________________
अध्ययनं -६, उद्देशक:- [ नि. २५८ ]
१७५
वृ.कामश्चतुर्विंशतिविधः ओघतः, संप्राप्तः खलु तथा असंप्राप्तो वक्ष्यमाणस्वरूपः संप्राप्तः 'चतुर्दशधा चतुर्दशप्रकार:, दशधा पुनर्भवत्यसंप्राप्त इति गाथासमासार्थः ॥ व्यासार्थं त्वाह, तत्राप्यल्पतरवक्तव्यत्वादसंप्राप्तमाह
नि. [२६१] तत्थ असंपत्ती अत्थो १ चिंता २ तह सद्ध ३ संसरणमेव ४ । विक्कवय ५ लज्जनासो ६ पमाय ७ उम्माय ८ तब्भावो ९ ॥ वृ. तत्रासंप्राप्तोऽयं काम:, 'अर्थे 'ति अर्थनमर्थः अष्टेऽपि विलयादौ, श्रुत्वा तदभिप्रायमात्रमित्यर्थः, तत्रैवाही रूपादिगुणा इत्यभिनिवेशन चिन्तनं चिन्ता, तथा श्रद्धातत्संगमाभिलाप:, संस्मरणमेव-संकल्पिकतद्रूपस्याले ख्यादिदर्शनं वियोगतः पुनः पुनरतिविक्लवता - तच्छोकातिरेकेणाहारादिष्वपि निरपेक्षता, लज्जानाशो गुर्वादिसमक्षपमि तद्गुणोत्कीर्तनं, प्रमादः - तदर्थमेव सर्वारम्भेष्वपि प्रवर्तनम्, उन्मादो- नष्टचित्ततया आलजाल भाषणं, तद्भावनास्तम्भादीनामपि तद्बुद्धयाऽऽलिङ्गनादिचेष्टेति गाथार्थः ॥
नि. [२६२] मरणं १० च होइ दसमी संपत्तंपि समासओ वोच्छं । दिट्ठीए संपाओ १ दिट्ठीसेवा य संभासो ३ ||
वृ. मरणं च शोकाद्यतिरेकेण क्रमेण भवति दशम: असंप्राप्तकामभेद: । संप्राप्तमपि च कामं समासतो वक्ष्य इति, तत्र दृष्टेः पुनः संपात: स्त्रीणां कुचाद्यवलोकनं दृष्टिसेवा चभावसारं तद्दृष्टेर्दृष्टिमेलनं, संभाषणम् - उचितकाले स्मरकथाभिर्जल्प इति गाथार्थः ||
नि. [ २६३ ]हसिअ ४ ललिअ ४ उवगूहिअ ५ दंत ६ नहनिवाय ७ चुंबनं ८ होइ । आलिंगण ९ मायाणं १० कर ११ सेवण १२ संग १३ किड्डा १४ अ ।
बृ. हसितं - वक्रोक्तिगर्भं प्रतीतं ललितं पाशकादिक्रीडा उपगूहितं परिष्वक्तं दन्तनिपातोदशनच्छेद्यविधिः नखनिपातो-नखरदनजातिः चुम्बनं चैवेति- चुम्बनविकल्प: आलिङ्गनम्ईपत्स्पर्शनम् आदानं-कुचादिग्रहणं 'करसेवणं' ति प्राकृतशैल्या करणासेवने, तत्र कर्ण नामनागरकादिप्रारम्भयन्त्रम् आसेवनं-मैथनक्रिया अनङ्गक्रीडा च - अस्यादावर्थक्रियेति गाथार्थः । उक्तः कामः, साम्प्रतं धर्मादीनामेव सपत्नतासपत्त्रते अभिधित्सुराह
नि. [२६४ ] धम्मो अत्थो कामो भिन्नो ते पिंडिया पडिसवत्ता । जिनवयणं उत्तिन्ना असवत्ता होंति नायव्वा ॥
वृ. धर्मोऽर्थः कामः त्रय एते पिण्डिता युगपत्संपातेन 'प्रतिसपत्ना: ' परस्परविरोधिनः लोके कुप्रवचनेषु च यथोक्तम्
"
'अर्थस्य मूलं निकृति: क्षमा च, कामस्य वित्तं च वपुर्वयश्च ।
धर्मस्य दानं च दया दमश्च, मोक्षस्य सर्वोपरमः क्रियाश्च ॥ १ ॥ इत्यादि"
एते च परस्परविरोधिनोऽपि सन्तो जिनवचनमवतीर्णाः ततः कुशालाशययोगतो व्यवहारेण धर्मादित्तत्त्वस्वरूपतो वा निश्चयेन 'असपत्ना:' परस्पराविरोधिनो भवन्ति ज्ञातव्या इति गाथार्थः ॥ तत्र व्यवहारेणाविरोधमाह
नि. [२६५] जिनवयमि परिणए अवत्थविहिआणुठाणओ धम्मो । सच्छासयप्पयोगा अत्थो वीसंभओ कामो ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org