________________
९८
दशवैकालिक - मूलसूत्रं - ३ /-/ १७ सम्मावादं कहेता मिच्छावायं कहेइ ज तत्थ पुर्वीीं असमय कहेता परसमयं कहेइ - ससमय गुणे दीवेइ परसमय दोसे उवदंसेइ, एसा पढमा विक्खेवणी गया । इयदानि बिड्या भन्नइ - पुव्विं परसमयं कहेत्ता तस्सेव दोसे उवदंसेइ, पुणो ससमयं कहेइ, गुणे य से उवदंसेइ, एसा बिइया विकखेवणी गया ।
इदानि तइया - परसमयं कहेत्ता तेसु चैव परसंमएसु जे भावा जिनप्पणी एहिं भावेहिं सहविरुद्धा असंता चेव वियप्पिया ते पुवि कहित्ता दोसा तेसिं भाविऊण पुणो जे जिनप्पणीयभावसरिसा घुणक्खरमिव कहवि सोभणा भणिया ते कहया, अहवा मिच्छावादोनत्थित्तं भन्नइ सम्मावादो अत्थितं भण्णति, तत्थ पुच्चि नाहियवाईणं दिट्ठीओ कहित्ता पच्छा अत्थित्तपक्खवाईणं दिट्ठीओ कहेइ, एसा तइया विक्खेवणी गया । इदानि चउत्थी विक्खेवणी, सावि एवं चेव, नवरंपुव्विं सोभने कहेइ पच्छा इयरेत्ति, एवं विक्खिवति सोयारं ति गाथाभावार्थ: ।
साम्प्रतमधिकृतकथामेव प्रकारान्तरेणाह - या स्वसमयवर्जा खलुशब्दस्य विशेषणार्थत्वादत्यन्तं प्रसिद्धनीत्या स्वसिद्धान्तशून्या, अन्यथा विधिप्रतिषेधद्वारेण विश्वव्यापकत्वात् स्वसमयस्य तद्वर्जा कथैव नास्ति, भवति कथा 'लोकवेदसंयुक्ता', लोकग्रहणाद्रामायाणादिपरिग्रहः वेदास्तु ऋग्वेदादय एव, एतदुक्ता कथेत्यर्थः, परसमयानां च साङ्ख्यशाक्यादिसिद्धान्तानां च कथा या सा सामान्यतो दोषदर्शनद्वारेण वा एषा विक्षेपणी नाम, विक्षिप्यतेऽनया सन्मार्गात् कुमार्गे कुमार्गाद्वा सन्मार्गे श्रोतेति विक्षेपणी, तथाहि - सामान्यत एव रामायणादिकथायामिदमपि तत्त्वमपि भवति सन्मार्गाभिमुखस्य ऋजुमतेः कुमार्गप्रवृत्ति, दोषदर्शनद्वारेणाप्येकेन्द्रियप्रायस्याहो मत्सरणि एत इति मिथ्यालोचनेनेति गाथार्थः ।
अस्या अकमने प्राप्ते विधिमाह - या स्वसमयेन - स्वसिद्धान्तेन करणभूतेन पूर्वमाख्याता - आदौ कथिता तां क्षिपेत् परसमये क्वचिद्दोचषदर्शनद्वारेण यथाऽस्माकमहिंसादिलक्षणो धर्मः साङ्ख्यादीनामष्येवं, 'हिंसा नाम भवेद्धर्मो न भूतो न भविष्यति' इत्यादिवचनप्रामाण्यात् कित्वसावपरिणामिन्यात्मनि न पुज्यते, एकान्तनित्वानित्ययोहिंसाया अभावादिति, अथवा परशासनव्याक्षेपात्- 'सुषां सुपो भवन्ति' इति सप्तम्यर्थे पञ्चमी, परशासनेन कथ्यमानेन व्याक्षेपेसन्मार्गाभिमुखतायां सत्यां परस्य समयं कथयति, दोषदर्शनद्वारेण केवलमपीति गाथार्थः ।
· उक्ता विक्षेपणी, अधुना संवेजनीमाह - आत्मपरशरीरविषया इहलोके चैव तथा परलोके - इहलोक विषया परलोकविषया च एषा चतुर्विधा खलु अनन्तरोक्तेन प्रकारेण कथा तु संवेजनी भवति, संवेज्यते - संवेगं ग्राह्यतेऽनया श्रोतेति संवेजनी, एषोऽधिकृतगाथाक्षरार्थः । भावार्थस्तु वृद्धविवरणादवसेयः, तच्चेदम् संवेयणी कहा चउव्विहा, तंजहा - आयसरीरसंवेयणी परसरीरसंवेयणी इहलोयसंवेयणी परलोयसंवेयणी, तत्थ आयसरीरसंवेयणी जहा जमेयं अम्हच्चयं सरीरयं एवं सुक्क सोणियमंसव-साभेदमज्जट्ठिण्हारुचम्मकेसरोमणहदंतअंतादिसंघायनिप्फण्णत्तणेण मुत्तपुरीसभायणत्तणेण य असुइत्ति कहेमाणो सोयारस्स संवेगं उप्पाएइ, एसा आयसरीरसंवेयणी, एवं परसरीरसंवेयणीवि परसरीरं एरिसं चेव असुई, अहवा परस्स सरीरं वण्णेमाणो सोयारस्स संवेगमुप्पाएइ, परसरीर-संवेयणी गया, इयदानि इहलोयसंवेयणी-जंहा सव्वमेयं मानुसत्तणं असारमधुवं कदलीथंभ-समाणं एरिस कह कहेमाणो धम्मकही सोयारस्स संवेगमुप्पाएइ, एसा इहलोयसंवेयणी गया, इयदानिं परलोयसंवेयणी जहा देवावि इस्साविसायमयकोहलोहाइएहिं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org