________________
अध्ययनं-२, उद्देशकः - [नि. १७८] वा अलंकारेइ सीउदगं पिवइ महईए सेज्जाए सुवइ जाणेण गच्छइ गंधव्वं वा सुणेइ एवमाई अन्ने वाइद्वेविसए सेवेइ जहा साहुणो अच्छंति तहसोजइन अच्छेइ तो मरइ, ताहे सुबंधुना विण्णासणत्थं अन्नो पुरिसो अग्घावित्ता सद्दाइणो विसए भुंजाविओ मओ य, तओ सुबंधू जीवियट्ठी अकामो साहू जहा अच्छंतोविण साहू।एवमधिकृतसाधुरपिनसाधुः, अतो नत्यागीत्युच्यते, अभिधेयार्थाभावात्। यथा चोच्यते तथाऽभिधातुकाम आहमू.(८) जे य कंते पिए भोए, लद्धे वि पिट्टिकुब्बइ।
साहीणे चयइ भोए, से हु चाइत्ति वुच्चई। वृ.चशब्दस्यावधार(णार्थ)त्वात् य एव कान्तान्' कमनीयान् शोभनानित्यर्थ: 'प्रियान्' इष्टान्, इह कान्तमपि किञ्चित् कस्यचित् कुतश्चिन्निमितान्तरादप्रियं भवति, यथोक्तम्-"चउहिं ठाणेहिं संते गुणे नासेज्जा, तंजहा-रोसेणं पडिनिवेसेणं अकयण्णुयाए मिच्छत्ताभिनिवेसेणं" अतो विशेषणं प्रियानिति, भोगान्' शब्दादीन् विषयान् लब्धान्' प्राप्तान् उपनतानितियावत्, 'वि पिट्टिकुव्वई'त्ति विविधम्-अनैकैः प्रकारैः शुभभावनादिभिः पृष्ठतः करोति, परित्यजतीत्यर्थः, स च न बन्धनबद्धः प्रोषितो वा किन्तु ? 'स्वाधीनः' अपरायत्तः स्वाधीनानेव त्यजति भोगन्, पुनस्त्यागग्रहणं प्रतिसमयं त्यागपरिणामवृद्धिसंसूचनार्थम्, भोगग्रहणं तु संपूर्णभोगग्रहणार्थं त्यक्तोपनतभोगसूचनार्थं वा, ततश्च यईदृशः हुशब्दस्यावधारणार्थत्वात् स एव त्यागीत्युच्यते, भरतादिवदिति।
अत्राह-जइ भरहजंबुनामाइणो जे संते भोए परिच्चयंति ते परिच्चाइणो, एवं ते भणंतस्स अयं दोसो हवइ-जे केऽवि अत्थसारहीणा दमगाइणो पव्वइऊण भावओ अहिंसाइगुणजुत्ते सामण्णे अब्भुज्जुया ते कि अपरिच्चाइणो हवंति?, आयरिय आह-तेऽवितिन्नि रयणकोडीओ परिच्चइऊण पव्वइया-अग्गी उदयं महिला तिन्निरयणाणिलोगसाराणि परिच्चइऊण पव्वइया, दिटुंतो-एगो पुरिसो सुधम्मसामिणो सयासे कट्टहारओ पव्वइओ, सो भिक्खं हिंडतो लोएण भण्णइ-एसो कट्ठहारओ पव्वइओ, सो सेहत्तेण आयरियं भणइ-ममं अन्नत्थ नेह, अहंन सकेमि अहियासेत्तए, आयरिएहि अभओ आपुच्छिओ-वच्चामोत्ति, अभओ भणइ-मास-कप्पपाउग्गं खितं किं एयं न भवइ? जेन अत्थक्के अन्नत्थ वच्चह?, आयरिएहि भणियं-जहा सेहनिमित्तं, अभओ भणइ-अच्छह वीसत्था, अहमेयं लोग उवाएण निवारेमि, ठिओ आयरिआ। बिइए दिवसे तिन्निरयणकोडीओ ठवियाओ, उग्घोसावियं नगरे-जहा अभओ दानं देइ, लोगोआगओ, भणियं चऽनेन-तस्साहं एयाओ तिन्नि कोडिओ देमि जो एयाई तिन्नि परिहरइ-अग्गी पाणियं महिलियं च, लोगो भणइ-एएहिं विना किं सवत्रकोडिहिं?, अभओ भणइ-ता कि भणहदमओत्ति पव्वइओ, जोऽवि निरत्थओ पव्वइओ तेनवि एयाओ तिन्नि सुवन्नकोडीओ परिच्चत्ताओ, सच्चं सामि ! ठिओ लोगो पत्तीओ। तम्हा अत्थपरिही-नोऽवि संजमे ठिओ तिन्नि लोगसाराणि अग्गी उदयं महिलाओ य परिच्चयंतो चाइत्ति लब्भइ। कृतं प्रसङ्गेनेति सूत्रार्थः । मू.(९) समाइ पेहाइ परिवयंती, सिया मणो निस्सरई बहिद्धा।
नसा महंनोवि अहंपि तीसे, इच्चेव ताओ विणइज्ज रागं। वृ. तस्यैवं त्यागिनः 'समया' आत्मपरतुल्यया प्रेक्ष्यतेऽनयेति प्रेक्षा-दृष्टिस्तया प्रेक्षया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org