________________
१८६
मू. ( २८३ )
अगुत्ती बंभचेरस्स, इत्थीओ वावि संकणं ।
कुसीलवडणं ठाणं, दूरओ परिवज्जए ।
वृ तथा 'अगुत्ति'त्ति सूत्रं, अगुप्तिर्ब्रह्मचर्यस्य तदिन्द्रियाद्यवलोकनेन, स्त्रीतश्चापि शङ्का भवति तदुत्फुल्ललोचनदर्शनादिना अनुभूतगुणायाः, कुशीलवर्धनं स्थानम् - उक्तेन प्रकारेणासंयमवृद्धिकारकं, दूरतः परिवर्जयेत्' परित्यजेदिति सूत्रार्थः ॥
मू. ( २८४ )
दशवैकालिक - मूलसूत्र - ६ /-/ २८३
fretararस्स, निसिज्जा जस्स कप्पई । जराए अभिभूअस्स, वाहिअस्स तवसिणो ॥
वृ. सूत्रैणैवापवादमाह-‘'तिहि 'त्ति सूत्रं, 'त्रयाणां' वक्ष्यमाणलक्षणानाम् ‘अन्यतरस्य’ एकस्य निषद्या गोचरप्रविष्टस्य यस्य कल्पते औचित्येन, तस्य तदासेवने न दोष इति वाक्यशेषः, कस्य पुनः कल्पत इत्याह- 'जरयाऽभिभूतस्य' अत्यन्तवृद्धस्य 'व्याधिमतः ' अत्यन्तमशक्तस्य 'तपस्विनो' विकृष्टक्षपकस्य । एते च भिक्षाटनं न कार्यन्त एव, आत्मलब्धिकाद्यपेक्षया तु सूत्रविषयः, न चैतेषां प्राय उक्तदोषाः संभवन्ति, परिहरन्ति च वनीपकप्रतिघातादीति सूत्रार्थः ॥
मू. (२८५ ) वाहिओ वा अरोगी वा, सिणाणं जो उ पत्थए । वुक्तो होइ आयारो, जढो हवइ संजमो ॥
वृ. उक्तो निषद्यास्थानविधिः तदभिधानोत्पोडशस्थानं, साम्प्रतं सप्तदशस्थानमाह - 'वाहिओ व'त्ति सूत्रं, 'व्याधिमान् वा' व्याधिग्रस्तः 'अरोगी वा' रोगविप्रमुक्तो वा 'स्नानम्' अङ्गप्रक्षालनं यस्तु 'प्रार्थयते' सेवत इत्यर्थ:, तेनेत्थंभूतेन व्युत्क्रान्तो भवति 'आचारो' बाह्यतपोरूयः, अस्नानपरीषहानतिसहनात्, 'जढ: ' परित्यक्तो भवति 'संयमः' प्राणिरक्षणादिकः, अप्कायादिविराधनादिति सूत्रार्थः ॥
मू. ( २८६ )
संतिमे सुहुमा पाणा, घसासु भिलुगासु अ । जे अ भिक्खू सिणायंतो, विअडेणुप्पलावए ॥
वृ. प्रासुकस्नानेन कथं संयमपरित्याग इत्याह- 'संतिमे 'त्ति सूत्रं, सन्ति 'एते' प्रत्यक्षोपलभ्यमानस्वरूपा: 'सूक्ष्मा:'श्लक्ष्णा: 'प्राणिनो' द्वीन्द्रियादयः 'घसासु' शुषिरभूमिषु 'भिलुगासु च' तथाविधभूमिराजीषु च यांस्तु भिक्षुः स्नानजलोज्झनक्रियया 'विकृतेन' प्रासुकोदकेनोत्प्लावयति, तथा च तद्विराधनातः संयमपरित्याग इति सूत्रार्थ: ।।
मू. ( २८७ ) तम्हा ते न सिणायंति, सीएण उसिणेण वा । जावज्जीवं वयं घोरं, असिणाणमहिदुगा ।
वृ. निगमयन्नाह - 'तम्ह' त्ति सूत्रं यस्मादेवमुक्तदोषप्रसंगस्तस्मात् 'ते' साधवो न स्रान्ति शीतेन वोष्णोनोदकेन, प्रासुकेनाप्रासुकेन वेत्यर्थः, किंविशिष्टास्त इत्याह- 'यावज्जीवम्' आजन्म व्रतं 'घोरं' दुरनुचरमस्त्रानमाश्रित्य 'अधिष्ठातारः' अस्यैव कर्तार इति सूत्रार्थः ।
मू. ( २८८ )
Jain Education International
सिणाणं अदुवा कक्कं, लुद्धं पउमगाणि अ ।
गायस्सुव्वट्टणट्टाए, नायरंति कयाइवि ॥
वृ. किंच 'सिणाणं' ति सूत्रं, 'स्त्रानं' पूर्वोक्तम्, अथवा 'कल्कं ' चन्दनकल्कादि 'लोध्रं
For Private & Personal Use Only
www.jainelibrary.org