________________
१६३
अध्ययनं-५, उद्देशकः - १. [नि. २४५] जाहि, नाहं तव निविटुं उदंतं वहामि, णिव्विटुं अप्पफलं भवति । एरिसो मुधादाई ।
मुधाजीविमी उदाहरणं-एक्को राया धम्म परिक्खई, को धम्मो?, जो अनिविटुं भुंजइ त्ति, तो तं परिक्खामित्ति काऊण मणुस्सा संदिट्ठा, राया मोदए देइ, तत्थ बहवे कप्पडियादयो आगया, पुच्छिज्जंति-तुम्हे केण भुंजह?, अन्नो भणइ-अहं मुहेण भुंजामि, अनो-अहं पाएहि, अनो-अहं हत्थेहि, अन्नो-अहं लोगानुग्गहेण, चेल्लगो भणइ-अहं मुहियाए । स्ना पुच्छिअंकहं चिअ?, एगेण कहिअं-अहं कहगो अओ मुहेण, अन्नेन भणिअं-अहं लेहवाहगो अओ पाएहि, अन्नेन भणिअं-अहं लेहगो अओ हत्थेहि, भिक्खुणा भणिअं-अहं पव्वओ अओ लोगाणुग्गहेण, चेल्लएण भणि-अहं संजायसंसाराविरागो अओ मुहियाए, ताहे सो राया एस धम्मोत्तिकाऊण आयरियसमीवं गओ, पडिबुद्धो पव्वइओ य। एसो मुहाजीवित्ति सूत्रार्थः ॥
अध्ययनं ५ उद्देशक:-१ समाप्तः
(अध्ययनं-५ उद्देशकः-२ मू. ( १७६) पडिग्गहं संलिहिता नं, लेवमायाए संजए।
दुगंध वा सुगंधं वा, सव्वं भुंजे न छडुए। वृ. पिण्डैषणायाः प्रथमोद्दशके प्रक्रान्तोपयोगि यन्नोक्तं तदाह-'पडिग्गह'ति सूत्रं, 'प्रतिग्रह' भाजनं 'संलिख्य प्रदेशिन्या निरवयवं कृत्वा, कथमित्याह-'लेपमर्यादया' अलेपं संलिह्य 'संयतः' साधु: दुर्गन्धि वा सुगन्धि वा भोजनजातं, गन्धग्रहणं रसाधुपलक्षणं, 'सर्व' निरवशेष 'भुञ्जीत' अश्नीयात् 'नोज्झेत्' नोत्सृजेत् किञ्जिदपि, मा भूत्संयमविराधना । अस्यैवार्थस्य गरीयस्त्वख्यापनाय सूत्रार्धयोर्व्यत्ययोपन्यासः, प्रतिग्रहशब्दो माङ्गलिक इत्युद्देशादौ तदुपन्यासार्थं वा, अन्यथैवं स्यात्-दुर्गन्धि वा सुगन्धि वा, सर्वं भुञ्जीत नोज्झेत् । प्रतिग्रहं संलिह्य लेपमर्यादया संयतः । विचित्रा च सूत्रगतिरिति सूत्रार्थः ।। मू.(१७७) सेज्जा निसीहियाए, समावत्रो अ गोअरे।
अयावयट्ठा भुच्चा नं जइ तेनं न संथरे। वृ.विधिविशेषमाह-'सेज्ज'त्ति सूत्र, शय्यायां' वसतौ 'नैपेधिक्यां' स्वाध्यायभूमौ, शय्यैव वाऽसमञ्जसनिषेधात्रैषेधिकि तस्यां समापन्नो वा गोचरे, क्षपकादिः छन्नमठादौ आयावदर्थं भुक्त्वा न यावदर्थम्-अपरिसमाप्तमित्यर्थः, नमिति वाक्यालङ्कारे। यदि तेन भुक्तेन 'नसंस्तरेत्' न यापयितुं समर्थः, क्षपको विषमवेलापत्तनस्थो ग्लानो वेति सूत्रार्थः ।। मू. (१७८) तओ कारणमुप्पन्ने, भत्तपानं गवेसए।
विहिणा पुव्वउत्तेणं, इमेणं उत्तरेण य ।। वृ. तआ'ति सूत्रं ततः कारणे वेदनादावुत्यन्ने पुष्टालम्बनः सन् भक्तपानं 'गवेषयेद्' अन्विष्येत्, अन्यथा सकृद्भुक्तमेव यतीनामिति 'विधिना' पूर्वोक्तेन संप्राप्ते भिक्षाकाल इत्यादिना, अनेन च वक्ष्यमाणलक्षणेनोत्तरेण चेति सूत्रार्थः॥ मू.(१७९) कालेण निक्खमे भिक्खू, कालेन य पडिक्कमे।
अकालं च विवज्जित्ता, काले कालं समायरे।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org