________________
दशवैकालिक-मूलसूत्र-१/-/१ धिकारचिन्तायां सव्यभिचारहेत्वभिधानं किमर्थमिति?, उच्यते, तदाश्रयेण भूयसामुदाहरणानां प्रवृत्तेः, तदन्वितं चोदाहरणमपि प्राय इति ज्ञापनार्थम्, अलं प्रसङ्गेन।अभिहितं स्थापनाकर्मद्वारम्, अधुना प्रत्युत्पन्नविनाशद्वारमभिधातुकाम आहनि.[६९] होति पडुप्पन्नविनासणंमि गंधव्विया उदाहरणं।
सीसोऽवि कत्थवि जइ अज्झोवज्जिज्ज तो गुरुणा ।। वृ.भवन्ति प्रत्युत्पन्नविनाशने विचार्ये गान्धर्विका उदाहरणं लौकिकमिति । तत्र प्रत्युत्पन्नस्य वस्तुनो विनाशनं प्रत्युत्पन्नविनाशनं तस्मिन्निति समासः।
गान्धर्विका उदाहरणमिति यदुक्तं तदिदम्-जहा एगम्मि नगरेएगो वाणियओ, तस्स बहुयाओ भयणीओ भाइणिज्जा भाउज्जायाओ य, तस्स घरसमीवे राउलिया गंधब्विया संगीयं करेंति दिवसस्स तिन्नि वारे, ताओ वणियमहिलाओ तेन संगीयसद्देणतेसुगंधव्विएसु अज्झोववन्नाओ किंचि कम्मादानं न करेंति, पच्छा तेन वाणियएण चिंतियं-जहा विणट्ठा एयाओत्ति, को उवाओ होज्जा? जहा न विनस्संतित्तिकाउंमित्तस्स कहियं, तेन भण्णइ-अप्पणो घरसमीवे वाणमंतरं करावेहि, तेन कयं, ताहे पाडहियाणं रूवए दाउं वायोवेइ, जाहे गंधव्विया संगीययं आढवेंति ताहे ते पाडहिया पडहे दिति वंसादिणो य फुसंति गायति य, ताहे तेसिं गंधव्वियाणं विग्धो जाओ, पडहसद्देण य न सुब्वइ गीयसद्दो, तओ ते राउले उवट्ठिया, वाणिओ सद्दाविओ, कि विग्धं करेसित्ति? भणइ-मम घरे देवो, अहं तस्स तिनि वेला पडहे दवावेमि, ताहे ते भणियाजहा अन्नत्थ आयह, कि देवस्स दिवे दिवे अंतराइयं कज्जइ? एवं आयरिएणवि सीसेसु अगारीसु अज्झोबवज्जमाणेसु तारिसो उवाओकायव्वोजहा तेसिं दोसस्स तस्स निवारणा हवइ, मा ते चिंतादिएहिं नरयपडणादिए अवाए पावेहिति, उक्तं च
"चित्तेइ दट्टमिच्छइ दीहं नीससइ तह जरो दाहो। भत्तारोयगमुच्छा उम्मत्तोन याणई मरणं|१||
पढमे सोयई वेगे दुटुंतंगच्छई बिईयवेगे। नीससइ तइयवेगे आरुहइ जरो चउत्थंमि ।।२।।
डज्झइ पंचमवेगे छठे भत्तं न रोयए वेगे। सत्तमियंमि य मुच्छा अट्ठमए होइ उम्मत्तो॥३॥ नवमेन याणइ किंचिदसमे पाणेहिंमुच्चइ मनूसो। एएसिमवाणाणं सीसेक्खंतिआयरिया॥४॥ परलोइया अवाया भग्गपइण्णा पडंति नरएसु।
ण लहंति पुणो बोहि हिंडंति य भवसमुइंमि ।।५॥" अमुमेवार्थं चेतस्यारोप्याह-'शिष्योऽपि' विनयोऽपि क्वचित् विलयादौ 'यदी' त्यभ्युपगमदर्शने 'अभ्युपपद्येत' अभिष्वङ्गः कुर्यादित्यर्थ: ततो 'गुरुणा' आचार्येण, किम्?-गाथानि.[७०] वारेयव्युउवाएण जइवावाऊलिओवदेज्जाहि।
सव्वेऽवि नत्थि भावा किं पुन जीवो सवोत्तव्चो॥ वृ. वारयितव्यो' निषेद्धव्यः, किं यथाकथञ्चित् ? नेत्याह-‘उपायेन' प्रवचन-प्रतिपा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org