________________
९४
दशवैकालिक-मूलसूत्र-३/-/१७ आचारतद्वतोरभेदादिति गाथार्थः।
उक्तस्तपआचारः, अधुना वीर्याचारमाह-अनिगूहितबलवीर्य:-अनिद्भुतबाह्याभ्यन्तरसामy: सन् पराक्रमते-चेष्टते यो यथोक्तं षटत्रिंशल्लक्षमाचारमाश्रित्येति वाक्यशेषः, षट्त्रिंशद्विधत्वंचाचारस्य ज्ञानदर्शनचारित्राचारणामष्टविधत्वात्तपआचारास्य च द्वादशविधत्वाच्चेति, उपयुक्त इत्यनन्यचित्तः, पराक्रमते ग्रहणकाले, तत ऊर्ध्वं युनक्ति च योजयति च-प्रवर्तयति च यथोक्तं षशिल्लक्षणमाचारमिति सामर्थ्यागम्यते, यथास्थायं-यथासामर्थः यो ज्ञातव्योऽसौ वीर्याचार: आचाराचारवतो: कथञ्चिदव्यतिरेकादिति गाथार्थः ।
अभिहितो वीर्याचारः, तद-भिधानाच्चाचार इति, साम्प्रतं कथामाहनि.१८९] अत्थकहा कामकहा धम्मकहा चेव मीसिया य कहा।
एत्तो एक्कक्काविय नेगविहा होइ नायव्वा ।। नि.१९०] विज्जासिप्पमुवाओ अनिवेओ संचओ य दक्खत्तं!
सामं दंडो भेओ उवप्पयाणंच अत्थकहा। नि.[१९१] सत्थाहसुओदक्खत्तणेण सेट्ठीसुओ यरूवेणं।
बुद्धीए अमच्चसुओ जीवइ पुन्नेहिं रायसुओ।। दक्खत्तणयं पुरिस्सं पचग सइगमाहु सुंदेरं।
बुद्धीपुण साहस्सा सयसाहस्साइं पुन्नाई। वृ.'अर्थकथे'ति विद्यादिरर्थस्तत्प्रधाना कथाऽर्थकथा, एवं कामकथा धर्मकथा चैव मिश्रा च कथा, अत आसां कथानां चैकैकापि च कथा अनेकविधा भवति ज्ञातव्येत्युपन्यस्तगाथार्थः । अधुनाऽर्थकथामाह-विद्याशिल्पं उपायोऽनिर्वेदः सञ्चयश्च दक्षत्वं साम दण्डो भेद उपप्रदानं चार्थकथा, अर्थप्रधानत्वादित्यक्षरार्थः, भावार्थस्तु वृद्धविवरणादवसेयः, तच्चेदविजं पड्डच्चऽत्थकहा जो विज्जाए अत्थं उवज्जिणति, जा एगेण विज्जा साहिया सा तस्स पंचयं पइप्पभायंदेइ, जहावासच्चइस्सविज्जाहरचक्कवट्रिस्सविज्जापभावेण भोगा उवणाया, सच्चइस्स उप्पत्ती जहा य सड्ढकुलेऽवत्थितो जहा य महेसरो नामं कयं एवं निरवसेसं जहावस्सए जोगसंगहेसुतहा भाणियव्वं विज्जत्तिगयं। इदानसिप्पेत्ति, सिप्पेणत्थो उवज्जिणइत्ति, एत्थ उदाहरणं कोक्कासो जहावस्सए, सिप्पेत्ति गयं, इयदानि उवाएत्ति, एत्थ दिटुंतो चाणक्को, जहा चाणक्केण नानाविहेहि उवायेहिं अत्थो उवज्जिओ, कहं ?-दो मज्झ धाउरत्ताओ०, एयंपि अक्खाणयं जहावस्सए तहा भाणियव्वं । उवाए त्तिगयं, इयदानि अनिव्वेए संचए य एक्कमेव उदाहरणं मम्मणवाणिओ, सोविजहावस्सए तहा भाणियव्वो।
साम्प्रतं दक्षत्वंतत्सप्रसङ्गमाह-दक्षत्वं पुरुषस्य सार्थवाहसुतस्य पञ्चगमिति- पञ्चरूपकफलं, शतिकं-शतफलमाहुः सौन्दर्यं श्रेष्ठीपुस्य, बुद्धिः पुनः सहस्त्रवती-सहस्त्रफला मन्त्रिपुत्रस्य, शतसहस्राणि पुण्यानि-शतसहस्रफलानि राजपुत्रस्येति गाथाक्षरार्थः । भावार्थस्तु कथानकादवसेयः, तच्वेदम्-जहा बंभदत्तो कुमारो कुमारच्चपुत्तो सेट्टिपुत्तो सत्थवाहपुत्तो, एए चउरोऽवि परोप्परं उल्लावेइ-जहा को भेकेणजीवइ?, तत्थ रायपत्तेण भणियं-अहं पुत्रेहिंजीवामि, कुमारामच्चपुत्तेण भणियं-अहं बुद्धीए, सेट्टिपुत्तेण भणियं-अहं रूवसिसत्तणेण, सत्थवाहपुत्ता भणइ-अहं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org