________________
अध्ययनं - ३, उद्देशकः - [ नि. १८८]
९३
असगडाए पिया असगडपियत्ति, तओ तस्स तं चेव वेरग्गं जायं, तं दारियं एगस्स दाऊण पव्वइओ जाव चाउरंगिज्जं ताव पढिओ, असंखए उद्दिट्ठे तं नाणावरणिज्जं से कम्पं उदिनं, पढंतस्सऽवि किंचि नठाइ, आयरिया भणंति, छठ्ठेणं ते अनुन्नवइत्ति, तओ सो भणइ एयस्स केरिसो जोओ ?, आयरिया भणति - जाव न ठाइ ताव आयंबिलं कायव्वं, तओ सो भणइ - तो एवं चेव पढामि, तेन तहा पढंतेन बारस रूवाणि बारससंवच्छरेहिं अहियाणि ताव से आयंबिलं कथं, तओ नाणावरिणज्जं कम्मं खीणं, एवं जहाऽसगपियाए आगाढजोगो अनुपालिओ तहा सम्मं अनुपालियव्वं, उवहाणेत्ति गयं ।
' तथा 'अनिण्हवणि 'त्ति गृहीतश्रुतेनाह्निवः कार्यः, यद्यस्य सकाशेऽधीतं तत्र स एव कथनीयो नान्यः, चित्तकालुष्यापत्तेरिति, अत्र दृष्टान्तः - एगस्स ण्हावियस्स खुरभंडंविज्जासामत्थेण आगासे अच्छइ, तं च एगो परिव्वायगो बहूहि उवसंपज्जणाहि उवसंपाज्जिऊण, तेन सा विज्जा लद्धा, ताहे अत्रत्थ गंतुं तिदंडेण आगासगएण महाजनेन पूइज्जइत्ति, रन्ना य पुच्छिओ-भयवं ! किमेस विज्जाइसयो उय तवाइसओ त्ति?, सो भणइ - विज्जाइसओ, कस्स सगासाओ गहिओ ?, सो भाइहिमवंते फलाहारस्स रिसिणो सगासे अहिज्जिओ, एवं तु वुत्ते समाणे संकिलेसदुट्टयाए तं तिदंडं खडत्ति पडियं, एवं जो अप्पागमं आयरियं निण्हवेऊण अन्नं कहेइ तस्स चित्तसंकिलेसदोसेणं सा विज्जा परलोए न हवइत्ति, अनिण्हवणित्ति गयं ।
तथा व्यञ्जनार्थतदुभयान्यामश्रित्य भेदो न कार्य इति वाक्यशेषः एतदुक्तं भवति श्रुतप्रवृत्तेन तत्फलमभीप्सता व्यञ्जनभेदोऽर्थमेद उभयभेदश्च न कार्य इति, तत्र व्यञ्जनभेदो यथा- 'धम्मो मंगलमुक्किट्ठे' मिति वक्तव्ये 'पुण्णं कल्लाणमुक्कोस' मिति, अर्थभेदस्तु यथा 'आवन्ती केयावन्ती लोगंसि विप्परामुसन्ती' त्यत्राचारसूत्रे यावन्तः केचन लोके - अस्मिन् पाखण्डिलो के विपरामृशन्तीत्येवंविदधार्थाभिधाने अवन्तिजनपदे केया-रज्जुर्वान्ता - पतिता लोक: परामृशति कूप इत्याह, उभयभेदस्तु द्वयोरपि याथात्म्योपमर्देन यथा- 'धर्मो मङ्गलमुत्कृष्टः अहिंसा पर्वतमस्तक' इत्यादि, दोषश्चात्र व्यञ्जनभेदेऽर्थ भेदस्तद्भेदे क्रियाया भेदस्तद्भेदे मोक्षाभावस्तदभावे च निरर्थिका दीक्षेति, उदाहरणं चात्रांधीयतां कुमार इति सर्वत्र योजनीयं, क्षुण्णत्वादनुयोगद्वारेषु चोक्तत्वात्रेह दर्शितमिति । अष्टविधः - अष्टप्रकारः कालदिभेदद्वारेण ज्ञानाचारोज्ञानासेवनाप्रकार इति गाथार्थः ।
उक्तो ज्ञानचारः, साम्प्रतं चारित्राचारमाह- प्रणिधानं चेतः स्वास्थ्यं तत्प्रधाना योगा-व्यापारास्तैर्युक्तः - समन्वितः प्रणिधानयोगयुक्तः, अयं चौधतोऽविरतसम्यग्दृष्टिरपि भवत्यत आह-पञ्चभिः समितिभिस्तिसृभिश्च गुप्तिभिर्य: प्रणिधानयोगयुक्तः, एतद्योगयुक्त एतद्योगवानेव, अथवा पञ्चसु समितिसु तिसृषुगुप्तिष्वस्मिन् विषये एता आश्रित्य प्रणिधानयोगयुक्तो य एष चारित्राचारः, आचाराचारवतोः कथंचिदव्यतीरेकादष्टविधो भवति ज्ञातव्यः, समितिगुप्तियोगभेदात्, समितिगुरूवं च शुभं प्रवीचाराप्रवीचाररूपं यथा प्रतिक्रमणे इति गाथार्थः ।
उक्तश्चारित्राचारः, साम्प्रतं तपआचारमाह-द्वादशविधेऽपि तपसि प्रथमाध्ययनोक्तस्वरूपे साभ्यन्तरबाह्येऽनशनादिप्रायश्चित्तादिलक्षणे कुशलदृष्टे-तीर्थकरोपलब्धे अग्लान्या न राजवेष्टिकल्पेन यथाशक्त्या वा अनाजीविको नि:स्पृहः फलान्तरमधिकृत्य यो ज्ञातव्योऽसौ तपआचारः,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International