________________
अध्ययनं-८, उद्देशकः - [नि.३०९]
२१३ तथा जात्यातापस्व्येन बुद्ध्या वा, न माद्येतेति वर्तते, जातिसंपन्नस्तपस्वी बुद्धिमानहमित्येवम्, उपलक्षणं चैतत्कुलबलरूपाणाम्, कुलसंपन्नोऽहं बलसंपन्नोऽहं, रूपसंपन्नोऽहमित्येवं न मायेतेति सूत्रार्थः ॥ मू.( ३८१) से जाणमजाणं वा, कट्ट आहम्मिअं पयं।
संवरे खिप्पमप्पाणं, बोअंतं न समायरे॥ वृ.ओघत आभोगानाभोगसेवितार्थमाह'से'त्ति सूत्रं, 'स' साधुः 'जाननजानन् वा' आभोगतोऽनाभोगतश्चेत्यर्थः कृत्वाऽधार्मिकं पदं' कथञ्चिद्रागद्वेषाभ्यां मूलोत्तरगुणविराधना-मिति भावः 'संवरेत्' 'क्षिप्रमात्मानं' भावतो निवालोभनादिना प्रकारेण, तथा द्वितीयं पुनस्तन समाचरेत्, अनुबन्धदोषादिति सूत्रार्थः ।। मू.( ३८२) अनायारं परकम्म, नेव गूहे न निण्हवे।
सुई सया वियडभावे, असंसते जिइंदिए। वृ.एतदेवाह- 'अनायारं'ति सूत्रं, 'अनाचारं' सावद्ययोगं 'पराक्रम्य' आसेव्य गुरुसकाश आलोचयन् ‘नैव गृहयेत् न निहुवीत' तत्र गृहनं किञ्चित्कथनं निहव एकान्तापलापः, किंविशिष्टः सन्नित्याह-'शुचिः' अकलुषितमतिः सदा 'विकटभावः' प्रकटभावः 'असंसक्तः' अप्रतिबद्धः कचित् 'जितेन्द्रियो' जितेन्द्रियप्रमादः सन्निति सूत्रार्थः॥ मू. (३८३) अमोहं वयणं कुज्जा, आयरिअस्स महप्पणो।
तं परिगिज्झ वायाए, कम्मुणा उववायए। वृ.तथा 'अमोहं'ति सूत्रं, 'अमोघम्' अवन्ध्यं वचनम्' इदं कुवित्यादिरूपं 'कुर्या' दिति एवमित्यभ्युपगमेन, केषामित्याह- आचार्याणां महात्मानां' श्रुतादिभिर्गुणैः, तत्परिगृह्य वाचा एवमित्यभ्युपगमेन कर्मणोपपादयेत्' क्रियया संपादयेदिति सूत्रार्थः ।। मू.( ३८४) अधुवं जीविनच्चा, सिद्धिमग्गं विआणिआ।
विणिअट्टिज भोगेसु, आउं परिमिअप्पणो ।। वृ. तथा 'अधुवंति सूत्रं, 'अध्रुवम्' अनित्यं मरणाशङ्कि जीवितं सर्वभावनिबन्धनं ज्ञात्वा। तथा सिद्धिमार्ग' सम्यग्दर्शनज्ञानचारित्रलक्षणं विज्ञाय विनिवर्तेत भोगेभ्यो बन्धैकहेतुभ्यः, तथा ध्रुवमप्यायुः परिमितं संवत्सरशतादिमानेन विज्ञायात्मनो विनिवर्तेत भोगेभ्य इति। मू. (३८५) बलं थामं च पेहाए, सद्धामारुग्गमप्पणो ।
खितं कालं न विनाय, तहप्पाणं निजूंजए। मू.( ३८६) जरा जाव न पीडेई, वाही जाव न वडई।
जाविदिआ न हायंति, ताव धम्म समायरे ।। वृ.उपदेशाधिकारे प्रक्रान्तमेव समर्थयन्नाह- 'जर'त्ति सूत्रं, 'जरा' वयोहानिलक्षणा यावन्न पीडयति व्याधिः' क्रियासामर्थ्यशत्रूर्यावन्न वर्द्धते यावद् 'इन्द्रियाणि' क्रियासामोपकारीणि श्रोत्रादीनि न हीयन्ते तावदत्रान्तरे प्रस्ताव इतिकृत्वा धर्म समाचरेच्चारित्रधर्ममिति सूत्रार्थः ।। मू.(३८७) कोहं मानं च मायं च, लोभं च पावड्डणं ।
वमे चत्तारि दोसे उ, इच्छंतो हिअमप्पणो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org