थामा हाल उपलब्ध छे 4. (4) गच्छाचार अने मरणसमाधि ना विकल्ये चंदावेज्झय जने वीरस्तव प्रकीर्णक खावे छे. 4 मे "आगमसुत्ताणि" मां भूज 3पे खने "खागमहीय'' मां अक्षरशः गुजराती अनुवाद रूपे आपेल छे. तेमज नीतत्त्व जेना विकल्प रूपे che e 22000 (1) 7500 7000 7000 16000 7732 5900 Page #271 -------------------------------------------------------------------------- ________________ [4] पंघत्वनुं मध्य अमे "kAmasuttaLa"mAM संपादीत कर्युं छे. (5) गोर अने गि ए बंने निवृत्ति विकल्प छे. जे हाल मूहूत्र रूपे प्रसिध्ध छे. जे बंनेनी वृत्ति अमे आपी छे. तेमज तेमां पाणनी गाथाओ पण समाविष्ट थई छे. (9) चार प्रजा सूत्रो अने महानिशीथ ए पांच आगमनी कोई वृत्ति आदि उपलब्ध थवानो उल्लेख मळतो नथी. प्रक्कीर्ण नी संस्कृति छाया उपलब्ध छे तेथी मूकी छे. निशाशा- निज ए त्रणेनी चूळे आपी छे. जेमां दशा अने नीतन्य ए बंने उपरवृत्ति मळती होवानो उल्लेख छे, पण अमे ते मेळवी शक्या नथी. ज्यारे निशीथ उपर तो मात्र वीसमा देशव नी ज वृत्ति नो उल्लेख मळे छे. ( - वर्तमान काळे 45 आगममां उपलब्ध निर्युक्तिः ) क्रम नियुक्ति श्लोकप्रमाण । क्रम । नियुक्ति श्लोकप्रमाण 19. सावर-निर्वित्ति, 450 ____6. आवश्यक-नियुक्ति 2500 2. सूत्रवृत्त-निवृत्ति 7. मोनिवृत्ति 1355 3... बृहत्कल्प-नियुक्ति _ 8. निवृत्ति 831 | व्यवहार-निवृत्ति * | | | दशवैव-निर्युक्ति छे. दशाश्रुत-निवृत्ति । 280 । 10 | सत्ताध्ययन-निति । 700 | नोंधः(1) अहीं आपेल हतो कमापा ए गाथा संख्या नथी. "32 अक्षरनो एक श्लोक ए प्रमाणथी नोंधायेल ज्ञो प्रमाण छे. (2) वृद अने व्यवहार ए बंने सूत्रोनी निवृत्ति हाल भाग मां भळी गई छे. जेनो यथासंभव उल्लेख वृत्तिवार मई ए माळ उपरनी वृत्तिमां कर्यो होय तेवुं जोवा मळेल छे. (3) कोइ अने विनिविज्ञ स्वतंत्र खूणाम स्वरूपे स्थान पामेल छे तेथी तेनुं स्वतंत्र संपादन काम-41 रूपे थयेल छे. तेमज आ संपादनमां पण छे.) (4) बाकीनी छ नियुक्तिमांथी दशाश्रुताश्व निविन उपर chUf अने अन्य पांच निविन उपरनी वृत्ति अमे अमारा संपादनमां प्रकाशीत करी छे. ज्यां आ छ निर्युक्ति स्पष्ट अलग जई शकाय छे. (5) निविनकर्ता तरीके विदुवाळी नो उल्लेख ज जोवा maLe che. Page #272 -------------------------------------------------------------------------- ________________ 15) ( वर्तमान आणे 45.मागमभ 659 भाष्यं ) क्रम। भाष्य श्लोकप्रमाण। क्रम । भाष्य गाथाप्रमाण निशीषभाष्य 7500 6. आवश्यकभाष्य * 483 2. बृहत्कल्पभाष्य 7600 ओघनियुक्तिभाष्य * व्यवहारभाष्य 6400 पिण्डनियुक्तिभाष्य * पञ्चकल्पभाष्य । 3185 दशवैकालिकभाष्य में जीतकल्पभाष्य । 3125 / 10. | उत्तराध्ययनभाष्य (?) 46 नोध:(1) निशीष , बृहत्कल्प भने व्यवहारभाष्य नाता सङ्घदासगणि डोपानुं ॥y छे. मारा संपनमा निशीष भाष्य तेनी चूर्णि साधे भने बृहत्कल्प तथा व्यवहार भाष्य तेनी-तेनी वृत्ति साये समाविष्ट युं छे. (2) पञ्चकल्पभाष्य जमा आगमसुत्ताणि भाग-38 भांशात थयुं. (3) आवश्यकभाष्य मां ॥प्र्भार् 483 सयुंभ 183 या मूळभाष्य 3 छे भने 300 या अन्य भाष्यनी छ.नो समावेश आवश्यक सूत्र-सटीकं wi यो छे. [विशेषावश्यक भाष्य pU54 प्रसिध्ध थथु छ 5 ते समय आवश्यकसूत्र- 652नु भाष्य नयी भने अध्ययनो अनुसार नी मला वृत्ति माहि पेट विवरतो . आवश्यक भने जीतकल्प मे बने 652. मणे छे. नो अत्रे उल्लेख अमे करेल नथी.] (4) ओघनियुक्ति, पिण्डनियुक्ति , दशवकालिकभाष्य नो समावेश तेनी तेनी वृत्ति मां 5यो 4 छे. 5 तेनो त विशेनो मोने मणेर नथी. [ओघनियुक्ति उपर 3000 श्लोक प्रमाण मागनो उल्लेख पण जोवा मळेल छे.]. (4) उत्तराध्ययनभाष्यनी ॥ नियुक्तिमा मणी गयान संभणायछे (?) (5) मा ते अंग - उपांग - प्रकीर्णक * चूलिका भे. 35 आगम सूत्रो 652नो माध्यनो उल्लेख अमारी जाणमां आवेल नथी. कोईक स्थाने साक्षी पाठ-आदि sva3 माष्यगाथा या भणे छे. (7) भाष्यकर्ता तरी मुध्य नाम सङ्घदासगणि सेवा भणेस छे. तेम4 जिनभद्रगणि क्षमाश्रमण अने सिद्धसेन गणि नो 4 6d5 भणे. 324 भाष्यन सल् मात4छ. Page #273 -------------------------------------------------------------------------- ________________ क्रम 1000 1 18500 7000 [6] | वर्तमान आणे 45मागममा 55 चूर्णिः चूर्णि । श्लोकप्रमाण। क्रम । चूर्णि । श्लोकप्रमाण 1. आचार-चूर्णि 8300 9.| दशाश्रुतस्कन्धचूर्णि 2225 2. सूत्रकृत-चूर्णि 9900 | 10. | पञ्चकल्पचूर्णि 3275 3. भगवती-चूर्णि 3114 11. जीतकल्पचूर्णि । 4. जीवाभिगम-चूर्णि 1500] 12.| aavshykcuurnni| 5. जंबूद्वीपप्रज्ञप्ति-चूर्णि 1879 | 13.दशवैकालिकचूर्णि 6. निशीथचूर्णि । 28000 / 14. उत्तराध्ययनचूर्णि 5850 7. वृहत्कल्पचूर्णि 16000 15. नन्दीचूर्णि 1500 8. व्यवहारचूर्णि 1200 16.| अनुयोगदारचूर्णि 2265 नोध:(1) 651 1.5 चूर्णिमाथी. निशीथ , दशाश्रुतस्कन्ध, जीतकल्प भेजा चूर्णि अभा2 मा संपादनमां समावाई गयेल छे. आचार, सूत्रकृत, आवश्यक, दशवकालिक, उत्तराध्ययन, नन्दी, अनुयोगद्वार ए सात - पूज्यपाद आगमोद्धारक श्री ए प्रकाशीत करावी छे. दशवैकालिकनी bI0 मे चूर्णि है अगत्स्यसिंहसूरिकृत छेतेनु प्रशन पूज्य श्री पुन्यविजयजीए करावेल छे. (4) जंबूद्वीपप्रज्ञप्तिचूर्णि विशला 144 प्रालि. muM43 छ. भगवती चूर्णि तो मणे4 छ, 480 ःशीत 45 नधी. तेभ04 वृहत्कल्प , व्यवहार, पञ्चकल्प भेजस्तपतोसमेछे 51 प्रशीत ययानुराम नथी. चूर्णिकार तरी जिनदासगणिमहत्तरन्न म भुज्यत्वे समाय छ. 3261 मते अमुक ना कर्तानो स्पष्टोल्लेख मळतो नथी. "मागम-पंथांगी" यिन्त्यमाम" वर्तमान काळे प्राण आगम साहित्यनी विचारणा पछी खरेखर आगमना पांच अंगोमां केटलुं अने शुं उपलब्ध छे ते जाण्या पछी एक प्रश्न थाय के आगम पंचांगी नी बातो मी यिन्य . अंग-उपांग-प्रकीर्णक-चूलिका मे उपागमो 652/ माप्य नथी. एटले 35 आगमनुं एक अंग तो अप्राप्य ज बन्युं. सूत्र परत्वे) 6580 नियुक्ति 37 7 छ. अटले उसमागमोनुभमंग साध्य 4 manyu. sArIta sis भाष्य, Bis नियुक्ति भने यो चूर्न्निम्। ममा वर्तमान मे सुव्यवस्थित पंचांगी मात्र आवश्यक सूत्रनी गाय. | 2 नंदीसूत्र मां पंचांगीने 46 संग्रहणी, pratipattiyovana 64 che. Page #274 -------------------------------------------------------------------------- ________________ [7] ( 45 Agama अंतर्गत वर्तमान काळे उपलब्ध विभागो - सूचना:- अमे संपादित करेल कामनर्द् मां बेकी नंबरना पृष्ठो उपर जमणी बाजु सामसूत्र ना नाम पछी अंको Apela che. jemake 1354 vagere. A अंको ते ते आगमना विभागीकरणने जणावे छे. जेमके खावामां प्रथम अंक कृतज्यनो छे तेना विभाग रूपे बीजो अंक जूना छे तेना पेटा विभाग रूपे त्रीजो अंक अध्ययन नो छे. तेना पेटा विभाग रूपे चोथो अंक शाह नो छे. तेना पेटा विभाग रूपे छेल्लो अंक मूननो छे. आ मूत गद्य के पद्य होई शके. जो गद्य होय तो त्यां पेरेग्राफ ईलथी के छूटुं लखाण छे अने जाथा/पा ने पद्यनी स्वईलथी ॥ - ॥ गोठवेल छे. प्रत्येक आगम माटे आ रीते ज ओब्लिकमां () पछी ना विभागने तेना तेना पेटा-पेटा विभाग समजवा. ज्यां जे-ते पेटा विभाग न होय त्यां (-) ओब्लिक पछी डेस मुकीने ते विभाग त्यां नथी तेम सुचवेलुं छे.] (1) आचार * श्रुतस्कन्धः/चूला/अध्ययनं/उद्देशकः/मूलं जूना नामक पेटा विभाग बीजा श्रुतस्कल्प.मां ज छे. (2) सूत्रकृत - श्रुतस्कन्धः अध्ययन/उद्देशकः/मूलं (2) न - थानध्ययनमूइ (4) समवाय - समवायः/मूलं भगवती - शतक/वर्गः-अंतरशतक/उद्देशकः/मूलं अह फातजना पेटा विभागमां बे नामो छे. (1) (2) संत केमके शत 21, 22, 23 मां शार्क ना पेटा विभागनुं नाम : जणावेल छे. रात - 33,34,35,36,40 ना पेटा विभागने गंतवा अथवा सातशत नामथी ओळखावाय छे. (6) ज्ञाताधर्मकथा- श्रुतस्कन्धः/वर्ग:/अध्ययन/मूलं पहेला मुतरवा मां आवे ज छे. बीजा श्रुतज्जन्म नो पेटाविभाग व नामे छे अने ते va7 ना पेटा विभागमां अध्ययन छे. (7) उपासकदशा- अध्ययनं/मूलं अन्तकृद्दशा- वर्ग:/अध्ययन/मूलं अनुत्तरोपपातिकदशा- वर्गः/अध्ययन/मूलं (10) प्रश्नव्याकरण- द्वारं/अध्ययन/मूलं काश्रव अने संवर एवा स्पष्ट बे भेद छे जेने आदर अने संवरकर कह्या छे. कोईक दार ने बदले शुळ शब्द प्रयोग पण करे छे) (11) विपाकश्रुत- श्रुतस्कन्धः/अध्ययन/मूलं (12) औपपातिक- मूलं (13) बीय- मूर्त Page #275 -------------------------------------------------------------------------- ________________ (14) जीयाजीवाभिगम- *प्रतिपत्तिः/* उद्देशकः/मूलं आ आगममां फक्त त्रण विभागो कर्या che to पण समजण माटे प्रतिषत्तिः पछी एक पेटाविभाग नोपनीय छ, 3 प्रतिपत्ति -3-भ नेरइय, तिरिक्खजोणिप, मनुष्य, देव मेवा ॥ 2 विभाग 5. छे. तेथी तिपत्ति (नरैयआदि)/उद्देशकः/मूलं मेरीत स्पष्ट ंआत् लेत् छ, 4 शते भी प्रतिपत्ति n। उद्देशकः नप नयी पर विभाग प्रतिपत्तिः ना छे. (15) प्रज्ञापना- पदं/उद्देशकः/द्वारं/मूलं । pdn। peTa vilamaisis uddezakaH cha, is द्वार छ 50 पद-28न पेटविलायम उदशकः अने तेना पेटा विभागमां दत् पण छे. (16) सूर्यप्रज्ञप्ति- प्राभृतं/प्राभृतप्राभृतं/मूलं (17) चन्द्रप्राप्ति- प्राभृतं/प्राभृतप्राभृत/मूलं मागम 18-17i प्राभृतप्रामृत ना 50 प्रतिपत्तिः न पेट विलयम छ. 55 उद्देशकः माह मुजब तेनो विशेष विस्तार थायेल नथी. (18) जम्बूदीपप्राप्ति- वक्षस्कारः/मूलं (19) निरयावलिका - अध्ययन/मूलं (20) कल्पवतंसिका - अध्ययन/मूलं (21) पुष्पिता - अध्ययन/मूलं (22) पुष्पचूलिका - अध्ययन/मूलं (23) वण्हिदशा - अध्ययन/मूलं मागम 18 thI23 निरयावलिकादि नामथी साये होवाम छ भतेने पागना पांय तरी सारे ANAvebAcha.maial-1, निरयावलिका, वर्ग-2 कल्पवतंसिका... वगैरे गेल् (24 थी 33) चतुःशरण (आदि दशेपयन्ना) मूलं (34) निशीथ - उद्देशकः/मूलं (35) बृहत्कल्प - उद्देशकः/मूलं (36) व्यवहार - उद्देशकः/मूलं (37) दशाश्रुतस्कन्ध - दशा/मूलं (38) जीतकल्प - मूलं (39) महानिशीथ - अध्ययन/उद्देशकः/मूलं (40) आवश्यक - अध्ययन/मूलं (41) ओघ/पिण्डनियुक्ति - मूलं (42) दशवैकालिक - अध्ययन/उद्देशकः/मूलं (43) उत्तराध्ययन - अध्ययन//मूलं (44- 45) नन्दी-अनुयोगद्वार - मूलं Page #276 -------------------------------------------------------------------------- ________________ [9] 70 1010 142 62 YM अमारा संपादीत 45 आगमोमां आवता मूल नो अंक तथा तेमां समाविष्ट गाथा क्रम आगमसूत्र । मूलं । गाथा । क्रम । आगमसूत्र मूलं । गाथा 1. आचार 552 ।147 | 24. | चतुःशरण सूत्रकृत 806 723 / 25. आतुरप्रत्याख्यान 71 स्थान 169 26. | महाप्रत्याख्यानं 142 समवाय 383 | 27. ] मक्तपरिज्ञा 172 172 5. भगवती 1087 28. तंदुलवैचारिक । 161 139 ज्ञाताधर्मकथा 241 57 | 29. / संस्तारक 133 133 उपासक दशा __73 गच्छाचार 137 अन्तकृद्दशा गणिविद्या । अनुत्तरोपपातिक । 13 | 32. | देवेन्द्रस्तव 307 । 307 |10. प्रश्नव्याकरण 14 | 33. | मरणसमाधि । विपाकश्रुत 47 निशीष 1420 |12. औपपातिक 77 बृहत्कल्प 215 |13. | राजप्रश्निय व्यवहार 285 जीवाभिगम 93 / 37. दशाश्रुतस्कन्ध 114 |15. प्रज्ञापना 622 231 / 38. | जीतकल्प 103 16. | सूर्यप्रज्ञप्ति 214 103 | 39. | महानिशीथ । 1528 |17. | चन्द्रप्रज्ञप्ति 107 | 40. आवश्यक 92 / |18. | जम्बूदीपप्रज्ञप्ति 131 ओघनियुक्ति । 1165 1165 | 19. | निरयावलिका । 21 / - | 41. | पिण्डनियुक्ति 712 / 712 20.| कल्पवतंसिका । 5 / 1 / 42. | दशवकालिक 540 | 515 21. पुष्पिता 11 43. | उत्तराध्ययन 1731 1640 22. | पुष्पचूलिका 144, नन्दी 168 23. वहिदशा । अनुयोगद्वार 350 141 11.. 14. 398 41. नोध :- 60 गाथा संध्यानी समावेश मूलं भांप जय छे. ते. मूल सिवायनी मला गाथा सम4वी नही. मूल za6 मे भो सूत्र सने गाथा बने भाटे नो पेटो संयुक्त भनुम छे. गाथा Mix संपानीमा सामान्य घरावती सोपाथी तनो भला आपेल छे. पण सूत्रना विभाग दरेक संपादके भिन्नभिन्न रीते कर्या होवाथी अमे सूत्रांक judo pADatA nathI. Page #277 -------------------------------------------------------------------------- ________________ [10]. [11]. [12]. [13] [14] [15] [1] [17] [18] [19] [20] [21] [2]. [23] [24]. ripa []. [27] [10]. -: अमारा प्रकाशनो - अभिनव हेम लघुप्रक्रिया - 1 - सप्ताङ्ग विवरणम् अभिनय हेम लघुप्रक्रिया - 2 - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - 3 - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - 4 - साप्ताङ्ग विवरणम् कृदन्तमाला चैत्यवन्दन पर्वमाला चैत्यवन्दन सङ्ग्रह - तीर्थजिनविशेष चैत्यवन्दन चोविशी शत्रुञ्जय भक्ति [आवृत्ति-दो] अभिनव जैन पञ्चाङ्ग - 2046 अभिनव उपदेश प्रासाद - 1- श्रावक कर्तव्य - 1 थी 11 अभिनव उपदेश प्रासाद - 2- श्रावक कर्तव्य - 12 थी 15 अभिनव उपदेश प्रासाद - 3- श्रावक कर्तव्य - 16 थी 36 नवपद - श्रीपाल (शाश्वती ओळीना व्याख्यान रूपे) समाधि मरण विधि - सूत्र-पद्य- आराधना-मरणभेदसंग्रह चैत्यवंदन माळा [779 चैत्यवनंदनोनो संग्रह तत्वार्थ सूत्र प्रबोधटीका [अध्याय-1] तत्वार्थ सूत्रना आगम आधार स्थानो सिद्धाचलनो साथी [आवृत्ति - बे चैत्य परिपाटी अमदावाद जिनमंदिर उपाश्रय आदि डिरेक्टरी शत्रुंजय भक्ति [आवृत्ति बे श्री नवकारमंत्र नवलाख जाप नोंधपोथी श्री चारित्र पद एक करोड जप नोंधपोथी श्री बारव्रत पुस्तिका तथा अन्य नियमो - [आवृत्ति - चार] अभिनव जैन पंचांग - 2042 [सर्वप्रथम 13 विभागोमां] श्री ज्ञानपद पूजा अंतिम आराधना तथा साधु साध्वी काळधर्म विधि श्रावक अंतिम आराधना (आवृत्ति त्रण वीतराग स्तुति संचय [1151 भाववाही स्तुतिओ] पूज्य आगमोद्धारक श्री ना समुदायना) कायमी संपर्क स्थळो तत्वार्थाधिगम सूत्र अभिनव टीका- अध्याय-1 तत्वार्थाधिगम सूत्र अभिनव टका - अध्याय-2 तत्वार्थाधिगम सूत्र अभिनव टीका- अध्याय-3 तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-4 [28]. [29] [0] [31]. [32] [33]. [34] [5] Page #278 -------------------------------------------------------------------------- ________________ [11] [3] तत्वाधिगम सूत्र अभिनव टीका - अध्याय-5 [3] तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय[38] तत्वार्थाधिगम सूत्र अभिनव टीका-अध्याय-7 [3] तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-8 [4] तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-9 [41] तत्वाधिगमसूत्र अभिनव टीका - अध्याय-10 प्रकाशन 1 थी 41 अभिनवकृत प्रकाशने प्रगट करेल छे. [42] आयारो [आगमसुत्ताणि-1] पढम अंगसुत्तं [43] सूयगडो [आगमसुत्ताणि-2] बीअं अंगसुत्तं [44] ठाणं [आगमसुत्ताणि-3] तैयं अंगसुत्तं [45] समवाओ [आगमसुत्ताणि-4] चउत्यं अंगसुत्तं [46] विवाहपन्नति [आगमसुत्ताणि-5] पंचमं अंगसुतं [47] नायाधम्मकहाओ [आगमसुत्ताणि-6] छट्टे अंगसुत्तं [48] उवासगदसाओ [आगमसुत्ताणि-7] सत्तमं अंगसुत्तं [49] अंतगडदसाओ [आगमसुत्ताणि-8] अट्टमं अंगसुतं [50] अनुत्तोववाइयदसाओ [आगमसुत्ताणि-9] नवमं अंगसुत्तं [51] पण्हावागरणं [आगमसुत्ताणि-10] दसमं अंगसुत्तं [52] विवागसूर्य [आगमसुत्ताणि-11] एकरसमं अंगसुत्तं [53] उववाइयं [आगमसुत्ताणि-12] पढमं उवंगसुत्तं [54] रायप्पसेणियं [आगमसुत्ताणि-13] बीअं उवंगसुत्तं [55] जीवाजीवाभिगमं [आगमसुत्ताणि-14] तैयं उवंगसुत्तं [56] पनवणासुत्तं [आगमसुत्ताणि-15 ] चउत्यं उवंगसुत्तं [57] सूरपन्नतिः [आगमसुत्ताणि-16] पंचमं उवंगसुतं [58] चंदपत्रत्तिः [आगमसुत्ताणि-17 ] छठं उदंगसुत्तं [59] जंबूद्दीवपन्नति [आगमसुत्ताणि-18] सत्तमं उवंगसुत्तं [60] निरयावलियाणं [आगमसुत्ताणि-19] अठ्ठमं उवंगसुत्तं [61] कप्पवडिंसियाणं [आगमसुत्ताणि-20] नवमं उचंगसुत्तं [62] पुफियाणं [आगमसुत्ताणि-21] दसमं उवंगसुतं [63] पुष्फचूलियाणं [आगमसुत्ताणि-22 ] एक्कारसमं उवंगसुत्तं [64] वण्हिदसाणं [आगमसुत्ताणि-23 ] बारसमं उवंगसुत्तं [65] चउसरणं [आगमसुत्ताणि-24 ] पढमं पईण्णगं [66] आउरपच्चक्खाणं [आगमसुत्ताणि-25] बीअं पईण्णगं [67] महापच्चक्खाणं [आगमसुत्ताणि-26] तीइयं पईण्णगं [68] भत्तपरिण्णा [आगमसुत्ताणि-27] चउत्थं पईण्णगं Page #279 -------------------------------------------------------------------------- ________________ [ 69 ] [ 70] [ 71] गच्छायार [72] चंदावेज्झयं तंदुलवेयालियं संधारगं [ 73] गणिविज्ञा [74] देविंदत्यओ [ 75 ] [ 76 ] [77] [ 78 ] मरणसमाहि वीरत्थव निसीह बुहत्कम्पो [ 79] बचहार [80] दसासुयक्खधं [81] जीयकप्पो [82] पंचकम्पभास [83] महानिसीहं [84 ] आवसस्सयं [85] ओहनिजत्ति [86] पिंडनित्ति [87] दसवेयालियं उतरज्झयणं [ 88 ] [89] नंदीसूर्य [ 90] अनुओगदारं [1] यार [2] सूर्यगड - [3] हास [4] समवाय[स्य ] विवाहपशक्ति - [एस्] नायाधभ्यहा - [1] उवासगहसा - [8] अंतगरहसा - [9] अनुत्तरोपपातिकदसा[ 100 ] पटापरागरस - - [12] [आगमसुताणि 28 ] [आगमसुताणि-29 ] [आगमसुत्ताणि- 30 / 1 ] [आगमसुत्ताणि-30/2 ] [आगमसुत्ताणि- 31] [आगमसुत्ताणि- 32 ] [आगमसुत्ताणि 33 / 1 ] [आगमसुत्ताणि- 33 / 2 ] [आगमसुत्ताणि- 34 ] [आगमसुत्ताणि- 35 ] [आगमसुत्ताणि-36 ] [आगमसुत्ताणि- 37 ] [आगमसुत्ताणि - 38 / 1 ] [आगमसुत्ताणि- 38/2 ] [आगमसुत्ताणि 39 ] [आगमसुत्ताणि-40 ] [आगमसुत्ताणि - 41/1 ] [आगमसुत्ताणि-41 / 2 ] [आगमसुत्ताणि 42 ] [आगमसुत्ताणि-43 ] [आगमसुत्ताणि-44 ] [आगमसुत्ताणि 45 ] प्रकाशन 42 थी 90 आगमश्रुत प्रकाशने प्रगट करेल छे. पंचमं पईण्णगं छठ्ठे पण्णगं सत्तमं पण्णगं- 1 सत्तमं पण्णगं - 2 अमं पण्णगं नवमं पईण्णगं दसमं पईण्णगं-1 दसमं पण्णगं-2 पढमं छेयसुतं बीअं छेयसुतं तैयं छेयसुतं चउत्थं छेयसुतं पंचमं छेयसुतं - 9 पंचमं छेयसुतं 2 छठ्ठे छेयसुतं पढमं मूलसुतं बीअं मूलसुतं - 1 बीअं मूलसुतं - 2 तैयं मुलसुतं चत्यं मूलसुत्तं पढमा चूलिया बितिया चूलिया गुजराती अनुवाद [आगमीय-1] गुजराती अनुवाद [आगमदीप-1] गुजराती अनुवाद [आगमदीप-1] गुजराती अनुवाद [आगमदीप-1] [आगमदी5-2] [आगमदीप-3] आगमदीप-3] गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद [आगमदीप-3] गुजराती अनुवाद आगमर्दीप-3] [आगमदीप-3] पहेलुं अंगसूत्र बीजुं अंगसूत्र त्रीजुं अंगसूत्र चोथुं अंगसूत्र पांचमुं अंगसूत्र छठ्ठुं अंगसूत्र सातमुं अंगसूत्र आठमुं अंगसूत्र नवमुं अंगसूत्र दशमुं अंगसूत्र Page #280 -------------------------------------------------------------------------- ________________ [13] [11] विवागसूध - गुजराती अनुवाद आगमदीप-3 अगियारमुं अंगसूत्र [102] उववाय गुजराती अनुवाद [आगमदीप-4] पहेलुं उपांगसूत्र [103] रायप्रसेणिय - गुजराती अनुवाद [आगमदीप-4] बीजुं उपांगसूत्र [104] जीवाजीवाभिगम- गुजराती अनुवाद [आगमदीप-4] त्रीजुं उपांगसूत्र [5] पन्नवणासुर गुजराती अनुवाद (आगमदीप-4] चोथुं उपांगसूत्र [10] सूरपन्नत्ति - गुजराती अनुवाद [आगमदीप-5] पाचमुं उपांगसूत्र [17] चंदपन्नति- गुजराती अनुवाद [आगमदीप-5] छठ्ठ उपांगसूत्र [108] जंबुद्दीवपन्नति - गुजराती अनुवाद [आगमदीप-5] सातमुं उपांगसूत्र [ 19] निरयावलिया - गुजराती अनुवाद (आगमदीप-5] आठमुं उपांगसूत्र [11o] कष्पवडिसिया - गुजराती अनुवाद [आगमदीप-5] नवयुं उपांगसूत्र [111] पुष्क्रिया गुजराती अनुवाद आगमदीप-5] दशमुं उपांगसूत्र [112] पुष्कचूलिया - गुजराती अनुवाद [आगमदीप-5] अगियारमुं उपांगसूत्र [117] वहिदसा - गुजराती अनुवाद [आगमदीप-5] बारमुं उपांगसूत्र [114] चउसरण - गुजराती अनुवाद (आगमदीप-6] पहेलो पयो [15] आउरप्पच्चख्खाण - गुजराती अनुवाद (आगमदीपद बीजो पत्रो [11] महापच्चख्खाण- गुजराती अनुवाद आगमदीप- त्रीजो पयग्नो [117] भत्तपरिक्षणा - गुजराती अनुवाद (आगमदीप-6] चोथो पयग्नो [118] तंदुवेयालिय - गुजराती अनुवाद [आगमदीप-] पांचमो पड्यो [118] संथारग - गुजराती अनुवाद (आगमदीप-छे छठ्ठो पड्यो [12] गच्छाचार - गुजराती अनुवाद [आगमदीप- सातमो पयग्नो-1 [11] caMdAvexya- गुजराती अनुवाद [आगमदीप- सातमो पयग्नो-2 [12] गणिविज्जा - गुजराती अनुवाद (आगमदीप-द] आठमो पड्यो [13] देविंदत्यओ - गुजराती अनुवाद [आगमदीप- नवमो पड्यो [124] वीरत्यव - गुजराती अनुवाद (आगमदीप- दशमो पयज्ञो [125] निसीह गुजराती अनुवाद [आगमदीप-6] पहेलुं छेदसूत्र [12] बुहतकख- गुजराती अनुवाद (आगमदीप-छो बीजुं छेदसूत्र [17] ववहार - . गुजराती अनुवाद [आगमदीप-छ त्रीजुं छेदसूत्र [28] दसासुयफखंध - गुजराती अनुवाद (आगमदीप-6] चोथुं दसूत्र [19] जीयकप्पो - गुजराती अनुवाद आगमदीप-] पांचमुं छेदसूत्र [13] महानिसीह- गुजराती अनुवाद [आगमदीप) छठ्ठ दसूत्र [131] आवस्मय- गुजराती अनुवाद [आगमदीप-7] पहेलुं मूलसुत्र [132] ओहनिजुत्ति- गुजराती अनुवाद आगमदीप-7] बीजुं मूलसुत्र-2 [133] पिंडनिजुत्ति - गुजराती अनुवाद आगमदीप-7] बीजुं मूलसुत्र-2 [13] दसयालिय - गुजराती अनुवाद आगमदीप-7] त्रीजुं मुलसूत्र Page #281 -------------------------------------------------------------------------- ________________ [14] | [135] 612455 - gujarAtI अनुवाद [आगमदीप-7] चोथुं मूलसुत्र [135] नहीसुत - गुजराती अनुवाद (आगमदीप-7] पहेली चूलिका [17] मनुयोगदार - गुजराती अनुवाद (आगमदीप-7] बीजी चूलिका प्रकाशन 91 थी 137 आगामदीप प्रकाशने प्रगट करेल छे. [138 दीक्षा योगादि विधि [139 45 आगम महापूजन विधि [140] आचाराङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-1 [141] सूत्रकृताङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-2 [142] स्थानाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-3 [143] समवायाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-4 [144] भगवतीअङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-5/6 [145] ज्ञाताधर्मकथाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-7 [146] उपासकदशाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-7 [147] अन्तद्दशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-7 [148] अनुत्तरोपपातिकदशाङ्गसूत्र सटीक आगमसुत्ताणि सटीक-7 [149] प्रश्नव्याकरणाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-7 [150] विपाकश्रुताङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-8 [151] औपपातिकौपाङ्गसूत्र सटीकं आगमसुत्ताणि सटीकं-8 [152] राजनश्नियौपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-8 [153] जीवाजीयाभिगमौपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-9 {154] प्रज्ञापनाउपाङ्गसूत्रं सटीकं आगमसुताणि सटीक-10/11 [155] सूर्यप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-12 [156] चन्द्रप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-12 जम्बूद्वीवप्रज्ञप्तिउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-13 [158] निरयावलिकाउपाङ्गसूत्र सटीक आगमसुत्ताणि सटीक-14 {159] कल्पवतंसिकाउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-14 पुष्पिताउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-14 [161] पुष्पचूलिकाउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-14 वहिदसाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 [163] चतुःशरणप्रकीर्णकसूत्र सटीक आगमसुत्ताणि सटीकं-14 [164] आतुरप्रत्याव्यानप्रकीर्णकसूत्रं सटीकं आगमसुत्ताणि सटीक-14 [165] महाप्रत्याख्यानप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 [166] भक्तपरिज्ञाप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 [157] (160] {162] Page #282 -------------------------------------------------------------------------- ________________ [15] [167] तंदुलवैचारिकप्रकीर्णकसूत्रं सटीक आगमसुत्ताणि सटीक-14 [168] संस्तारकप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 [169] गच्छाचारप्रकीर्णकसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 [170] गणिविद्याप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 [171] देवेन्द्रस्तवप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीक-14 [172] मरणसमाधिप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 [173] निशीथछेदसूत्र सटीकं आगमसुत्ताणि सटीकं-15-16-17 [174] बृहत्कल्पछेदसूत्रं सटीकं आगमसुत्ताणि सटीकं-18-19-20 [175] व्यवहारछेदसूत्रं सटीकं आगगम सुत्ताणि सटीक-21-22 [176] दशाश्रुतस्कन्धछेदसूत्रं सटीक आगमसुत्ताणि सटीकं-23 [177] जीतकल्पछेदसूत्रं सटीक आगमसुत्ताणि सटीकं-23 [178] महानिशीथसूत्रं (मूल) आगमसुत्ताणि सटीकं-23 [179] आवश्यकमूलसूत्रं सटीक आगमसुत्ताणि सटीकं-24-25 [180] औधनियुक्तिमूलसूत्रं सटीकं आगम सुत्तामि सटीक-26 [181] पिण्डनियुक्तिमूलसूत्रं सटीक आगमसुत्ताणि सटीकं-26 [182] दशवकालिकमूलसूत्रं सटीक आगमसुत्ताणि सटीक-27 [183] उत्तराध्ययनमूलसूत्रं सटीक आगमसुत्ताणि सटीकं-28-29 [184] नन्दी-चूलिकासूत्रं सटीकं आगमसुत्ताणि सटीकं-30 [185] अनुयोगद्वारचूलिकासूत्रं सटीकं आगमसुत्ताणि सटीकं-30 प्रकाशन 139 थी 185 आगमश्रुत प्रकाशने प्रगट करेल छे. -: संप स्थ: आगम आराधना केन्द्र, शीतलनाथ सोसायटी-विभाग-1, फलेट नं-13, 4थे माळे श्री नमिनाथ जैन देरासरजी पाछळ, हाई सेन्टर, खानपुर अमदावाद-1 Page #283 -------------------------------------------------------------------------- ________________ [16] "आगमसत्ताणि-सटीकं" ॥1थी u0नु viv29॥ आगमसुत्ताणि समाविष्टाआगमाः भाग-1 आयार भाग-2 सूत्रकृत भाग-3 स्थान भाग-4 समवाय भाग-5-6 भगवती (अपरनाम व्याख्याप्रज्ञप्ति) भाग-7 ज्ञाताधर्मकथा, उपासकदशा, अन्तकृद्दशा, अनुत्तरोपपातिकदशा, प्रश्नव्याकरण भाग-8 विपाकश्रुत, औपपातिक, राजप्रश्निय भाग-9 जीवाजीवाभिगम भाग-10-11 प्रज्ञापना भाग-12 सूर्यप्रज्ञप्ति, चन्द्रप्रज्ञप्ति भाग-13 जम्बूद्वीपप्रज्ञप्ति भाग-14 निरवायलिका, कल्पवतंसिका, पुष्पिका, पुष्पचूलिका चण्हिदशा, चतु:शरण, आतुरप्रत्याख्यान, महाप्रत्याख्यान, भक्तपरिज्ञा, तन्दुलवैचारिक, संस्तारक, गच्छचार, गणिविद्या, देवेन्द्रस्तव, मरणसमाधि । भाग-15-16-17 नीशीथ भाग-18.19.20 बृहत्कल्प भाग-21-22 |व्यवहार भाग-23 दशाश्रुतस्कन्ध, जीतकल्प, महनिशीथ भाग-24-25 आवश्यक भाग-26 ओघनियुक्ति, पिण्डनियुक्ति भाग-27 दशवैकालिक भाग-28-29 | उत्तराध्ययन भाग-30 नन्दी, अनुयोगद्वार Page #284 -------------------------------------------------------------------------- ________________ aroma - Private & Personal Use Only