________________
अध्ययनं-२,उद्देशकः - नि.१७८]
८७ भणिओ-णास लहं, आवइकाले साहेज्जं करेज्जासि, इयरी गंतूण भत्तारं भणइ-एत्थ धम्मो असोयवणियं वच्चामो, गंतूण सुत्ताणि, खणमेत्तं सुविऊणं भत्तारं उट्ठवेइ भणइ य-एयं तुज्झ कुलाणुरूवं? जंणं मम पायाओ ससुरो नेउरं कड्डइ, सो भणइ-सुवसु पभाए लब्भिहिति, पभाए थेरेणं सिटुं, सोय रुट्ठो भणइ-विवरीओथेरोत्ति, थेरो भणइ-मयादिवो अन्नो पुरिसो, विवाए जाए सा भणइ- अहं अप्पाणं सोहयामि?,एवं करेहि, तओ व्हाया कयबलिकम्मा गया जक्खघरं, तस्स जक्खस्स अंतरेणं गच्छंतो जो कारगारी सो लग्गइ, अकारगारी नीसरइ, तओ सो विडपियतमो पिसायरूवंकाऊण निरंतरंघणंकंठेगिण्हइ,तओ सागंतुणतंजक्खं भणइ-जोमम मायापिउदिन्नओ भत्तारो तं च पिसायं मोत्तूण जइ अन्नं पुरिसं जाणामि तो मे तुम जाणिज्जसित्ति, जक्खो विलक्खो चिंतेइ-एस य (पास) केरिसाइं धुत्ती मतेइ?, अहगंपि वंचिओ तीए, नत्थि सइत्तणं खु धुत्तीए, जाव जक्खो चितेइ तावसानिप्फिडिया, तओ सोथेरो सव्वलोगेण विलक्खीओ हीलिओय। तओ थेरस्स तीए अधिईए निद्दा नट्टा, रत्नो य कन्ने गयं, स्ना सद्दाविऊण अंतेउरवालओकओ, अभिसेक्कं च हत्थिरयणं वासघरस्स हेट्टा बद्धं अच्छइ, इओ य एगा देवी हत्धिर्मिठे आसत्ता, नवरं हत्थी चोंवालयाओ हत्थेण अवतारेइ, पभाए पडिनीणेइ, एवं वच्चइ कालो। ___ अन्नया य एगाए रयणीए चिरस्स आगया हरिथर्मिठेण रुद्रुण हत्थिसंकलाए आहया, सा भणइ-एयारिसो तारिसो य न सुव्वइ, मा मज्झ रूसह, तं थेरो पिच्छइ, चिंतियं च णेण-एवंपि रक्खिज्जमाणीओ एयाओ एवं ववहरंति, किं पुण ताओ सदा सच्छंदाओ त्ति ? सुत्तो, पभाए सव्वलोगो उट्ठिओ, सो नउठेइ, स्नो कहियं, रन्ना भणियं-सुवउ, चिरस्सय उडिओ पुच्छिओ य, कहियं सव्वं, भणइ-जहा एगा देवीण याणामि कयरावि, तओ राइणा भंडहत्थी कारविओ, भणियाओ-एयस्स अच्चणियं काऊणं ओलंडेह, तओ सव्वाहि ओलंडिओ, एगा णेच्छइ, भणइ य-अहं बीहेमि, तओरना उप्पलेण आहया, मुच्छिया पडिया, स्ना जाणियं-एसा कारित्ति, भणियं चनेन
मत्तगयं आरुहंतीए भंडमयस्स गयस्स बीहीहि।
तत्थ न मुच्छिय संकलाहया, एत्थमुच्छिय उप्पलाहया॥ तओ सरीरं जोइयं जाव संकलापहारो दिवो । तओ परुद्रुण रन्ना देवी मिठो हत्थी य तिन्निवि छिनकडए चडावियाणि, भणियोयमिठो-एत्थं वाहेहिहत्थि, दोहियपासेहिते(वे)लुग्गाहा उट्ठिया, जाव एगो पाओ आगासे ठविओ, जणो भणइ-कि एस तिरिओ जाणइ?, एयाणि मारियव्वाणि, तहवि राया रोसं न मुयइ, जाव तिनिअपाया आगासे कया, एगेण ठिओ, लोगेण कओ अक्कन्दोकिमेयं हत्थिरयणं विनासिज्जई ?, स्ना मिठो भणिओ-तरसि नियतेउं?, भणइ-जइ दुयगाणंपि अभयं देसि, दिनंतओ तेन अंकुसेण नियत्तिओ हस्थित्ति। दार्टान्तिकयोजना कृतैवेति सूत्रार्थः ।। मू.(१६) एवं करंति संबुद्धा, पंडिया पवियक्खणा।
विणियदृति भोगेसु, जहा से पुरिसुत्तमो। तिबेमि ।। वृ.एवं कुर्वन्ति 'संबुद्धा' बुद्धिमन्तो बुद्धाः सम्यग्-दर्शनसाहचर्येण दर्शनैकोभावेन वा बुद्धाः संबुद्धा-विदितविषयस्वभावाः, सम्यग्दृष्टय इत्यर्थः, त एव विशेष्यन्ते-पण्डिताः प्रविचक्षणाः, तत्र पण्डिताः-सम्यग्ज्ञानवन्तः प्रविचक्षणाः-चरणपरिणामवन्त:, अन्ये तु व्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org