________________
५२
-
दशवैकालिक - मूलसूत्रं - १ /-/ १ उज्जेनि, पच्छा सो सगडं भरेत्ता उज्जेनिग गतो, ताए भणिओ य जहा एक्केक्कयं दीणारेण दिज्जहत्ति, सा चितेइवरं खु चिरं खिप्पंतो अच्छड, तेन ताओ वीहीए उड्डियाओ, कोई न पुच्छइ, मूलदेवेण दिट्ठो, पुच्छिओ य, सिद्धं तेन, मूलदेवेन चिंतियं जहा एस वराओ महिलाछोभिओ, ताहे मूलदेवेण भणति - अहमेयाउतव विक्किणामि जइ ममवि मुल्लस्स अद्धं देहि, तेन भणियंदेमित्ति, अब्भुवगए पच्छा भूलदेवेणं सो हंसो जाएऊण आगासे उप्पइओ, नगरस्स मज्झे ठाइ - ऊण भणइ जस्स गलए चेडरूवस्स उट्टलिंडिया न बद्धा तं मारेमि, अहं देवो, पच्छा सव्वेण लोएण भीएण दीनारिक्काओ उट्टलिंडियाओ गहियाओ, विक्कियाओ य, ताहे तेन मूलदेवस्स अद्धं दिनं । मूलदेवेण य सो भणइ-मंदभग्ग ! तव महिला धुत्ते लग्गा, ताए तव एयं कयं, पत्तियति, मूलदेवेन भण्णइ - एहि वच्चामो जा ते दरिसेमि जदि न पत्तियसि, ताहे गया अन्नाए लेसाए, वियाले ओवासो मग्गिओ, ताए दिन्नो, तत्थ एगंमि पएसे ठिया, सो धुत्तो आगओ, इयरी विधुत्तेणसह पिबेडमाढत्ता, इमं च गायइ
"इरिमंदिरपन्नहारओ, मह कंतु गतो वणिजारओ । वरसाण सयं च जीवउ मा जीवंतु घरं कयाइ एउ || "
मूलदेवो भणइ
33
"कयलीवणपत्तवेढीया, पर भणामि देव जं मद्दलएण गज्जती, मुणउ तं मुहुत्तमेव ॥' पच्छा मूलदेवेन भण्णति-किं धुत्ते ?, तओ पभाए निग्गंतूणं पुनरवि आगंओ, तीय पुरओ ठिओ, सा सहसा संभंता अब्भुट्टिया, तओ खाणपिबणे वट्टंतो तेन वाणिएणं सव्वं तीए गीयपज्जन्तयं संभारियं । एसो लोइओ हेऊ, लोउत्तरेवि चरणकरणानुयोगे एवं सीसोऽवि केइ पयत्थे असद्दहंतो कालेण विज्जादीहिं देवतं आयंपइत्ता सद्दहावेयव्वो । तहा दव्वानुओगेहि पडिवाई नाऊण तहा विसेसणबहुलो हेऊ कायव्वो जहा कालजावणा हवइ, तओ सो नावगच्छइ पगयं, कुत्तियावणचच्चरी वा कज्जइ, जहा सिरिगुत्तेण छलुए कया। उक्तो यापकहेतुः 1 साम्प्रतं स्थापकहेतुमधिकृत्याह
नि. [८८/२]
लोगस्स मज्झजाणण थावगहेऊ उदाहरणं ।।
वृ. 'लोकस्य' चतुर्दशरज्ज्वात्मकस्य मध्यज्ञानम्, किम् ?, स्थापकहेतावुदाहरणमित्यक्षरार्थः ॥ भावार्थः कथानकादवसेयः, तच्चेदम् - एगो परिव्वायगो हिंडइ, सो य परूवेइ खेत्ते दाणाई सफलंतिकट्टु समखेत्ते कायव्वं, अहं लोगस्स मज्झं जाणामि न पुण अन्नो, तो लोगो तमादाति, पुच्छिओ य संतो चउसुवि दिसासु खीलए निहणिऊण रज्जूए पमाणं काऊण माइट्ठाणिओ भणइ - एयं लोयमज्झंति, तओ लोओ विम्हयं गच्छइ- अहो भट्टारएण जाणियंती, एगो य सावओ, तेन नायं, कहं धुत्त लोयं पयारेइत्ति ?, तो अहंति वंचामित्ति कलिऊण भणियंन एस लोयमज्झो, भुल्लो तुमंति, तओ सावएण पुणो मवेऊण अन्नो देसो कहिओ, जहेस लोयमज्झोत्ति, लोगो तुट्ठो, अण्णे भांति - अनेगट्ठाणेसु अन्नं अन्नं मज्झं परूवंतयं दट्ठूण विरोधो चोइओत्ति । एवं सो तेन परिवायगो निष्पिट्टपसिणवागरणो कओ । एसो लोइओ थावगहेऊ, लोउत्तरेऽवि चरणकरणानुयोगे कुस्सुतीसुअसंभावणिज्जासग्गाहरओ सीसो एवं चेव पनवेयव्वो । दव्वानुजोगे वि साहुणा तारिसं भाणियव्वं तारिसो य पक्खो गोहियब्वो जस्स परो उत्तरं
--
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org