________________
८१
अध्ययनं-२, उद्देशकः - नि.१७६] आयरियणाउग्गं वत्थजुयलयं धिप्पड़, एवं जं जंभणइ तं तं सो खंतो नेहपडिबद्धो तस्सनुजाणइ, एवं काले गच्छमाणे पभाणिओ-नतरामि अविरइयाए विणा अच्छिउं खंतत्ति, ताहे खंतो भणइसढो, अजोग्गोत्ति काऊण पडिसयाओ निप्फेडिओ, कम्मं काउंन याणेइ, अयाणंतो खणसंखडीए धाणि काउंअजिण्णेण मओ, विसयविसट्ठो मरिउंमहिसो आयाओ, वाहिज्जइय, सो य खंतो सामण्णपरियागंपालेऊण आउक्खएकालगओदेवेसउवषण्णो, ओहिंपञ्जइ, ओहिणा आभोएऊण त चेल्लयं तेन पुव्वणेहेणं तेसिं गोहाणं हत्थओ किणइ, वेउब्वियभंडीए जोएइ, वाहेइ य गरुगं, तं अतरंतो वोदं तोत्तएण विधेउं भणइ-न तरामि खंता! भिक्खं हिण्डिउं. एवं भूमीए सयणं लोयं काउं एवं ताणि वयणानि सव्वाणि उच्चारेइ जाव अविरययाए विना न तरामि खंतत्ति, ताहे एवं भणंतस्स तस्स महिसस्स इमं चित्तं जायं-कहिं एरिसं वक्कं सुअंति?, ताहे ईहावुहमम्गणगवेसणं करेइ, एवं चिंतयंतस्स तस्स जाईसरणं समुप्पन्न, देवेन ओही पउत्ता, संबुद्धो, पच्छा भत्तंपच्चक्खाइत्ता देवलोगं गओ। एवं पए पए विसीदन्तो संकप्पस्स वसं गच्छइ, जम्हा एस दासो तम्हा अट्ठारससीलंगसहस्साणं सारणाणिमित्तं एएल अवराहपए वज्जेज्ज ।
तथा चाहनि.[१७७] अट्ठारस उसहस्सा सोलंगाणं जिनेहिं पन्नत्ता।
तेसिँ पडि(रि)रक्खणट्ठा अवराहपए उ वज्जेज्जा। वृ.अष्टादश सहस्त्राणि, तुरवधारणे, अष्टादशैव, शीलं-भावसमाधिलक्षणं तस्याङ्गानि-भेदाः कारणानि वा शीलाङ्गानि तेषां 'जिनैः' प्राग्निरूपितशब्दाथै: 'प्रज्ञप्तानि' प्ररूपितानि, 'तेषां' शीलाङ्गानां परिरक्षणार्थ परिरक्षणनिमित्तम् अपराधपदानि' प्राग्निरूपितस्वरूपाणि 'वर्जयेत्' जह्यादिति गाथार्थः ॥ नि.[१७८] जोए करणे सन्नाइदिय भोमाइ समणधम्मेय।
सीलंगसहस्साणं अट्ठारसगस्स निप्फत्ति। वृ.तत्थ ताव जोगो तिविहो, कायेणवायाए मणेणं ति, करणं तिविहं-कयं कारियं अनुमोइयं, सन्नाचउव्विहा, तंजहा-आहारसण्णा भयसण्णा मेहुणसण्णा परिग्गसण्णा, इंदिए पंच, तंजहासोइंदिए चक्खिदिए धाणिदिए जिन्भिंदिए फासिदिए, पुढविकाइयाइया पञ्च, बेइंदिया जाव पंचेदिया अजीवनिकायपंचमा, समणधम्मो दसविहो, तंजहा-खंती मुत्ती अज्जवे मद्दवे लाघवे सच्चे तवे संजमे य आकिंचणया बंभचेरवासे । एसा ठाणपरूवणा, इयाणि अट्ठारसण्हं सीलंगसहस्साणं समुक्तित्तणा-काएणं न करेमि आहारसन्नापडिविरए सोइंदियपरिसंवुडे पुढविकायसमारंभपडिविरए खंतिसंपजुत्ते, एस पढमो गमओ १, इयदानि बिइओ भण्णइकाएणं करेमि आहारसण्णापडिविरए सोइंदियपरिसंवुडेपुढविकायसमारंभपडिविरए मुत्तिसंपजुत्ते, एस बीइओ गमओ, इयदानिं तइयओ एवं एएण कमेण जाव दसमो गमओ बंभचेरसंपउत्तो, एस दसमओ गमओ। __ एएदस गमा पुढविकायसंजमं अमुंचमाणेण लद्धा, एवं आउकाएणविदस चेव, एवं जाव अजीवकाएणविदस चेव, एवमेयं अणूणं सयं गमयाणं सोइंदियसंवुडं अमुंचमाणेण लद्धं, एवं 276
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org