________________
१४९
अध्ययनं-५, उद्देशक:- १. नि. २४५]
ओगासंफासुनच्चा, अणुत्रविअवोसिरे। वृ. विधिशेषमाह-'गोयरग्ग'त्ति सूत्रं, गोचराग्रप्रविष्टस्तुव! मूत्रं वा न धारयेत्, अवकाश प्रासुकं ज्ञात्वाऽनुज्ञाप्य व्युत्सृजेदिति। अस्य विषयोवृद्धसंप्रदायादवसेयः, सचायम्-पुच्चमेव साहुणा सन्नाकाइओवयोग काऊण गोअरेपविसिअव्वं, कहिवंविनकओ कए वा पुणो होज्जा ताहे वच्चमुत्तं न धारेअव्वं, जओ मुत्तनिरोह चक्खुवघाओ भवति, वच्चनिरोहे जीविओवघाओ, असोहणा अ आयविराधना, जओ भणिअं --'सव्वत्थ संजम' मित्यादि । वित्थरओ जहा ओहनिज्जुत्तीए । इति सूत्रार्थः ।। मू.(९५) नीअदुवारंतमसं. कुलगं परिवज्जए।
___ अचक्खुविसओ जत्थ, पाणा दुप्पडिलेहगा वृ.तथा 'नीयदुवार'न्ति सूत्रं, नीचद्वारं नीचनिर्गमप्रवेश'तमस'मिति तमोवन्तं 'कोष्ठकम्' अपरकं परिर्जयेत् न तत्र भिक्षां गृह्णीयात्, सामान्यपेक्षया सर्व एवंविधो भवत्यत आह'अचक्षुर्विषयो यत्र' नचक्षुर्व्यापारो यत्रेत्यर्थः, अत्र दोषमाह-प्राणिनो दुष्प्रत्युपेक्षणीया भवन्ति, ईशुद्धिर्न भवतीति सूत्रार्थः॥ मू.(१६) जत्थ पुप्फाइं बीआई, विप्पनाई कुट्टए।
अहुणोवलितं उल्लं, दट्टणं परिवज्जए वृ. किंच-'जत्थ'त्ति सूत्रं, यत्र 'पुष्पाणि' जातिपुष्पादीनि 'बीजानि' शालिबीजादिनी 'विप्रकीर्णानि' अनेकधा विक्षिप्तानि, परिहर्तुमशक्यानीत्यर्थः, कोष्ठके कोष्ठकद्वारे वा, तथा 'अधुनोपलिप्तं' साम्प्रतोपलिप्तम् 'आर्द्रम्' अशुष्कं कोष्ठकमन्यद्वादष्टवा परिवर्जयेदूरत एव, न तु तत्र धर्मलाभं कुर्यात्, संयमात्मविराधनापत्तेरिति सूत्रार्थः ।। मू.(९७) एलगंदारगं साणं, वच्छगंवावि कुहुए।
उल्लंधिआ न पविसे, विउहित्ताण व संजए। वृ.किं च –'एलगं'ति सूत्रम्, 'एडकं' मेषं 'दारकं' बालं 'श्वानं' मण्डलं 'वत्सकंवापि' क्षुद्रवृषभलक्षणं कोष्टके उल्लङ्घय पद्भ्यां न प्रविशेत्, 'व्यूह्य वा' प्रेर्य वेत्यर्थः, 'संयतः' साधुः आत्मसंयमविराधनादोषाल्लाघवाच्चेति सूत्रार्थः॥ मू.(९८) असंसत्तं पलोइज्जा, नाइदूरा क्लोअए।
उप्फुल्लंन विनिज्झाए, निअट्टिज्ज अयंपिरो॥ वृ.इहैव विशेषमाह-'असंसत्तं ति सूत्रम् 'असंसक्तं प्रलोकयेत्', न योषिट्टदष्टेदृष्टिं मेलयेदित्यर्थः, रागोत्पत्तिलोकोपघातदोषप्रसङ्गात्, तथा 'नातिदूरंप्रलोकयेत्' दायकस्या-गमनमात्रदेशं प्रलोकयेत्, परतश्चौरादिशङ्कादोषः, तथा उत्फुलं विकसितलोचनं 'नविणिज्जझाए'त्तिन निरीक्षेत गृहपरिच्छदमपि, अदृष्टकल्याण इति लाघवोत्पत्तेः, तथा निवर्तेत गृहादलब्धेऽपि सति अजल्पन्दीनवचनमनुच्चारयन्निति। मू.(९९) अइभूमि न गच्छेज्जा, गोअरग्गओ मुनी।
कुलस्स भूमि जाणित्ता, मिअंभूमि परकमे। वृ.तथा-'अइभूमि नगच्छिज्जा' इति सूत्रम्, अतिभूमिन गच्छेद्-अननुज्ञातां गृहस्थैः, यत्रान्ये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org