________________
अध्ययनं-१,उद्देशकः - [नि.४५] छिदिज्जा एसा भावओ हिंसा न दव्वओ। चरमभङ्गस्तु शून्य इति, एवंभूताया: हिंसायाः प्रतिपक्षोऽहिंसेति । एकाथिकाभिधित्सयाऽऽह-'अहिंसऽजीवाइवाओत्ति' न हिंसा अहिंसा, न जीवातिपात: अजीवातिपातः, तथा च तद्वतः स्वकर्मातिपातो भवत्येव, अजीवश्च कर्मेति भावनीयमिति। उपलक्षणत्वाचेह प्राणातिपातविरत्यादिग्रह इति गाथार्थः॥ साम्प्रतं संयमनि.[४६] पुढविदगअगणिमारुयवणस्सईबितिचउपणिदिअजज्जजीवे।।
पेहोपेहपमज्जणपरिट्ठवणमनोवई काए।
वृ.
पुढवाइयाणजाव य पंचिंदिय संजमो भवे तेसि। संघट्टणादिनकरेतिविहेणं करणजोएणं ॥१॥ अज्जीवेहिं जेहिं गहिएहिं असंजमो इहं भणिओ। जह पोत्थदूसपणए तणपणए चम्मपणए अ॥२॥ गंडी कच्छवि मुट्ठी संपुडफलए तहा छिवाडी अ।
एयं पोत्थयपणयं पन्नात्तं वीअराएहिं ।।३।।
बाहल्लपुहुत्तेहिं गंडी पोत्थो उतुल्लगो दीहो । कच्छवि अंते तणुओ मझे पिहुलो मुणेअव्वो॥४।। चउरंगुलदीहो वा वट्टागिति मुट्ठिपोत्थगो अहवा। चउरंगुलदीहो चिअचउरस्सो होइ विन्नेओ॥५॥ संपुडओदुगमाई फलगा वोच्छंछिवाडिमेत्ताहे। तनुपत्तोसिअरूवो होइ छिवाडी बुहा बेंति।।६।। दीहो वा हस्सो वा जो पिहलो होइ अप्पबाहल्लो। तं मुणिअसमयसारा छिवाडिपोत्थं भणंतीह।।७।। दुविहंच दूसपणअंसमासओतंपी होइ नायव्वं । अप्पडिलेहियदूसंदुप्पडिलेहं च विनयं ॥८|| अप्पडिलेहिअदूसे तूली उवघाणगंच नायव्वं । गंडुवधाणालिंगिणि मसूरए चेव पोत्तमए॥९॥ पल्हवि कोयविपावार नवतए तहय दाढिगालीओ।
दुप्पडिलेहिअ दूसे एवं बीअं भवे पणगं॥१०॥ पल्हवि हत्थुत्थरणं कोयवओरूअपूरिओ पडओ। दढगालि धोइ पोत्ती सेस पसिद्धा भवे भेदा ॥११॥ तणपणगंपुन भणियंजिनेहि कम्मटुगंठिदहणेहि।
साली वीही कोद्दव रालगरनेतणाई च॥१२।। अय एल गावि महिसी मियाणमजिनं च पंचमं होइ। तलिया खल्लग कोसग कित्ती य बितिए य॥१३।। तह विअडहिरण्णाई ताइंन गेण्हइ असंजमं साहू।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org