________________
९२
दशवैकालिक-मूलसूत्र-३/-/१७ स्वभावमेव सहकारितया प्रकाशयन्तीति गाथार्थः।
उक्तो दर्शनाचारः, साम्प्रतं ज्ञानाचारमाह-'काल' इति, यो यस्याङ्गप्रविष्टादेः श्रुतस्य काल उक्तः तस्य तस्मिन्नेव काले स्वाध्यायः कर्तव्यो नान्यदा, तीर्थकरवचनात, दृष्टं च कुष्यादेरपि कालग्रहणे फलं विपर्यये च विपर्यय इति, अत्रोदाहरणम्-एक्को साहू पादोसियं कालं घेत्तूणं अइकंताएवि पढमपोरिसीए अनुक्ओगेण पढइ कालियं सुयं, सम्मदिट्ठी देवया चितेइ-मा अन्ना पंतदेवया छलिज्जइत्तिकाउंतकं कुंडे घेत्तूणं तक तक्कंति तस्स पुरओ अभिक्खणं अभिक्खणं आगयागयाइं करेइ, तेन ये चिरस्स सज्झायस्स वाधायं करेइत्ति, भणिआ य-अयाणिए को इमो तकस्स विकणकालो?, वेलं तापलोएह, तीएवि भणियं-अहो को इमो कालियसुअस्स य सज्झायकालोत्ति, तओ साहुणा नायं-जहा न एसा पागइस्थित्ति उवउत्तो, नाओ अड्डरत्तो, दिनं मिच्छादुक्कडं, देवयाए भणियं-मा एवं करेज्जासि, मा पंताछलेज्जा, तओ काले सज्जाइयव्वं न उ अकालेत्ति। __ तथा श्रुतग्रहणं कुर्वता गुरोविनयः कार्यः, विनयः-अभ्युत्थानपादधावनादिः, अविनयगृहीतं हि तदफलं भवति, इत्थ उदाहरणं सेणिओ राया भज्जाए भण्णइ-ममेगखंभं पासायं करेहि, एवंदुमपुफियज्झयणे वक्खाणियं, तम्हा विनएण अहिज्झियव्वं नो अविनएण । तथा श्रुतग्रहणोद्यतेन गुरोर्बहुमानः कार्यः, बहुमानो नामाऽऽन्तरो भावप्रतिबन्धः, एतस्मिन् सत्यक्षेपेणाधिकफलं श्रुतं भवति, विनयबहुमाणेसुचउभंगा-एगस्स विनओन बहुमाणो अवरस्स बहुमाणो नविनओअन्नस्स विनओऽविबहुमाणोऽविअन्नस्स नविनओन बहुमाणो। __एत्थदोहविविसेसोवदंसणत्थं इमं उदाहरणं-एगंमि गिरिकंदरेसिवो, तं च बंभणो पुलिंदो य अच्चंति, बंभणो उवलेवणसम्मज्जणावरिसेय पयओसूईभूओअच्चित्ता थुणइ विनयजुत्तो, नपुण बहुमानेन, पुलिदोपुणतंमि सिवे भावपडिबद्धो गल्लोदएणण्हावेइ, हविऊण उवविट्ठो, सिवो य तेन समं आलावसंलाकहाहिं अच्छइ, अन्नया य तेसिं बंभणेणं उल्लावसद्दो सुओ, तेन पडियारिऊण उवलद्धो-तुम एरिसो चेव कडपूयणसिवोजो एरिसेण उच्छिट्ठएणसमंमंतेसि, तओसिवो भणइएसो मे बहुमाणेइ, तुम पुणो न तहा, अन्नया य अच्छीणि उक्खणिऊण अच्छइ, सिवो, बंभणो अ आगंतुंरडिउमुवसंतो, पुलिंदोयआगओसिवस्सअच्छिंनपेच्छइ, तओअप्पनयंअच्छिंकंडफलेण ओक्खणित्ता सिवस्सलाएइ, तओ सिवेण बंभणो पत्तियाविओ, एवं नाणमंतेसुविनओ बहुमाणोय दोऽविकायव्वाणि। - तथा श्रुतग्रहणमभोप्सतोपधान कार्य, उपदधातीत्युपधानं-तपः, तद्धियद्यत्राध्ययने आगाढादियोगलक्षणमुक्तं तत्तत्र कार्य, तत्पूर्वकश्रुतग्रहणस्यैव सफलत्वात्, अत्रोदाहरणम्-एगे आयरिया, तेवायणाएसंता परितंता सज्झाएऽपिअसज्झाइयं धोसेउमारद्धा, नाणंतरायंबंधिऊण कालंकाऊण देवलोकं गया, तओ देवलोगाओआउक्खएण चुया आहीरकुले पच्चायाया भोगे भुजंति, अत्रयाय से धूया जाया, सायअईवरूवस्सिणी, ताणियपच्चंतयाणिगोचारणनिमित्तं अन्नत्थवच्वंति, तीए दारियाए पिउणो सगडं सव्वसगडाणं पुरओ गच्छइ, सा य दारिया तस्स सगडस्स धुरतुंडे ठिया वच्चइ, तरुणइत्तेहिं चितियसमाइंकाउंसगडाई दारियं पेच्छामो, तेहिंसगडाओ उप्पहेण खेडिया, विसमे आवडिया समाणा भग्गा, तओ लोएण तीए दारियाए नामं कयं असगडत्ति, ताए दारियाए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org